________________
Shri Mahavir Jain Aradhana Kendra
86
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
भवानी भावनागम्या भवारण्यकुठारिका ।
भवं महादेवं संसारं कामं वा आनयति जीवयतीति भवानी । तदुक्तं देवीपुराणे
निर्वचनाध्याये
'रुद्रो भवो भवः कामो भवः संसारसागरः । तत्प्राणनादियं देवी भवानी परिकीर्तिता ॥'
Acharya Shri Kailassagarsuri Gyanmandir
इति । यद्वा जलमूर्तेः परमेश्वरस्य भव इति संज्ञा । तस्य पत्नी उषानाम्नी । पुत्रः शुक्राख्यः । तदुक्तं लिङ्गपुराणे
'भव इत्युच्यते देवैर्भगवान्वेदवादिभिः । सञ्जीवनेन लोकानां भवस्य परमात्मनः ॥ उषा कीर्तिता भार्यासुतः शुक्रभ्व सूरिभिः ।
इति । वायुपुराणेऽपि -
'भवस्य या द्वितीया तु तनूरापः स्मृतेति वै । तस्योषा नामिका पत्नी पुत्रश्चाप्युशना स्मृतः ॥' इति । भवशब्दनिष्पत्तिरपि तत्रैव
'यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च । भवनाद्भावनाच्चैव भूतानां स भवः स्मृतः ॥'
इति । अत्र ताभ्य इत्यस्याद्भ्य इत्यर्थः । तस्मादापो भवः स्मृता इत्युपक्रम्य पाठात् । भवं जीवनरूपं जलमप्यानयति जीवयतीति भवानी । यद्वा भवस्य स्त्रीत्यर्थे पुंयोगलक्षणो ङीप् । इन्द्रवरुणेत्यादिनानुगागमः । इयञ्च स्थानेश्वराख्यपीठस्याधिष्ठात्री देवता । तदुक्तं पद्यपुराणेऽष्टोत्तरशतदेवीतीर्थमालाध्याये- 'स्थानेश्वरेभवान्याख्या बिल्वके नामपत्रकेति । एवं रूपपञ्चकं निर्वर्ण्य तत्प्राप्त्युपायं कतिपयैर्नामभिराह । भावना तावद् द्विविधा - शाब्दी भावना आर्थी भावना चेति । तत्र शाब्दी वैदिकशब्दनिष्ठाचार्येच्छासमानयोगक्षेमा । ईश्वरेच्छैवेति तु मीमांसकवादकौतूहले निरूपितमस्माभिः । आर्थी तु प्रवृत्तिरूपा | कारकाणां परस्परसम्बन्धरूपेत्यपि तत्रैव निरूपितम् । ताभ्यामगम्या गम्या वा कर्ममार्गाविषय इति वा तज्जन्यचित्तशुद्धिरूपा वेत्यर्थः । यद्वा भावना त्रिविधा । तदुक्तं कूर्मपुराणे
'ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना । तिस्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजा ॥'
भवत्यस्मात्सर्वमिति भवः परशिवस्तस्य पत्नी भवानी । भवान्यै इति ॥ भावना सगुणनिर्गुणाद्युपासना | तया गम्या ज्ञेया । गम्यायै इति ॥ भवः संसारः स एवारण्यं तत्तुल्यत्वात् । तस्य कुठारिका छेदनकर्त्री । कुठारिकायै इति ॥
For Private and Personal Use Only