SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 ललितासहस्रनामस्तोत्रम् इति तन्त्रोक्तरीत्या द्वादशविधं करोति । अथवा परा उत्कृष्टा ये मन्तारो मननकर्तारस्तेषामवीन् पापानि भेदयति नाशयति । 'अविशब्देन पापानि कथ्यन्ते श्रुतिषु द्विजैः। तैर्मुक्तं न मया त्यक्तमविमुक्तमतः स्मृतम् ॥ इति लिङ्गपुराणेऽविपदस्य पापपरत्वकथनात् ॥ २०४ ॥ मूर्तामूर्ताऽनित्यतृप्ता मुनिमानसहंसिका । ___ रूपवद्वस्तु मूर्तं वाय्वाकाशादिकममूर्तं तत्तद्रूपेति नामद्वयार्थः । यद्वा पञ्चीकृतानि महाभूतानि मूर्तानि अपञ्चीकृतानि तु भूतसूक्ष्माण्यमूर्तानि । 'द्वा वाव ब्रह्मणो रूपे मूर्त चामूर्त चेति श्रुतौ द्वेधापि व्याख्यानदर्शनात् । प्रपञ्चब्रह्मणी वा मूर्तामूर्ते द्व रूपे ब्रह्मणस्तस्य मूर्त चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते ॥ अक्षरं ब्रह्म कूटस्थं क्षरं सर्वमिदं जगत् ।' इति विष्णुपुराणदर्शनात् । चलनात्मकक्रियावत्त्वं मूर्तत्वमिति तार्किककल्पनाया निर्मूलत्वेनाश्रद्धेयत्वात्। अनित्यैरेवोपचारैस्तृप्तेति पञ्चाक्षरं नाम भक्तिमात्रप्रियत्वात् । अथवा अनिति श्वसतीति जीवोऽनितिपदार्थः । 'इश्तिपौ धातुनिर्देशे' इत्यनेन शब्दनिर्देशे श्तिपो विधानेऽपि प्रकृते धात्वर्थपरोऽयमनिमिः । 'यजतिषु ये यजामहं करोती ति श्रुतौ, 'इतिकर्तव्यताविधेर्यजतेः पूर्ववत्व मिति जैमिनिसूत्रे, 'ईक्षते शब्द मिति व्याससूत्रेऽर्थपरस्यापि प्रयोगस्य दर्शनात् । ततश्च जीवैरतृप्तेत्यर्थः । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन' इति श्रुत्या सर्वभक्षकत्वात् । यद्वा इति एवंप्रकारेण अतृप्ता न तृप्ता न भवतीति न । द्वौ नौ प्रकृतमर्थं गमयतः । ईदृशः प्रकारो नास्ति येन तृप्ता न स्यात् । अपि तु सर्वैरपि प्रकारैस्तृप्तैव । 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः।' इति वचनेन भक्तिमात्रेण यत्किञ्चिदपि दत्तं तृप्तिकार्येवेति कथनात् । मुनीनां मानसं मन एव श्लेषात् मानसाख्यं सरस्तत्र हंसीव । स्वार्थे कः । यद्वा मुनीनां माने बहुमानविषये सहंसिकेव पादकटकयुक्तेव । तेषां मानेन सन्तोषात् नृत्यतीवेति तात्पर्यार्थः । 'हंसकः पादकटक' इति कोशः। ___ मूर्ता बाह्येन्द्रियगोचरजगद्रूपा । भूर्तायै इति ॥ न मूर्ता अमूर्ता, तद्भिन्नसुखादिरूपा । अमूर्ताय इति ॥ भक्तकृतैग(ग)न्धादिरूपनित्योपचारैरपि तृप्ता । अनित्यतृप्तायै इति ॥ मुनीनां मननशीलानां यन्मानसं गम्भीरनैर्मल्यादिगुणेन मानससरस्तुल्यं तत्र हंसिकेव नित्यसम्बद्धा । हंसिकायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy