SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 ललितासहस्रनामस्तोत्रम् इति । अथवा पक्वमलेषु सुव्यक्तं पाशबद्धेष्वव्यक्तं स्वरूपमस्याः । तदुक्तं शक्तिरहस्ये शक्तिपातशब्दार्थनिरूपणावसरे 'व्यापिनी परमा शक्तिः पतितेत्युच्यते कथम् । ऊर्ध्वादधोगतिः पातो मूर्तस्यासर्वगस्य च ॥ सत्यं सा व्यापिनी नित्या सहजा शिववस्थिता । किं त्वियं मलकर्मादिपाशबद्धेषु संवृता ॥ पक्वदोषेषु सुव्यक्ता पतितेत्युपचर्यते।' इति ॥ व्यापिनीअहङ्कारत्रयकार्यरूपावशिष्टप्राकृतसर्गत्रितयात्मकतया परिणामाद्व्यापिनी । सर्वजगद्व्यापिका वा । इति भास्कररायेण कृते सौभाग्यभास्करे । चतुर्थशतकेनाभूत्पञ्चमी ज्वालिनी कला ॥ ४00 ॥ इति श्रीमल्ललितासहस्रनामभाष्ये चतुर्थशतकं नाम पञ्चमी कला ॥ ५ ॥ व्यापिनी व्यापनशीला जगद्व्यापिकेति । व्यापिन्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy