________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
185
सौभाग्यभास्कर-बालातपासहितम् रोधसि तस्य रुचिरे वजेशी जयति वज्रभूषादया ।
वजप्रदानतोषितवजिमुखत्रिदशविनुतचारित्रा ॥ इति । इन्द्राय वज्रोऽपि देव्यैव दत्तः । तदुक्तं ब्रह्माण्डे शक्रस्य जले तपः प्रकृत्य
'तज्जलादुत्थिता देवी वजं दत्वां बलद्विषे ।
पुनरन्तर्दधे सोऽपि कृतार्थः स्वर्गमेयिवान् ॥ इति । वामो वननीयो देवो वामदेवः । 'तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेव' इत्यैतरेयश्रुतेः । वामेन भागेन दीव्यतीत्यर्धनारीश्वरो वा वामदेवः।
'कुङ्कमक्षोदसङ्काशं वामाख्यं वनवेषधृत् ।
__वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ इति शिवपुराणोक्तः सदाशिवव्यूहान्तर्गतो मूर्तिविशेषोऽपि वामदेवस्तस्येयं वामा सुन्दरी च सा देवी वा । वामानां कर्मफलानां वा देव्यधिष्ठानदेवता । वामाचारे रता वामाः । पूजकोऽपि भवेद्वामस्तन्मार्गे सततं रत' इति कालिकापुराणवचनात् तेषां देवीति वा । उक्तञ्च देवीपुराणे
'वाम विरुद्धरूपं तु विपरीतं तु गीयते।
वामेन सुखदा देवी वामदेवी ततः स्मृता ॥ इति । बाल्यपौगण्डकैशोरादिवयोविशेषाणामवस्थाभिर्विवर्जिता । सदातनत्वात् ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ १४८ ॥ गोरक्षप्रमुखाना सिद्धानामीश्वरी स्वामिनी एतन्नाम्नैव काश्यां प्रसिद्धा । सिद्ध च सा विद्या च सिद्धविद्या । अत एव पञ्चदश्याः सिद्धारिचक्रशोधो नास्तीत्युक्तं कादिमते- 'नित्यानां सिद्धमन्त्रत्वान्नावेक्ष्यास्त्वंशकादय' इति । सिद्धानां माता रक्षकत्वात् । यशोऽस्या अस्तीति यशस्विनी । 'अस्मायामेधास्रजो विनिः । 'तस्य नाम महद्यश' इति श्रुतेः॥१४८॥
अथ द्विषष्टिनामभिर्योगिनीन्यासक्रमेण विशुद्ध्यादिसप्तचक्राधिष्ठातृडरलकसहयाद्ययोगिनीसप्तकस्वरूपेण भगवती स्तोतुमारभते
विशुद्धिचक्रनिलया रक्तवर्णा त्रिलोचना । विशुद्धीत्यादिना । तत्रेदं डाकिनीध्यानम्
'ग्रीवाकूपे विशुद्धो नृपदलकमले .श्वेतरक्तां त्रिनेत्रां
हस्तैः खट्वाङ्गखगौ त्रिशिखमपि महाचर्म सन्धारयन्तीम् । सिद्धाना ईश्वरी स्वामिनी । ईश्वर्यै इति । सिद्धानां विद्यामन्त्ररूपेण जप्या । विद्यायै इति ॥ सिद्धाना मातेव रक्षणकर्ती । मात्रे इति ॥ यशः अस्याः अस्तीति सा । यशस्विन्यै इति ॥ १४८ ॥
विशुद्धिचक्रं षोडशदलं कण्ठस्थं निलयः स्थानं यस्याः सा । निलयायै इति । आरक्तः लोहितो वर्णो यस्याः सा । वर्णायै इति || त्रीणि लोचनानि यस्याः सा । लोचनायै इति ॥
For Private and Personal Use Only