SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 251 सौभाग्यभास्कर-बालातपासहितम् स्तम्भस्थदर्पणस्येव योयमासन्नतां गतः । छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः ॥ एवं सा वैष्णवी शक्ति वापैति ततो द्विज । मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥ इति । देवा ऋषयो गन्धर्वा अप्सरसो यक्षाः सर्पा राक्षसाश्चेति सप्तमयो गण: प्रतिमासं भिद्यमानस्य सूर्यस्योपकरणभूतत्वाद्भिद्यते । शक्तिस्तु प्रधानत्वान्न भिद्यत इति समुदायार्थः । यद्वा लोकत्रयान्तर्गतं सौभाग्यं चरगतमचरगतं वा अस्या एव रूपमिति सुभगा । अचरगतं तु पद्मपुराणे 'इक्षवस्तरुराजं च निष्पावा जीरधान्यके । विकारवच्च गोक्षीरं कुसुम्भं कुसुमं तथा ॥ लवणं चेति सौभाग्याष्टकं स्थावरमुच्यते । इति । चरास्तु सुवासिन्यः प्रसिद्धा एव । पान एवोक्तम् 'त्रिविष्टपसौभाग्यमयीं भुक्तिमुक्तिप्रदामुमाम् । आराध्य सुभगां भक्त्या नारी वा किं न विन्दति ॥ इति । अत्र पूर्वं विशेषणद्वयं सुभगापदस्य निरुक्तिमपि ध्वनयति । त्रीण्यम्बकानि नेत्राणि यस्याः । तदुक्तं देवीपुराणे निर्वचनाध्याये 'सोमसूर्यानलास्त्रीणि यन्नेत्राण्यम्बकानि सा। तेन देवी त्र्यम्बकेति मुनिभिः परिकीर्तिता ॥ 'इति । 'प्रत्ययस्थात्कारपूर्वस्येत्युपान्त्य इकारो न भवति आपः सुपः परत्वात् । त्रयाणां ब्रह्मविष्णुरुद्राणामम्बिका माता वा । 'अभाषितपुंस्काच्चे तीत्वाभावः । अत एवाह त्रिगुणात्मिका सत्त्वरजस्तमोरूपगुणत्रयसाम्यविग्रहा ॥ १९७ ॥ स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः। 'यत्र दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत्तत्सुखं स्व:पदास्पदम् ॥ इति श्रुतिप्रसिद्धं क्षयिष्णु सुखं वर्गः । नित्यं तु सुखमपवर्गः । तदुभयं दत्ते । शुद्धा आविद्यकमालिन्यशून्या । जपापुष्पनिभा ओड्रपुष्पेण तुल्या आकृतिः स्वरूपं यस्याः । 'आकृतिः कथिता रूपे सामान्यवपुषोरपीति विश्वः । अत्राकारप्रश्लेषेणाजपेति पृथक् पदं स्वर्गापवर्गौ कर्मज्ञानफले ददातीति सा । दायै इति ॥ शुद्धा आणवादिमलरहिता । शुद्धायै इति ॥ जपापुष्पेण तुल्या आकृतिरङ्गवणो यस्याः सा । आकृतये इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy