________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
133 समीपवर्तिसृष्ट्यादिधर्मोपलक्षकं स्थूलतारकासाम्यात्तन्यायस्मारकञ्च । अम्बामुखसमीपवर्त्यसाधारणं मौक्तिकाद्येव वेदैः प्रतिपाद्यते न तु तस्याः स्वरूपम् । 'यतो वाचो निवर्तन्त' इत्यादिश्रुतेरिति भावः । यद्वा मुक्ताशब्दात्स्वार्थे कप्रत्ययोत्तरं तद्धितेन मौक्तिकमिति नपुंसकरूपसिद्धावपि प्रथममेवाणन्तान्डीपि कृते पश्चात्कप्रत्यये 'ड्यापोः संज्ञाच्छन्दसोर्बहुल मिति ह्रस्वे घटी घटिकेतिवन्मौक्तिकेति स्त्रीलिङ्गमपि रूपं भवति । मौक्तिकवदाचरतीत्यर्थे क्विबन्तात् 'अप्रत्ययादित्यनेनाकारप्रत्यये सत्यदन्ताट्टाब्वा । एवमेव मिथ्याजगदधिष्ठानेत्यादिवक्ष्यमाणनामसु द्रष्टव्यम् । तेनागमसन्दोह एव शुक्तिमयः सम्पुट: समुद्गकस्तत्र मौक्तिकेव मौक्तिकेति तत्पुरुष एवेति न परवल्लिङ्गताविरोधभयेन बहुव्रीहिराश्रयणीय इति रूपकोत्प्रेक्षे । श्रुतिसीमन्तेत्यादिना त्रैवर्णिकोपास्यत्वं सकलागमेत्यादिना चतुर्थवर्णोपास्यत्वं ध्वनितमिति वा । तथा च रुद्रयामले
'यद्वेदैर्गम्यते स्थानं तत्तन्त्रैरपि गम्यते ।
ब्रह्मक्षत्रियविट्शूद्रास्तेन सर्वेऽधिकारिणः ॥' इति ॥ ११९ ॥
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी । धर्मादींश्चतुरः पुरुषार्थान् प्रददातीति तथा,
'येऽर्चयन्ति पराशक्तिं विधिनाऽविधिनापि वा। न ते संसारिणो नूनं मुक्ता एव न संशयः॥ तस्मादशेषवर्णानां त्रिपुराधनं विना ।
न स्तो भोगापवर्गौ तु यौगपद्येन कुत्रचित् ॥' इति ब्रह्माण्डपुराणात् । पुरुषो वै रुद्र' इति श्रुत्या रुद्रः अर्थप्रदः पुरुषार्थदातृत्ववान्यया सेति वा । निष्कलस्य ब्रह्मण उपास्यत्वं फलप्रदत्वं च शक्त्यायत्तमिति भावः । देशकालवस्तुकृतपरिच्छेदराहित्यात्पूर्णा ।
'पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ इति श्रुतेः । पञ्चमीदशमीपञ्चदशीतिथिस्वरूपा वा । शुक्लपक्षचतुर्दशीरात्रिस्वरूपा वा । नदीविशेषरूपा वा । भोगः सुखसाक्षात्कारस्तद्वती भोगिनी । नागकन्यात्मिका वा । भुवनानां चतुर्दशसंख्याकलोकानामीश्वरी स्वामिनी । भुवनशब्दो
पुरुषार्थान् प्रददातीति सा । प्रदायै इति ॥ पूर्णा अपरिच्छेद्या । पूर्णायै इति ॥ भोगः सुखादिसाक्षात्कर अस्या इति । भोगिन्यै इति ॥ भुवनानां लोकानां ईश्वरी स्वामिनी । ईश्वर्यै इति ॥
For Private and Personal Use Only