________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
इति । एवमनुपासकानामपि रक्षकम्, उपासकान् रक्षेदिति किमु वक्तव्यमित्याशयेन मध्य एव निगमयति सार्धेन ॥ २८३-२८४ ॥
अथात्युत्कृष्टधर्मप्रदं पूर्वोक्तराशिषट्कादिक्रमेण बुद्ध्याप्यपरिच्छेद्यफलकं योगमाह चतुर्भिः–
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् । पद्यैर्वा तुलसीपुष्यैः कलारैर्वा कदम्बकैः ॥ २८५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति । यत्तु तत्रैव
एभिरिति । नामसाहस्रैरिति बहुवचनं नाम्नां प्रत्येकं करणत्वद्योतनाय । लक्षपूजादौ पुनःपुनरावृत्तिध्वननार्थं च । नामानि प्रातिपदिकानि सहस्रं येषु श्रीमात्रे नम इत्यादिललिताम्बिकायै नम इत्यन्तेषु चतुर्थीनमोन्तमन्त्रेषु तैर्नामसाहस्रैरिति वा । सम्प्रदायाच्च पुष्पप्रक्षेपावृत्तिः । तेन 'चतुर्लक्ष्यणुभिर्वक्त्रं', 'चतुर्भिरभ्रिमादत्त' इत्यादाविव समुच्चयो माभूत् । अत्र पद्यकलारोत्पलानां परस्परवैलक्षण्यमवान्तरजातिभेदेनोह्यम् । तुलस्याः पुष्पैः फुल्लमञ्जरीभिः न तु तत्पत्रैः । सुन्दरीविषये तुलसीनिषेधस्यैतद्बलादेव पत्रपरत्वौचित्यात् । अत एव स्पष्टमुक्तं नीलातन्त्रे
'नानोपहारबलिभिर्नानापुष्पैर्मनोरमैः अपामार्गदलैर्भृङ्गैस्तुलसीदलवर्जितैः
11
पूजनीया सदा भक्त्या नृणां शीघ्रफलाप्तये ।'
देवीपूजा सदा शस्ता जलजैः स्थलजैरपि । विहितैश्च निषिद्धैर्वा भक्तियुक्तेन चेतसा ॥'
347
इति । तत्र निषिद्धस्वीकारो भक्त्यावश्यकत्वध्वननाय । 'पुष्पाणामप्यलाभे तु तत्पत्रैरयेच्छिवा' मिति कालीपुराणवचनं नित्यकर्मपरम् । काम्ये कर्मणि प्रतिनिध्यभावस्य षष्ठाधिकरणसिद्धत्वात् । सुन्दरीविषये तुलसीनिषेधस्यैतद्बलादेव पत्रपरत्वौचित्यात्पत्रान्तरपरं च । पद्मादिषु तु सुसदृशत्वात् पूरणायकलारादीनां ग्रहणं युज्यते । विष्णुना नेत्रकमलस्य तत्पूरणार्थमुपादानस्य लिङ्गपुराणे कथनाल्लिङ्गात् । कदम्बकैः अविशेषाद्विविधैरपि ॥ २८५ ॥
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः । उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ॥ २८६ ॥
For Private and Personal Use Only
जाति कुसुमैरित्यत्र 'ड्यापोः संज्ञाछन्दसोर्बहुल' मिति ह्रस्वः । जाती मालती । मल्लिका विचकिलम् । करवीरं हयमारः । कुन्दं माध्यम् । केसरं काश्मीरम् | पाटलं श्वेतरक्तं तिलपुष्पसदृशम् || २८६ ॥