SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् इति । क्रान्त्वा तिष्ठतीति काष्ठेति नैरुक्ता: । 'अत्यतिष्ठद्दशाङ्गुलमिति श्रुतिः । 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदिति स्मृतिश्च । अकान्तेति त्र्यक्षरं नाम । 'अकं पापे च दुःखे च' तयोरन्तो नाशो यया सा । विग्रहस्य शरीरस्यार्धमर्धविग्रहः । 'अर्धं नपुंसक' मिति समासः । कान्तः परशिव एवार्धविग्रहो यस्याः । कान्तस्यार्धं कान्तार्धम् कान्तार्थं विग्रहो यस्या इति वा । न चैतत्पक्षेऽर्धकान्त इति रूपापत्तिः । अत्रत्यार्धपदस्य नियतलिङ्गत्वस्वीकारात् नियतनपुंसकलिङ्गकस्यैव पूर्वनिपातविधानात्कः पुनः पुलिङ्गः इत्यादिप्रश्नोत्तरपरे महाभाष्ये पुलिङ्गवदस्या नियतलिङ्गपरत्वेन कैयटीये व्याख्यानात् । तथा च भगवान्पिङ्गलनागः प्रायुङ्क्त स्वरा अ चार्यार्धमिति । वस्तुतस्तु अर्धविग्रहा इत्यत्र कर्मधारय एव समासः । षष्ठीतत्पुरुषे तु विग्रहार्धमित्येवापद्येत । अत एव परवल्लिङ्गसूत्रे महाभाष्ये 'अर्ध नपुंसक' मिति सूत्रं प्रत्याख्यातमित्यन्यदेतत् । तेन कान्तार्धमिति समासेऽपि समप्रविभागवचनत्वमेवार्धशब्दस्य द्रष्टव्यम् । ककारस्यान्तः कान्तः खकारस्तेन द्यौर्लक्ष्यते । अर्धशब्दो भागमात्रपरः । तेन द्यौः शरीरैकदेशो यस्या इत्यर्थ इति वा । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति मन्त्रवर्णात् ॥ २११ ॥ कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता । 281 कार्याणि महत्त्वादीनि कारणं मूलप्रकृतिः तैर्विनिर्मुक्ता । चैतन्ये तेषां परमार्थतोऽभावात् 'न तस्य कार्यं करणं च विद्यत इति श्रुतेः । कामस्य कामेश्वरस्य केलीनां क्रीडाविलासानां तरङ्गाः परम्पराः सञ्जाता अस्याः । कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ २१२ ॥ कनती दीप्यमाने कनकस्य सुवर्णमये ताटङ्के कर्णाभरणविशेषौ यस्याः । लीलयाऽनायासेन विग्रहानवतारविशेषान्धारयति पद्मराजस्य महिषी लीलादेवी तद्विग्रहधारिणी वा । सा च योगवासिष्ठे प्रसिद्धा 'आसीदस्मिन्महीपाल कुले पद्मो विकासवान् । पद्मोनामेत्युपक्रम्य तस्यासीत्सुभगा भार्या लीला नाम पतिव्रतेति ॥ २१२ ॥ कार्यकारणाभ्यां स्थूलसूक्ष्माभ्यां निर्मुक्ता रहिता । मुक्तायै इति ॥ कामः कामेश्वरः तस्य केलीनां क्रीडाविलासानां तरङ्गाः परम्परा सञ्जाता अस्यां सा । तरङ्गितायै इति ॥ For Private and Personal Use Only कती दीप्यमाने कनकमये ताटङ्के यस्याः सा । ताटङ्कायै इति ॥ लीलार्थं विग्रहं शरीरं धारयतीति सा । धारिण्यै इति ॥ २१२ ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy