SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 ललितासहस्रनामस्तोत्रम् अत्र श्रीविद्यायां निगूढस्याक्षरत्रयस्योद्धारः । तत्रैकं तावत्षोडशीकलेत्युच्यते । 'सच्छिष्यायोपदेष्टव्या गुरुभक्ताय सा कले, ति वचनात्प्रायेणाधुनिकैर्बहुभिर्गुरुमुखाज्जातम् । तच्च 'शिवः शक्तिः काम' इति विद्योद्धारश्लोके सौन्दर्यलहरीव्याख्यानोल्लेखने प्रकटीकृतं चतुर्लक्ष्मीमनुषु प्राथमिको मन्त्र इति । इतरद्वयं प्रकाशविमर्शरूपम् । तदुक्तं संकेतपद्धतौ "अकारः सर्ववर्णाग्नः प्रकाशः परमः शिवः। हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तितः॥ इति । अनयोपरि रहस्यत्वादेव "मध्यबिन्दुविसर्गान्तः समास्थानमये परे। कुटिलारूपके तस्याः प्रतिरूपं वियत्कले ॥' इत्यादिभिYढाथैरेव श्लोकैोगिनीहृदये स्वरूपनिष्कर्षः कृतः । तत्प्रकाशनं चास्माभिर्वरिवस्यारहस्यसेतुबन्ध एव कृतमिति नेतन्यते । राज्ञीत्यंशेन मायाराज्ञीमन्त्रोद्धारः । अत एव न टच्प्रत्ययान्तत्वेन प्रयोगः ।। नृपाधिष्ठितमासनं सिंहासनमुच्यते । आसनेषु सिंह: श्रेष्ठमित्यर्थे राजदन्तादित्वात्पूर्वनिपातः । श्रीमत्प्रपञ्चसाम्राज्यलक्ष्मीवच्च तत्सिंहासनं च तस्येश्वरी ईशित्री । सिंहाभिन्नमासनमिति वा । देव्याः सिंहासनारूढत्वात् । तदुक्तं देवीपुराणे नामनिर्वचनाध्याये 'सिंहमारुह्य कन्यात्वे निहतो महिषोऽनया। महिषघ्नी ततो देवी तथा सिंहासनेश्वरी ॥ इति । यद्वा सिंहशब्दो हिंसार्थकः । तदुक्तं वैयाकरणैः 'हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः। वर्णव्यत्ययतः सिद्धौ पश्यकः कश्यपो यथा ॥ इति । तेन सिंहेन हिंसयाऽसनं क्षेपणं निरास इति यावत् । 'असु क्षेपणे इतिधातोर्युट् । संहार इति समुदायार्थः । तत्रेश्वरी समर्था । तथा च श्रुति:'यत्प्रयन्त्यभिसंविशन्तीति। यद्वा मकारः पञ्चसंख्यापरः । सन्ति सिंहासनसमाख्याताश्चैतन्यभैरव्यादिसम्पत्प्रदा भैरव्यन्ता अष्टौ मन्त्राः । तेषु त्रयं युग्मरूपं द्वयमेकैकरूपमित्येवं पञ्चैव दिङ्मध्यभेदेन सिंहासनानि ज्ञानार्णवे कथितानि । 'पञ्चसिंहासनगता कथं सा त्रिपुरा परा। कथयस्व महेशान कथं सिंहासनं भवेत् ॥ सिह For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy