________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
168
ललितासहस्रनामस्तोत्रम् इति । अथवा पक्वमलेषु सुव्यक्तं पाशबद्धेष्वव्यक्तं स्वरूपमस्याः । तदुक्तं शक्तिरहस्ये शक्तिपातशब्दार्थनिरूपणावसरे
'व्यापिनी परमा शक्तिः पतितेत्युच्यते कथम् । ऊर्ध्वादधोगतिः पातो मूर्तस्यासर्वगस्य च ॥ सत्यं सा व्यापिनी नित्या सहजा शिववस्थिता । किं त्वियं मलकर्मादिपाशबद्धेषु संवृता ॥
पक्वदोषेषु सुव्यक्ता पतितेत्युपचर्यते।' इति ॥ व्यापिनीअहङ्कारत्रयकार्यरूपावशिष्टप्राकृतसर्गत्रितयात्मकतया परिणामाद्व्यापिनी । सर्वजगद्व्यापिका वा ।
इति भास्कररायेण कृते सौभाग्यभास्करे ।
चतुर्थशतकेनाभूत्पञ्चमी ज्वालिनी कला ॥ ४00 ॥ इति श्रीमल्ललितासहस्रनामभाष्ये चतुर्थशतकं नाम पञ्चमी कला ॥ ५ ॥
व्यापिनी व्यापनशीला जगद्व्यापिकेति । व्यापिन्यै इति ॥
For Private and Personal Use Only