________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
144
ललितासहस्रनामस्तोत्रम् विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी । विश्वस्मात्क्षित्यादिशिवान्तादधिकोत्कृष्टा । 'विश्वाधिपो रुद्रो महर्षि रिति श्रुतेः । वेदै ऋग्यजुःसामाथर्वणैर्वेद्या ज्ञेया । 'वेदैश्च सर्वैरहमेव वेद्य' इति श्रुतेः स्मृतेश्च । यद्वा चिन्तामणिगृहस्य चत्वारि द्वाराणि चतुर्वेदरूपाणि । द्वारप्रवेशमन्तरेण देवतादर्शनाभावाद्वेदैकवेद्यत्वम् । तथा च श्रुतिः -
'ऋचां प्राची महती दिगुच्यते दक्षिणामाहुर्यजुषामपाराम् ।
अथर्वणामङ्गिरसां प्रतीची साम्नामुदीची महती दिगुच्यते ॥ इति । शुद्धविद्यादिभि: सौभाग्यादिभिर्लोपामुद्रादिभिस्तुरीयाम्बादिभिश्चर्यजुषाथर्वसामदेवताभिर्वेद्येत्यप्यर्थः । विन्ध्याख्ये अचले पर्वते निवसतीति तथा । तथाच पाये देवीक्षेत्रगणनायाम्- 'त्रिकूटे च तथा सीता विन्ध्ये विन्ध्याधिवासिनीति । पाञ्चरात्र-लक्ष्मीतन्त्रेऽपि
वैवस्वतेऽन्तरे तौ च पुनः शुम्भनिशुम्भको । उत्पत्स्येते वरान्मत्तौ देवोपद्रवकारिणौ ॥ नन्दगोपकुले जाता यशोदागर्भसम्भवा ।
तावहं नाशयिष्यामि नन्दाख्या विन्ध्यवासिनी ॥' इति । मार्कण्डेयपुराणेऽप्येषोऽर्थः प्रसिद्धः ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ १२६ ॥ विदधाति धारयति पोषयति वा जगदिति विधात्री । 'धात्री माता समाख्याता धारणाच्चोपगीयत' इति देवीपुराणात् । विधातुर्ब्रह्मणः पत्नी वा । विशिष्टा विशेषप्रीतिविषया धात्री आमलकी यस्या इति वा । वेदानां जननी उत्पादिका । 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेद इत्यादि श्रुतेः । 'ऋचः सामानि जज्ञिर' इत्यादिश्रुतेश्च । देवीपुराणे तु
यतः श्रृङ्गाटकाकारकुण्डलिन्याः समुद्गताः । स्वराश्च व्यञ्जननानीति देवमाता ततः स्मृता ॥
विश्वस्मादधिका सर्वोत्कृष्टा । अधिकार्य इति ॥ वेदेश्चतुःसंख्येर्वेद्या ज्ञेया । वेद्यायै इति ॥ विन्ध्याख्ये अचले पर्वते निवसतीति सा । निवासिन्यै इति ॥ ___ जगद्विदधाति धारयतीति सा । विधात्र्यै इति ॥ वेदानां जननी । जनन्यै इति ॥ विष्णोप्पनशीलस्य भगवतः माया स्वभावावरणक/शक्तिः । मायायै इति ॥ विलासः क्रीडा अस्या अस्तीति विलासिनी । विलासिन्यै इति १२६ ॥
For Private and Personal Use Only