SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 ललितासहस्रनामस्तोत्रम् वक्त्रेणैकेन महावीरेन्द्रवरदाविविधा ईरा वा इरा वा येषां ते वीराः । पक्षद्वयेपि चमत्कृतवाणीकाः स्तावका इति यावत् । अथवा महावीरं सौमिक: पात्रविशेषः । 'महावीरं तु विबाधजीष'मित्यादिश्रुतिप्रसिद्धः लक्षणया च पानपात्रपरः । तस्मान्मत्वर्थीयोऽच् । ब्रह्मरसामृतपानशीला इति यावत् । अत एवेन्द्रा ब्रह्मविदः । इदमित्यापरोक्ष्येण ये साक्षिणः स्वात्मभूतं ब्रह्माहमस्मीति साक्षात्कुर्वन्ति ते इन्द्राः । तथा च श्रूयते- 'इदमदर्शमिदमदर्शमिति तस्मादिन्द्रो नामेति । अथवा 'त्रितयाभोक्ता वीरेश' इति शिवसूत्रोक्तलक्षणा जागराद्यवस्थात्रऽयेपि तुर्यानुसन्धानपरा वीरेन्द्राः । उक्तञ्च वरदराजेन 'वीरेश इति वीराणां भेदव्यसनकारिणाम् । अन्तर्बहिर्विसरतामिन्द्रियाणामधीश्वरः ॥" इति । अथवा महावीरः प्रह्लाद इन्द्रः शक्रश्च । देवीभागवते चतुर्थस्कन्धे शक्रप्रह्लादयोर्दिव्यवर्षशतं युद्धे जाते पश्चादुभाभ्यां स्तुता भगवती द्वयोरपि वरमदादिति कथानकस्मरणात् तेभ्यो वरं ददातीति तथा ॥ अथ परिभाषायामेकोनचत्वारिंशन्नामानि विभजते पञ्चपदी भाविचतुष्पदी द्विचरणीव शम्भोर्वाक् । चतुरविवशे पञ्चाभिवे द्वैकं चतुष्पदं च मम ॥ २० ॥ षट्पदीति वक्तव्ये चतुर्णा द्वयोश्च विभज्योक्तिः छन्दःपूरणाय । एकपदेन द्वादशाक्षरमेकं नाम | अर्धे तावत एव परिशेषात् ॥ २० ॥ -राकिण्यम्बास्वरूपिणी ॥ १५२ ॥ राकिणीनामिकाया अम्बायाः स्वरूपमस्याः ॥ १५२ ॥ मणिपूराजनिलया वदनत्रयसंयुता । मणिपूराख्यं दशदलं नाभौ पद्मं तत्र लाकिन्याख्या योगिनी तिष्ठति । तदुक्तम्-- 'दिक्पत्रे नाभिपने त्रिवदनविलसद्दष्ट्रिणी रक्तवर्णा शक्तिं दम्भोलिदण्डावभयमपि भुजैर्धारयन्ती महोग्राम् ॥ डामर्यायैः परीतां पशुजनभयदां मांसधात्वेकनिष्ठां गौडान्नासक्तचित्तां सकलसुखकरी लाकिनी भावयामः॥ वीरा अन्तर्मुखा: तेषु महान्तः श्रेष्ठाश्च ये विश्वाहन्ताभावनाशीला: तेभ्यो वरान् ददातीति सा | वरदायै इति ॥ राकिण्यम्बायाः स्वरूपमस्याः । स्वरूपिण्यै इति ॥ १५२ ॥ मणिपूराब्ज नाभिस्थं दशदलं तन्निलयो यस्याः सा | निलयायै इति ॥ वदनानां त्रयेण संयुता । युतायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy