SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 ललितासहस्रनामस्तोत्रम् ___उपास्तिं प्रति जपादीनां सर्वेषामङ्गत्वान्नित्यकर्माङ्गेषु यथाशक्त्युपबन्धस्य सिद्धान्तसिद्धत्वादशक्त्या जपाद्यकरणे तदुत्तरकालत्वाभावेऽपि तदुपलक्षितकालस्यानपायादेकपुरोडाशायामिष्टावुपांशुयाजवन्नामसहस्रकीर्तनं कर्तव्यमेवेत्यर्थः ॥ २३ ॥ साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात् । उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ २४ ॥ ___ ननु किमिदं कीर्तनं शक्तस्योच्यते तदशक्तस्य वा । नाद्य । नित्यकर्मत्वादेव शक्तं प्रति तत्प्राप्तेः पुनरनुवादवैयर्थ्यात्, नान्त्यः । अशक्तं प्रति विधेरप्ययोगात् किमुतानुवादस्य । 'आख्यातानामर्थ ब्रुवतां शक्तिः सहकारिणी तिन्यायादित्यत आह- साङ्गेति । अङ्गैः सहितं साङ्गम् । आवरणपूजनसहितप्रधानदेवतापूजनस्य कुल्लुकासेतुमहासेतुजपसहितविद्याजपस्य च न्यासादेश्च यत्फलं तदुद्देशेनापि पठेदित्यर्थः । अयं भावः । यदि न्यासार्चनजपकीर्तनेष्वन्यतमस्यैकस्यैव करणे शक्तिस्तदा न्यायतो विकल्पे प्राप्ते तदपवादेन कीर्तनमेव विधीयते । तेन 'यदि सत्राय दीक्षितानां साम्युत्तिष्ठासेत्सोममपभज्य विश्वजिता यजेते'त्यत्र सत्राभावे विहितविश्वजिद्यागवदस्य प्रतिनिधित्वम्, परन्तु वचनबलात्पूजादिफलमपि । विश्वजितस्तु न सत्रफलं मानाभावादिति । इदानीमुपासनां प्रत्यवैकल्पिकमङ्गत्वं कीर्तनस्येत्याह-उपासन इति । सप्तम्या 'तत्र जयान् जुहुयादित्यत्रेवाङ्गित्वबोधः । तदङ्गत्वेनेतरेषां त्रैलोक्यमोहनकवचादिरूपाणां स्तोत्राणां पाठेऽभ्युदयः फले विशेषः । अपाठे तु नाङ्गन्यूनत्वकृतो दोषः । तेन तेषां क्रत्वङ्गत्वबोधकानां तत्तत्प्रकरणस्थवचनानां विकल्पे पर्यवसायकमिदं वाक्यम् । तेन षोडशिग्रहवदितरेषामङ्गत्वं 'नवलक्षप्रजप्तापि तस्य विद्या न सिध्यती'त्यादितत्तत्प्रकरणस्थवाक्येषु सिद्धिपदं तत्तत्पाठजन्याभ्युदयविशिष्टविद्याफलमपरमित्यदोषः ॥ २४ ॥ इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् । चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ २५ ॥ इदं तु न तादृशमङ्गम् अपितु नित्यकर्मवत् सन्ध्यावन्दनवत् । स्वाभाविकप्रतियोगिकविकल्पासहत्वमात्रार्थकोयं वतिः । ततश्च संयोगपृथक्त्वन्यायेन कीर्तनं क्रत्वर्थपुरुषार्थोभयरूपमिति मन्तव्यम् । अर्चनादिप्रायपाठेनाप्युपासनाङ्गत्वमेव द्रढयति। देव्या विद्यायाः । काकाक्षिन्यायेनोभयत्रान्वेति ॥ २५ ॥ भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः। भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy