SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 180 www.kobatirth.org ललितासहस्रनामस्तोत्रम् कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः । कुमारः स्कन्दो गणनाथो गजाननस्तयोरम्बा माता । कुत्सितो मारगणः स्मरविकारसमूहो येषां तन्नाथानम्बते बघ्नातीति वा । 'अब बन्धन' इति धातुः । कुमास्शब्देन तद्देवत्योऽहङ्कारो वा गृह्यते । तदुक्तं वराहपुराणे 'पुरुषो विष्णुरित्युक्तः शिवो वा नाम नामतः अव्यक्तं तु उमादेवी श्रीर्वा पद्मनिभेक्षणा ॥ तत्संयोगादहङ्कारः स च सेनापतिर्गुहः ॥ इति । तद्गणैर्नाथानतीवाहन्ताविष्टानम्बत इति । तुष्ट्यादीनि सप्त नामानि तोषपोषज्ञानधैर्यशमकल्याणवत्त्वकमनीयतावाचकानि सन्ति तादृशभगवतीस्वरूपत्वाभिप्रायेण तामप्यभिदधति । तथा च मार्कण्डेयपुराणे 'या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥' इत्यादि । मल्लारिमाहात्म्येऽपि 'यो देवः सर्वभूतेषु तोषरूपेण संस्थितः । नमस्तस्यै नमस्तस्यै नमस्तस्मै नमो नमः ॥' Acharya Shri Kailassagarsuri Gyanmandir इत्यादि । देवीभागवते तृतीयस्कन्धे 'बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः । सर्वेषां प्राणिनां साम्बा प्रत्यक्षं तन्निदर्शनम् ॥' इति । पद्मपुराणे देवीक्षेत्रगणनावसरे- 'तुष्टिर्वस्त्रेश्वरे तथा । देवदारुवने पुष्टिः धृतिः पिण्डारकक्षेत्रे' इत्येवं तत्तत्क्षेत्राधिष्ठात्र्या भगवत्या नामेत्युक्तम् । मतिस्तु वायुपुराणे निरुच्यते 'बिभर्ति मानं मनुते विभागं मन्यतेऽपि च । पुरुषो भोगसम्बद्धस्तेन चासौ मतिः स्मृतः ॥ इति । तस्याश्च देवीरूपता सूतसंहितायाम्– 'यानुभूतिरुदिता मतिः परा वेदमाननिरता शुभावहा । -तामतीव सुखदां वयं शिवां केशवादिजनसेवितां नुमः ॥ इत्यादि । कुमारगणनाथयोः स्कन्दगणेशयोरम्बा माता । अम्बायै इति ॥ तुष्टिः तोषरूपा । तुष्ट्यै इति ॥ मतिर्ज्ञानरूपा | मत्यै इति ॥ धृतिधैर्यरूपा । धृत्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy