________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
124
ललितासहस्रनामस्तोत्रम् ब्रह्मशक्तयः इति । गोपनं जगतः स्थिति: सा च सत्त्वगुणप्रधानस्येश्वरस्य कृत्यम् । तस्य कर्तृत्वाद्गोत्री । गोविन्दस्तादृश ईश्वरो विष्णुः स एव रूपमस्याः । तथा च हरिवंशे नारदवाक्यम्
'प्रकृत्याः प्रथमो भाग उमादेवी यशस्विनी।
व्यक्तः सर्वमयो विष्णुः स्त्रीसंज्ञो लोकभावनः॥ इति । गोविन्दपदनिरुक्तिर्विष्णुभागवते
'अहमिन्द्रो हि देवानां त्वं गवामिन्द्रतां गतः।
गोविन्द इति नाम्ना त्वां भुवि गास्यन्ति मानवाः ॥ इति | भारते मोक्षधर्मेऽपि
'नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् ।
गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः ॥ इति । हरिवंशेऽपि
'गौरेषा तु तथा वाणी तां च विन्दयते भवान् ।
गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान् ॥ इति । 'गवादिषु विदेः संज्ञाया मिति शः । 'गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पताविति विश्वप्रकाशकोशाद् बृहस्पतिरूपेति वा ॥ ११४ ॥
___ संहारिणी रुद्ररूपा तिरोधानकरीश्वरी।
___ संहारो जगतः परमाण्वादिसावशेषो ध्वंसस्तमोगुणप्रधानस्येश्वरस्य कृत्यं तत्करोतीति संहारिणी । रुद्रस्तादृश ईश्वरः । रुजं द्रावयतीति वा रोदयतीति वा । संवर्तकालीनाया वृष्टेरेतत्सूर्याख्यनेत्रजन्यत्वेनाश्रुरूपत्वात् । 'सोरोदीद्यदरोदीतद्रुद्रस्य रुद्रत्व मिति श्रुतेः । 'रुजं द्रावयते तस्माद्रुद्रः पशुपतिः स्मृत' इति शिवरहस्याच्च । 'प्राणा वाव रुद्रा एते हीदं सर्वे रोदयन्तीति छान्दोग्यात् । 'रोदेर्णिलुकचे त्यौणादिको रक् । अण्यन्तादपि रगित्याहु
तुष्ट्यर्थे ब्रह्मणः पुत्रो ललाटादुत्थितः स्वयम् । अरुदत्सुस्वरं घोरं जगतः प्रभुरव्ययः॥
सहार. जगत् ध्वसनम् । तं करोतीति सा । संहारीण्यै इति ॥ रुद्रः पशुपति: रूपं यस्याः सा । रूपायै इति ॥ तिरोधानं निःशेषेण नाशनम् । तत्करोतीति सा | कर्ये इति ॥ ईश्वरी तिरोधान कर्त(t )रूपा | ईश्वर्ये इति ॥
For Private and Personal Use Only