________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
260
ललितासहस्रनामस्तोत्रम्
इति । परोऽपरश्चेति द्विविधो होमः । तत्रापरः स्थूलसूक्ष्मभेदात्पुनर्द्विविधः । तदिदमुक्तं स्वतन्त्रतन्त्रे प्रसिद्धं स्थूलहोमं मूलाधाराग्न्यधिकरणकं प्राणाग्निहोत्रसमानधर्माणं सूक्ष्महोमं च प्रतिपाद्य तदन्ते
'वाच्यार्थानामशेषेण वेद्यवेत्तृविदात्मनाम् । स्थितिः परो भवेद्धोमः सर्वभेदविलापनात् ॥ स्वात्मरूपमहावह्निज्वालारूपेषु सर्वदा । निरुद्धेन्धनरूपेषु परमार्थात्मनि स्थिरे ॥ निर्व्युत्थानविलापस्तु परहोम: समीरितः ।
इति । मन्त्रपारायणान्तर्गतमन्त्रविशेषः परापरेत्युच्यते । देव्यपि त्रिविधा - पराऽपरा परापरा चेति । तदुक्तं वराहपुराणे त्रिमूर्तिं प्रकृत्य
Acharya Shri Kailassagarsuri Gyanmandir
'तत्र सृष्टिः परा प्रोक्ता श्वेतवर्णस्वरूपिणी । या वैष्णवी विशालाक्षी रक्तवर्णस्वरूपिणी ॥ अपरा सा समाख्याता रौद्री चैव परापरा । एतास्तिस्रोऽपि सिध्यन्ति यो रुद्रं वेत्ति तत्त्वतः ॥
इति । अत्र परापरपदयोर्विभजनेन सप्तदशार्थमेलनेन तु पञ्चेति द्वाविंशतिः । अन्येऽपि यथालाभं योजनीयाः ॥ २०९ ॥
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
सत्यं ज्ञानमानन्दश्च रूपं यस्या: । 'सत्यं ज्ञानमनन्तं ब्रह्म', 'नित्यं विज्ञानमानन्दं ब्रह्मेति श्रुतेः । सती सद्विद्या तद्विषये अज्ञा अनभिज्ञा ये तेषामनानन्दमानन्दभिन्नं दुःखमेव रूपयति ददातीति । 'अन्धं तमः प्रविशन्ति येऽविद्यामुपासत इति बृहदारण्यक ईशावास्ये च श्रवणात् । अविद्यामिति पदकाराणां पदपाठः । विद्यान्योपासनामेवं निन्दत्यारण्यकश्रुति'रिति ब्रह्माण्डपुराणे उपबृंहणञ्च । यद्वा । सत्याविद्या देव्या अज्ञानं येषां ते सत्यज्ञानाः तेषामानन्दाख्यान् लोकान् रूपयतीति आरण्यक एवोक्तश्रुतेः परतस्तथा श्रवणात् ।
'अनन्दा नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधा जनाः ॥'
इति । समो न्यूनानधिको रसो ययोस्तयोः शिवशक्त्योर्भावः सामरस्यमेव परमनं स्थानं यस्याः । उक्तं चाभियुक्तै:
'परस्परतपः सम्पत्फलायितपरस्परौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥
सत्यं ज्ञानात्मकानन्दः रूपं यस्याः सा । रूपायै इति ॥ सामरस्यमैक्यं तदेव परमुत्कृष्टमयनं स्थानं यस्याः सा । परायणायै इति ॥
For Private and Personal Use Only