________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
242
ललितासहस्रनामस्तोत्रम् इत्यारभ्य
'मम मायाबलं ह्येतद्येन तिष्ठाम्यहं जले।
प्रजापतिं च रुद्रं च सृजामि च हरामि च ॥ इत्यन्तैः सप्तत्रिंशता श्लोकैर्विचित्रकार्यकर्तृत्वं स्वावच्छेदिकाया मायाया एवेति प्रतिपादितम् । तादृशकार्यमेव च मायापदशक्यतावच्छेदकम् । भक्तितन्त्रे तु 'तच्छक्तिर्माया जडसामान्यादिति सूत्रे भगवतः शक्तिरेव मायेत्युक्तम् । मधु मद्यं पुष्परसः क्षौद्रं वा पूजनादिसमये तद्वती । 'महत्यै वा एतद्देवतायै रूपं यन्मध्विति श्रुतेः । यद्वा 'आदित्यो वै देवमध्विति श्रुतौ विहितमधुमत्याख्यविद्याविशेषरूपा । अथवा योगशास्त्रे चतुर्विधयोगिन उक्तास्तेषु चतुर्थो गतिक्रान्ताभाव इत्युच्यते । स च पूर्वेभ्य उत्तमस्तस्यापि सप्त भूमिका अतिक्रमणीयाः सन्ति । तासु चरमा भूमिका मधुमतीत्युच्यते तद्रूपेत्यर्थः । तादृशभूमिकायामुत्पन्नस्यैव ज्ञानस्य तारकत्वात्संसारतारिकेति यावत् । तदिदं 'तारकं सर्वविषयं सर्वथा विषयक्रमं चेति विवेकजं ज्ञानमिति योगसूत्रभाष्यादिषु स्पष्टम् । नदीविशेषरूपा वा | ईदृशरहस्यरूपापि पृथ्वीवदतिप्रकटेत्याह । मही मह्याख्यनदीविशेषरूपा वा । देवीपुराणे तु 'महद्व्याप्य स्थिता सर्व महीति प्रकृतिर्मते त्युक्तम् ।
___ गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १९० ॥ गणस्य प्रमथादेर्गजाननस्य वाम्बा । गुह्यकैर्देवविशेषैरज्ञातरहस्यस्थले वा आराध्या । कोमलानि सुकुमाराण्यङ्गानि यस्याः । गुरु: प्रियो यस्याः । गुरुपत्यभिन्ना वा | जगद्गुरोः शिवस्य पत्नी वा || १९० ॥
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी। कारकपारतन्त्र्यमन्तरेणैव सर्वकर्तृत्वात्स्वतन्त्रा स्वतन्त्राख्यनित्यातन्त्ररूपा वा । स्वान्यात्मीयानि तन्त्राणि यस्या वा । शैव-वैष्णव-गाणपतादितन्त्रेष्वप्यस्या एव विभूतीनांप्रतिपादनादात्मीयत्वमिति भावः । स्व आत्मीयः स्वाधीनः परशिवस्तत्तन्त्रा तदधीना वा । परस्पराधीनेत्यर्थः । तदुक्तं कालिकापुराणे कामरूपक्षेत्रमाहात्म्ये
'नित्यं वसति तत्रापि पार्वत्या सह नर्मभिः । मध्ये देवीगृहं तत्र तदधीनस्तु शङ्करः॥ ईशान्यां नाटके शैले शङ्करस्य सदाश्रयम् । नित्यं वसति तत्रेशस्तदधीना तु पार्वति ॥
गणस्य गजाननस्याम्बा । अम्बायै इति ॥ गुह्यकर्यक्षराराध्या । आराध्याय इति ॥ कोमलान्यङ्गानि यस्याः सा । अङ्गय इति ॥ गुरोजगद्गुरोः शिवस्य प्रिया । प्रियायै इति ॥ १९० ॥
सृष्ट्यादावनन्यमुखप्रेक्षित्वात्स्वतन्त्रा । स्वतन्त्रायै इति ॥ सर्वेषां वैष्णवशैवादीनां तन्त्राणां ईशी प्रणेत्री । ईश्य इति ॥ दक्षिणामूर्तेः शिवावतारस्य रूपमस्याः । रूपिण्यै इति ॥
For Private and Personal Use Only