SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 ललितासहस्रनामस्तोत्रम् पीता धनस्य सम्पत्तौ कृष्णा मारणकर्मणि । बभुर्विद्वेषणे प्रोक्ता शृङ्गारे पाटलाकृतिः ॥ सर्ववर्णा सर्वलाभे ध्येया ज्योतिर्मयी परम् ।' इति ॥ २२१ ॥ दक्षिणाऽदक्षिणाराध्या दरस्मेरमुखाम्बुजा। दक्षिणया दक्षिणैः कुशलैराराध्या । दक्षिणैः पण्डितैरदक्षिणैर्मूर्खश्चेति वा । दक्षिणामार्गोपासकेन वाममार्गोपासकेन चेति वा । यद्वा केवलकर्म जिज्ञासवो दक्षिणा इत्युच्यन्ते । 'विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः ॥ इति श्रुतौ तथा व्याख्यानदर्शनात् अदक्षिणा ब्रह्मविदः ताभ्यामाराध्या । 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।' इति वचनात् । दरमीषद्यथा तथा स्मेरं स्मितवन्मुखाम्बुजं यस्याः । मुखमम्बुजं यस्मिस्तन्मुखाम्बुजं ग्रीवावृत्तं दरवत् शङ्खवत्स्मेरं शोभमानं मुखाम्बुजं यस्या इति वा । कम्बुकण्ठीति यावत् । दरे भयकालेऽपि स्मेरमेव मुखाम्बुजं यस्या इति वा । कल्पान्तादिनैमित्तिककालेऽप्यन्येषामेव भयेन मुखवैवर्ण्यम् । अम्बायास्तु सर्वदा स्मेरमेव मुखमिति यावत् । दरे भक्तानामादरणविषये स्मेरं प्रसन्नमिति वा । अत्रेदं बोध्यम्-एतच्छ्लोकोत्तरार्धे चत्वारि नामानि प्रतीयन्ते । तत्र तृतीयातिरिक्तानि पुनरुक्तानि त्रीणि भवन्ति । कौलिनीकेवलाऽनयकवल्यफलदायिनी ॥ २२२ ॥ 'कुलाङ्गना कुलान्तःस्था कौलिनी कुलयोगिनी । क्लींकारी केवला गुह्या कैवल्यपददायिनी ॥' इत्यत्र त्रयाणां विवृतत्वात् । तत्परिजिहीर्षया च छलाक्षरसूत्रकारैः कौलिनीकुलयोगिनीत्यस्यैकपदत्वं स्वीकृत्य प्रकृते च कौलिनीत्येकमवशिष्टमेकमिति नामद्वयमङ्गी दक्षिणाऽदक्षिणाभ्यां कर्मिज्ञानिभ्यामाराध्या । आराध्याय इति ॥ दरस्मेरं ईषत्स्मितयुक्तं मुखाम्बुजं यस्या: सा । अम्बुजायै इति ॥ ___ कौलिनीति सृष्टिक्रमेण कौलिन्यादिवशिन्यन्ता वाग्देवताः ताभिः केवला निर्णीता । केवलायै इति ॥ अन_मपरिच्छिन्नं यत्कैवल्यपदं तद्ददातीति सा । दायिन्यै इति ॥ २२२ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy