________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
129
सौभाग्यभास्कर-बालातपासहितम् 'इच्छयैव जगत्सर्वं निगिरत्युद्रित्यपीति । 'इच्छामात्रं प्रभोः सृष्टि रिति च । कालिदासेनाप्युक्तम्
'दृष्टदृश्यदृशिलक्षणं जगत्प्राक्स्मृतेस्त्वयि तदम्ब संहृतम् ।
उन्मिषत्यपि पुनस्त्वदुद्गमे त्वल्लये निमिषति त्वदिच्छया ॥ इति । गोरक्षेणाप्युक्तं महार्थमअर्याम्
'विसुउम्मेसदसाए देसिअणाहस्स जंतयोऽवसरो।
कालावत्थप्पढियो विस्सणिमेसेवि तेत्तियो होई ॥ इति । [छाया
विश्वोन्मेषदशायां देशिकनाथस्य यावानवसरः। कालावस्थाप्रथितो विश्वनिमिषेऽपि तावानेव भवती ॥ इति । ]
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ११७ ॥ 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति श्रुतौ सहस्रशब्दोऽनन्तपरः । शीर्षशब्दो मुखादेरुपलक्षणम् । लिङ्गं त्वविवक्षितम् ।
'सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ इति गीतासूपबृंहणदर्शनादित्याशयेनाह- सहनशीर्षवदनेति । 'बहुव्रीही सक्थ्यक्ष्णोरिति षच्प्रत्ययान्तान्डीषि सहनाक्षी । सहस्राणि पादा यस्याः सहस्रपात् । सहस्रपदे नम इति प्रयोगः । 'संख्यासुपूर्वस्ये ति समासान्तो लोपः । देवीभागवते तृतीयस्कन्धे
'सहस्रनयनारामा सहस्रकरसंयुता ।
सहस्रशीर्षचरणा भाति दूरादसंशयम् ॥ इति । अत्र भुवनस्यावलीत्यनेन भुवनेश्वरीबीजद्वयम् । सहस्राक्षीत्यनेन लकारः | सहस्रशब्दो हकारसकारसाहित्यपरः । तेन द्वितीयतृतीयकूटयोरुद्धारः ॥ ११७ ॥
आब्रह्मकीटजननी वर्णाश्रमविधायिनी। ब्रह्मा सर्वजीवसमष्टि: स्थूलतमो हिरण्यगर्भाख्यो जीव: कीट: अतीन्द्रियतर ऊर्णाभक्षको वैद्यकतन्त्रेककेरुकमकेरुकेति द्वैविध्येन प्रतिपादितः स्तम्बाख्यो जीवविशेषः।
सहस्राणि अनन्तानि शीर्षाणि मस्तकानि वदनानि आस्यानि यस्याः सा । वदनायै इति । सहस्राण्यनन्तान्यक्षीणि नेत्राणि यस्याः सा । अक्ष्य इति ॥ सहस्राणि पादानि चरणानि यस्याः सा । पदे इति ॥ ११७ ॥ ___ ब्रह्मा स्थूलसमष्टिरूपो हिरण्यगर्भाख्यो जीव: । कीट: स्तम्बाख्यो अति सूक्ष्मजीवः । ब्रह्मादिस्तम्बान्तजीवानां जननी । जनन्यै इति ॥ वर्णाश्रमयोः वर्णाश्रमधर्मयोः विधायिनी व्यवस्थापिका । विधायिन्यै इति ॥
For Private and Personal Use Only