________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
282
ललितासहस्रनामस्तोत्रम्
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
जन्मराहित्यादजा | 'अजामेका मिति श्रुतेः, 'न जातो न जनिष्यत' इति श्रुतेश्च । महाभारतेऽपि
'नहि जातो न जायेऽहं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥
इति । जननं हि मृत्युसमव्याप्तम् । 'जातस्य हि ध्रुवो मृत्युर्धुवं जन्म मृतस्य चे 'ति वचनात् । तदिह जननाभावरूपव्यापकविरुद्धोपलब्ध्या प्राप्तमर्थमाह । क्षयेण मरणेन विनिर्मुक्ता । क्षये गृह एव विशिष्य निर्मुक्ता ययेति वा । मुमुक्षुभिर्विषयभिया गृहत्यागः क्रियते । सुन्दर्युपासकैस्तु गृह एव मोक्षः प्राप्यत इति तात्पर्यम् । तदिदमुक्तमस्माभिः शिवस्तुतौ
Acharya Shri Kailassagarsuri Gyanmandir
'यदि परमिच्छसि धाम त्यज मा नाम स्वकं धाम । परपदनियमनदाम स्मर हृदि कामद्विषो नाम ॥'
इति । दूर्वासाप्याह [शक्तिमहिम्नस्तोत्रे] । सङ्गं मोमोक्षतीति मुग्धा सौन्दर्यवती । अकारप्रश्लेषेण न सन्ति मूढा यस्या इत्यापि सुवचम् | 'मुग्धः सुन्दरमूढयो 'रिति विश्वः । क्षिप्रं स्वल्पदिनैरेव प्रसीदतीति तथा । अतएवोक्तं सौरपुराणे
'क्रमेण लभ्यतेऽन्येषां मुक्तिराराधनाद्विजाः । आराधनादुमेशस्य तस्मिञ्जन्मनि मुच्यते ॥
इति । इदं तु तीव्रतरभक्तिमत्पुरुषधौरेयपरम् । अन्येषां तु शिवपुराणे स्मर्यते'अल्पभावेऽपि यो मर्त्यः सोऽपि जन्मत्रयात्परम् । न योनियन्त्रपीडायै भविष्यति न संशयः ॥
इति । तदिमां व्यवस्थामभिप्रेत्योक्तं तन्त्रराजे
'अन्यथा सम्प्रदायेन जपहोमार्चनादिकम् । कृतं जन्मान्तरे सम्यक्सम्प्रदायाय कल्पते ॥ इति । अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ २१३ ॥
अन्तःस्वात्मप्रवणं मुखं चित्तवृत्तिर्येषां तैः सम्यगाराध्या । बहिर्विषयैकप्रवणं मुखं येषां तेषां सुष्ठु दुर्लभा । 'तरलकरणानामसुलभे त्यानन्दलहर्याम् || २१३ ॥
न जायते सा जन्मरहितत्वात् । अजायै इति ॥ क्षयेन नाशेन विशेषतो निर्मुक्ता रहिता | मुक्तायै इति ॥ मुग्धा सौन्दर्यवती । मुग्धायै इति ॥ भक्तेषु क्षिप्रं शीघ्रं प्रसीदतीति सा । प्रसादिन्यै इति ॥
अन्तर्मुखैः विषयवासना विमुक्तान्तः करणैः सम्यगाराधयितुं शक्या । आराध्यायै इति ॥ बहिर्मुखानामुक्तविपरीतानां सुतरां दुर्लभा । दुर्लभायै इति ॥ २१३ ॥
For Private and Personal Use Only