________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
302
ललितासहस्रनामस्तोत्रम् पीता धनस्य सम्पत्तौ कृष्णा मारणकर्मणि । बभुर्विद्वेषणे प्रोक्ता शृङ्गारे पाटलाकृतिः ॥
सर्ववर्णा सर्वलाभे ध्येया ज्योतिर्मयी परम् ।' इति ॥ २२१ ॥
दक्षिणाऽदक्षिणाराध्या दरस्मेरमुखाम्बुजा। दक्षिणया दक्षिणैः कुशलैराराध्या । दक्षिणैः पण्डितैरदक्षिणैर्मूर्खश्चेति वा । दक्षिणामार्गोपासकेन वाममार्गोपासकेन चेति वा । यद्वा केवलकर्म जिज्ञासवो दक्षिणा इत्युच्यन्ते ।
'विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः ॥ इति श्रुतौ तथा व्याख्यानदर्शनात् अदक्षिणा ब्रह्मविदः ताभ्यामाराध्या ।
'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।' इति वचनात् । दरमीषद्यथा तथा स्मेरं स्मितवन्मुखाम्बुजं यस्याः । मुखमम्बुजं यस्मिस्तन्मुखाम्बुजं ग्रीवावृत्तं दरवत् शङ्खवत्स्मेरं शोभमानं मुखाम्बुजं यस्या इति वा । कम्बुकण्ठीति यावत् । दरे भयकालेऽपि स्मेरमेव मुखाम्बुजं यस्या इति वा । कल्पान्तादिनैमित्तिककालेऽप्यन्येषामेव भयेन मुखवैवर्ण्यम् । अम्बायास्तु सर्वदा स्मेरमेव मुखमिति यावत् । दरे भक्तानामादरणविषये स्मेरं प्रसन्नमिति वा ।
अत्रेदं बोध्यम्-एतच्छ्लोकोत्तरार्धे चत्वारि नामानि प्रतीयन्ते । तत्र तृतीयातिरिक्तानि पुनरुक्तानि त्रीणि भवन्ति ।
कौलिनीकेवलाऽनयकवल्यफलदायिनी ॥ २२२ ॥ 'कुलाङ्गना कुलान्तःस्था कौलिनी कुलयोगिनी ।
क्लींकारी केवला गुह्या कैवल्यपददायिनी ॥' इत्यत्र त्रयाणां विवृतत्वात् । तत्परिजिहीर्षया च छलाक्षरसूत्रकारैः कौलिनीकुलयोगिनीत्यस्यैकपदत्वं स्वीकृत्य प्रकृते च कौलिनीत्येकमवशिष्टमेकमिति नामद्वयमङ्गी
दक्षिणाऽदक्षिणाभ्यां कर्मिज्ञानिभ्यामाराध्या । आराध्याय इति ॥ दरस्मेरं ईषत्स्मितयुक्तं मुखाम्बुजं यस्या: सा । अम्बुजायै इति ॥ ___ कौलिनीति सृष्टिक्रमेण कौलिन्यादिवशिन्यन्ता वाग्देवताः ताभिः केवला निर्णीता । केवलायै इति ॥ अन_मपरिच्छिन्नं यत्कैवल्यपदं तद्ददातीति सा । दायिन्यै इति ॥ २२२ ॥
For Private and Personal Use Only