SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 179 सौभाग्यभास्कर-बालातपासहितम् कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी। सृष्ट्यादिनिर्माणकौशलवत्त्वात्कुशला | कुशं जलं . लाति आदत्ते ‘इति वा । आदन्तत्वात्क: । कुत्सितः शलश्चन्द्रमा यस्या. अग्रे तदधिककान्तिमत्त्वादिति वा । 'शलं तु शल्लकीलोम्नि शलो भृङ्गीगणे विधाविति विश्वः । कोमल: सुकुमार आकारोऽवयवविन्यासो यस्याः । कुरुकुल्लाख्यदेवी श्रीपुरेऽहङ्कारचित्तमयप्राकारयोर्मध्ये विमर्शमयवाप्यामधिकृता । तदुक्तं ललितास्तवरत्ने वापी प्रकृत्य 'कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् । कुङ्कमविलिप्तगात्री कुरुकुल्लां मनसि कुर्महे सततम् ॥ इति । तन्त्रराजे च द्वाविंशे पटले निरूपिता तद्रूपा । सजातीयानां मातृमानमेयानां समूहः कुलं तस्येश्वरी। कुलकुण्डालया कौलमार्गतत्परसेविता ॥ १४४ ॥ मूलाधारकार्णिकामध्यगतो बिन्दुः कुलकुण्डं कमलकन्दमध्यस्थितछिद्रतुल्यं तदेवालय: स्वापस्थानं यस्याः । तस्मिन्नासमन्ताल्लयः सुषुप्तिरिव यस्या इति वा । सा कुण्डलिनीति यावत् । तदुक्तमाचार्यभगवत्पादैः 'अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी ।' इति । स्वस्ववंशपरम्पराप्राप्तो मार्गः कुलसम्बन्धित्वात्कौलः । तदुक्तं व्रतखण्डे 'यस्य यस्य हि या देवी कुलमार्गेण संस्थिता। तेन तेन च सा पूज्या बलिगन्धानुलेपनैः ॥ इति । 'नैवेद्यैर्विविधैश्चैव पूजयेत्कुलमार्गत' इति च । यद्वा समयमतं कौलमतं मिश्रमतं चेति विद्योपारतौ मतत्रयम् । शुकवसिष्ठादिसंहितापञ्चकोक्तं वैदिकमार्गकरम्बितमाद्यम् । चन्द्रकुलादितन्त्राष्टकोक्तं तु चरमम् । कुलसमयोभयानुसारित्वात् । एतद्भिन्नतन्त्रोदितं कौलमार्गम् । कौलैर्मृग्यत इत्यर्थे कर्मणि घञ् । तत्तदुपास्तिभेदोऽधिकारभेदश्च तत्तत्तन्त्रेष्वेव स्पष्टः तस्मिंस्तत्परैरासक्तैः सेविता ॥ १४४ ॥ कुशला सृष्ट्यादि कर्म चतुरा । कुशलायै इति ॥ कोमलाः सुकुमाराः आकारा अवयवा यस्याः सा । आकारायै इति ॥ कुरुकुल्लाख्यदेवीरूपा । कुरुकुल्लायै इति ॥ कुलं सजातीयतत्त्वसमूहः । तस्य ईश्वरी स्वामिनी । ईश्वर्ये इति ॥ __कुलकुण्डं मूलाधारकर्णिकास्थं छिद्रम् । तदेवालयः स्थानं यस्याः कुण्डलिनीरूपायाः सा । आलयायै इति ॥ कुले वंशे भव: कौलमार्गः कुलाचारः तस्मिन् तत्परैरासक्तैः सेविता | सेवितायै इति ॥ १४४ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy