________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
148
ललितासहस्रनामस्तोत्रम् इति । 'शब्दानां जननी त्वमेव भुवने वाग्वादिनीत्युच्यस' इति लघुस्तवेऽपि । वामाः सुन्दराः केशा यस्याः सा । वामा एव वामकास्तेषामीशः शिवः । देवीपुराणेऽष्टषष्टिशिवतीर्थेषु 'जटे वामेश्वरं विद्यादिति प्रतिपादितस्तस्य स्त्री वा | वामकेशेन प्रोक्तं तन्त्रं वामकेशं तत्र प्रतिपाद्यतया तत्सम्बन्धिनी वा । वह्नेमण्डलं मूलाधारे परमाकाशे वा विद्यमानं तत्र वसतीति तथा । वह्निशब्दस्त्रित्वसंख्यावच्छिन्नपरो वा । तेन सोमसूर्याग्निमण्डलत्रयवासिनीत्यर्थः ॥ १२८ ॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी । भक्तिमतां जनानां कल्पलतिकेव अभिमतार्थदातृत्वात् । अथवा ईषदसमाप्तौ कल्पप्रत्ययेनाऽपूर्णभक्ता भक्तिमत्कल्पाः तेषां लतिकेव विस्तारकारिणी । कस्तूरिकेवामोदयित्री वा । 'ज्योतिष्मत्यां च कस्तूर्या माधवीदूर्वयोलते ति रभसः। अर्धभक्तानां भक्तिपूर्तिदानद्वारा सन्तोषिकेति यावत् । तदुक्तं शक्तिरहस्ये
_ 'अक्रमेणार्धभन्नत्य वा भवान्याः कृतमर्चनम् ।
जन्मान्तरे क्रमप्राप्त्यै पूर्णभकयै च कल्प " इति । अभेदज्ञानरूपविद्याविहीना: पशवः । तदुक्तं बृहदारण्यके- 'योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु रिति । इह योन्यां त्रिकोणचक्र इत्यर्थः । तस्मिन् हिरण्मये कोशे यरे त्रिप्रतिष्ठित' इति श्रुत्यन्तरात् । ईदृशानां पशूनां विद्याविहीनानां पाशे पिपासाऽशनाये विशिष्य मोचयतीति तथा । पिबतेरश्नातेश्च धातुद्वयस्य पाशपदेन निर्देशः । पातेरश्नातेश्च क्विपि पा अश् हलन्ताट्टापि तयोः समाहारे पाशमिति रूपम् । तावन्मात्रवत्त्वादेव हि पशुत्वं निर्विद्यानाम् । तथा च श्रूयते-'अथतरेषां पशूनामशनापिपासे एवाभिज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोका विति । अथवा पशु इत्यव्ययं सम्यगर्थे 'लोधं नयन्ति पशु मन्यमाना' इति श्रुतौ तथा व्याख्यानदर्शनात् । पशु यथा भवति तथा पाशान् वरुणपाशान् विमोचयतीति । यद्वा सम्यक्पाशानक्षान्पातयतीति । शिवेन सह द्यूतक्रीडायां सम्यक्पाशान् फलके पातयित्वा शिवं जयतीति यावत् । अथवा पशुपस्य परशिवस्याशा प्रेप्सा येषां ते पशुपाशास्तान् विशेषेण मोचयति प्राप्तशिवांस्तनोतीति । अथवा ब्रह्मादिस्थावरान्ताः पशुसमानधर्मत्वात्पशव: तेषां बन्धसाधनत्वादविद्यैव पाशः । तदुक्तं सौरसंहितायामविद्यानामनिर्वचनप्रकरणे 'सर्वाधारतयाधारः पाशोर्बन्धस्य हेतुत' इति । तद्विकारास्तत्त्वादयो वा पाशास्तान् शिवभक्त्या मोचयति । तदुक्तं लैङ्गे
भक्तिमतां कल्पलतिका । अभीष्टदानात् । लतिकायै इति । आणवादिमलयुताः जीवाः पशवः । तेषां पाशाः आत्मविद्याकर्माख्या देहान्ता स्वरूपाख्याति: पुण्यपापकर्मरूपाः । तेभ्यः भक्तान् मोचयतीति सा । मोचिन्यै इति ॥
For Private and Personal Use Only