SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 141 रक्षा रक्षणं भस्म वा तत्कर्तृत्वाद्रक्षाकरी स्थितिसंहारकर्ती । रक्षास्येव राक्षसास्तान्हन्तीति राक्षसघ्नी । रामा स्त्रीमात्रस्वरूपा । रमन्तेऽस्यां योगिन इति वा 'ज्वलितिकसन्तेभ्यो ण' इति णः । 'स्त्रीलिङ्गमखिलं गौरीति लैङ्गात् । तत्रैव स्थलान्तरे 'शङ्करः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी । पुंल्लिङ्गशब्दवाच्या ये ते च रुद्राः प्रकीर्तिताः ॥ स्त्रीलिङ्गशब्दवाच्या याः सर्वा गौर्या विभूतयः। एवं स्त्रीपुरुषाः प्रोक्तास्तयोरेव विभूतयः ॥' इति । विष्णुपुराणेऽपि 'देवतिर्यङ्मनुष्यादौ पुंनाम्नि भगवान्हरिः। स्त्रीनाम्नि लक्ष्मीमैत्रेय नानयोर्विद्यते परम् ॥ इति । ब्रह्मवैवर्तेऽपि 'यत्किञ्चित्रिषु लोकेषु स्त्री रूपं देवि दृश्यते । तत्सर्वं त्वत्स्वरूपं स्यादिति शास्त्रेषु निश्चयः॥ इति । अतएव बृहत्पराशरस्मृतौ 'स्त्रियस्तुष्टाः स्त्रियो रुष्टास्तुष्टा रुष्टाश्च देवताः। वर्धयन्ति कुलं तुष्टा नाशयन्त्यपमानिता ॥ इति । निखिलस्त्रीरूपत्वादेव स्वस्वरमणेषु पतिषु रमणे सम्भोगे वा क्रीडायां वा लम्पटा लालसा सतृष्णा ॥ १२३ ॥ काम्या कामकलारूपा कदम्बकुसुमप्रिया। ज्ञानेन प्राप्तव्यत्वेन मुमुक्षुभि: काम्यामानत्वात्काम्या । कृष्णपक्षद्वादशीरात्रिरूपा वा । बिन्दुत्रयं हार्धकला चेत्यत्र प्रथमो बिन्दुः कामाख्यश्चरमा कला चेति प्रत्याहारन्यायेन कामकलेत्युच्यते । तस्याः स्वरूपं 'स्फुटशिवशक्तिसमागमबीजाङ्कररूपिणी पराशक्तिरित्यारभ्य 'कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू इत्यन्तेन निर्णीतं कामकलाविलासे तद्रूपेत्यर्थः । कामो योनिः कमलेति वा । तदुक्तं त्रिपुरासिद्धान्ते 'तस्य कामेश्वराख्यस्य कामेश्वर्याश्च पार्वति । कलाख्या सविलासा च ख्याता कामकलेति सा ॥ योगिभिः काम्यमानत्वात्काम्या । काम्यायै इति ॥ कामस्य मन्मथस्य या जगन्मोहिनी कलाशक्तिः तद्रूपं यस्याः सा । रूपायै इति ॥ कदम्बकुसुमानि प्रियाणि यस्याः सा । प्रियायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy