SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 189 सौभाग्यभास्कर-बालातपासहितम् इति । मणिपूराख्यमब्जं निलयो यस्याः । वदनानां त्रयेण संयुता । वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १५३ ॥ वज्रादिकैश्चतुर्भिरायुधैरुपेता । डामर्याद्याभिः फट्कारिण्यन्ताभिर्दशभिः शक्तिभिरावृता ॥ १५३ ॥ रक्तवर्णा मांसनिष्ठारक्तो वर्णो यस्याः । मांसे नितरां तिष्ठति तद्धात्वभिमानित्वेनेति तथा ॥ इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । पञ्चभिः शतकैरासीत्षष्ठी नाम्ना रुचिः कला ॥ ५०० ॥ इति श्रीललितासहस्रनामभाष्ये पञ्चमशतकं नाम षष्ठी कला ॥ ६ ॥ वज्रादिकानि यान्युधानि तैरुपेता । उपेतायै इति ॥ डामरी आदिर्यासां शक्तीनां ताभिरावृता । आवृतायै इति ॥ १५३ ॥ रक्तो वर्ण: अङ्गकान्तिर्यस्याः सा । वर्णायै इति ॥ मांसे नितरां तिष्ठति सा | निष्ठायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy