SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 198 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ललितासहस्रनामस्तोत्रम् सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ १६३ ॥ सर्वेषां व्याधीनां ज्वरादिरूपाणां प्रशमनी नाशकारणम् । अपमृत्युकालमृत्य्वादिरूपसर्वमृत्यून्निवारयति । 'ज्ञात्वा देवं मृत्युमुखात्प्रमुच्यत इति श्रुतेः ॥ १६३ ॥ अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी । सर्वस्य जगतो मूलकारणत्वादग्रे प्रथमतो गण्या गणयितुमर्हा । गणं लब्धी गण्या । अग्रे च सा गण्या चेति वा । 'धनगणं लब्धेति यत्प्रत्ययः । गुणसम्पर्क - शून्यत्वादचिन्त्यं चिन्तयितुमशक्यं रूपमस्याः । कलियुगे कल्मषाधिक्यस्यावश्यकत्वात्तन्नाशमन्यसाध्यमेषैव करोति । तदुक्तं कूर्मपुराणे 'शमायालं जलं वह्नेस्तमसो भास्करोदयः । शान्त्यै कलेरघौघस्य देवीनामानुकीर्तनम् ॥' इति । 'कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा । प्रायश्वितं परं प्रोक्तं पराशक्तेः पदस्मृतिः ॥' इति ब्रह्माण्डपुराणेऽपि | कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ १६४ ॥ कतो नामर्षिः तस्यापत्यं स्त्रीत्यर्थे गर्गादित्वाद्यञि कात्यः ततः सर्वत्र लोहितादिकतन्तेभ्य इति ष्फः । षित्वान्ङीष् । सर्वदेवतेजः समूहात्मिकाया देव्या इयं संज्ञा । तदुक्तं वामनपुराणे 'तच्चापि तेजो वरमुत्तमं महन्नाम्ना पृथिव्यामभवत्प्रसिद्धम् । कात्यायनीत्येव तदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धा ॥ इति । इंयञ्च ओड्यानपीठाभिमानिनी । तदुक्तं कालिकापुराणे 'कात्यायनी चोड्डियाने कामाख्या कामरूपके । पूर्णेश्वरी पूर्णगिरौ चण्डी जालन्धरे स्मृता ॥ इति । देवीपुराणे तु 'कं ब्रह्म कं शिरः प्रोक्तमश्मसारं च कं मतम् । धारणाद्वासनाद्वापि तेन कात्यायनी मता ॥ भक्तानां सर्वव्याधीन् प्रशमयतीति सा । प्रशमन्यै इति ॥ सर्वान् मृत्यून् मृत्यु तत्कारणकामादींश्च निवारयतीति सा । निवारिण्यै इति ॥ १६३ ॥ अग्रे वस्तूनां गणनारम्भे सर्वोत्कृष्टत्वान्मूलकारणत्वाच्च गण्या गणयितुं योग्या । गण्यायै इति ॥ मलिनचितैः चिन्तितुमशक्यं रूपं यस्याः सा । रूपायै इति ॥ कले युगस्य सम्बन्धिकल्मषपातकं अतिप्रबलमपि नाशयतीति सा । नाशिन्यै इति ॥ ओड्याणपीठाभिमानिनी कात्यायनी, तद्रूपा । कात्यायिन्यै इति ॥ कालस्य मृतयोर्हन्त्री नाशिनी | हन्त्र्यै इति ॥ कमलाक्षो विष्णुस्तेन नितरां सेविता । सेवितायै इति ॥ १६४ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy