SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती ॥ २०५ ॥ सत्यं ब्रह्मैव व्रतं भक्ष्यमुपचारात्तद्वत्प्रियं यस्याः | 'पयोव्रतं ब्राह्मणस्ये'ति श्रुतौ व्रतपदस्य भक्ष्ये प्रयोगदर्शनात् सत्यमेव व्रतं यस्या वा । सत्योक्तिमात्रपरिपालनरूपव्रतेन लभ्येति यावत् । सत्यानि शीघ्रफलदानि व्रतानि यस्या वा । कृष्णप्राप्त्यर्थं गोपीभिः कृतानां कात्यायनीव्रतानां शीघ्रमेव फलवत्ताया विष्णुभागव वर्णनात् । 'सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वथा तस्मै ददाम्येतद् व्रतं मम ॥' 'शिवभक्तिसुधापूर्णे शरीरे वृत्तिरस्य या । व्रतमेतदनुष्ठेयं न तुच्छं तच्च धारणम् ॥' Acharya Shri Kailassagarsuri Gyanmandir इति भगवदुक्तं व्रतममोघं यस्या इति वा । अथवा 'शरीरवृत्तिर्व्रतमिति शिवसूत्रे शरीरधारणमपि व्रतमेवेत्युक्तम् । 'अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषितम् । भवत्पूजोपभोगाय शरीरमिदमस्तु मे ॥ इति वार्तिकात् । तादृशं व्रतं सत्यमावश्यकं यया यद्भक्त्या सा । अत एव शरीरधारणं प्रार्थितं भगवता भट्टोत्पलेन 267 इति । अथवा सत्यव्रतोनाम ब्राह्मणः सूकरभयात् ऐऐ इत्युच्चार्य तावतैव तपसा महाकविर्देवीभक्तो जातस्तदभेदात्सत्यव्रता । तदुक्तं देवीभागवते तृतीयस्कन्धे 'अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः । श्रुत्वाक्षरं कोलमुखात् समुच्चार्य स्वयं ततः ॥ बिन्दुहीनं प्रसङ्गेन जातोऽसौ विबुधोत्तमः । ऐकारोच्चारणादेव तुष्टा भगवती तदा ॥ चकार कविराजं तं दयार्द्रा परमेश्वरी ।' इत्यादि । सत्यं कालत्रयाबाध्यं रूपं यस्याः । रूपपदान्मत्वर्थीयेऽचि सत्यं रूपवद्ययेति वा । सत्यसंरक्षिकेति यावत् । तथा च बह्वचाः पठन्ति सच्चासच्च वचसी पस्पृधाते । तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत्' इति । उमया सहितः सोम इत्यर्थ । सर्वेषामन्तःकरणनियामक इति । एष त आत्मान्तर्याम्यमृत' इत्यन्तर्यामिब्राह्मणात् | For Private and Personal Use Only सत्यम् आवश्यकफलदायकं व्रतं यस्याः सा । व्रतायै इति ॥ सत्यमबाधितं रूपं यस्याः सा । रूपायै इति ॥ सर्वेषां अन्तः अन्तःकरणं नियमयतीति सा । यामिण्यै इति ॥ सती पतिव्रता । सत्यै इति ॥ २०५ ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy