________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तकशतकं नाम अष्टमी भोगदा कला
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी । दरमीषद्यथा स्यात्तथा आन्दोलितानि चञ्चलानि दीर्घाणि आकर्णान्तिकविश्रान्तीन्यक्षीणि यस्याः । यद्वा दरं भयमान्दोलितमस्थिरीकृतं नाशितं यैस्तादृशानि दीर्घाक्षीणि यस्याः । कटाक्षपातमात्रेण भयनाश इतियावत् । दरहासेनेषत्स्मितेनोज्ज्वलच्छोभमानं मुखं यस्याः । ।
गुरुमूर्तिर्गुणनिधिोमातागुहजन्मभूः ॥ १७२ ॥ गुरुरेव मूर्तिः शरीरं यस्याः । अतएव सुन्दरीतापिनीये श्रूयते
'यथा घटश्च कलश: कुम्भश्चैकार्थवाचकाः ।
तथा मन्त्रो देवता च गुरुश्चैकार्थवाचकाः ॥ इति । गुरुपदनिरुक्तिरपि शक्तिरहस्ये- 'गुरस्त्वन्धकारः स्याद्रुकारस्तनिवर्तक' इति । अन्यत्रापि
'गुकारः सदिति प्रोक्तो रुकारो ज्ञानवाचकः ।
ब्रह्मज्ञानैकरूपत्वाद् गुरुरित्यभिधीयते ॥ इति । 'तामिच्छाविग्रहां देवीं गुरुरूपां विभावयेदिति नित्याहृदयेऽपि । गुणानां निधि: शेवधिः । 'कर्मण्यधिकरणे चेति किः । सत्त्वादिगुणानां सत्त्वत्वादिजातिभिस्त्रित्वेऽपि व्यक्त्यानन्त्यमिति · सांख्यसिद्धान्तात् । अत एव सांख्यप्रवचनसूत्रम्- 'लघुत्वादिधर्मेरन्योन्यं साधर्म्य वैधयं च गुणाना मित्युपपद्यते । सत्त्वादयश्च द्रव्यत्वेऽपि पुरुषोपकरणत्वाद्गुणा इत्युच्यन्ते । ईदृशानां गुणानां निधिर्वा । यद्वा गुणा व्यूहरूपा निधिसंख्या यस्याः । नवव्यूहात्मकत्वरूपगुणवतीति यावत् । यदाहुः-'नवव्यूहात्मको देवः परानन्दः परात्मकः' इति ।
दरमीषदान्दोलितानि चपलानि अक्षीणि यस्याः सा । अक्ष्य इति ॥ दरहासेन मन्दस्मितेन उज्ज्वच्छोभमानं मुखं यस्याः सा । मुख्यै इति ॥
गुरुरेव मूर्तिः शरीरं यस्याः सा । मूत्य इति ॥ गुणानां सौन्दर्यसौशील्यादीनां निधिः शेवधि । निधये इति ॥ गवां वाचां वेदादीनां माता जननी । मात्रे इति ॥ गुहस्य स्कन्दस्य जन्मन उत्पत्तेर्भूः स्थानम् । भुवे इति ॥ १७२ ।।
For Private and Personal Use Only