________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
भक्तस्य उपासकस्य । अभ्युदयं अभ्युदयकरम् । मत्वर्थीयोऽच् । श्रेयस्करमित्यर्थः । अर्चनादिप्रायपाठादर्चनादितुल्यत्वं मा प्रसांक्षीदत आह-भक्तस्येति । जपपूजापेक्षयापीति शेषः । तत्फलजनकस्योक्तत्वादिति भावः ॥ २६ ॥
I
तत्र हेतुं प्रवक्ष्यामि श्रृणु त्वं कुम्भसम्भव । पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७ ॥
तत्फलजनकत्वमस्य कथमित्याशङ्कय तत्र निमित्तं वक्तुं स्तोत्रप्रतिपाद्याया देवताया निखिलशिवशक्तिगणोपास्यत्वमुखेन सर्वोत्तमत्वद्योतिकां कथामुपक्रमतेतत्रेत्यादिना । न ह्यत्र 'अनूयाजान्यक्ष्यन्भवतीति हेतुवादवत्स्वार्थतात्पर्यकत्वद्योतनाय प्रकर्षेण वक्ष्यामीति प्रतिज्ञा । अत एवार्तवादधिया नोपेक्षस्वेति द्योतयितुं शृणुत्वमिति स्वाभिमुखीकरणम् । अवाप्तसकलकामत्वेन देव्याः स्वार्थकामनाभावादाहभक्तानामिति ॥ २७ ॥
वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् । वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम ॥ २८ ॥
15
मुखे आदौ गणनीया मुख्या वशिन्येव मुख्या यासां ता वशिन्याद्याः । आदिना कामेश्वर्यादिकौलिन्यन्तसप्तकपरिग्रहः । तासामेवाह्वाने परिकरालङ्कारेण हेतुगर्भं विशेषणं वाग्देवीरिति । क्रीडाविजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिगतयोऽत्र सर्वे दीव्यतेरर्थाः नतु स्वप्रः । देवतानामस्वप्नत्वात् । वाचा क्रीडन्ति विजिगीषन्ति द्योतन्ते स्तुवन्तीत्यादिरीत्या वा वाग्देव्यः । वाङ्मयमात्रे स्वातन्त्र्यात्तासामेव चिकारयिषित - स्तोत्रार्थमाह्वानमिति भावः । इदं वक्ष्यमाणवृत्तान्तरूपम् । अथाध्युष्टश्लोकैरम्बावचनम् । हे वशिन्याद्याः ! यतो यूयं वाग्देवतास्ततो मम वचनं शृणुध्वमिति योजना । युष्माकं वागीश्वरत्वान्मद्वचनश्रवणेपि भवतीनामेवाधिकार इति प्रोत्साहन व्यङ्ग्यम् ॥ २८ ॥
भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः । मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ २९ ॥
For Private and Personal Use Only
ननु वशिन्याद्युपासका देवता अपि वागीश्वर्य: संपतिताः किं त्वदाज्ञावाक्यश्रवणेनाधिकारिण्य इत्याशङ्कयाह -- भवत्य इति । ततश्चेति शेषः सर्वत्राध्याहृत्य योज्यः । प्रकर्षेणोत्कर्षेण लसन्त्यो वाचां विभूतय ऐश्वर्यं यासां ताः । इतरवैलक्षण्यं प्रकर्षः । सर्वोत्तमत्वमुत्कर्षः । तेन सर्वोत्तमदेवताप्रसादलब्धाया विद्याया एव सर्वविद्योत्तमत्वात्तद्वत्य एवं सर्वोत्तमस्तोत्रकरणेऽधिकारिण्य इति ध्वनिः । ननु नकुलीदेव्यादयोऽपि भगवतीप्रसादलब्धवागैश्वर्यशीला एवेति ता एव स्तोत्रकरणाय