SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 ललितासहस्रनामस्तोत्रम् सर्वसाक्षिण्याः साक्ष्यन्तरायोगात्साक्षिवर्जिता । षडवयवकान्यङ्गानि हृदयशिर:शिखानेत्रकवचास्त्राणि तेषां देवताभिः शक्तिभिर्युक्ता आवृता । ज्ञानार्णवादिषु 'अथाङ्गवरणं कुर्याच्छ्रीविद्यामनुसम्भवम् । षडङ्गावरणाद्वाह्यसमीपे क्रमतोऽर्चयेत् ॥ परिवारार्चनं पश्चादादावङ्गावृतिः प्रिये ।' इत्यादिव्यवहारदर्शनेन तासामप्यावरणदेवतात्वात्, ताभिः सहैव नवावरणसंख्यापूर्तेः सम्भवाच्च । षडङ्गदेवतायुक्ता षागुण्यपरिपूरिता ॥ १३५ ॥ षण्णामङ्गानामधिष्ठात्री देवता महेश्वर एव । तेन युक्ता वा । उक्तञ्च देवीभागवते 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तता चेति विधेर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥' इति । शिक्षाकल्पादिषडङ्गाभिमानिदेवतासाहित्याच्छृतिस्वरूपेति वार्थः । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाणां कामन्दकोक्तानामैश्वर्यधर्मयश:श्रीज्ञानवैराग्याणां पुराणप्रसिद्धानां वा षण्णां गुणानां समूहः षाड्गुण्यं तेन परित: पूरिता ॥ १३५ ॥ नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी । नित्यं दयया क्लिन्ना सार्दा । तृतीयातिथिनित्या नित्यक्लिन्नेत्युच्यते । इयं गरुडपुराणे-'नित्यक्लिनामथो वक्ष्ये त्रिपुरा भुक्तिमुक्तिदा'मित्यादिना प्रपञ्चिता तद्रूपा वा । निर्गतोपमा सादृश्यं यस्याः सा निरुपमा । 'न तस्य प्रतिमास्ति' इति श्रुतेः। निर्गतं बाणं शरीरं यस्मिंस्तदशरीरम् । 'एतद्वाणमवष्टभ्येति श्रुतौ वेदान्तिभिगीर्वाणपदे च मीमांसकैर्बाणशब्दस्य शरीरपरत्वेन व्याख्यानात् । 'शरीरे बाणमुद्गला वित्यमरशेषाच्च । अशरीरं इयत्तानवच्छिन्नं सुखं मोक्षाख्यं ददातीति तथा । कौमे हिमवन्तंप्रति देवीवाक्यम् 'मामनादृत्य परमं निर्वाणममलं पदम् । प्राप्यते नहि शैलेन्द्र ततो मां शरणं व्रज ॥ एकत्वेन पृथक्त्वेन तथा चोभयतोऽपि वा । मामुपास्य महाराज ततो यास्यसि तत्पदम् ॥ इति । षट्संख्याकानि हृदयादीन्यङ्गानि तेषां देवताभिर्युक्ता । युक्तायै इति ॥ षण्णां ऐश्वर्यादिगुणानां समूहः षाडण्यम्, तेन परितः पूरिता । पूरितायै इति ॥ १३५ ॥ नित्यक्लिन्ना दयाः । क्लिन्नायै इति ॥ उपमा सादृश्यम्, तन्निर्गतं यस्याः सा । उपमायै इति । निर्वाणं अपरिच्छिन्नं यत्सुखं तद् ददातीति सा । दायिन्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy