SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 241 वसुदेवी स्यादिति । 'नारायणीसहचराय नमः शिवाये'त्यत्र नारायणस्य भगिनीत्येव व्याख्यानाच्च । एवं शक्रदुहितरि जयन्तस्य भगिनीति व्युत्पत्त्यैव जयन्तीति प्रसिद्धेश्च । एकस्मिन्धर्मिणि स्थितयोर्द्वयोर्धर्मयोः सोदरताया एव युक्तत्वात्। विष्णुसम्बन्धिभगिनीत्वविशिष्टेत्यक्षरार्थः । विष्णुरूपा तद्भगिनीरूपा चेति यावत् । एकमेव ब्रह्म धर्मो धर्मीति रूपद्वयं प्रापत् । तत्र धर्मः पुनः पुमान्स्त्रीति द्विधाभवत् । तत्र स्त्री परशिवमहिषीत्वं पुमान् विष्णुः सकलजगदुपादानतां प्रापत् । एतत्त्रयमपि मिलित्वैकमखण्डं ब्रह्मेति शैवमतप्रक्रिया कूर्मपुराणाद्यनुयायिनी रत्नत्रयपरीक्षायां दीक्षितैविस्तरेण निरूपितानुसन्धेया । अस्याश्च कामकलायाः स्वरूपं 'शून्याकाराद्विसर्गान्ताद्विन्दुप्रस्यन्दसंविद' इत्यादिना वामकेश्वरतन्त्रे, 'ईकाराद्विश्वकीयं माया तुर्यात्मिका प्रिया'इत्यादिना ज्ञानार्णवे, 'ईकारः समनुर्जेयो रक्तवर्णः प्रतापवा नित्यादिना वायुपुराणे च कामकलाविलासादौ च प्रपञ्चितम् । सौन्दर्यलहर्याम्- 'मुखं बिन्दुं कृत्वेति श्लोके स्पष्टकल्पमुक्तं भगवत्पादैः। तत्स्वरूपनिष्कर्षस्तु तन्मुखादेवानुसन्धेयो रहस्यतमत्वादित्याह । गुरवः परमशिवादिस्वस्वगुरुपर्यन्तास्तेषां मण्डलं परम्परा सैव रूपं निरूपणमस्याः अविच्छिन्नगुरुपारम्पर्यक्रमागतमिदं रहस्यं न तु पुस्तके लिख्यत इति भावः । अत एवोक्तं योगिनीहृदये-'कर्णात्कर्णोपदेशेन सम्प्राप्तमवनीतल' इति ॥ १८९ ॥ रहस्यत्वमेव चतुर्भिराह कुलोत्तीर्णा भगाराध्या माया मधुमती मही। कुलमिन्द्रियसमूहमुत्तीर्णा अतिक्रान्ता । तैरगम्यत्वात् । भगे सवितृमण्डले आराध्योपास्या । सवितृमण्डलस्य रहस्योपास्त्यधिकरणत्वात् । भगेन एकाकारेण वाराध्या 'यदेकादशमाधारं बीजं कोणत्रयात्मक मिति वचनात् । प्रसिद्धतरस्याप्यप्रकटीकरणानुकूला शक्तिर्माया | देवीपुराणे तु 'विचित्रकार्यकरणा अचिन्तितफलप्रदा। स्वप्नेन्द्रजालवल्लोके माया तेन प्रकीर्तिता ॥ इत्युक्तम् । इदमेद च विस्तरेणोक्तं वराहपुराणे पृथिवीं प्रति विष्णुवाक्यम् 'पर्जन्यो वर्षते तत्र जलपूरश्च जायते । दिशो निर्जलतां यान्ति सैषा माया मम प्रिये ॥ सोमोऽपक्षीयते पक्षे पक्षे चापि विवर्धते । अमायां दृश्यते नैव मायेयं मम सुन्दरि॥ कुलं सजातीयसमूहो जगत्, तदुत्तीर्णा अतिक्रान्ता । उत्तीर्णायै इति ॥ भगे सूर्यमण्डले आराध्या । आराध्यायै इति ॥ शिवस्य दुर्घटसम्पादने शक्तिर्माया | मायायै इति ॥ मधुवत्प्रियैकरसत्वान्मधु आत्मरूपं त्तद्विमर्शविषयत्वेनास्या अस्तीति सा । मत्यै इति ॥ पृथ्वीवत्सर्वाधारत्वान्मही । मबै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy