SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 349 सौभाग्यभास्कर - बालातपासहितम् आयुष्करादिपुष्पार्पणादिकाम्यप्रयोगेष्वधिकाराभावस्योक्तत्वात् । नित्यस्यापि वचन - बलात्काम्यत्वं त्वग्निहोत्रादिन्यायेन न विरुद्धमिति न प्रवृत्तिपराहतता । अथ प्रयोगविधौ विशेष:- चक्रार्चनारम्भ एवापरिमितपुण्यप्राप्त्यर्थममुककुसुमैर्देवीं पूजयिष्यामीति संकल्प्य प्रसन्नपूजोत्तरं पूर्वभागं पठित्वा न्यासत्रयं कृत्वा प्रणवमुच्चार्य द्विताराद्यैर्नमोन्तैश्चतुर्थ्यन्तनाममन्त्रैः 'ह्रीं श्रीं श्रीमात्रेनमः' इत्यादिरूपैरेकैकं पुष्पमेकैकमन्त्रान्ते यथोत्पन्नं तथा बिन्दौ विनिक्षिप्य विजातीयपुष्पामिश्रणेन सजातीयैरेव संख्यां पूरयित्वा तदन्ते प्रणवमुच्चार्य न्यासत्रयं कृत्वा फलश्रुतिं पठित्वा पूजाशेषं समापयेदिति ॥ २८८ ॥ इत्थमियता प्रबन्धेन त्रिवर्गप्रदत्वमुक्त्वा क्रमप्राप्तं चतुर्थपुरुषार्थप्रदायकत्वमनेकधा दिदर्शयिषुः प्रथमं कैवल्याख्यपञ्चममुक्तिप्रदं प्रयोगमाह द्वाभ्याम्प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः । रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् ॥ २८९ ॥ प्रतीति । प्रतिपौर्णमासीति विहाय प्रतिमासमित्युक्तिर्यावज्जीवमित्यर्थबोधाय । तस्यापि प्रयोजनमुत्तरत्र यावज्जीवार्थकप्रतिमासपदानुवृत्तिः । एभिः पूर्वोक्तान्यतमैः कुसुमैः ॥ २८९ ॥ स एव ललितारूपस्तद्रूपा ललिता स्वयम् । न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् ॥ २९० ॥ सकृदर्चनस्य ललितैकवेद्यफलकत्वे पुनःपुनरावृत्तार्चनस्य ललितैकरूपत्वं फलं न्यायलब्धमेवाह - स एवेति । परस्परप्रतियोगिकतादात्म्यबोधनायोद्देश्यविधेयभाववैपरीत्येनाप्याह–तद्रूपेति | वास्तविकभेदे सत्यप्युपमेयोपमालङ्कारेणाप्येषोक्तिः सुसमर्थेति भ्रमं निरस्यति-न तयोरिति । देवीभक्तयोरित्यर्थः । भेदः वास्तविक इति शेषः । नात्र तृतीयसदृशव्यवच्छेदोऽपि तु तादात्म्यमेवेति भावः । वास्तव एव भेदोऽस्त्वित्याग्रहिणं दण्डयति-भेदकृदिति । देवीभक्तौ परस्परप्रतियोगिकसत्यभेदवन्तौ । मर्त्यामर्त्यत्वपूज्यपूजकभावादिरूपविरुद्धधर्माधिकरणत्वादित्यादिभेदसाधकानुमानप्रयोक्तेत्यर्थः । 1 अद्वैतप्रतिपादकशास्त्रविरोधेन प्राण्यङ्गत्वहेतुकाशुचित्वानुमानप्रयोक्तृवदुपहसनीयतामाह - पापकृदिति । हेत्वाभासप्रयोगकृतत्वाच्छास्त्रविरुद्धत्वाच्च पापिष्ठ इत्यर्थः । मरणभ्रमोऽपि— 'न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्त इति श्रुत्यैव निरस्त इति भावः ॥ २९० ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy