SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् वरदा वामनयना वारुणीमदविह्वला ॥ १२५ ॥ ब्रह्मविष्ण्वादिभ्य उपासकेभ्यो वरान् दत्त इति वरदा । तदुक्तं मात्स्यपाद्मयोर्नारदेन इत्युक्ते 'यच्चाहमुक्तवानस्या उत्तानकरतां सदा । उत्तानो वरदः पाणिरेष देव्याः सदैव तु ॥ सुरासुरमुनिव्रातवरदेयं भविष्यति ।' इति । अत्र दानस्य प्रायेण हस्तकरणकत्वाद्वरदः पाणिरित्युक्तम् । वस्तुतो देवकामनापूर्तिमात्रे तात्पर्यं न तु वरदमुद्राधारणेऽपि | भगवत्पादाचार्यैI 'त्वदन्यः पाणिभ्यामभयवरदो दैवतगणस्त्वमेका नैवासि प्रकटितवराभीत्यभिनया ॥ 'वरार्थिभ्य सुरादिभ्यः कामान्पूरयतीश्वरी । धातुर्वृञ् वरणे प्रोक्तस्तेन सा वरदा स्मृता ॥ Acharya Shri Kailassagarsuri Gyanmandir इति देवीभागवताच्च वाराहेऽपि वेत्रासुरवधप्रकरणे 'नवम्यां च सदा पूज्या इयं देवी समाधिना । वरदा सर्वलोकानां भविष्यति न संशयः ॥ 143 इति इति । वामानि सुन्दराणि नयनानि नेत्राणि प्रमाणानि वा यस्याः । वामं मार्गविशेषं नयतीति वा । अथवा कर्मजन्यफलं वाममित्युच्यते । एष उ एव वामनिः' श्रुतौ संयद्वामादिश्रुतौ च वामपदस्य तथा व्याख्यानदर्शनात्तन्नयति प्राप वामनयना । वरुणस्येयं वारुणी सास्यास्तीति वारुणीमान्सहस्रफणः शेषः । शेषं प्रस्तुत्य विष्णुपुराणे-उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तयेति पाठात्स यथा भूधरणे विह्वलो न भवति तद्वदविह्वला । यद्वा खर्जूरीसमुद्भवो रसो वरुणप्रियत्वाद्वारुणी तस्या मदेन पानजन्यानन्देन विह्वला बाह्यपदार्थविस्मरणशीला । स्वात्मानन्दैकचर्वणतीति यावत् । वारुणीमन्तः अविह्वला ययेति वा । वारुण्याख्यां वायुदेवत्यां नाडीं जितवन्तो वारुणीमन्त इत्युच्यन्ते । उक्तञ्च योगशास्त्रे 'अधश्चोर्ध्व स्थिता नाडी वारुणी सर्वगामिनी । पूषा दिग्देवता प्रोक्ता वारुणी वायुदेवता ॥ 'इति ॥ १२५ ॥ For Private and Personal Use Only भक्तेभ्यो वरान् ददातीति सा । वरदायै इति ॥ वामानि सुन्दराणि नयनानि यस्याः सा । नयनायै इति ॥ वारुणी सुरा तस्याः पानेन यो मदः मत्तता । तेन विह्वला बाह्यपदार्थे विस्मरणवती । विह्वलायै इति ॥ १२५ ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy