________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
298
ललितासहस्रनामस्तोत्रम् बालां वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् ॥ यो यजेत्परया भक्त्या पञ्चबाणोपमः कृती। कामेश्वरी तु कामाख्यां पूजयेत्तु यथेच्छया ॥ दाक्षिण्यादथवा वाम्यात्सर्वथा सिद्धिमाप्नुयात् । महामायां शारदा चशैलपुत्री तथैव च ॥ यथा तथा प्रकारेण दाक्षिण्येनैव पूजयेत् । यो दाक्षिण्यं विनाभावं महामायादिमर्चति ॥ स पापः सर्वलोकेभ्यश्व्युतो भवति रोगधृक् । अन्यास्तु शिवदूत्याद्या या देव्यः पूर्वमीरिताः ॥ ता दाक्षिण्याद्वामतो वा पूजनीयास्तु साधकैः । किं तु यः पूजको वामः सोऽन्याशापरिलोपकः ॥
सर्वाशापूरको यस्मादक्षिणस्तत उत्तमः। इति । वैतालभैरवौ प्रति शिववचनम् । एतत्पक्षे सव्यापसव्यौ च तौ मार्गों चेति कर्मधारयः। तयोः स्थिता । मार्गद्वयेनाप्युपास्येत्यर्थः । वाममार्गेणैवोपास्यानां त्रिपुरभैरव्यादिदेवतानां दक्षिणमार्गेणैवोपास्यानां शारदादिदेवतानामुभयथापि विकल्पेनोपास्यानां शिवदूत्यादिदेवतानां च परमार्थदृष्ट्या त्रिपुरसुन्दर्यभेद इति यावत् । इत्यन्या व्याख्या।
किमत्र 'सव्यापसव्येसौषुम्णेष्विति शिवसूत्रे प्रयोगादिडापिङ्गले सव्यापसव्ये अर्थात्सौषुम्णा एव मार्गपदेन परिशेषादुच्यत इत्यप्यन्या व्याख्या । अत्र द्वितीयव्याख्यानेऽपि मार्गपदेनैव पारिशेष्याल्लक्षणया ध्रुवमार्गोपादाने सति त्रित्रिपदकद्वन्द्वसमासरूपसव्यापसव्यमार्गपदत्रयं द्विपदकद्वन्द्वगर्भकर्मधारयरूपं चैकपदमिति चतुर्णा पदानां पुनर्द्वन्द्वापवादैकशेषेण व्याख्याचतुष्टयसमुच्चयोऽवगन्तव्यः ।
'अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्तशूक मित्यादिश्रुत्युक्तरीत्या ये मार्गद्वयभ्रष्टाः कष्टमापदं प्राप्तास्तेषामप्यापदमनायासनामस्मरणादिसाधनमात्रेण दयया निवारयतीत्याह
-सर्वापद्विनिवारिणी। सर्वापदिति । सर्वा आपदो विशिष्य नितरां वारयति । तथा च कूर्मपुराणे देवीवाक्यम्
'ये तु सङ्गान् परित्यज्य मामेकं शरणं गताः ।
उपासते सदा भक्त्या योगमैश्वरमाश्रिताः ॥ __ सेवकानां सर्वा आपदो विशेषेण निवारयतीति सा । वारिण्यै इति ॥
For Private and Personal Use Only