Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library
Catalog link: https://jainqq.org/explore/010437/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- ________________ . 1 GAEKWAD'S ORIENTAL SERIES: Published under the Authority of the Government of His Highness the Maharaja Gaekwad of Baroda. PARAS'URĀMAKALPASŪTRA PARTI Volume XXII . Page #3 -------------------------------------------------------------------------- ________________ m p WALLISTA.COM 0932 PLACED ON THE SHELF . . . Date....... Q 25:23 15 F23 entre i i ço! V KATSSV 3T CENTR:!.!!B*De hope RESEARCH CENTRE, Acc. No 19.6.-3.. Date ............ SU TIRUPATI. RA A Page #4 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् रामेश्वरकृतवृत्तिसहितम् PARAS'URĀMAKALPASŪTRA WITH RAMES'WARA'S COMMENTARY EDITED BY A. MAHADEVA SASTRI, B.A. DIRECTOR, ADYAR LIBRARY, ADYAR, MADRAS Author of the Vedic Law of Marriage, etc., the English translation of Sankaracharya's Commentary on the Bhagavad-Gita and Taittiriya Upanishad. Late Editor of the Mysore Government Oriental Library Sanskrit Series, Editor of the Adyar Library Series BARODA CENTRAL LIBRARY 1923 Page #5 -------------------------------------------------------------------------- ________________ Printed by J. R. Aria at the Vasanta Press, Adyar, Madras and published by Newton Mohun Dutt, Curator of Libraries, Baroda State, on behalf of the Government of His Highness the Maharaja Gaekwad, at the Central Library, Baroda. Page #6 -------------------------------------------------------------------------- ________________ PREFACE In writing this preface, I am tempted to refer to a few reminiscences of my visit to Baroda in 1909-an incident which has much to do with my undertaking to edit this work for Gaekwad's Oriental Series. I was invited to visit Baroda by H. H. the Gaekwad through H. H. the Mabarajah of Mysore in whose Government I was then serving as Curator, Government Oriental Library, Mysore, and Superintendent of studies in Maharajah’s Samskrit College, Mysore. The invitation was the direct outcome of my presentation to His Highness the Gaekwar of my pamphlets on questions of social reform such as marriage and caste. During my seven weeks' stay at Baroda I discussed, in His Highness' presence, the questions of caste reform with Baroda Pandits and delivered public lectures on the same. I was greatly struck with His Highness' keen personal interest in the subjects discussed and his encouragement in our private talks of free expression of my considered opinions. His appreciation of the value of our ancient learning has since materialised in the addition of the Samskrit Section to the Central Library, which as the result of the labour of my friend Pandit R. Anantakrishna Sastri bids fair to be one of the best collections in India. His Highness' kind remembrance of me was evinced on several subsequent occasions; and when I retired from Mysore Government service in 1916 I was invited by His Highness to take charge of the Samskrit Section of the Library. But as I had, on the invitation of the President of the Theosophical Society, already settled as the Director of the Adyar Library at the Headquarters of the Theosophical Society, Page #7 -------------------------------------------------------------------------- ________________ vi I could not accept His Highness' kind offer. But I have all along felt that Baroda and His Highness have a claim on my services, so that when I was invited to take some share in the editorial work in connection with the Gaekwad's Oriental Series I could not peremptorily decline, though I had then on my hands as much work as I had time to do. At first I was asked to edit Parasurama-Kalpa-Sutra and Nityotsava-Paddhati, for which presumably I was held qualified because I had edited already Shri Shankaracharya's Saundarya-Lahari with Lakshmidhara's Commentary published in the Mysore Government Oriental Library Series. About five years have elapsed between my promise to edit this work and its performance; and this delay requires some explanation. It was in the latter part of 1917 that at the request of my friend Pandit R. Anantakrishna Sastri of the Baroda Central Library, I undertook to edit Parasurama-KalpaSutra and Nityotsava for the Gaekwad's Oriental Series. I had, however, soon after to regretfully give it up owing to some pressing work I then had in hand. Thereupon Sir John Woodroffe who had for several years been making a special study of the subject was approached as one qualified for the work; but, as he was just then going on leave to Europe, he could only promise to take up the work after his return to India. The work was again pressed on me and accepted. There was some delay even after this. I could not at once proceed with the edition of the Sutra as no good edition of the Sūtra could be prepared with the materials then available. These consisted of a few indifferent manuscript copies of the Sutra which showed much divergence and two complete and a few fragmentary copies of Nityotsava. This latter again is a Paddhati based on the Sutra, but not a succinct gloss or commentary of the Sutra. By good chance, however, I soon got a copy of Ramesvara's Vritti on the Sutra, which was so full and informing that it was found worth Page #8 -------------------------------------------------------------------------- ________________ vii while publishing it along with the Sutra. But this copy of the Vritti was far from correct, so that other copies were searched for; and a continued search of two years was crowned with the discovery of other manuscript copies, a careful collation of which enabled me to prepare a satisfactory edition of the Sutra and Vritti. By the time the Sutra with Vṛitti was edited, the edition of Nityotsava became an easy affair; and good copies also of the latter have been secured in the meanwhile. This edition of the Parasurama-Kalpa-Sutra with Vritti is based on the following manuscripts: 1. The copy belonging to the Adyar Library transcribed in Devanagari from a Telugu manuscript copy belonging to late Mr. Jagga Rao of Vizagapatam. This is cited as 3. 2. The copy mentioned above was sent to Baroda for collation with the excellent MS. copy belonging to Pandit Dhanvantram of Karnali. The noteworthy readings of this copy were noted in the Adyar copy, and they are cited as those of ब. For the marking of the variants I am indebted to the kind services of Mr. G. K. Srigondekar, M.A., Samskrit Librarian, Baroda Central Library, who worked at it assiduously for eight hours a day. 3. A complete Devanagari copy belonging to the Baroda Library containing 302 leaves. This copy was found to be fairly good giving correct readings where other copies were found faulty. This is cited as a 9. 4. A copy in grantha character in three volumes made from a manuscript deposited in the Madras Government Oriental MSS. Library. The owner of this transcript Mr. M. V. Sreenivasa Iyer of Triplicane (Madras) collated it with another MS. copy and has noted in it variations from that other copy; and his copy is thus equivalent to two distinct copies of the work. This transcript is cited as . 5. Portions of a copy of Ramesvara-Vritti was got from the Benares Government Samskrit College Library for collation. Page #9 -------------------------------------------------------------------------- ________________ t # Viil But by the side of the others this copy was found superfluous and it did not offer correct readings where there were any doubts. It is referred to as a 2. There were besides many copies of the mere text of the Kalpa-Sutra available for collation of the Sutra. But, as their various readings are represented by the copies of the Vritti, it was not found necessary to note any variations in their readings. As to the copies of the Vritti used for this edition, none of them is quite correct, but, fortunately, owing to the variety in the copies and collations secured, no difficulty has been found in determining the correct text. While the work was in progress Mr. R. Anantakrishna Sastri sent me a manuscript containing what purports to be an extension to the Sutra by eight Khandas from 11th to 18th. This portion is printed as an appendix at the end. It does not seem to be a genuine portion of the Sutra. Ramesvara's Vritti closes with the tenth Khanda and regards it as the concluding portion. The manuscript is very incorrect, and in some places the meaning is quite unintelligible. This portion is added simply to show that there is such an alleged extension of the Sutra. The Kalpa-Sutra is a digest of Sri-Vidya, a system of Divine Mother's worship compiled by one Parasurama from the several systems of the same which prevailed in his day. This, however, is only one of the many forms now in vogue, though it is tersest and perhaps the best arranged one of them all. It seems very hard to make out in what sense the author can be identified with Parasurama of the Ramayana as is done in the colophons of the several sections of the Sutra. The commentary on the Sutra is of a recent age, hardly more than a hundred years old. The work is said to have been written in 1753 of the Saka era which corresponds to 1831 A.D. Without this commentary it would not be easy to make out the meaning of the Sutra, especially for those who are not quite Page #10 -------------------------------------------------------------------------- ________________ ix familiar with the technicalities of the cult. The commentator traverses many points of doctrine and practice as stated in the Nityotsava of Umanandanatha, remarking more than once that the latter does not rightly understand the meaning of the Sutra, and that being unlearned in the principles of Mīmāmsă (the science of exegesis) he embodies in his system many things not warranted by the authority of the Sutra which he professes 5o follow closely. Both of them, however, acknowledge their allegiance to the authority of Bhaskara-rāya, Umānandanātha having been his direct pupil, while Ramesvara was his pupil's pupil. Later on, another scholar named Lakshmana Ranade hought that both the writers mentioned above failed to grasp he true meaning of the Sutra and wrote in 1888 A.D. a commentary of his own. In this work he quotes a passage from Tripurarahasya showing the origin of the Parasurama-KalpaSūtra. It runs as follows: B [ नारदं प्रति सुमेधोक्तिः ] आदौ श्रीदत्तगुरुणा शिष्याणां हितकाम्यया । स्वनाम्ना सहिता चक्रे त्रिपुरोपास्तिपद्धतिः ॥ १ ॥ अष्टादशसहस्राणि ग्रन्थतोऽभूच्च संहिता | अधीत्य तां जामदम्य: विस्तृतां सागरोपमाम् ॥ २ ॥ गम्भीरगूढतात्पर्यो मन्दानां तत्र वै गतिम् । मत्वा सुदुर्लभां भूयः संक्षिप्य विशदाशयम् ॥ ३ ॥ निर्ममे सूत्रजालं वै पञ्चाशत्खण्डमण्डितम् । तद्गुरोर्यज्जामदग्न्यादधीतं सूत्रमण्डलम् ॥ ४ ॥ अधीत्य संहितां चापि तत्पश्चाद्गुरुनामतः । सूत्रजाले संहितायाः प्रतिबिम्बात्मकेऽभवत् ॥ ५॥ ग्रन्थतः षट्सहस्रं तु सूत्रं तदपि संस्थितम् । संहितार्थस्य संक्षेपात्मकं सूत्रमुदाहृतम् ॥ ६ ॥ संहितासूत्रयोः सारं संगृहीतं मया मुने । तद्दत्तरामसंवादात्मकमेव पुरा कृतम् ॥ ७ ॥ Page #11 -------------------------------------------------------------------------- ________________ Lakshmana himself paraphrases this passage with a few additions of his own in the following terms. "In the Upāsanā-Kānda of the Veda the Upāsanā or the contemplative worship is treated of in all its details. These details were compiled by Siva in six classes of works known as Āgama, Rahasya, Samhita, Yāmala, Arnava and Tantra, each class being devoted to a distinct Devata or form of the Supreme. Bhārgava Rāma, son of Jamadagni, saw them too vast and asked his revered master, Blessed Dattātreya who combined the Trinity in Himself, to abridge the system. Accordingly, seeing that the Upāsanā of Tripurā was the highest of all forms of worship and that its effect included the effects of all other forms of worship, composed Datta-Samhitā comprising eighteen thousand verses, in which the worship of Tripurā was laid down in all its details in a succinct form. From Him Bhārgava Rāma learnt the Samhitā. But, finding that it was still too vast in extent and that its meaning was still too deep for the average devotee to understand, Rāma abridged the system still further and presented it in an intelligible form. This abridgment contained six thousand Sūtras in fifty Khandas or sections. Rāma's pupil, again, Sumedha of the Harita family who studied this Sūtra from his master, found the work almost as vast as Datta-Samhitā, and so made an abridgment of the Samhitā and Sūtrā, in the shape of another work of Sūtras, taking the form of a dialogue between Datta and Rāma. It is this abridgment that has come down to us as the Parasurāma-KalpaSūtra comprising ten Khandas. Though the work is not apparently in the form of a dialogue, still, it may be inferred from the concluding passage of the work that it is a dialogue between the master and his pupil.” Lakshmana then proceeds to show the necessity for his own work : “Finding this Sūtra too deep in its meaning for ordinary students to understand, Umānandanātha, a disciple of the Page #12 -------------------------------------------------------------------------- ________________ xi Blessed Bhāskararāya, composed in 1775 A.D. the work Nityotsava, laying down clearly and methodically the system of worship taught in the Sūtra. A later scholar, Rāmesvara Sāstri, a disciple of a disciple (prasishya) of Sri Bhāskararāya, thought that Nityotsava failed to represent the Sūtra's true meaning and wrote in 1831 A.D. a succinct gloss (Vritti) of the Sūtra, by name Saubhāgya-sudhodaya. This latter work too failing to bring out the true meaning of the Sūtra, I proceed to write this commentary, Sitra-tattua-vimarsinī, to explain the true meaning of the Sūtra." mm Of course these commentators try to show, by applying exegetic rules to the interpretation of the texts, that their own conclusions are correct. It is, however, of little practical use to enter into the merits of these contentions, especially in these matters of transcendental nature, in which tradition, as handed down from masters to pupils, should govern the actual practice. The same texts may be easily interpreted so as to support conflicting views A. MAHADEVA SASTRI Page #13 -------------------------------------------------------------------------- ________________ विषयसूचिका विषयः सूत्रसङ्ख्या पुटसङ्ख्या . . . . . * * * * * * * * * * . प्रथमः खण्डः-दीक्षाविधिः वृत्तिभूमिका . . दीक्षाधिकारः . तन्त्राप्रामाण्यशङ्कानिरासः . सर्वतन्त्राणां वेदबाह्यत्वशङ्कानिरासः शुद्धचित्तस्यैव सुन्दरीविद्याऽधिकारः भक्तिस्वरूपम् . . . उपासनस्य भक्तिसाधनत्वम् . उपासनाधिकारस्य स्वान्तःकरणैकवेद्यत्वम् . कल्पसूत्रस्य वैदिकैर्व्याख्येयत्वम् . तन्त्रानुष्ठानस्य कलिवय॑त्वशङ्कानिरासः । दीक्षायाः प्रथमसोपानत्वम् ।। त्रैपुरसिद्धान्तस्य परमशिवकर्तृकत्वम् वेदस्य पौरुषेयत्वसमर्थनम् . तन्त्रप्रणयने प्रयोजनविशेषः । त्रैपुरसिद्धान्तप्रतिपादनम्. षट्त्रिंशत्तत्त्वानि तत्त्वसङ्ख्यानिर्णयः जीवेश्वरस्वरूपम् -- पुरुषार्थस्वरूपम् . . . . . . * * . m c A. * * * * Page #14 -------------------------------------------------------------------------- ________________ विषयः सप्तकोटिमहामन्त्राः शिववक्त्राद्विनिर्गताः मन्त्रसिद्धौ सहकारिकारणानि जपरूपोपास्तिफलम् अर्चनरूपोपास्तिविधिः . उपासकधर्माः भावनादादर्थम् सर्वदर्शनानिन्दा कस्याप्यगणनम् सच्छिष्ये रहस्यकथनम्. सदा विद्यानुसंधानम् सततं शिवतासमावेशः कामादीनां वर्जनम् एकगुरूपास्ति: एक गुरूपास्तिविध्यर्थविचार: सर्वत्र निष्परिग्रहता फलत्यागपूर्वक कर्म नित्यकर्मालोपः सर्वत्र निर्भयता @ सर्वसारभूतो धर्मः स्वस्य शिवानौ होम: भावनाफलं आत्मलाभः सिद्धान्तोपसंहारः एषा विद्या अतिगुप्ता दीक्षाविधिः • xiv दीक्षास्वरूप तत्फलनिरूपणम् दीक्षासंकल्पप्रकारविचार: तान्त्रिकसंकल्पाङ्गभूतः अष्टाङ्गोल्लेखः तन्त्रान्तरोपसंहारविचार: दीक्षात्रयम् शांभवी दीक्षा शाक्ती दीक्षा • सूत्रसङ्ख्या १२ १३ १४ १५ १६ १७ १८ १९ २० a x x x w 2 a ♡ a २१ २२ २३ २५ २६ २७ २९ ३० ३१ mm 08 AU ३२ ३५ ३६ . पुटसङ्ख्या ३० ३१ " ३३ ३३ ३४ ३५ ३५ ३६ ३६ ३७ ३८ ३८ ३८ ४२ ४३ ४४ ४५ ४५ ४७ ४८ ४८ ४९ ५० ५२ ५३ ५६ ६० ६५ ६५ Page #15 -------------------------------------------------------------------------- ________________ XV विषयः सूत्रसङ्ख्या . पुटसङ्ख्या मान्त्री दीक्षा मातृकायन्त्रम् शिष्यनामनिर्देशः . गुरुपादुकामन्त्रदानम् . आचारानुशासनादि . . शिष्यस्य अशेषमन्त्राधिकारित्वम् । WW० ० orr द्वितीयः खण्डः-गणनायकपद्धतिः गणनायकोपास्तिविधिः प्रातःकृत्यं ध्यानादि तर्पणान्तम् . यागगृहप्रवेशादि विघ्नेश्वरध्यानान्तम् निबन्धोक्तनिर्मूलधर्मप्रदर्शनम् . संकल्पावश्यकता . आयुधस्थाननियमः अय॑स्थापनम् अर्व्यसंस्कारः पीठशक्ति-धर्माद्यष्टक-महागणपति पञ्चावरण-पूजाविधिः पञ्चावरणीपूजा गणनाथस्य पुनरुपतर्पणादिः गणपत्युद्वासनम् . MP3 ' ' 9 Vo/ .. तृतीयः खण्डः-श्रीक्रमः ललिताधिकारः . गणनायकोपास्तेः प्रधानकर्मत्वम् ललितानामनिर्वचनम् . ब्राह्ममुहर्तकर्तव्यध्यानादि Page #16 -------------------------------------------------------------------------- ________________ पुटसङ्ख्या • १०४ . १०५ १०६ १०६ १०८ x24 • ११७ विषयः सूत्रसङ्ख्या यागमन्दिरप्रवेशादि . . सर्वमन्त्रेषु त्रितारीसंयोगविधिः . श्रीचक्रस्वरूपं तत्साधनद्रव्यं च . श्रीचक्रे द्वाररहितचतुरश्रत्रयलेखनसमर्थनम् . श्रीचक्रे पञ्चवृत्तलेखनसमर्थनम् मन्दिरार्चनम् . दीपदानं चक्राभ्यर्चनं च आत्मशुद्धिहेतु शोषणादि प्राणायामः . विघ्नकरभूतोत्सारणं, वज्रकवचन्यासश्च करशुद्धिन्यासः । आत्मरक्षान्यासः । चतुरासनन्यासः . बालाषडङ्गन्यासः . वशिन्यादियोगिनीन्यासः मूलमन्त्रन्यासः । पात्रासादनं, सामान्याय॑विधानम् . विशेषार्थ्यविधिः (अयशोधनम् ) . द्विपात्रविधेः मुख्यत्वसमर्थनम् . कुलद्रव्यस्वीकारविधिसमर्थनम् . दक्षिणवामाचारविवेकः . अजितेन्द्रियस्य कौलमार्गे अनधिकारः . चतुर्थः खण्डः-ललिताक्रमः श्रीचक्रे परचित्यावाहनम् चतुष्षष्टयुपचारविधिः . नवमुद्राप्रदर्शनम् त्रिधा संतर्पणम् . षडङ्गपूजनम् . १२१ . १२१ १४१ and १५४ १५८ १६४ ur १६४ 9 V Page #17 -------------------------------------------------------------------------- ________________ xvi यः सूत्रसङ्ख्या नित्यापूजनम् ओघत्रयपूजनम् पुटसङ्ख्या . १६८ . १७२ . . १० . पञ्चमः खण्डः-ललितानवावरणपूजा . . . १८० . १८१ . . १८२ १८२ . _on or u 9 v_o/2MAR . १८३ . . . १८३ . १८४ . १८९ . प्रथमावरणव्यष्टिपूजा . प्रथमावरणसमष्टिपूजा . द्वितीयावरणपूजा तृतीयावरणपूजा चतुर्थावरणपूजा पञ्चमावरणपूजा षष्ठावरणपूजा सप्तमावरणपूजा आयुधपूजा अष्टमावरणपूजा कामेश्वर्यादीनां मूलदेव्यभिन्नत्वम् । नवमावरणपूजा धूपादिदानम् ण्डादिमुद्राणां स्वरूपम् । कामकलाध्यानम् बलिदानम् . प्रदक्षिणादि . शक्तिपूजा . . हविश्शेषप्रतिपत्तिः . देवीविसर्जनम् . . . . १९१ . १९२ . १९३ . . . १८ २० २१ . . १९९ . २०० . २०२ . २०३ . २१५ . २३ . षष्ठः खण्डः-श्यामाक्रमः श्यामोपास्तिविधिः . शक्तः स्वरूपं उपास्यत्वं च . २१६ . २१६ Page #18 -------------------------------------------------------------------------- ________________ सूत्रसङ्ख्या पुटसङ्ख्या २ . २२० . २२१ • २२३ . २२५ . २२६ _ . २२७ . . . २२८ २२८ . . . . २२८ . विषयः श्यामाया उपास्यतोपपत्तिः . प्रातःकृत्यं सन्ध्याऽन्तम् यागगृहप्रवेशादि प्राणायामान्तं कृत्यम् षडङ्गादिन्यासपञ्चकम् मन्दिरार्चनम् . श्यामाक्रममन्त्रेषु बीजविशेषयोगः कर्तृगुणविशेषविधिः . श्यामाचक्रलेखनप्रकारः. सामान्याय॑विधिः . विशेषार्थ्यविधिः चक्रदेवीपूजा आवरणपूजा आवरणबहिर्भूतदेवतायजनम् श्यामाविद्याऽऽचार्यपूजा. गुरुपादुकापूजा देव्याः पुनःपूजा बलिदानम् . सुवासिनीपूजादि श्यामापूजाऽवधिः श्यामामनुजापिधर्माः . ललितोपासकधर्माः . . २३० . २३२ . २३३ . . . २३६ . . . . २३७ . २३७ . . . - २३७ . . २३८ . २३९ . . २३९ . . २४० . २४० . २४२ सप्तमः खण्डः-वाराहीक्रमः कोलमुखीवरिवस्याविधिः महाराने अनाहतध्वनेरनुसन्धानम् . शिवादिगुरुनमस्कारः . . वाराहीक्रममन्त्रेषु बीजविशेषयोगः . भूतशुद्धिः . एकचत्वारिंशत्स्थानेषु द्वितारीन्यासः onorm 09 . २४३ . २४३ . २४३ . २४४ . २४४ Page #19 -------------------------------------------------------------------------- ________________ xix प्रयः सूत्रसङ्ख्या पुटसङ्ख्या . २४५ . २४६ २४६ २४६ २४७ २४०. २५२ २५२ २५४ २५५ . २५६ V 2MM 22MMMMMMMM. . रामात. अगुलिन्यासः षडङ्गन्यासः आत्मालंकरणम् अर्घ्यशोधनम् अनन्तरकर्तव्यन्यासाः . मन्त्रस्य एकपञ्चाशत्पदवत्त्वनिरूपणम् देवीध्यानम् चक्रनिर्माणप्रकारः . चक्रपूजा . मूर्तिकल्पनम् आवाहनादिमुद्राबन्धनम् देव्यङ्गन्यासः षोडशोपचारार्पणम् . देवीध्यानम् देवीतर्पणम् आवरणपूजा देव्याः पुनःपूजा बलिदानप्रकारः गुरुसंतोषणम् शक्तिवटुकपूजा मन्त्रसाधनम् श्चरणप्रकारः . त्रसिद्धिचिह्नानि . भाशुभस्वप्नाः . शुभस्वमशान्तिः सुजापिशयनधर्माः वेष्यपदार्थगणनम् पकालिकनैमित्तिकक्रियाः . तद्धर्माणां श्रीविद्यापुरश्चरणेऽपि ग्राह्यत्वम् . २९६ २५६ . २६६ , २९७ . २६० . २६१ • २६२ २ . २६३ . २७० . २७२ २७३ २७४ २७५ . २७६ . २७६ Page #20 -------------------------------------------------------------------------- ________________ xx विषयः सूत्रसङ्ख्या कादिहादिभेदेन श्रीविद्योपास्तिभेदः पञ्चदश्यादिविद्यासु मन्त्रशोधनानपेक्षा . पूजाशेषकृत्यम् . पुटसङ्ख्या . २७७ . २७८ . २७८ अष्टमः खण्ड:-परा-क्रमः २७९ . २८० . २८० . २८० पराया उपास्यत्वम् . परापद्धतिप्रारंभः उषःकृत्यम् स्नानादिकृत्यम् आसनविधिः देशिकयजनम् विघ्नोत्सारणम् अङ्गन्यासः चिदग्नौ सर्वतत्त्वविलापनम् अय॑सादनम् परामन्त्रेषु योजनीयो बीजविशेषः . षडङ्गन्यासविशेषः . षडङ्गदेवीपूजा सुधादेवीपूजा तत्त्वकदम्बस्य हृत्पद्मानयनम् पराचक्रनिर्माणम् देव्या आवाहनम् . देवीध्यानम् देवीपूजा . . देव्यामखिलतत्त्वहोमभावनम् गुरवे अय॑निवेदनम् . चिदग्नेरुद्दीपनम् । ओघत्रयाभ्यर्चनम् . orm a r 2 Vol 2 MM240220RRAMA २८२ . २८२ . २८३ . २८३ . २८४ • २८४ . २८४ - २८४ . २८५ . २८५ . २८६ . २८६ . २८६ २८७ • २८७ . २८८ . २८८ Page #21 -------------------------------------------------------------------------- ________________ xxi पुटसङ्खथा . • २८८ . २८९ . . २८९ • • . . . • . २९० २९० २९० २९१ २९१ • . • . . • . . २९२ • . • . • . सूत्रसङ्ख्या बलिनिवेदनम् २७ हविश्शेषस्वीकारः . २८ नवमः खण्ड:-होमविधिः होमाधिकारः कुण्डस्थण्डिलनिर्माणम् . सामान्योदकेनावोक्षणम् रेखासु ब्रह्मादिदेवतार्चनम् कुण्डाभ्यर्चनम् . अग्निचक्रनिर्माणादि . वागीश्वरीवागीश्वरपूजा . संविदग्निपातनम् इन्धनैराच्छादनम् . उपस्थानम् उत्थापनम् प्रज्वालनम् अग्नेः पुंसवनादिसंस्कारः परिषेचनादि अग्निध्यानम् अग्निचक्रे देवतास्थापनम् सप्तजिह्वाहोमः अग्नेराहुतित्रयम् । इष्टदेवताऽऽवाहनादि . चक्रदेवीनामाहुतयः । प्रधानदेवताऽऽहुतयः । काम्यहोमविधिः बलिदानम् . महाव्याहृतिहोमः or man wr 2 Vo/2AAMA-212. 2 • . • . . २९२ . २९३ . २९३ . २९३ २९४ २९४ २९४ २९५ • . • . • . • . २९५ . • . • . २९६ . २९६ . २९६ . २९७ . . . . २९७ . . . २९७ . . . . m ३०० . . Page #22 -------------------------------------------------------------------------- ________________ पुटसङ्ख्या २८ . ३०१ مہ an o in . ३०२ س ० ० ० ० mr m mmmmmm ० ० ० ० س سے विषयः सूत्रसङ्ख्या अग्निदेवतयोरुद्वासनम् . . भस्मधारणम् । दशमः खण्डः-सर्वसाधारणक्रमः सामान्यक्रमाधिकारः श्यामाङ्गानां केषांचिदतिदेशः . सर्वसाधारणन्यासः . चक्रनिर्माणम् षडावरणीपूजा सर्वमन्त्रयोज्यबीजानि . आवाहनादिमन्त्राः . रश्मिमालाविनियोगः . गायत्र्यादि प्रथमं रश्मिपञ्चकम् . चाक्षुष्मतीविद्याऽऽदि द्वितीयं रश्मिपञ्चकम् ११ महागणपतिविद्याऽऽदि तृतीयं रश्मिपञ्चकम् १७ शिवादिविद्याऽऽदि चतुर्थ रश्मिपञ्चकम् २३ अङ्गोपाङ्गप्रत्यङ्गपादुकायुक्ता श्रीविद्या २९ अङ्गादियुक्ता श्यामाविद्या अङ्गादियुक्ता वाराहीविद्या श्रीपूर्तिविद्या महापादुका. रश्मिमालाध्यातृप्रशंसा . जपविघ्ननिवारकमन्त्राः . ललिताऽऽदिजपकालाः . श्रीनित्यपूजायां मपञ्चकप्रतिनिधिग्रहणे हेतवः ६६ सर्वभूताविरोधादयः उपासकधर्माः . आदिमस्वीकारे ग्राह्याग्राह्यद्रव्यविवेकः आदिमप्रतिनिधिः . द्वितीयतृतीयसंपादनप्रकारः . o wa voan س س س س س س س س س س ३२७ ३२८ Page #23 -------------------------------------------------------------------------- ________________ विषय: द्वितीयप्रकृतिः तृतीयप्रकृतिः चतुर्थद्रव्यम् प्रथमादीनां मण्डलादन्यत्र ग्रहणप्रकारः पञ्चमप्रकार: अवशिष्टकुलाचारधर्माः . पञ्चपर्वसु नैमित्तिकी पूजा आरम्भादयः सप्तोल्लासा: अवशिष्ट उपासकधर्माः. तन्त्रान्तरात् ग्राह्यधर्मपरिगणनम् अन्त्येष्टिविधिः कौलश्राद्धविधिः प्रायश्चित्तविधिः अन्त्येष्टिकौलश्राद्धयोरावश्यकत्वम् कुलमार्गनिष्ठप्रशंसा अध्येतृ प्रशंसा खण्डादिपरिपठनम् ग्रन्थकर्तृप्रशंसा व्याख्यानरचनकालः xxiii a अनुबन्धः—परशुरामकल्पसूत्रपरिशिष्टम् . व्याख्यानोदाहृतग्रन्थग्रन्थकर्तृसूची सूत्रसङ्ख्या w w w ६४ ६७ ६८ ६९ ८२ ८३ ८४ ८५ पुटसङ्ख्या ३२९ ३३० ३३१ ३३१ ३३२ . - " . . ३३३ ३३५ ३३६ ३३८ ३४२ ३४४ ३४८ ३५१ ३५१ ३६३ ३६४ ३६५ ३६६ ३६६ ३६९ ३८७ Page #24 -------------------------------------------------------------------------- ________________ पुटम् ९६ ११८ १२१ १४४ १६६ "" १६७ १६९ १७१ १९१ २०० २३३ २९३ पङ्क्तिः ४ १० २० ६ ११ १६ २४ २३ १४ १० १९ २ शुद्धाशुद्धपत्रिका अशुद्धम् श्यादि न मोन्तो प्रुडीभः आसवमेव तेन । इति वाक्ये - - याम (अं) चकौं अं कौ सौं बल्यो सूत्र एतान् शुद्धम् श्रयादि sa प्रुभि: आसवमेव इति — वाव ८ योर्म चकौं च्कौ ह्सौः बलयो सूत्रं एवामात् Page #25 -------------------------------------------------------------------------- ________________ श्रीमहात्रिपुरसुन्दर्यै नमः परशुरामकल्पसूत्रम् रामेश्वरकृतवृत्तिसहितम् प्रथमः खण्डः-दीक्षाविधिः वृत्तिभूमिका श्रीवल्लभापयोधरसंलिप्तालेपरञ्जितोरस्कम् । वन्दे गजेन्द्रवदनं बालसहस्रांशुकोटिसच्छायम् ॥ या परशिवे स्फुरत्ता पूर्णाऽहन्तापदेन संश्लिष्टा । द्वैतं भावं प्राप्ता पश्चादम्बां परामिमां कलये ॥ या पञ्चप्रेतसंस्था परशिवनिलया शक्तयः कामबुद्धि कर्माद्या यन्मयूखाः समुदयपरिरक्षाऽन्तको बभूवुः । या पश्यन्त्यादिरूपा सकलजनवचोजालमाविष्करोति ___ सा मे वाग्देवतेयं विलसतु वदने चित्तमालिन्यहन्त्री ॥ श्रीमद्यशोवदम्बामासुरवामाङ्कमज्ञताऽद्रिपविम् । मम विधिसुषिरसरोरुहकल्पितनिलयं नमामि नाथेन्द्रम् ॥ यो भृगुवंशे भूत्वा क्षत्रं जघ्ने त्रिसप्तकृत्वस्तम् । षष्ठं श्रीमद्विष्णोरवतारं नौमि वीरेन्द्रम् ॥ Page #26 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् सुब्रह्मण्यं च पितरं गुरुवाम्बां च मातरम् । प्रणमामि फलावात्यै तावेव शरणं मम ॥ विचार्य नानातन्त्रादीन् मीमांसान्यायविस्तरम् । नानादेशसमानीतपुस्तकैः परिशोध्य च ॥ जामदग्येन रचितं कल्पसूत्रं यथामति । विस्तारयति गूढार्थ श्रीविद्योपास्तिसिद्धये ॥ रामेश्वर: श्रीललिताप्रेरितः काश्यपोद्भवः ।। दीक्षाऽधिकारः इह खलु श्रीभगवान् श्रीपरशुरामः आधुनिकेषु मन्दमतिषु कृपाळु: श्रीशिवनिर्मितान्यसंख्यानि तन्त्राणि पर्यालोड्य सर्वाण्युपसंहृत्य तुरीयपुरुषार्थसाधनं लघुमध्वानं दर्शयन् प्रतिजानीते--- अथातो दीक्षां व्याख्यास्यामः ॥१॥ अत्र अथ शब्द: मङ्गळद्योतकः, ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तम्मान्माङ्गळिकावुभौ ।। इति स्मरणात् । अतः शब्दश्च आनन्तर्यद्योतकः । आनन्तर्यस्यावध्यपेक्षायां समीपवर्तित्वात् मङ्गळाचरणं नानातन्त्रपरिशोधनं वा अवधित्वेन अन्वेति । यद्वा'अथा तः' इति मिलित्वा आरम्भद्योतकः, “अथातो दर्शपूर्णमासौ व्याख्यास्यामः" इत्यापस्तम्बसूत्रभाष्ये “अथातश्शब्दोऽयं प्रकरणारम्भे प्रायः प्रयुज्यते वृद्धैः । क्वचिदानन्तर्येऽपि, यथा---' इमे भृगवो व्याख्याताः अथातोङ्गिरसाम् ' इत्यादौ। तथा न पुनरिहानन्तर्यमर्थः, पूर्वप्रवृत्तस्य कस्य चिदनन्तरस्यानुपलंभात् । इति लेखात् । दीक्षा पदार्थ सूत्रकारोऽने विवेचयिष्यति । व्या रू या पदार्थश्च निगूढाभिप्रायकशब्दस्य विविच्य कथनम् । प्रकृते गूढार्थानां तन्त्राणां उपसंहारेण विविच्य कथनं कल्पसूत्रे इति लक्षणसमन्वयः । दीक्षाविषयज्ञानानुकूलशब्द Page #27 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः प्रयोगकर्ताऽहमिति फलितोऽर्थः । व्या रू या स्या मः इति बहुवचनं उपासनाप्रवर्तकाचार्यानन्यानपि संग्रहीतुम् । यथा लोके गुरुतरकार्यनिर्माणे “वयं कुर्मः' इत्यन्येऽपि संगृह्यन्ते तथा । एतेन दीक्षाव्याख्यानं अतिकठिनमिति सूचितम् । यद्वा“ अस्मदो द्वयोश्च" एकत्वे द्वित्वे च विवक्षिते अस्मदो बहुवचनं स्यादिति तदर्थः । तथा च अस्मच्छब्दस्य कर्तृवाचकस्य बहुवचनान्तत्वात् तत्समानवचनत्वोपपत्तये व्याख्यास्यामः इति बहुवचनम् ॥ तन्त्राप्रामाण्यशंकानिरासः ननु कल्पसूत्रव्याख्यानं वैदिकानामयुक्तं, तस्य तन्त्रेषु परिगणितत्वेन, तन्त्राणां केवललोभैकमूलत्वेनाप्रामाण्यात् । तदुक्तं वार्तिके भट्टपादैः-- " लोभादिकारणं चात्र बढेवान्यत् प्रतीयते । यस्मिन् सन्निहिते दृष्टे नास्ति मूलान्तरानुमा । शाक्यादयश्च सर्वत्र कुर्वाणा धर्मदेशनाम् । हेतुजालविनिर्मुक्तां न कदाचन कुर्वते ॥ न च तैर्वेदमूलत्वमुच्यते गौतमादिवत् । हेतवश्चाभिधीयन्ते ये धर्माद् दूरतः स्थिताः ॥ एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् । पाषण्डिनोऽपि कर्मस्था हैतुकाश्चैत एव हि ॥ इति ।” “एवं यान्यन्यानि त्रयीविद्भिः न परिगृहीतानि किंचित्तन्मिश्रकञ्चकछायापतितानि लोकोपसंग्रहलाभपूजाख्यातिप्रयोजनपराणि त्रयीविपरीतासंबद्धदृष्टलोभादिप्रत्यक्षानुमानोपमानार्थापत्तियुक्तिमूलोपनिबद्धानि सांख्ययोगपाञ्चरात्रशाक्यग्रन्थपरिगृहीतधर्माधर्मनिबन्धनानि विषचिकित्सावशीकरणोच्चाटनोन्मादनादिसमर्थनानि कादाचित्कसिद्धिदर्शनबलेन अहिंसासत्यवचनदमदानदयाऽऽदि श्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासितजीविकाप्रायार्थान्तरोपदेशीनि, यानि म्लेच्छाचारमिश्रकभोजनाचरणनिबन्धनानि, तेषामेवैतच्छृतिविरोधहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते' इति च ग्रन्थेन । एवं श्रीसूतसंहितायां ब्रह्मगीताद्वितीयाध्यायेऽपि Page #28 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः । हस्तस्थं पायसं त्यक्त्वा लिहेत् कूर्परमात्मनः ॥ विना वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत् । तमस्यपि विनाऽऽलोकं ते पश्यन्ति घटादिकम् ।। तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम् । अन्येन वेदितो ह्यर्थः न सत्यः परमार्थतः ॥ इति ॥ तत्र तत्रैव तर्काश्च प्रवदन्ति यथाबलम् । सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः ॥ इति ॥ यज्ञवैभवखण्डे एकचत्वारिंशेऽध्याय---- बहुनाऽत्र किमुक्तेन श्रुतिस्मृत्युदितं विना । यत्किंचिदपि कुर्वाणः पातकी स्यान्न संशयः ।। इति वैदिकान्यमार्गनिन्दा श्रूयते । अग्निपुराणेऽपि वेदराशिना साकं नारकिणां संवादे--- तन्त्रदीक्षामनुप्राप्ताः लोभोपहतचेतसा । त्यक्त्वा वैदिकमध्वानं तेन दह्यामहे वयम् ॥ इति । पद्मपुराणे पुष्करमाहात्म्ये--- ये च पापण्डिनो लोके तान्त्रिका नास्तिकाश्च ये । तैर्दुप्प्रापमिदं तीर्थम् . . . . . . . . . . . . ॥ इति तान्त्रिकपुरुषनिन्दया तन्त्रस्याश्रद्धेयत्वं स्पष्टम् । एवमन्येप्वपि बहुपुराणेषु तन्त्रनिन्दायाः बहुळमुपलंभात् । मपञ्चकादरविधायकशास्त्रस्य लोभैकमूलत्वं सुस्पष्टम् । वैसर्जनीयवासोग्रहणशास्त्रस्य लोभैकमूलत्वं साधितम् । किमु मपञ्चकसेवकस्य लोभमूलत्वे प्रतिरोधः । तस्मात् इदं शास्त्रं आस्तिकैः न व्याख्येयं इति चेत्मैवम् । किं भट्टपादानां पुराणानि पाझादीनि प्रमाणत्वेन अभिमतानि न वा ? यदि प्रमाणत्वेन अभिमतानि तर्हि तेषु तन्त्रप्रामाण्यं बहुशः अधिकारिविशेषविषये श्रूयते । तथा हि सूतसंहितायां ब्रह्मगीताद्वितीयाध्याये Page #29 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः तथाऽपि स्वमदृष्टं हि वस्तु स्वर्गनिवासिनः । सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये ॥ तथैव मार्गात् संभ्रान्ता अपि वेदोदितस्य तु । अर्थस्य प्राप्तिसिद्धयर्था भवन्त्येव न संशयः ॥ तस्माद्वेदेतरा मार्गा नैव त्याज्या निरूपणे ॥ इति ।। सूतसंहितायां शिवमाहात्म्यखण्डे पञ्चमाध्याय---- पूजा शक्तेः परायास्तु द्विविधा परिकीर्तिता। बाह्याभ्यन्तरभेदेन बाह्या च द्विविधा मता ॥ वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा । तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि ।। इत्थं समस्तदेवानां पूजा विप्रा व्यवस्थिता ॥ इति ॥ एवं सूतसंहितायां मुक्तिखण्डे पाञ्चरात्रादितन्त्राणां वेदमूलत्वमास्तिके । न हि स्वतन्त्रास्ते तेन भ्रान्तिमूला निरूपणे ॥ तथाऽपि योऽशो मार्गाणां वेदेन न विरुध्यते । सोंऽशः प्रमाणमित्युक्तं केषांचिदधिकारिणाम् ॥ इति, तान्त्रिकाणामहं देवि लभ्योऽस्मि व्यवधानतः । लभ्यो वेदैकनिष्ठानामहमव्यवधानतः ॥ इति च ॥ एवं तत्रैव यज्ञवैभवखण्डे विशेऽध्याये-- शैवागमोदितो धर्मो द्विधा पूर्वमुदीरितः । अधःस्रोतोद्भवस्त्वेक ऊर्ध्वस्रोतोद्भवोऽपरः ॥ अधःस्रोतोद्भवाद्धर्मादूर्ध्वस्रोतोद्भवो वरः। कामिकादिप्रभेदेन स भिन्नोऽनेकधा द्विजाः ।। अधःस्रोतोद्भवो धर्मो बहुधा भेदितस्तथा । ऊर्ध्वस्रोतोद्भवाद्धर्मात् स्मार्ता धर्मा महत्तराः ॥ इति, Page #30 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् . तत्रैव द्वाविंशेऽध्याये तस्मान्मार्गान्तराणां तु प्रामाण्यं वेदवित्तमाः । मुक्तेरन्यत्र नात्रैव क्रमेणैवात्र मानता ॥ अतो वेदान्तमार्गस्थो महादेवोऽचिरेण तु । मुक्तिं ददाति नान्यत्र स्थितः सोऽपि क्रमेण तु ॥ ददाति परमां मुक्तिं इत्येषा शाश्वती श्रुतिः ॥ इति ।। तत्रैव--- अतो वेदस्थितो मर्यो नान्यमार्ग समाश्रयेत् । अतोऽधिकारिभेदेन मार्गा मानं न संशयः ॥ तत्रैवैकस्मिन् परिवृत्ते तत्रत्यश्लोकाः-- ईश्वरस्य स्वरूपे च बन्धहेतौ तथैव च । जगतः कारणे मुक्तौ ज्ञानादौ च तथैव च ॥ मार्गाणां ये विरुद्धांशा वेदान्तेन विचक्षणाः । तेऽपि मन्दमतीनां च महामोहावृतात्मनाम् ॥ वाञ्छामात्रानुगुण्येन प्रवृत्ता न यथाऽर्थतः । दर्शयित्वा तृणं मत्यो धावन्ती गां यथाऽग्रहीत् ॥ दर्शयित्वा तथा क्षुद्रमिष्टं पूर्व महेश्वरः । पश्चात् पाकानुगुण्येन ददाति ज्ञानमुत्तमम् ॥ तस्मादुक्तेन मार्गेण शिवेन कथिता अमी । मार्गा मानं न चामानं मृषावादी कथं शिवः ॥ इति । तथा ब्रह्माण्डपुराणे स्वमातृजारवद् गोप्या विद्यैषेत्यागमा जगुः ॥ इत्यागमानां प्रमाणत्वेनोपन्यासः । तथा ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्ये प्रदोषपूजा तान्त्रिकसरण्या ब्राह्मणराजपुत्रयोरुपदिष्टा । तेन च फलप्राप्तिरिति इतिहासः सुस्पष्टं प्रतीयते । श्रीमद्भागवते गजेन्द्रस्तुतौ “ सर्वागमाम्नायमहार्णवाय' इति । आगमाः पाश्चरात्रादितन्त्राणि इति श्रीधरस्वामिव्याख्या । तथा ब्रह्मस्तुतौ Page #31 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः--दीक्षाविधिः रूपं तथैतत्पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ॥ इति ॥ तथा एकादशस्कन्धे करभोजनोपदेशे द्वारपूजाविधाने कलिपूजायां च वचनानि यथा यजन्ते वेदतन्त्राभ्यां परं जिज्ञासवो नृप । नानातन्त्रविधानेन कलावपि तथा शृणु ॥ इति ॥ नानातन्त्रविधानेनेति कलौ तन्त्रमार्गप्राधान्यं दर्शयतीति श्रीधरस्वामिव्याख्यानम् ।। एवं एकादशस्कन्धे उद्धवोपदेशेऽपि-- __ वैदिकैम्तान्त्रिकाभिश्च इति मे द्विविधो मखः ॥ इति वैदिकतान्त्रिकभेदेन द्विप्रकारपूजा श्रीभगवतोपदिष्टा सर्वैरुपलभ्यते ।। श्रीमहाभारते अर्जुनस्तुतौ आम्नायागमवेद्याय शुद्धबुद्धाय ते नमः ॥ इति ॥ एवमादीनि तन्त्रप्रामाण्यप्रतिपादकवचनानि सहस्रश उपलभ्यन्ते । ग्रन्थविस्तरभयान्नेह प्रपञ्चयन्ते । एवं योगमार्गप्रामाण्यव्यवस्थापकानि वचनानि श्रीमन्महाभारते भगवद्गीतासु मोक्षधर्मादौ च असकृच्छ्रयन्ते । तथा भागवते काशीखण्डादिनिखिलपुराणेषु च पदेपदे उपलभ्यन्ते । एवं सति भट्टपादाः कथं सांख्ययोगतन्त्राणामप्रामाण्यं ब्रूयुः । न वा पुराणानामप्रामाण्यमिति शक्यते वक्तुम् , ___पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ इति विद्यासु परिगणनात् , “ यदथर्वाङ्गिरसो ब्राह्मणानीतिहासान् पुराणानि" इति वेदेऽपि पुराणस्य प्रमाणमध्यपरिगणनात् । एवं उक्तवचनकलापैः एवंविधैरन्यैश्च तन्त्राणां सिद्धे प्रामाण्य अप्रामाण्यं ब्रह्मणाऽपि व्यवस्थापयितुं न शक्यम् ॥ सर्वतन्त्राणां वेदबाह्यत्वशंकानिरासः ननु भवत्वधिकारिविशेष वेदभ्रष्टे पुरुष स्त्रीशूद्राणां संकरेषु च तन्त्राणां प्रामाण्यं, न वैदिके । न च वैदिकातिरिक्ते तन्त्रस्य अधिकारसंकोचकप्रमाणाभाव इति वक्तुं शक्यम् । पूर्व सूतसंहितावचनस्य “तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि" इति लिखितस्य सत्त्वात् । एवं सूतसंहितायामेव मुक्तिखण्डे Page #32 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् अत्यन्तगळितानां तु प्राणिनां वेदमार्गतः । पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ॥ इति ॥ तत्रैव सूतगीतायाम् श्रुतिपथगळितानां मानुषाणां तु तन्त्रं गुरुगुरुरखिलेशः सर्ववित् प्राह शंभुः । श्रुतिपथनिरतानां तत्र नैवास्ति किंचित् हितकरमिह सर्व पुष्कलं सत्यमुक्तम् ।। इति प्रमाणान्तरवचनात् । तस्मात् प्रमाणान्यपि तन्त्राणि वेदमार्गगळितस्यैव न वैदिकस्येति चेत्--- . न। यच्च श्रुतिपथगळितानामिति सूतगीतावचनं तत्रत्यं तन्त्रपदं तन्त्रविशेषपरम्। तच्च तन्त्रं शैवागम इति प्रसिद्धम् , दक्षिणदेशे च भाषया जङ्गम इति प्रसिद्धैरनुष्ठितम् । कथमिदमेवेति ज्ञापकमिति चेत् , अस्ति ज्ञापकं पूर्वोक्तवचनसमीप एव श्रुतिपथगळितानां सर्वतन्त्रेषु लिङ्ग ___कथितमखिलदुःखध्वंसकं तत्र धार्यम् । श्रुतिपथनिरतानां तत् सदा नैव धार्यम् ॥ इति ।। तत्र लिङ्गधारणं शैवागमेन बहुफलसाधनमिति प्रतिपादितम् । तत्संप्रदायानुवर्तिनो लिङ्गं दक्षिणबाहौ गळे वा धारयन्ति इत्याचारोऽप्युपलभ्यते । तथा चास्मिन् वचने " श्रुतिपथगळितानां सर्वतन्त्रेषु" इत्युत्तरं " प्रतिपादितं" इति शेषः । एवं च, यस्मिन् तन्त्रे लिङ्गधारणं प्रतिपादितं तत्तन्त्रं श्रुतिभ्रष्टानामित्यत्र लिङ्गम् । यथा “छागस्य वपाया मेदसः” इति मन्त्रलिङ्गेन पशुशब्दसंकोचः तथा । किंच, श्रीमदध्यात्मरामायणे श्रीलक्ष्मणप्रश्न: ब्रह्मक्षत्रादिवर्णानामाश्रमाणां च मोक्षदम् । स्त्रीशूद्राणां च राजेन्द्र सुलभं मुक्तिसाधनम् ॥ तव भक्ताय मे भ्रात्रे ब्रूहि लोकोपकारकम् ॥ इति ॥ Page #33 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः तदुत्तरं 'श्रीराम उवाच' इत्यारभ्य दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत् । होमं कुर्यात् प्रयत्नेन विधिना तन्त्रकोविदः । आगमोक्तेन मार्गेण कुण्डेनागमवित्तमः ॥ इति ॥ एवं ब्राह्मणादीनां वर्णानां ब्रह्मचर्यादीनामाश्रमाणां च मोक्षोपायप्रश्ने आगमोक्तपूजा कर्तव्यति तदुत्तरं अनन्यगतिकं वैदिकेऽपि तान्त्रिकं यत् प्रतिपादयति तन्मात्सर्यशून्येन तत्त्वबुभुत्सुना त्यक्तुमशक्यम् । न हि चैत्रः कुशलो वा इति प्रश्ने मैत्रः कुशलः इति प्रामाणिकः सन् ब्रूयात् । तस्मात् श्रीरामोत्तरं ब्राह्मणादिविषयम् । न ह्यवैदिको ब्राह्मणः क्षत्रियश्च लोके प्रसिद्धः । न च–ब्राह्मणः क्षत्रियो वा ब्रह्महत्याऽऽदिमहापातकेन पातित्यं गतः वेदमार्गभ्रष्ट:-तत्र ब्राह्मणत्वं वेदमार्गगळितत्वं उभयं चास्तीति स एव तन्त्रोदितेप्वधिकारीति वाच्यम् ; ब्रह्मक्षत्रादिकल्याणप्रश्ने तदुत्तररूपपूजाविधाने ------ म्वगृह्योक्तप्रकारेण द्विजत्वं प्राप्य मानवः । प्रातः स्नानं प्रकुर्वीत प्रथमं देहशुद्धये । वेदतन्त्रोदितैर्मन्त्रैर्मुल्लेपनविधानतः ॥ इति द्वन्द्वसमासेन एकम्यैव पुरुषस्य वैदिकमन्त्रसहिततान्त्रिकमन्त्राणां स्नानकरणत्वं विधीयते । तथा च वेदबाह्यमुद्दिश्य तन्त्रसामान्यानुष्ठानविधिः इति स्वीकृत्य श्रीरामवाक्यप्रामाण्यनिर्वाहो गीर्वाणगुरूणामप्यशक्य एव । एवं श्रीभागवते एकादशस्कन्धे उद्धवोपदेशे- उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ इति ।। उपसंहारे तत्रैव एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः । अर्चन्नुभयतस्सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ इति । ' 'अगस्त्योक्तेन' इति क्वचित्. Page #34 -------------------------------------------------------------------------- ________________ १० परशुरामकल्पसूत्रम् तस्मात् श्रुतिपथगळितानामिति वचनं जङ्गमादिलिङ्गधारिपरम् । एवं मुक्तिखण्ड स्थपूर्वोक्तात्यन्तगळितानामिति वचने “पाञ्चरात्रादयो मार्गाः” इति आदिपदे शैवागमस्य जङ्गमपरिगृहीतस्य ग्रहणं, न ज्ञानार्णवकल्पसूत्रादीनाम् , तस्मिन वेदभ्रष्टाधिकारिकत्वस्य क्लप्तत्वेन तेन सहैकवाक्यत्वात् । यच्च शिवमाहात्म्य खण्डे “ पूजा शक्तेः परायास्तु" इत्यारभ्य वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा । तान्त्रिकस्यैव नान्यम्य वैदिकी वैदिकस्य हि ॥ इति वचनं, तस्य अयमभिप्राय:-वैदिकः स्वगृह्योक्तोपनयनादिसंस्कृतः । तान्त्रिक तन्त्रोदीरितकुण्डमण्टपादिपुरस्सरं दीक्षासंस्कृतः । न तान्त्रिको नाम श्रुतिपथगळितः तस्य पूर्वमेव निरस्तत्वात् । तथा च अनेन वचनेन उपनयनादिनिमित्ते वैदिकस्नान पूजाऽऽदिनैमित्तिकम् । तन्त्रदीक्षानिमित्ते नैमित्तिकं तान्त्रिकस्नानपूजाऽऽदि विधीयते यत्रैकं निमित्तं तत्रैक केवलवैदिके । शूद्रादौ केवलतान्त्रिकम् । यत्र उभयं तः उभयानुष्ठाने न किमपि बाधकम् । अस्यैवार्थः स्पष्टीकृतः त्रिपुरार्णवे-- त्रैवर्णिकैवैदिकान्ते तान्त्रिकं क्रियतेऽखिलम् ॥ इति । इममेवाथै संक्षेपेण श्रीरामोऽप्याह-वेदतन्त्रोदितैर्मन्वैरिति । तस्मात् सर्वतन्त्रा नुष्ठानं वेदबाह्यपरमिति सिद्धान्तो वचनान्तरानवलोकनव्यामोहविलासरूप एव । पाञ्चरा त्रादीनां तु श्रुतिपथगळितमुद्दिश्यैव प्रवृत्तिः, तन्नाम गृहीत्वा आहत्य विधानात् । एवमेव कापालमपि पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च । अधिकारो वैदिकानां नास्ति नास्ति मुनीश्वराः ॥ इत्यगस्त्यसंहितावचनात् । तथा च निर्णीत एवार्थे भट्टपादानामभिप्रायः । अत एव पाञ्चरात्रस्यैव तन्त्रमध्ये पृथक् नाम गृहीतम् । न तु सर्वतन्त्राणां ग्रहणं कृतं, तत्रैव वेदविरुद्धानां स्मृतिविरुद्धानां च धर्माणां भूरिश उपलभ्यमानत्वात् । न हि शाक्यादिवत् शाक्तादितन्त्रेषु वेदविरुद्धमनुष्ठानमीषदप्युपलभ्यते । यानि तु “वेदमार्गमिमं त्यक्त्वा” इत्यादिवचनानि तानि वैदिकस्य वैदिकमार्ग सर्वथा त्यक्त्वा केवलतन्त्रमार्गाश्रयणे तन्निन्दापराणि, मुक्त्वाविनेत्यादिश्रवणात् । यद्वा Page #35 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः -- दीक्षाविधिः ११ पूर्व वेदमार्ग विनिन्द्य " तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं न संशयः " इति सर्वेण निन्दाप्रशंसारूपविशिष्टार्थवादेन मिळित्वा वेदमार्गाचरणं कर्तव्यं इत्येकविधिकल्पने लाघवम् । पूर्वपक्षे निन्दया तान्त्रिककर्मणः समुच्चयः, “ तस्माद्वेदोदित " इति स्तुत्या वैदिककर्मणो विधिः कल्प्य इति गौरवं स्यात् । पूर्वोक्ताझिपुराणवचनं पाद्मं च तन्त्रविशेषपरं, पूर्वोक्तयुक्तेः । अत एव " तन्त्रेषु दीक्षितः " इत्यादिवचनानि निन्दा - रूपाणि वैदिकप्रशंसापराणि इति श्रीविद्यारण्यस्वामिभिरपि तत्रैव व्याख्यातम् । एवमेव भट्टपादैः योगस्य निरस्तप्रामाण्यस्यापि विषयान्तरं सुधीभिरुम् । अप्रकृतत्वात् ग्रन्थविस्तरभयान्नेह लिख्यते । भट्टपादोक्त्यपेक्षया पुराणानां तन्त्राणां च प्रामाण्यं वरिष्ठम् । अतो दुर्बलप्रमाणस्य प्रबलप्रमाणानुसारेण संकोचो युक्त एव । अन्यथा तस्मिन्नेव अधिकरणे " अष्टाचत्वारिंशद्वर्षाणि ब्राह्मणो ब्रह्मचर्यं चरेत् " इति स्मृतिः, .. जातपुत्रः कृष्णकेशोऽनीनादधीत " इति श्रुतिः, अनयोर्विरोधः, इत्थम् — नाष्टाचत्वारिंशद्वर्षानन्तरं विवाहे जातपुत्रः कृष्णकेशश्च पुरुषः प्रसिद्धोऽग्न्याधानाधिकारी । अतो द्वयोर्विरोधे प्रबलश्रुत्यनुसारेण स्मृतिस्थब्राह्मणपदं अन्धादिपरम् । तस्याग्रिमश्रौतकर्मानधिकारित्वेन श्रुत्यविरोध इति तैरेव प्रतिपादितो ग्रन्थो विरुध्येत । तस्माद्वैदिकानां शाक्तगाणेशादितन्त्रप्रतिपादितकर्मस्वधिकार इति भट्टपादानामस्त्यभिप्राय इति पूर्वयुक्तिभिः सिद्धम् । एतेन भट्टोजिदीक्षितलिखिततन्त्रप्रामाण्यखण्डनमपि पराहतं ऊह्यं सूरिभिः । पुराणवचनानामपि व्यवस्थोक्तैव । यच्चोक्तं दृष्टैकप्रयोजनकत्वं मपञ्चकस्वीकारविधायकशास्त्रस्य लोभमूलतया प्रणीतत्वं चेति, तच्च " अग्नीषोमीयं पशुमालभेत " इति, “ सुराग्रहा गृह्यन्ते " इत्यत्रापि वेदे तुल्यम् । नहि इदं प्रमाणं इति श्रद्धामुत्सृज्य प्रामाण्यव्यवस्थां कर्तुं ब्रह्मापि समर्थः । अतो वैदिकानां पूर्वसंस्कारवशात् उत्पन्नो ' वेदः प्रमाणं ' इति श्रद्धाविशेष एव प्रामाण्यव्यवस्थापकः प्रथमः । ततश्च तदविरुद्धानामेव तन्मूलकतया प्रामाण्यं तद्विरुद्धं तु वैदिकस्य अप्रमाणमेव । किंच — श्रीसुन्दरीतन्त्राणि तु यथा तैत्तिरीयशाखाशेषभूतानि बोधायनापस्तम्बादिषट्सूत्राणि प्रमाणं तथा सुन्दरीतापिनीपञ्चकभावनाकौळोपनिषच्छेषाणि तद्वयाख्यानरूपाणि न स्वकपोलकल्पितानि । अतोऽपि वेदव्याख्यानरूपत्वान्निःशङ्कं वैदिकैः परिगृहीतव्यानि । मपञ्चकादिसेवनस्य यथा वेदाविरुद्धता तथा उपरिष्टात् वक्ष्यामः ॥ 5 Page #36 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् शुद्धचित्तस्यैव सुन्दरीविद्याऽधिकार: वैदिकैाह्यत्वेऽपि न सर्वेषां वैदिकानामत्राधिकारः । यथा ब्रह्मस्वरूपस्य उपनिषद्भागरूपवेदप्रतिपाद्यत्वेऽपि तज्जिज्ञासायां न सर्वेषामधिकारः, किंतु साधनचतुष्टयसंपन्नानां वैदिकानामेवाधिकारः, तथाऽत्र केषां चिदेवाधिकारः । तथा हि ब्राह्मणस्य उपनयनाद्यारभ्य प्रथमभूमिका स्वाध्यायाध्ययनम् । तदनन्तरं “ स्थाणुरयं भारहारः किलाभूत्' इति अनर्थज्ञे निन्दा, “ योऽर्थज्ञ इत् सकलं भद्रमश्नुते' इत्यर्थज्ञाने फलं च श्रुत्वा अर्थज्ञानसिद्धयर्थं काव्य निगमनिरुक्तव्याकरणन्यायानधीत्य पूर्वमीमांसाऽऽद्यभ्यस्य वेदार्थ ज्ञात्वा " न ज्ञानमात्रेण कृतार्थतामियात् " इति स्मृत्या अर्थ ज्ञात्वा कर्माननुष्ठातरि निन्दां श्रुत्वा अनुष्ठानभूमिकामारूढो निखिलस्मृतिश्रुत्युदितं कर्म बहुजन्मस्वनुतिष्ठन् तैः कर्मभिः परिशुद्धचित्त: संसारे नात्यन्तमासक्तो नाप्यत्यन्तमनासक्तश्च यदा भवति तदा भक्तिभूमिकाऽऽरोहणयोग्यो भवति । तदुक्तं भागवते न निर्विष्णो न चासक्तो भक्तियोगोऽस्य सिद्धिदः ॥ इति ॥ यदा न निर्विण्णः न चासक्तः, भक्तियोगः तदा सिद्धिदः इत्यर्थः । तादृशभक्तिभूमिकामनारुह्य न कदाऽपि परमपुरुषार्थलाभः । तदुक्तं श्रीमद्भागवते- अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ इति ॥ भक्तिस्वरूपम् तत्र भक्तिर्नाम आराध्यत्वप्रकारकज्ञानविशेषोऽनाहार्यः स्वाभाविकः इति नैय्यायिकाः । भक्तिर्नाम भगवद्विषयिणी अन्तःकरणस्य तदाकारतया परिणामात्मिका वृत्तिः । तत्र प्रमाणम् या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्माप सर्पतु ॥ इति भगवद्विषयप्रीतियाच्ञायां प्रह्लादं प्रति श्रीभगवद्वाक्यम्-- भक्तिर्मयि तवास्त्येव भूयोऽप्येवं भविष्यति ॥ Page #37 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः---दीक्षाविभिः इति भक्तिप्राप्तिर्भविष्यतीति वरदानेन म्मृतिर्ममास्त्विति भक्तियाच्चैवेति ज्ञायते । न हि घटं याचतः पटदानं युक्तम् । तस्मात् अनुस्यूतभगवत्स्मृतिः भक्तिः, सैव निरुपाधिकी प्रीतिरित्यपि व्यवह्रियते इति पौराणिकाः । मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । इति श्रीभगवद्वचनमपि अखण्डश्रीभगवत्स्मृतिपरम् । युक्तं चैतत् , श्रीभागवते अस्यैवार्थम्योक्तत्वात् । तथाहि देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् । सत्व एवैकमनसा वृत्तिः स्वाभाविकी तु या । भक्तिभागवती सैव . . . . . . . . . . . ॥ इति ॥ गुणाः विषयाः लिङ्गयन्ते ज्ञायन्ते यैस्तेषां इन्द्रियाधिष्ठातृदेवानां सत्वमूर्ती हरावेव या वृत्तिः अनिमित्ता निष्कामा म्वाभाविकी अयनसाध्या सा भक्तिरित्यर्थः । अनुश्रवो वेदः तदुदितं कर्म आनुश्रविकं कर्म येषामिति देवविशेषणम् । एतेन भक्तौ प्रयोजकं आनुश्रविकं कर्मति सूचितम् । अतो भगवदाकारा मनोवृत्तिरव भक्तिरिति सिद्धम् । एवं अथातो भक्तिजिज्ञासा ". " सा पराऽनुरक्तिरीश्वरे", इति शाण्डिल्यसूत्रम् ॥ उपासनस्य भक्तिसाधनत्वम् एतादृशभक्तिभृमिकामाहरुक्षुः तत्साधनीभृतां भगवदुपास्ति कुर्यात् । उपाम्ति म भगवदुद्देशेन निप्कामं सर्ववस्तुत्यागः, भगवत्कथाश्रवणं, भगवन्मन्त्रजपः, भगवन्नामस्तोत्रकीर्तनमित्येतदन्यतमम् । एतस्य भक्तिहेतुत्वं श्रीमद्भागवते --- पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम् । श्रद्धाऽमृतकथायां मे शश्वन्मदनुकीर्तने । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम । आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् । मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च । Page #38 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् इष्टं दत्तं हुतं जप्तं मदर्थे यद् व्रतं कृतम् । एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ इति ॥ भक्तिसाधनत्वादेवोपास्तौ श्रीभास्कररायैः सेतुबन्धेसेतुबन्धे भक्तिद्विविधा, गौणी मुख्या चेति । तत्राद्या सगुणब्रह्मणः ध्यानार्चनजपनामकीर्तनादिरूपा संभवत्समुच्चायिका । परभक्तिस्तु एतज्जन्यानुरागविशेषरूपा " इति कथितम् । एतादृशी भक्तिश्च सगुणब्रह्मण्येव संभवति । एतादृशं सगुणब्रह्म स्वोपासकानुरागानुसारेण रामकृष्णादिनानास्वरूपं लभते । तत्तत्स्वरूपभक्तिसाधनान्येव प्रतिपाद्यन्ते तन्त्रेषु पुराणेषु च । तन्मूलभूताः श्रुतयः उपनिषत्संज्ञकाश्चोपलभ्यन्ते नृसिंहतापिनीरामतापिन्यादिरूपाः, सुन्दरीविषये त्रिपुरोपनिषद्भावनोपनिषदित्यादयः । तत्प्रतिपाद्य परब्रह्मणः शाब्दनिश्वये जाते सति तदा संसारे नात्यन्तमासक्तिः नाप्यत्यन्तमनासक्तिर्भवति । स च भक्तिसाधनोपास्तावधिकारी । एतादृशाधिकारप्राप्तिश्च भक्तिभूमिकाऽऽरुरुक्षुत्वं च नाल्पपुण्येन, किन्तु अनेककोटिजन्मसाधितसुकृतलभ्यम् । तत्रापि सुन्दरीभतिस्ततोऽपि दूरतरा । तदुक्तं ब्रह्माण्डपुराणे- १४ यस्यान्यदेवतानामकीर्तनं जन्मकोटिषु । तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने । चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ इति ॥ स्थलान्तरेऽपि— श्रुतिरपि यस्य नो पश्चिमं जन्म यदि वा शंकरः स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी । मोक्षैकहेतुर्विद्या च श्रीविद्या नात्र संशयः ॥ इति ॥ अश्रुताः श्रुतासश्च । यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते । इन्द्रमचिये विदुः । सिकता इव संयन्ति । रश्मिभिस्समुदीरिताः । अस्माल्लोकादमुष्माच्च । ऋषिभिरदात् पृश्निभिः || इति तैत्तिरीयारण्यके । Page #39 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः उपासनाधिकारस्य स्वान्तःकरणैकवेद्यत्वम् एतादृशभक्तिभूमिकाऽधिकारः स्वान्तःकरणैकवेद्यः न परेषां प्रत्यक्षः, न वा दशाविशेषेण वा वयोविशेषेण वा अनुमातुं शक्यः, तेषां व्यभिचारस्य दर्शनात् , प्रह्लादध्रुवादीनां बाल्य एव ईदृशभूमिकाप्राप्तिदर्शनात् । क्वचिद्धत्वाभासेनानुमितिः । सा प्रमाऽपि भवितुमर्हति कदाचित् । यथा अगस्त्यसंहितायां विरूपाक्षं प्रति तत्कन्याप्रश्ने ब्राह्मणवाक्यम् --- अयि पुण्यनिधे पुत्रि प्राक्तनैः पुण्यसंचयैः । त्रिवर्षाऽपि समारूढा भक्तिभूमि सुदुर्लभाम् । गौरीबीजं जगबीजं मत्तः प्राप्नुहि सुव्रते ॥ इत्यनुमित्यैव कन्यकाभूमिज्ञानात् । मन्थानभैरवतन्त्रेऽपि अनुमानं कर्तव्यमिति विधिरस्ति-- एकद्वित्रिचतुःपञ्चवर्षाण्यालोच्य योग्यताम् । भक्तियुक्तान् गुणांश्चापि क्रमावर्णे ससंकरे । पश्चादुक्तक्रमणैव वदेद्विद्यामनन्यधीः ॥ इति ॥ तथाऽप्यनुमितेः विसंवादिप्रवृत्तेः कदाचित्संभवात् दीक्षाग्रहणे यः प्रवर्तते सः म्वाधिकार सम्यग्विचार्यैव प्रवृत्तिं कुर्यात् । अन्यथा अनधिकारी सन् यदि प्रवर्तेत तर्हि शूद्रेण वेदाध्ययने कृते यत्फलं तदेव अस्यापि स्यात् , अनधिकार्यनुष्ठितत्वस्य तुल्यत्वात् । अतोऽधिकारं स्वचेतसा विचार्य निरुक्तभूमिकामारोढुं यो योग्यः स एव ब्राह्मणः क्षत्रियः वैश्यः शूद्रः संकरजातीयः स्त्री यो वा को वा संसारे न निर्विणः न चासक्तः जितेन्द्रियः स एव अधिकारी, न श्रुतिपथगळितः अधिकारी इति सिद्धम् ॥ कल्पसूत्रस्य वैदिकैर्व्याख्येयत्वम् अत एव श्रीशंकरभगवत्पादानां तन्त्रानुसारिप्रपञ्चसारनामकनिबन्धनिर्माणमपि साधु संगच्छते । न च वेदपथगळितोपरि यथा कृपया शिवेन तन्त्राणि निर्मितानि तथा तदुपरि कृपयैव भगवत्पादैः निर्मितमिति वक्तुं शक्यते, नेदं साधकमिति Page #40 -------------------------------------------------------------------------- ________________ १६ परशुरामकल्पसूत्रम् वाच्यम् । भगवत्पादानां वैदिक एव पक्षपातो न तदन्यस्मिन् । तथाऽसति बुद्धादिशास्त्रानुसार्यपि निबन्धरचनं स्यात् । किं च स्वकृतमानसपूजायाम्— मन्त्रांस्तान्त्रिकवैदिकान् परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात् त्वमङ्गीकुरु ॥ इति लोके तान्त्रिकवैदिकयोः समुच्चयलेखनेन तान्त्रिकत्वं वैदिकत्वमविरुद्धं तदभिप्रेतं सुस्पष्टम् । तस्मात् वैदिकैः इदं व्याख्येयं कल्पसूत्रम् ॥ तन्त्रानुष्ठानस्य कलिवर्ज्यत्वशंकानिरासः ननु ब्राह्मणानां भवतु तन्त्रे अधिकार:, तथाऽपि न कलियुगे । तदुक्तं ब्राह्मे कलिवर्ज्य गणनावसरे श्रीमद्भागवते मन्त्रदीक्षा च सर्वेषां कमण्डलुविधारणम् । महाप्रस्थानगमनं गोसंज्ञप्तिश्च गोसवे || इत्येतेषां कलियुगे वर्ज्यत्वश्रवणात् पूर्ववचनानि सर्वाणि कृतादिपरत्वेनोपसंहार्याणि । न च निषेधस्य प्राप्तिमुपजीव्यैव प्रवृत्तेः पूर्ववचनैः प्राप्तौ अनेन निषेधे तुल्यबलत्वेन " न तौ पशौ करोति" इति दाशमिक चरमपादन्यायतुल्यत्वेन विकल्प एव किं न स्यात् इति वाच्यम् । यदि निषेधो भवेत् तर्हि विकल्पो भवेत् । नायं निषेधः । किंतु " यजतिषु येयजामहं करोति नानूयाजेषु " इतिवत् । " दीक्षां कुर्वीत मतिमान् ” इति वचनं कलौ " मन्त्रदीक्षा न कर्तव्या " इति वचनं तयोरेकवाक्यतायां क्रियमाणायां कलिभिन्ने कर्तव्यमिति पर्युदाससंभवेन विकल्पानवकाशात् इति चेत् — मैवम् । ब्राह्मे भूरिपुस्तकेषु ' मन्त्रदीक्षा च सर्वेषां ' इति नोपलभ्यते । अतोऽल्पपुस्तकेषु उपलभ्यमान ईदृशपाठोऽप्रामाणिक एव । यदि च प्रामाणिक इत्याग्रह: तथाऽपि — लैङ्ग " कलावाराधनं शंभोरागमेनैव नान्यथा ॥ इति ॥ 'कलियुगे तन्त्रेणैव पूजा कर्तव्या" इति वचनं पूर्वत्रैवोदाहृतम्, कलौ युगे महादेवि ब्राह्मणाद्यैः सुपूजिता । 66 Page #41 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः - दीक्षाविधिः इति रहस्यार्णववचनम्, एवं रुद्रयामळादिबहुतन्त्रेषु कलौ कर्तव्यत्वोपलब्धेः - बहुवचनानुसारेण ब्राह्मपुराणस्थवचनं कलावतिसावधानेन इन्द्रियादीन् जित्वा कर्तव्यतां प्रतिपादयति । अत एव ब्राह्मवचनावसाने कलौ न कर्तव्यं इति नोक्तम् । किंतु “ इमानि लोकगुत्य कलेरादौ महात्मभिः निवर्तितानि” इति निवृत्तेः फलं लोकोपकार उक्तः । उपकारश्चेत्थम् । यः कश्चन जितेन्द्रिय: इमे धर्माः अवश्यं कर्तव्याः इति शास्त्रे भारं निक्षिप्य प्रवृत्तश्चेत् अन्योऽपि रागान्धो रागं पुरस्कृत्य प्रवृत्तश्चेत् पतेदेवेति तदनुग्रहायैव त्यागः । [न] " नैकादश्यां भोजनं कार्ये " इतिवनिषेधपरः । इममेवार्थं श्रीशिवः तन्त्रेषु प्रकटितवान् — परमानन्दतन्त्रे असिधाराव्रतसमो मनोनिग्रहहेतुकः । स्थिरचित्तस्य सुलभः सफलस्तूर्णसिद्धिदः । अन्यस्य विफलो दुःखहेतुः स्यात् परमेश्वरि ॥ इति ॥ त्रिपुरार्णवेऽपि इतो मद्यमितो मांस भक्ष्यमुच्चावचं तथा । तरुण्यश्चारुवेषाढ्या मदारुणविलोचनाः । तत्र संयतचित्तत्वं सर्वथा ह्यतिदुष्करम् । भक्तिश्रद्धाविहीनस्य कथं स्यादेतदीश्वरि ॥ इति ॥ तस्मात् कलियुगेऽपि संयतेन्द्रियाणां दीक्षायां न किमपि बाधकम् ॥ 3 १७ दीक्षायाः प्रथमसोपानत्वम् ननु दीक्षां व्याख्यास्यामः इत्यनुचितं यस्य व्याख्यानं प्रतिज्ञातं तस्यैवाग्रे कथनीयत्वेन दीक्षाभिन्नानां गणेशश्रीविद्योपास्त्यादीनां बहूनां कथनेन संदर्भविरोधात् इति चेत् — उच्यते । अत्र श्रीललिताभक्तिसाधनीभूतक्रियामात्रं अजहत्स्वार्थवृत्त्या अर्थः । अत्र दीक्षापदोच्चारणं च दीक्षायाः सर्वादित्वज्ञापनार्थम् । एतेन अदीक्षितेन उपास्तिर्न कार्येति तदभिप्रायः । अत एव परमानन्दतन्त्रे मुक्तिसौधस्य सोपानं प्रथमं दीक्षणं भवेत् ॥ इति ॥ Page #42 -------------------------------------------------------------------------- ________________ __१८ परशुरामकल्पसूत्रम् अत एव हिरण्यकेशिसूत्रव्याख्याने “ यज्ञं व्याख्यास्यामः" इत्यत्र एतादृशानुपपत्त्यैव यज्ञशब्दे अजहत्स्वार्था वृत्तिरङ्गीकृता वैजयन्तीकृता ॥ १ ॥ त्रैपुरसिद्धान्तस्य परमशिवकर्तृकत्वम् तत्र दीक्षायां तदङ्गत्वेन त्रैपुरसिद्धान्तं श्रावयेदित्यस्ति । तत्र को नाम त्रैपुरसिद्धान्तः ? तस्य कुतः प्रामाण्यं ? इत्याकाङ्क्षायां तत्रादौ तादृशसिद्धान्तम्य शिवोदितत्वेन प्रामाण्यं इति वक्तुं भूमिकां रचयति भगवान् परमशिवभट्टारकः श्रुत्याद्यष्टादशविद्याः सर्वाणि दर्शनानि लीलया तत्तदवस्थाऽऽपन्नःप्रणीय, संविन्मय्या भगवत्या भैरव्या स्वात्माभिन्नया पृष्टः पञ्चभिः मुखैः पञ्चाम्नायान् परमार्थ'सारभूतान् प्रणिनाय ॥२॥ अत्र प्रतिपादितविद्यासु अप्रामाण्यशङ्कास्पर्शोऽपि मा भवतु इत्येतदर्थ भ ग वा निति । ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इति स्मृतः ॥ इत्येतादृशषड्गुणैश्वर्यसंपन्नो भ ग वा न् । ननु परमशिवः तत्त्वातीतः, तस्य विद्याकर्तृत्वं न संभवति उपाधिशून्यत्वात् इत्यत आह--भट्टा र क इति । राजेत्यर्थः, “ राजा भट्टारको देवः” इति कोशात् । जगदीश्वरत्वरूपधर्मवान् मायोपाधिकः इति तदर्थः । यद्वा-भट्टारको जगद्रूपनाट्यरञ्जकः, भट्टारकशब्दस्य प्रसन्नराघवनाटके नाट्यरञ्जके, “रे भट्टारक” इति संबोधनात् , “ राजा भट्टारकः” इत्यस्य नाट्यवर्गस्थत्वाच्च । तस्य यथा जगत्कर्तृत्वं तथा विद्याकर्तृत्वमपि संभवत्येव । यद्वा-~-ईश्वरम्य परमशिवस्य पूर्णत्वेन कर्तव्यवस्तुनोऽभावात् कथं विद्याकर्तृत्वं ? अत आह 1 साररूपान्–ब. Page #43 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधि: भट्टार क इति । राजेत्यर्थः । यथा राज्ञः स्वस्य अनपेक्षितेऽपि परेषां हिताय कृतिर्दृश्यते तद्वत् । श्रुत्या द्य ष्टा द श वि द्याः--श्रुतिः आदिः यासामिति तद्गुणसंविज्ञानबहुव्रीहिः । तथा च श्रुतयः चत्वारि, तदङ्गानि शिक्षा व्याकरणं कल्पः छन्दः ज्योतिषं निरुक्तं चेति षट् , मीमांसा, न्यायः, पुराणं, धर्मशास्त्रं, इति चतुर्दशविद्याः । आयुर्वेदः, धनुर्वेदः, गान्धर्व, नीतिशास्त्रं, चेति चतस्रः । एवमष्टादशविद्याः । स वा णि दर्श ना नि शाक्तदर्शनादीनि । दृश्यते अनेनेति दर्शनं ज्ञानसाधनं शास्त्रमित्यर्थः, शक्तिदर्शनशास्त्रमिति यावत् । एवमेवाग्रेऽपि । शैवदर्शनं वैष्णवदर्शनं ब्राह्मदर्शनं सौरदर्शनं बौद्धदर्शनं चेति षड् (?) दर्शनानि । ली ल या अनायासेन तत्त द व स्था ऽ ऽ पन्नः, ईश्वरावस्थाऽऽपन्नो वेदान् , पाणिनिव्यासादिस्वरूपान् गृहीत्वा व्याकरणपुराणादीनि प्रणी य निर्माय ॥ वेदस्य पौरुपयत्वसमर्थनम् ननु वेदस्य नित्यत्वेन अपौरुषेयत्वात् ईश्वरनिर्मितत्वं कथम् ? न च तस्य नित्यत्वमेव असिद्धमिति शङ्कयम् ; “वाचा विरूपनित्यया" इति श्रुतेरिति चेत्-.-न । वेदास्तु ईश्वरेण निर्मिताः, “ छन्दासि जज्ञिरे तस्मात्' इति श्रुतेः, अष्टादशानामेतासां विद्यानां भिन्नवर्त्मनाम् । आदिकर्ता' शिवः साक्षाच्छूलपाणिमहेश्वरः ॥ इति स्मृतेः । वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत् इत्यनुमानस्यापि प्रमाणत्वात् । अत एव " ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां" इति श्रुतौ ईशानत्वं कर्तृत्वरूपमेव । नच तस्य पौरुषेयत्वे पुरुषदोषाणां भ्रमप्रमादविप्रलिप्साकरणापाटवानां संभवात् अप्रामाण्यशङ्काऽऽस्पदत्वं स्यादिति वाच्यम् ; ईश्वरे दोषसाधनानामविद्याऽऽदीनामभावेन दोषासंभवात् । एतेन तन्त्राणामपि नित्यत्वं प्रत्युक्तम् । “ वाचा विरूपनित्यया" इत्यत्र नित्यत्वं दोषवत्पुरुषाप्रणीतत्वरूपं गौणं कल्प्यं उक्तप्रमाणकलापानुरोधेन । न च वैपरीत्ये किं विनिगमकं इति वाच्यम् ; भूयोऽनुग्रहस्य न्याय्यत्वात् । तस्मात् सर्वा अपि विद्याः पुरुषप्रणीता एव ॥ 1 कविः सा-अ. Page #44 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् तन्त्रप्रणयने प्रयोजनविशेषः ननु अष्टादशसु विद्यासु सतीषु पुनराम्नायप्रणयनं व्यर्थ, अत आह--- सं विन्म य्ये ति । अयमभिप्राय:--पुरुषार्थः सुखं, तच्च नैसर्गिकं कृत्रिमं चेति । नैसर्गिकं मोक्षरूपम् । कृत्रिमं यस्तृतीयपुरुषार्थः कामः इत्युच्यते । उभयोः साधनं धर्मः । तस्यापि साधनमर्थः । एवं साक्षात् परंपरया वा पुरुषैरभिलषणीया अर्थाश्चत्वारः । तत्र कृत्रिमपुरुषार्थसाधनान्येव अष्टादशविद्याभिः प्राकटयेन प्रतिपादितानि । अकृत्रिमपुरुषार्थो यः तत्साधनं अकृत्रिमं स्पष्टं न प्रतिपादितम् । कृत्रिमोपदेशश्चाकिंचित्करो लोकानामिति जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्घराम्नायविद्यां प्रणिनाय । यद्वा-निखिलवेदार्थानभिज्ञानां तत्रानधिकारिणां च मुक्त्युपायं निखिलवेदसारामाम्नायविद्यां प्रणिनाय । तत्रापि संवित् अपरिच्छिन्नं चैतन्यं, प्रकाश इति यावत्, तन्मय्या तदभिन्नया । एतेन विमर्शाशेन स्वात्मानं पृच्छतीत्यर्थः सिद्धः । तदुक्तं रत्नत्रयपरीक्षायामप्पयदीक्षितैः-- नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं ___ धर्मो धर्मीति भेदद्वयमिति च पृथग्भूय मायावशेन । धर्मस्तत्रानुभूतिस्सकलविषयिणी सर्वकार्यानुकूला शक्तिश्चेच्छाऽऽदिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव ॥ इति ॥ ननु जीवानां अस्मदादीनामपि संविन्मयत्वं अस्त्येवेति श्रीभैरव्या जीवेभ्यः को विशेषः इत्यतः आह भ ग व त्ये ति विशेषणम् । भगवच्छब्दार्थश्च व्याख्यातः पूर्वम् । तथा च जीवादिवदाणवादिमलैरावृतज्ञाना सती न पृच्छति, किंतु सर्वज्ञाऽपि केनचिदभिप्रायेण गूढेन पृच्छतीति भगवच्छब्दो ज्ञापयति । तथा हि-शिवः प्रकाशरूपः स्वयमेव विमर्शो भूत्वा प्रश्नमवतारयति । तत्र प्रयोजनमिदं --विद्वान् समर्थोऽपि पुस्तकवाचनादिना संपन्नज्ञानो न कृतार्थों भवितुमर्हति, किं तु गुरूपदिष्टमार्गेणैवेति ज्ञापयितुं स्वस्वरूपान्तरं गृहीत्वा प्रश्नः । तदुक्तं स्वच्छन्दतन्त्रे गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः । प्रश्नोत्तरपरैर्वाक्यैस्तन्त्रं समवतारयत् ॥ इति ॥ Page #45 -------------------------------------------------------------------------- ________________ -दीक्षाविधिः २१ 66 ' तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्" इत्येवकारोऽपि श्रुतौ अमुमेवार्थमाह । इममेवार्थं द्योतयितुं भगवत्या स्वात्मा भिन्न येति विशेषणद्वयम् । भैरव्याभैरवीशब्दार्थश्व जगतो भरणाद्रमणात् प्रलये परमशिवकुक्षिस्थितस्य सृष्टिसमये वमनाच्च भैरवीति ज्ञेयम् । तया पृष्टः प्रश्नमवतारितः । इदं पूर्ववर्तिपरम शिवभट्टारक इत्यस्यैव विशेषणम् । पञ्चभिः मुखैः सद्योजात - वामदेव अघोर तत्पुरुष - ईशानसंज्ञकैः पञ्चाना यान् पूर्वाम्नाय-दक्षिणाम्नाय-पश्चिमान्नायोत्तराम्नायोर्ध्वाम्नायनामकान् । आम्नायशब्दो वेदे यद्यपि मुख्यः, श्रुतिः स्त्री वेद आम्नाय : " इति कोशात् । तथाऽपि आम्नायसारप्रतिपादकत्वात् अत्रापि आम्नायशब्दः उपचर्यते एतेन केषांचित् तन्त्राणि वेदवत् स्वतन्त्रप्रमाणानीति मतमपास्तम् । परमार्थः अकृत्रिमस्तुरीयपुरुषार्थः तस्मिन् 'सारभूतान् अभ्यर्हितान् । एतेन पुरुषस्य विशेषेण अभिलषणीयत्वं अतिगोप्यत्वं च सूचितम् । निखिलवेदार्थ ग्रहीतुं अशक्तान् प्रति कृपया शिवः तत्सारभूतमर्थं गृहीत्वा पञ्चान्नायान् प्रणिनाय निर्ममे ॥ २ ॥ 66 प्रथमः खण्डः --- पुर सिद्धान्तप्रतिपादनम् तत्राप्यक्षमान् मन्दतरान् प्रति परमकृपालुः श्रीपरशुरामः तत्रत्यानर्थान् संगृह्य वक्तुं प्रक्रमते तत्रायं सिद्धान्तः ॥ ३॥ तत्र पञ्चान्नायेषु अयं वक्ष्यमाणः सिद्धान्तः विचार्यवादजनितनिर्णयविषयोऽर्थः ॥ एतदन्तेन ग्रन्थेन वक्ष्यमाणसिद्धान्तार्थस्य स्वकपोलकल्पितत्वप्रयुक्ताप्रामाण्यशङ्का निरस्ता ॥ अयं भावः — यस्मिन् काले इदं विश्वं परशिवकुक्षिस्थं सूक्ष्मरूपेण तिष्ठति स एव प्रळयः । ईदृशप्रळयश्च शास्त्रैकवेद्यः । एवमेव सृष्टिरपि । तत्र प्रळयो नाम परब्रह्मणः केवलनिजस्वरूपेण अवस्थानं जीवस्य सुषुप्ताविव । तदानीं जीवराशिः तददृष्टं पञ्चभूतानि सर्वाणि वटबीजे वटवृक्ष इव सूक्ष्मरूपेण तिष्ठन्ति । 1 साररूपान् — ब. CENTRAL ENKATESWARA BRARY & TIRUPATI. 19653 IN RESEARCH CENTRE, Page #46 -------------------------------------------------------------------------- ________________ २२ परशुरामकल्पसूत्रम् तदुक्तं शक्तिसूत्रभाष्ये परमशिवो जगत् कवळयन्नपि न सार्वात्म्येन, अपि त्वंशेन संस्कारात्मना तत् स्थापयति" इति । स एव संस्कारः ईश्वरसिसृक्षायां सहकारिभूतः, अन्यथा वैषम्यनैर्धृण्यापतेरनिवारणात् । एवं स्थिते लोके दम्पत्योः सामरस्ये विधिबिलस्थितशुक्लबिन्दोरंश: योनिं प्रविश्य रक्तबिन्दुना सह एकीभावं प्रामोति यदा तदा बाह्याभ्यन्तर'भानविहीनं केवलं ब्रह्मैव भासते । तस्य गर्भोत्पादकत्वं दृष्टम् । तथा सृष्टिप्राकाले शिवशक्त्योर्योगोऽपि प्राण्यदृष्टवशात् भवति ॥ ३ ॥ 66 षट्त्रिंशत्तत्वानि तदेव प्रपञ्चयितुं तत्त्वजालं व्यष्टुमुपक्रमते षट्त्रिंशत्तत्त्वानि विश्वम् ॥ ४ ॥ तदित्थं केवल निजरूपेण अवस्थितस्य यदा " बहु स्यां प्रजायेय " इति इच्छाज्ञानक्रियाऽऽत्मिकाः शक्तय: ताभिर्योगे क्रमेण अर्थशब्दसृष्टी अङ्कुरच्छायावत् युगपद्भवतः । ननु इच्छाज्ञान क्रियाशक्तीनां सादित्वेन अनित्यत्वापत्तिरिति चेत् — इष्टापत्ति: । तत्त्रितयकारणीभूता सूक्ष्मरूपा शान्तानाम्नी, तस्या एव परशिवरूपाया नित्यत्वात् । तथा च तादृशसिसृक्षारूपोपाधिविशिष्टः परमशिव एव केवल शिवपदवाच्यो भवति । स एव तत्त्वानां मध्ये आदिमः । सा पूर्वोदिता सिसृक्षा प्रपञ्च वासनारूपा शक्तिरिति द्वितीयं तत्त्वम् । तदुक्तं रत्नत्रयपरीक्षायाम् कर्तृत्वं तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादिकृत्ये धर्मः पुंरूपमाद्यात् सकलजगदुपादानभावं बिभर्ति । स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः प्रोक्तौ धर्मप्रभेदावपि निगमविदां धर्मिवाकोटी ॥ इति ॥ पूर्वोक्ततादृशजगतः अहन्तया यद्दर्शनं तदहमिति तादृशस्पष्टवृत्तिमान् सदाशिवपदवाच्यः तृतीयं तत्त्वम् । 1 भाव - ब.. Page #47 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः - दीक्षाविधिः २३ इदं जगदिति केवलं भेदविषयिणी या वृत्तिः तद्वान् ईश्वरपदवाच्यः तुरीयं जगदहमेवेत्याकारिका या सदाशिव संबन्धिनी वृत्तिः सा विद्यापदवाच्या पञ्चमं इदं जगदित्याकारिका ईश्वरनिष्ठा भेदविषयिणी वृत्तिः मायापदवाच्या षष्ठं तत्त्वम् । तत्त्वम् । तत्त्वम् । तत्त्वम् । पूर्वोक्तविधा तिरोधानशक्तिमती तद्विरोधिनी अविद्यापदवाच्या सप्तमं तत्त्वम् । जीवनिष्ठं सर्वकर्तृत्वं यत्किंचित्कर्तृत्वेन संकुचितं तदेव कलापदवाच्यं अष्टमं पूर्वोक्तरीत्या जीवनिष्ठा या नित्यतृतिः सैव केपुचिद्विषयेषु अतृप्त्या संकुचिता रागपदवाच्या नवमं तत्त्वम् । जीवनिष्ठा या नित्यता तस्या आच्छादने सति सैव नित्यता अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्भावयोगात् संकुचिता कालपदवाच्या दशमं तत्त्वम् । परशिवजीवयोः अभेदात् यथा पर शिवे सर्वस्वातन्त्र्यं तथा जीवेऽप्यस्ति तस्य सर्वस्वातन्त्र्यस्य वि[ पिधानं पूर्वोक्ताविद्यया कृतं तदेव कारणान्तरापेक्षं यत्कारणमपेक्षते तन्नियतिपदवाच्यं एकादशं तत्त्वम् । y एतादृशनियतिकालरागकलाऽविद्याऽऽश्रयो जीवः द्वादशं तत्त्वम् । सत्वरजस्तमोगुणानां साम्यरूपा प्रकृतिः चित्तापरपर्याया त्रयोदशं तत्त्वम् । यदा सत्वतमसी अभिभूय रजः प्रधानं तन्मनः पदवाच्यं संकल्पहेतुश्चतुर्दशं तत्त्वम् । रजस्तमसी अभिभूय सत्वप्रधानमन्तःकरणं तद्बुद्धिपदवाच्यं निश्चयहेतुः पञ्चदशं तत्त्वम् । यदा रजस्सत्वे अभिभूय तमः प्रधानमन्तःकरणं तदहंकारपदवाच्यं विकल्पकारणं षोडशं तत्त्वम् । शब्दग्राहकमिन्द्रियं श्रोत्रं सप्तदशं तत्त्वम् । स्पर्शग्राहकमिन्द्रियं त्वगष्टादशं तत्त्वम् । Page #48 -------------------------------------------------------------------------- ________________ २४ परशुरामकल्पसूत्रम् रूपग्राहकमिन्द्रियं चक्षुरेकोनविंशं तत्त्वम् । रसग्राहकमिन्द्रियं रसनं विंशं तत्त्वम् । गन्धग्राहकमिन्द्रियं घ्राणं एकविंशं तत्त्वम् । 1 व्यक्तवागुच्चारणानुकूलवागिन्द्रियं द्वाविंशं तत्त्वम् । ग्रहणत्यागानुकूलमिन्द्रियं पाणिः त्रयोविंशं तत्त्वम् । गमनानुकूलमिन्द्रियं पादः चतुर्विंशं तत्त्वम् । मलविसर्गजनकमिन्द्रियं पायुः पञ्चविंशं तत्त्वम् । मैथुनजनकमिन्द्रियं उपस्थः षड्विंशं तत्त्वम् । सूक्ष्माकाशरूपः शब्दः सप्तविंशं तत्त्वम् । सूक्ष्मवायुरूपः स्पर्शः अष्टाविंशं तत्त्वम् । सूक्ष्मतेजोरूपं रूपं एकोनत्रिंशं तत्त्वम् । सूक्ष्मजलरूपो रसः त्रिंशं तत्त्वम् । सूक्ष्मपृथ्वीरूपो गन्धः एकत्रिंशं तत्त्वम् । अवकाशात्मकाकाशः स्थूल: द्वात्रिंशं तत्त्वम् । सदागतिमत्त्वात्मकगुणवान् वायुः त्रयस्त्रिंशं तत्त्वम् । उष्णत्ववत्तेजः चतुस्त्रिंशं तत्त्वम् । द्रवत्ववज्जलं पञ्चत्रिंशं तत्त्वम् । काठिन्यगुणवती पृथ्वी षट्त्रिंशं चरमं तत्त्वम् । एतादृशतत्त्वसंघातो विश्वं जगदिति व्यवहारविषयाभिन्नम् । उक्तार्थे प्रमाणं परमानन्दतन्त्रे— यत्काठिन्यं तद्धरा स्याद्द्रवो वै जलमुच्यते । उष्णं तेजस्संचलनं वायुर्व्योमावकाशकम् ॥ एतेषां सूक्ष्मरूपं तु अनुद्भिन्न' विभागकम् । गन्धस्पर्शो रूपरसौ शब्दस्तन्मात्राणि वै ॥ ज्ञानेन्द्रियाण्येषां घ्राणं जिह्वा च लोचनम् । श्रोत्रं चेति पञ्चानां ग्रहणव्यापृतानि वै ॥ त्वक् विभावकम् —ब. Page #49 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः २५ वचनादानगमनविसर्गानन्दपञ्चकम् । कर्मस्वधिष्ठानरूपमतस्तन्न पृथकृतम् ।। वाक्पाणिपादपायूपस्थाख्यं तत्करणं भवेत् । सर्वदेहगतं चापि स्फुटव्यक्तेरुदाहृतम् ॥ मनस्संकल्पकरणं बुद्धिनिश्चयकारिणी । विकल्पप्रतिबिम्बानां भूमिर्दर्पणवच्छिवे ॥ एतावदभिमानात्मा चाहंकार उदाहृतः । दुःखनिर्वृतिमोहाख्यरजस्सत्वतमोमयम् ॥ अन्तःकरणमित्युक्तं तत्तदाधिक्यसंभवम् । कारणानां गुणानां तु साम्यं प्रकृतिरुच्यते ॥ तद्भिन्नः पुरुषः प्रोक्तः पूर्णः संक्षिप्तशक्तिकः । चिदानन्दस्तथेच्छा च ज्ञानं तद्वत् क्रियाऽपि च ।। परिपूर्णाश्शक्तयस्तु संकोचात्तु कलादिकाः । सर्वकर्तृत्वरूपा वै क्रियाशक्तिः कलाऽभवत् । किंचित्कर्तृत्वरूपेण ज्ञानं सर्वज्ञता तथा । 'बुद्धिस्तत्प्रतिबिम्बानां वस्तूनामेव बोधकः ॥ संकोचनात्तु विद्याऽऽख्या सैवाविद्येति गीयते । इच्छा तु नित्यतृप्त्याख्या सैव संकोचशालिनी ।। रागः कचिदतृप्त्याख्या क्वचिद्रञ्जनरूपिणी । चिच्छक्तिनित्यसत्ताऽऽख्या कालः षड्भावयोगतः ।। आनन्दशक्तिस्वातन्त्र्यं सार्वत्रिकमुदीरितम् । अन्यापेक्षणहेतोस्तु संकोचान्नियतिः स्मृता ।। अखण्डरसमेतावदेतद्भेदननैपुणा । स्वतन्त्ररूपा त्वं देवि माया भैरववल्लभा ।। भेदनेन स्वरूपस्य गोपनात्तत्त्वरूपिणी । स्वरूपभेदनं हित्वा चैक्यावगमनोद्यता ।। 1 वुद्धित-ब. बोधतः-ब. Page #50 -------------------------------------------------------------------------- ________________ २६ परशुरामकल्पसूत्रम् परमार्थप्रथारूपा शुद्धविद्येति शब्दिता । स्पष्टभेदप्रथान् भावान् स्वाभेदेनावभासयन् ।। ईश्वरः कथितो देवि तानस्पष्टानहं त्वम् । इति प्रबोधनात्मा तु सदाशिव इतीरितः ॥ स्वस्वरूपाभेदमयानहमित्येव पश्यती । प्रपञ्च वासनारूपा शक्तिरित्यभिधीयते ॥ निष्प्रपञ्चश्चिदेकात्मा शिवतत्त्वं समीरितम् ॥ इति ॥ एतेषां शिवादिक्षित्यन्तानां स्वरूपनिरूपणं मृगेन्द्रसंहितायां विस्तरेणास्ति, विस्तरभयादत्र न लिखितं, यावदुपयुक्तं तावदेव लिखितम् ॥ तत्वसंख्या निर्णयः ननु साङ्ख्यैः चतुर्विंशतितत्त्वानीति सिद्धान्तितं कथं षट्त्रिंशत्तत्त्वानि ! इति चेत् — उच्यते, चतुर्विंशत्यतिरिक्तानि पुरुषादिशिवान्तानि द्वादश तत्त्वानि न सन्ति प्रमाणाभावादिति तवोक्तिः, उत चतुर्विंशतितत्त्वेषु अन्तर्भूतानीति । नाद्यः, प्रमाणत्वात्, षट्त्रिंशत्तत्त्वप्रासादभूनाथाय "" .. श्रीभगवतः परशुरामस्य उक्तेरेव नमो नमः इति स्कान्दे श्रुतत्वात् षट्त्रिंशद्विधमेतद्वै तत्त्वचक्रं समीरितम् " इति परमानन्दतन्त्रे श्रुतत्वाच्च । न द्वितीय: पुरुषादिशिवान्तानां पूर्वोक्तलक्षणरूपविरुद्धधर्मवतामन्तर्भावासंभवात् । न च • चतुर्विंशतितत्त्वानि पुरुषस्तु ततः परः" इति महाभारतवचनविरोधः इति वाच्यम्; अग्रिमद्वादशतत्त्वानामतिकठिनवेद्यत्वेन मन्दमतीनां प्रकृत्यन्तसुगमवेद्यतत्त्वानामेव कथनीयतया तत्रैव विश्रामात् एवं च अधिकारिभेदेन वचनद्वयस्यापि प्रामाण्यात् । एतेन – “ सर्वत्र पञ्च भूतानि षष्ठं किंचिन्न विद्यते " इति वासिष्ठवचनमाश्रित्य पञ्चैव तत्त्वानीति वदन् परास्तः, अत्यन्तमन्दमतिपरत्वात् ॥ तस्य ww .. ननु विरुद्धधर्मवत्त्वं यदि तत्त्वविभागे प्रयोजकं तर्हि घटत्वपटत्वरूपविरुद्धधर्मवतोः घटपटयोरपि तत्त्वान्तरत्वापत्तिः इति चेत् — न । किं षट्त्रिंशत्तत्त्वातिरिक्तत्वमापाद्यते ? अथवा घटरूपतत्त्वापेक्षया पटतत्त्वमतिरिक्तं स्यादित्यापाद्यते ? नाद्यः, यः क्षितेरसाधारणो धर्मः काठिन्यं तेन साकं घटत्वपटत्वयोः विरोधाभावेन Page #51 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः तदतिरिक्तत्वासिद्धेः । द्वितीय तु इष्टापत्तिरेव । एष एवार्थः उक्तः सूतसंहितायां तत्त्वलक्षणकथनपूर्वम् आप्रळयं यत्तिष्ठति सर्वेषां भोगदायि भूतानाम् । तत्तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः ॥ इति ॥ एतेन इयमाशङ्का सुतरां पराहता ॥ यद्यपि तन्त्रान्तरे प्रथमं त्रीण्येव तत्त्वानि-आत्मतत्त्वं, विद्यातत्त्वं, शिवतत्त्वं, चेति । तत्र आत्मतत्त्वं चतुर्विशतिधा क्षित्यादिप्रकृत्यन्तम् । तदसाधारणो धर्मः केवलजडत्वम् । पुरुषमारभ्य मायाऽन्तं विद्यातत्त्वं सप्तधा । तल्लक्षणं च जडत्वप्रकाशकत्वोभयवत्त्वम् । तथाहि---यथा अयःपिण्डे वह्नितादात्म्यापन्ने जडेऽपि प्रकाशकत्वं, अय:पिण्डे जडत्वं च वह्नितादात्म्यानापन्नत्वदशायां स्पष्टम् । एवं वह्नौ अय:पिण्डतादात्म्यापन्नत्वदशायां जडत्वं प्रकाशकत्वं च स्पष्टम् । तथा पुरुषे प्रकाशरूपे तत्तादात्म्यापन्नेषु जडेषु नियत्यादिषु प्रकाशकत्वं पुरुषे च जडत्वम् । नियत्यादिषु जडत्वं पुरुष प्रकाशकत्वं च स्पष्टम् । एवंरीत्या विद्यातत्त्वस्य मिश्रत्वम् । शुद्धविद्याऽऽदिशिवान्तं शिवतत्त्वं पञ्चधा । तदसाधारणो धर्मः केवलप्रकाशकत्वमित्यवान्तरविभागः कृतः । तथाऽपि तत्राप्युपसंहारवेळायां षट्त्रिंशद्विधमेवं वै तत्त्वचक्रं महेश्वरि ।। इति यो धर्मः उक्तः स एव अत्राप्युक्तः इति न तेन साकं विरोधः ॥ वस्तुतस्तु भागवते एकादशस्कन्धे द्वाविंशेऽध्याय कति तत्त्वानि विश्वेश संख्यातान्युषिभिः प्रभो । केचित् षड्विंशतिं प्राहुरपरे पञ्चविंशतिम् ॥ सप्तके नव षट् चैके . . . . . . इत्यारभ्य उद्धवप्रश्ने स्वमते अष्टाविंशतितत्त्वानि प्रतिपाद्य श्रीभगवान् सप्तादिविरुद्धसंख्यावादिनां मतानामुपपत्तिं कृत्वा इति नानाप्रसंख्यानं तत्त्वानामृषिभिः कृतम् । सर्व न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् ॥ इत्युवाच । इदमेवात्र समाधानं द्रष्टव्यम् ॥ ४ ॥ Page #52 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् जीवेश्वरस्वरूपम् एवं तत्त्वानां विभागमुक्त्वा जीवेश्वरस्वरूपं वक्तुमारभते--- शरीर कञ्चुकितः शिवो जीवो निष्कञ्चुकः परशिवः॥ एवं षट्त्रिंशत्तत्त्वानामपि सामान्यरूपेण पुनर्द्विस्वभावत्वं-केषुचित् केवलदृश्यत्वं केषुचित् केवलद्रष्टुत्वमेव । आद्यं जडेषु, द्वितीयं केवलमिति ॥ ननु जीवस्य तत्त्वान्तःपातित्वात् परशिवस्यातथात्वात् द्वयोर्भेद आयातः । एवं सति कथमद्वैतसिद्धान्तः तान्त्रिकाणाम् ? अत आह--शरी रे ति । अयं भावः--सर्वस्वतन्त्रः परशिवः स्वस्य मायया दुर्घटया स्वनिष्ठं यदन्यानपेक्षत्वरूपं पूर्ण स्वातन्त्र्यं तदाच्छादयति । ततस्तिरोहितं यत्स्वातन्त्र्यं परिमितं स्वातन्त्र्यं तदाणवमलमुच्यते । आणवमलमेव अविद्येत्यप्युच्यते ॥ ननु पूर्णस्वातन्त्र्यं स्वीयं स्वयमेव कथमाच्छादयति इति चेत्-उच्यते । यथा सूर्यः स्वमयूखैरेव सृष्टैः मेघैः स्वयमावृतो भवति एवमेव स्वाविद्यया स्वस्यावरणे बाधकाभावात् । तथा च औपाधिको भेदो न वास्तवः । तथा च नाद्वैतहानिः इति भावः ॥ ननु अपरिच्छिन्नचित्स्वरूपपरशिवः कथं परिच्छिन्नेन आणवमलेन तिरोहित इति चेत्—इत्थम् । मायायाः सामर्थ्यमनिर्वचनीयम् । अतो न तत्र अघटितघटनायामपि कथंभावशङ्का अस्ति । अत एवोक्तम्-- दुर्घटेकविधायिन्यां मायायां किमसंभवि ॥ इति ॥ सुभगोदयेऽपि मायाविभिन्नबुद्धिनिजांशभूतेषु निखिलभूतेषु । नित्यं तस्या निरंकुशविभवं वेलेव वारिधिं रुन्धे ॥ इति ॥ एवं आणवेन मलेन छन्नः तदा स्वयमणुदेहपरिमितः सन् अन्यान् देहपरिमितान् अनन्तान् जीवान् स्वभिन्नत्वेन पश्यति । तन्मायिकं मलम् । एवं भेदप्रथारूपमायिकमलेन मलिनाः शुभाशुभकर्म अनुतिष्ठन्तः तज्जनितसंस्कारवन्तो भवन्ति । 1 कंचुकितो जी-अ. 2 निष्कंचुकः शिवः-अ. Page #53 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः तदेतत् कार्म मलम् । एतादृशत्रिविधमलं शरी र पदेनोच्यते । तद्रूपं यत् क ञ्चु कं आच्छादनं तेन आवृतः शि व एव जी वः । तदुक्तं परमार्थसारे परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य । देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ इति ॥ सुभगोदयेऽपि स तथा परिमितमूर्तिस्संकोचितसमस्तशक्तिरेष पुमान् । रविरिव सन्ध्यारक्तस्संहृतरश्मिस्स्वभासनेऽप्यपटुः ॥ इति । यद्वा—शरीरं त्रिविधं, स्थूलं, सूक्ष्मं, परं, चेति । आद्यं ध्यानश्लोकप्रतिपादितम् । द्वितीयं मन्त्ररूपम् । तृतीयं वासनाऽऽत्मकम् । एतैः शरीरैः कञ्चु कि तः शि वः आद्यतत्त्वं सोऽपि जीव एवेत्यर्थः । तस्मिन्नेव जीवत्वमस्ति, का कथा अन्येष्विति भावः । एतेन शिवस्वरूपलाभोऽपि न परमपुरुषार्थ इति ध्वनितम् ॥ एतादृशजीवाः त्रिविधाः-शुद्धाः, अशुद्धाः, मिश्राश्च, इति । आद्याः शिवादिसदाशिवान्ताः, तेषां अज्ञानाभावात् । अशुद्धाः मनुष्यादयः । मिश्राः वसिष्ठादयः । एतादृशकञ्चुकरहितो यः सः तत्त्वातीतः पर शि वः इत्यर्थः ॥ ५ ॥ पुरुषार्थस्वरूपम् एवं जीवेश्वरयोः स्वरूपमुक्त्वा कः पुरुषार्थः इति तं निर्दिशति स्वविमर्शः पुरुषार्थः ॥ ६॥ स्व स्य परशिवस्वरूपस्य विमर्शः प्रत्यभिज्ञानं सोऽहमित्याकारक-यथा कण्ठस्थं चामीकरं विस्मृत्य तदन्वेषणाय देशाद्देशं धावन् केनचित् उद्बुद्धसंस्कारः कण्ठस्थं पश्यति तथा विस्मृतस्वरूपज्ञानस्य पुनर्लाभः-पुरुषार्थः अकृत्रिमः इत्यर्थः । एतादृशपुरुषार्थलाभश्च न भगवत्कृपामृते भविष्यति । तदुक्तं भगवता श्रीकृष्णेन मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति ॥ भगवत्प्रीतिश्च भगवदाराधनेनैव भवति । अतो भगवदाराधनं परंपरया मोक्षसाधनम् ॥ ६ ॥ Page #54 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् मन्त्रगुणवर्णनम् ननु योगादिनाऽपि ईदृशपुरुषार्थलाभो भवतीति शास्त्रं बहूपलभ्यते । किमुपासनाया आवश्यकत्वं वर्ण्यते इति चेत्— अस्त्युपासनाया आवश्यकता । योगादिभिः लभ्यमोक्षस्तु न पुनरावृत्तिरहितः । तदुक्तं स्वच्छन्दसंग्रहे मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः । बद्धः संसरते भूयो यावद्देवं न विन्दति ॥ इति ॥ एवं स्थलान्तरेऽपि सांख्ययोगादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे । सृजत्येव पुनस्तेन न सदृङ्मुक्तिरीदृशी ॥ इति । अतः उपासनाया एव मुख्योपायत्वे सिद्धे उपासनायां जपल्यापि सत्त्वात् तत्र मुख्यसाधनं मन्त्र इति तत्र उपासकस्य श्रद्धोत्पत्तये तद्वृत्तिगुणान् वर्णयति वर्णात्मका नित्याः शब्दाः ॥७॥ वर्णात्मकाः वर्णसमुदायरूपाः शब्दाः मन्त्राः नित्याः मूलाविद्यासमसत्ताकाः इत्यर्थः । न तु कालत्रयाबाध्यत्वं, अज्ञाननिवृत्तौ स्वस्वरूपातिरिक्तदेवतायाः तद्वाचकमन्त्राणां च असत्त्वात् । नच आनुपूर्वीविशेषविशिष्टवेदादीनां नित्यत्वस्य एककल्पस्थायित्वस्य वर्णितत्वेन अस्यापि तादृशत्वेन कथं ततोऽपि चिरस्थायित्वरूपं नित्यत्वं इति वाच्यम् ; मन्त्राणां देवतासूक्ष्मशरीररूपत्वेन देवताशरीरस्य अविद्यासमकालत्वात् ॥ ७ ॥ अथवा सप्तकोटिमहामन्त्राः शिववक्त्राद्विनिर्गताः । इति स्कान्दात् मन्त्राणामपि सादित्वेन नाविद्यासमकालिकत्वं, तस्या अनादित्वात् । अत एव इतरसाधारणगुणत्वेन नानेन स्तुतिः संभवतीति अपरितोषेण मन्त्राणामसाधारणं गुणान्तरमाह मन्त्राणामचिन्त्यशक्तिता ॥ ८॥ Page #55 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः मन्त्रा णा मिति षष्ठी सप्तम्यर्थे, मन्त्रेष्वित्यर्थः । न चिन्त्या अचिन्त्या शक्तिर्यत्र ते अचिन्त्य शक्त यः मन्त्राः, तेषां भावः तत्ता, अस्तीति शेषः । शक्तौ अचिन्त्यत्वं च तर्काविषयत्वम् । एतेन पूर्वोदितमाया अता दुर्वारा, तथाऽपि तन्निवारण समर्था ततोऽपि अधिकशक्तिका मन्त्रेषु लीलया ज्ञानावरकाविद्यानिवर्तकत्वशक्तिरस्तीति प्रतिपादितम् ॥ ८ ॥ मन्त्रसिद्धौ सहकारिकारणानि मन्त्रेण ईप्सितकार्ये जननीय सहकारिकारणान्याह संप्रदायविश्वासाभ्यां सर्वसिद्धिः ॥९॥ संप्रदाय : गुरुपरंपराऽऽचारानुसरणम् । विश्वा सो मन्त्रेषु फलसाधनत्वविषयको निश्चयः । आभ्यां सहितमन्त्रेण सर्व सि द्धिः भवतीति शेषः । यद्यपि लोके एकेन दण्डेन एकव्यापारेण घट एव भवति न पटः । एवं तुरीवेमादिना पट एव न घट इति । एवं सर्वकारणेषु लोके नियतैककार्यजनकत्वं दृष्टम् । तथाऽपि मन्त्रेषु न तथा । एक एव मन्त्रः यद्यदीप्सितं तत्सर्वं जनयति इति ज्ञापयितुं सर्वपदम् । एतेन श्रोतृप्रवृत्तये मन्त्रवर्तिगुणोऽपि प्रतिपादितो भवति ॥ ९ ॥ ननु कथं लोकविरुद्धार्थकं इदं वाक्यं प्रमाणं भवितुमर्हति इत्यत आहविश्वासभूयिष्ठं प्रामाण्यम् ॥ १० ॥ प्रामाण्यं संवादिप्रवृत्तिजनकतद्वतितत्प्रकारकज्ञानजनकत्वम् । सर्वसिद्धिरिति पूर्वोक्तवाक्यनिष्ठं विश्वास भू यिष्ठम् । अत्र विश्वासपदार्थश्च वाक्यप्रयोक्तरि आतत्वनिश्चयः । बहुशब्दात् अतिशयार्थे इष्ठन् प्रत्ययः । तत्र—पाणिनिसूत्रं " अतिशायन तमबिष्ठनौ' । अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः इति तदर्थः । एवं म्वार्थे इष्ठनि जाते . इष्ठस्य" इति बहोः परस्य इष्ठस्य लोपः स्यात् । “ बहोलोपो भू च बहोः" इति इडागमो भूरादेशश्च इति तदर्थः । एवं भूरादेशे इडागमे च भूयिष्ठशब्दन अत्यन्तबहुत्वविशिष्टः पुरुषार्थः । पुरुषे विश्वासभूयिष्ठत्वं च म्वोत्तरोत्पन्नत्वस्वविषयविषयकत्वसंबन्धेन विश्वासविशिष्टशंकाऽनधिकरणत्वं, तदाश्रयपुरुषेण सममभेदान्वयस्य बाधितत्वात् । भूयिष्ठपदस्य भूयिष्ठाश्रयज्ञानविषये लक्षणा । Page #56 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् तस्य प्रामाण्ये अभेदान्वयः । अत्यन्तविश्वासवत्पुरुषैकवेद्यं एतच्छास्त्रप्रामाण्यमित्यर्थः ।। कुतर्कशालिनां शास्त्रप्रामाण्यं सर्वथा अगम्यमिति भावः । तदुक्तं भट्टपादैः __ शास्त्रैकगम्या ये ह्या न तांस्तकेंण दूषयेत् ॥ इति ॥ केचित्तु-विश्वासस्य भूयिष्ठं बाहुळ्यं यत्रेति बहुव्रीहिमाहुः । तच्चिन्त्यम् । भूयिष्ठपदस्य पाणिन्यनुशासनेन पुरुषपरत्वेन बाहुळ्यरूपधर्मपरत्वायोगात् । यदि च धर्मे लक्षणा तदा मदाश्रितलक्षणापक्ष एव श्रेष्ठः । न सः । तथा सति बाहुळ्ये एकत्र लक्षणायामपि धर्मस्यापि प्रामाण्येन समं अभेदान्वयासंभवात् बहुव्रीहौ अन्यपदार्थे लक्षणा वाच्या, बाहुळ्यसंबन्धिप्रामाण्यमिति । संबन्धश्च स्वाश्रयवृत्तिज्ञानवेद्यत्वमेव वक्तव्यम् । तथा च मन्मततुल्यम् । एतदंशे धर्मे लक्षणाऽऽधिक्यं क्लिष्टव्यधिकरणबहुव्रीह्याश्रयणं च । तस्मादिदमेव व्याख्यानं वरम् ॥ ईदृशमेव श्रद्धाभूयस्त्वमिति सुस्पष्टमुवाच श्रीस्कन्दः-- अगस्त्य किं बहूक्तेन शृणु मे निश्चितं वचः । संशयो नात्र कर्तव्यः सन्दिग्धाद्धि फलं न हि ॥ यावन्ति म] तन्त्राणि मन्त्रजालान्यनेकशः । तावन्ति स्तवराजस्य कोटयंशेन समानि न ॥ इति ॥ १० ॥ सहकार्यन्तरमाह--- गुरुमन्त्रदेवताऽऽत्ममनःपवनानां ऐक्यनिष्फालनादन्तरात्मवित्तिः ॥ ११ ॥ गुर्वा दयः स्पष्टाः । प व ना : पञ्चप्राणाः । एतेषां ऐक्य नि प्फा ल नं भावनया एकत्वसंपादनम् , तेन अन्त रा त्म न : प्रत्यगात्मनः 'वित्ति : वेदनं भवतीति शेषः । आत्मनो देवतायाश्च ऐक्यं उपाधिनिरासे स्पष्टम् । देवताया मन्त्रस्य चैक्यं वाच्यवाचकभावापन्नत्वेन । तथा गुरोरपि । मनःपवनयो रैक्यं विष्णुपुराणे दर्शितम् 'स्तोत्राणि-श्री. Page #57 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः नभस्वान्मनसो नातिभिन्नोऽतस्तन्निरोधनात् मनो निश्चलतामेति ॥ इति ॥ यद्यपि ईदृशनिश्चयः उपासनावेळायां न भवितुमर्हति, तथाऽपि आहार्य क्षणमात्रं कार्यमिदमुपासनायामङ्गम् ॥ जपरूपोपास्तिफलम् यद्वा—संप्रदायविश्वाससहितमन्त्रकरणकोपास्तेः फलमाह-गुरु मन्त्रे ति । ऐक्य निष्फाल नं ऐक्यनिर्णयः, तद्वारा प्रत्यगात्मज्ञानं भवतीति विशिष्टार्थः ॥ उमाऽऽनन्दनाथास्तु-गुरुमन्त्रेत्यम्य आरंभोल्लासे गुरुमन्त्रदेवताऽऽत्मनां ऐक्यभावनं एकं साधनं, मनःपवनयोः एकयत्ननिरोद्धव्यत्वज्ञानं चापरं, द्वाभ्यां कार्यसिद्धिः इति व्याचक्रुः । तच्चिन्त्यम् । निप्फालनादित्येकक्रियाया एकोऽर्थो भावनारूपः एकयत्ननिरोद्धव्यत्वज्ञानरूपो वा बुध्येत नानेकः, “ सकृदुच्चरितश्शब्दः सकृदेवार्थ गमयति" इति न्यायात् । अन्यथा हरिपदात् चतुर्दशानामप्यर्थानां युगपद्बोधप्रसङ्गात् । किंच-द्वन्द्वघटकीभूतपदार्थानां यदि भिन्नक्रिययाऽन्वयः, तदा “ भिक्षामट, गां चानय” इतिवत् अन्वाचय एव स्यात् , “क्रियाभेदे अन्वाचयः” इति तल्लक्षणात् । एकक्रियायां युगपदन्वयित्वं हि द्वन्द्वलक्षणं, तन्निर्वाहस्तु सर्वथा कर्तुमशक्यः तन्मते । न च-" धवखदिरौ छिन्धि पश्य" इति प्रयोगो न स्यात् इति वाच्यम् ; ईदृशप्रयोगोऽप्रामाणिक एव इति सर्वैर्व्यवस्थापितत्वात् ॥ ११ ॥ अर्चनरूपोपास्तिविधिः एतावत्पर्यन्तं मन्त्रस्तुत्या तत्सहकारिकारणकथनेन च मन्त्रकरणकक्रियातद्विधिरुन्नेयः । तथा च तादृशी जपरू पैव । एवं जपरूपोपास्ति निरूप्य पूजारूपामुपास्ति हि विधत्ते--- आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितं तस्याभिव्यञ्जकाः पञ्च मकाराः तैरर्चनं गुप्त्या प्राकट्यान्निरयः ॥ १२ ॥ Page #58 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् यथा चिद्रूपं ब्रह्म एवं आ नन्द रू प मपि, “ विज्ञानमानन्दं ब्रह्म' इति श्रुतेः । यथा चिद्रूपमावृतमज्ञानेन न जानाति एवमानन्दस्वरूपमपि दुःखेनावृतं न जानाति । यदा कदाचित् भारादिरूपदु:खापगमे ब्रह्मण एव परिच्छिन्नं रूपं शरीरावच्छेदेन संप्रत्यपि जानाति तादृशानन्दः परिच्छिन्नो दे हे देहावच्छेदेन व्य व स्थि तः । तस्य अभिव्य ञ्ज काः तद्विषयकसाक्षात्कारजनकाः पञ्च मका राः । एतदन्तेन विधीयमानद्रव्यस्तुतिः अनुष्ठातृप्रवृत्तये । यत ईदृशाः श्रेष्ठाः पञ्च मकाराः अतः तैर र्चनं गुप्त्या अप्राकटयेन, कुर्वीतेति शेषः । गुप्तिद्रव्योभयविशिष्टार्चनरूपं कर्म अनेन विधीयते ॥ ननु विशिष्टकर्मविधौ कर्मण एव स्तुतिरपेक्षिता विधेयस्यैव स्तुत्यत्वनियमादिति चेत्--न ; विशिष्टविधौ विशेषणविधेराक्षिप्तत्वेन अस्यार्थवादस्य तच्छेषत्वसंभवात् , यथा “ वायव्यं श्वेतमालभेत' इत्यत्र देवताविशिष्टकर्मविधावपि “वायुर्वै क्षेपिष्ठा" इत्यनेन देवतास्तुतिः, तद्वत् । कर्मणि गुप्तिश्च पशुवृत्तिज्ञानविषयतासामान्यज्ञानशून्यत्वम् । अस्य विशिष्टविधिरूपत्वात् गुप्तिः क्रत्वर्था । तस्यैव ‘प्राकट्यान्निरयः' इति निन्दारूपा स्तुतिः । यथा-" यद् ग्राम्याणां पशूनां चर्मणा संभरेद् ग्राम्यान् पशून्छुचाऽर्पयेत्” इति निन्दारूपः सन् “ कृष्णाजिनेन संभरति" इति स्तुतिशेषः, तथा तेन दैवात् प्राकटये क्रत्वङ्गलोपजनितं प्रायश्चित्तं, न नरकनिरासाय अन्यत् प्रायश्चित्तम् ॥ प्रा क ट्या त् गुप्तिविपरीतात् । हेतौ पञ्चमी । निर य : नरकः इत्यर्थः ॥ श्रीभासुरानन्दनाथपादास्तु-" दीक्षाऽन्तरवतां म्वधर्मप्रकटने क्रतुवैगुण्यमात्रं, इह तु तद्वैगुण्ये नरक एव, तथा च भगवान् परशुरामः ‘प्राकट्यान्निरयः'' इत्यूचुः । तन्मते वाक्यभेदः, प्रकृतहान्यप्रकृतपुरुषार्थत्वकल्पनादिदोषपरिहारोपायमल्पमतिरहं न जाने ॥ १२ ॥ उपासकधर्माः-भावनादाढर्यम् एवमुपासनामुक्त्वा उपासकधर्मान् प्राहभावनादाढर्यादाज्ञासिद्धिः ॥ १३ ॥ Page #59 -------------------------------------------------------------------------- ________________ ३५ प्रथमः खण्डः-दीक्षाविधिः 'अहमिदं जानामि' इत्येतादृशवृत्तिषु इदंपदार्थापेक्षया अहंतया भासमानं श्रेष्ठमिति विवेचनम्— सर्ववृत्तिषु इदमेव भा व ना पदार्थः । तस्य दा ढ्य अशिथिलता। अनेन आज्ञा सि द्धिः निग्रहानुग्रहसामर्थ्य भवतीति शेषः । भावनादा स्तुत्या सर्वदा ईदृशभावनाविधिरुन्नेयः ॥ १३ ॥ सर्वदर्शनानिन्दा उपासकस्य नियमान्तरमाह सर्वदर्श'नानिन्दा ॥ १४ ॥ इतरदेवतोपासनाविधायकानि यानि दर्श ना नि शास्त्राणि तेषां निन्दा न कर्तव्येत्यर्थः । तन्निन्दने तदधिकारिणां संशयोत्पत्त्या स्वावलम्बितदर्शनेप्वनाश्वासः । अस्मिन् शास्त्रे अनधिकारात् उभयभ्रष्टः छिन्नाभ्रमिव नश्येत् । इममेवाथै श्रीकृष्णोऽप्याह ___ न बुद्धिभेदं जनयदज्ञानां कर्मसङ्गिनाम् ॥ इति ॥ ." लोकान्न निन्द्यात्' इति श्रुतिरपि ॥ ___ ननु परेषां बुद्धिभ्रंशजनितप्रत्यवायाभावोऽस्य फलमिति सिद्धम् । अयं पुरुषार्थः । कथं उपासकधर्माणां क्रतुसाद्गुण्यजनकानां मध्ये पाठ इति चेत् - उच्यते । अयमपि उपासनाजन्यसर्वात्मभावे उपयुज्यते । कथं ? इति चेत् इत्थं—यदि छिन्नाभ्रवत् परेषां नाशे स्वस्योपेक्षा तदैव निन्दायां प्रवृत्तिः । तथा च परनाशे उपेक्षायां आत्मवत् सर्वभूतदर्शनं नागतं इति सर्वात्मतायाः असिद्धया उपासनाजन्यफलासिद्धिः । प्रयाजादिषु क्रत्वर्थत्वं इदमेव क्रतुसाध्यापूर्वसाधकत्वम् । प्रकृते उक्तरीत्या क्रत्वर्थत्वं सिद्धमिति न कोऽपि दोषः ॥ १४ ॥ कस्याप्यगणनम् तृतीयं धर्ममाह अगणनं कस्यापि ॥ १५॥ 'नानिन्दनम्-अ Page #60 -------------------------------------------------------------------------- ________________ ३ परशुरामकल्पसूत्रम् म्वशास्त्रविरुद्धं यदि गीर्वाणगुरुर्वदेत्तर्हि स गुरुरिति ग ण नं न कर्तव्यम् । अत एव श्रुतिरपि--" न गणयेत् कमपि " इति ॥ १५ ॥ सच्छिष्ये रहस्यकथनम् चतुर्थमाह सच्छिष्ये रहस्यकथनम् ॥ १६ ॥ कर्तव्यमिति शेषः । परिसंख्याविधिरयम् । “आत्मरहस्यं न वदेत्" इति निषेधस्यापवादोऽयं, न तु गुप्त्याऽर्चनं इत्यस्यापवादः, तथा सति शिप्यातिरिक्तेषु सामयिकेषु पूजाप्राकट्यानापत्तेः । अतः इदमात्म र ह स्यं स्वसिद्धान्तरूपं सामयिकेषु शिप्यभिन्नेषु न कथ ये त् । स च्छि प्ये कथयदित्यर्थः । शिप्ये सत्त्वं प्रतिपादितं तन्त्रराजे सुन्दरः सुमुखः स्वच्छः श्रद्धावान् सुस्थिराशयः । अलुब्धः स्थिरगात्रश्च प्रेक्ष्यकारी जितेन्द्रियः ॥ आस्तिको दृढभक्तिश्च गुरौ मन्त्रेऽथ दैवते । एवंविधो भवेच्छिप्यः इतरो दुःखकृद्गुरोः ॥ इति ॥ आत्मपुराणेऽपि ब्रह्मविद्याऽतिसंखिन्ना ब्रह्मिष्ठं ब्राह्मणं ययौ । गोपाय मां सदैव त्वं कुलजामिव योषितम् ॥ इत्यारभ्य एवमाद्या येषु दोषास्तेभ्यो वर्जय मां सदा । एवं हि कुर्वतो नित्यं कामधेनुरिवास्मि ते ॥ इति ॥ असत्त्वलक्षणानि शिप्यदोषाः कुलार्णवात् विस्तरेण ज्ञेयाः ॥ १६ ॥ सदा विद्याऽनुसंधानम् पञ्चमं धर्ममाहसदा विद्याऽनुसंहतिः ॥ १७ ॥ Page #61 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः ___ सदा सर्वकालं पूजादिविहितनित्यकर्मानुष्ठानकालव्यतिरिक्त सर्वदेत्यर्थः । वि द्या या : स्वोपास्यदेवतावाचकमन्त्रस्य अनुसंह ति : तत्प्रतिपादितार्थस्य अनुसंधानं, कर्तव्यमिति शेषः । यद्वा—स दा अनु सं ह ति : मनसा जपः कार्यः इत्यर्थः । न च आसनादिनियमरहितस्य जपोऽयुक्तः इति शङ्कनीयम् ; मानसे कस्यापि नियमम्याभावात् । तदुक्तं परमानन्दतन्त्रे मानमेऽनन्तगुणितं नियमस्तत्र नैव तु । गच्छन् शयान आसीनो भुक्तो वा यन्त्र कुत्र चित् । अस्नातश्चापवित्रश्च न दोषस्तत्र विद्यते । बृहद्वामकेश्वरतन्त्रेऽपि सर्वकालं जपेद्विद्यां मनसा यस्तु केवलम् । नियतो वाऽप्यनियतोऽप्यथ कुर्वश्च नित्यकम् । तथाऽपि तस्य शुद्धम्य तरसा संप्रसीदति ॥ इति ।। यदि सदापदस्य संकोचो न स्यात्तर्हि नित्यकर्मानुष्ठानलोपापत्तिः । अतः “ सर्वे . हार्योजनं लिप्सन्ति' इत्यत्रेव संकोचः आवश्यकः ॥ १७ ॥ सततं शिवतासमावेशः षष्ठं धर्ममाह सततं शिवतासमावेशः ॥ १८॥ सततं अस्याप्यर्थः पूर्वसूत्रस्थसदाशब्दवत् । शिव ता याः स मा वे शः आविर्भावः, कर्तव्य इति शेषः । नित्यकर्मानुष्ठानव्यतिरिक्तकाले शिवोऽहमस्मीति भावयेत् इति तात्पर्यम् ॥ वस्तुतस्तु-पूर्वधर्मेण सहायं विकल्प्यते, अन्यथा उभयो वनयोंः युगपत्संपादनासंभवात् । पूजाऽऽदिव्यतिरिक्तकाले अन्यतरस्यानुष्ठानं इति भावः ॥ यद्वा-पूर्वधर्मों मन्दाधिकारिणः अयं मुख्याधिकारिणः ॥ १८ ॥ Page #62 -------------------------------------------------------------------------- ________________ Sag 1 ३८ परशुरामकल्पसूत्रम् कामादीनां वर्जनम् सप्तममाह कामक्रोध लोभमोहमदमात्सर्याविहितहिंसास्तेय'लोकविद्विष्टवर्जनम् ॥ १९॥ कामः वैषयिकी इच्छा इदं मे भूयात् इत्याकारिका । क्रोधः तमस उद्रेकेण जनितोऽसौ अन्तःकरणधर्मः । लोभः, द्रव्यादिनिष्ठस्वत्वत्यागप्रतिबन्धकोऽत्यन्तमनुरागविशेषः । मोहः, कार्याकार्याविचारणम् । मदः, गर्वः । मात्सर्य, द्वेषजनितो गुणिनि दोषारोपः । अविहित हिंसा, रागेण भक्षणार्थं पश्वादिवधः । स्तेयं, पराननुमत्या परद्रव्यहरणम् । लोक विद्विष्टं मातृबुद्धयाऽपि एकान्ते परस्त्रीसंलापादि । एतेषां वर्ज नं त्यागः, कर्तव्य इति शेषः ॥ १९ ॥ एकगुरूपास्ति: अष्टमं धर्ममाह— एकगुरूपास्तिर संशयः ॥ २० ॥ न विद्यते संशयो यत्रेति विग्रहेण अ संशयः इत्ये क गुरूपा स्तिविशेषणम् । भिन्नलिङ्गत्वमार्षम् ॥ अयं भावः—अनेकगुरूपास्तौ पूर्वगुरूक्तविरुद्धं यदि वदेत् तर्हि संशयो भवेदेव । एकगुरूपास्तौ न संशयो भवेत् । अतः एकगुरूपास्तिः कार्येति भावः । गुरूपास्तेः “ संप्रदायविश्वासाभ्यां " इति पूर्वसूत्रेणैव प्राप्तौ पुनर्विधानं एकं गुरुमाश्रित्य न गुर्वन्तरमाश्रयेत् इति इतरगुर्वाश्रयनिवृत्तिफलकेयं परिसंख्या ॥ एकगुरूपास्तिविध्यर्थविचारः ननु -न परिसंख्याऽऽश्रयणं युक्तं, दोषत्रयापत्तेः । किं तु उपास्यगुरुमनूद्यैकत्वमात्रं विधीयते, इतरनिवृत्तिस्तु अङ्गलोपभिया, एकत्वस्य अङ्गत्वेन, इतरगुरूपस्तौ तल्लोपापत्तेः । न च गुरुद्वयाद्याश्रयणेऽपि प्रत्येकं गुरुषु प्रत्येकमेकत्वमस्तीति ' लोकविरुद्धस्त्रीविद्वि-अ. Page #63 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः--दीक्षाविधिः कथमङ्गलोपः इति वाच्यम् ; एकत्वं हि न संख्यारूपं विधीयते, तस्य वस्तुमात्रसाधारण्येन अव्यावर्तकत्वात् , किंतु सजातीयद्वितीयरहितत्वं, गुर्वन्तराश्रयणे तल्लोपस्त्वनिवार्यः । अतो न गुर्वन्तराश्रयणमिति एकत्वविधिरेव श्रेष्ठः इति चेत्___आस्तां वा एकत्वविधिः । इममेवाथै श्रीशिवः तन्त्रेषु भङ्गयन्तरेण प्रकटितवान् । रुद्रयामळे न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च ॥ इति ॥ कुलार्णवे लब्ध्वा कुलगुरुं सम्यक् न गुर्वन्तरमाश्रयेत् ॥ योगिनीतन्त्रेऽपि न देयं परशिष्येभ्यो नास्तिकाय कुलेश्वरि ॥ इति ॥ उपनिषद्यपि—" गुरुरेकः" इति । क्वचिच्छिप्यधर्मे इममेवाथै प्राह । क्वचिद्गुरुधर्मे ‘परशिप्याय न वदेत् ' इति भङ्गयन्तरेण । द्वयोः एकगुरूपास्तिरूपफले एव पर्यवसानं भवति । अयमभिप्रायः एषां वचनानां प्रतिभाति—पूर्वोक्तरुद्रयामळकुलार्णवयोगिनीतन्त्रेषु स्वसंशयच्छेत्तरि गुरौ सतीत्यध्याहार्यम् । अन्यथा मधुलुब्धो यथा भृङ्गः पुष्पात् पुप्पान्तरं व्रजेत् । ज्ञानलुब्धस्तथा शिष्यो गुरोर्मुर्वन्तरं व्रजेत् ॥ इति ॥ तन्त्रान्तरे, शक्तिरहस्येऽपि—" कौलिके गुरवोऽनन्ताः' इति वचनानां, निरवकाशताऽऽपत्तेः । एतेन पूर्वगुरुः असर्वज्ञः स्वसंशयच्छेदनेऽसमर्थः, यद्वा समर्थः स्वस्य संशयमच्छित्त्वा मृतः, तादृशशिप्यः " मधुलुब्धः” इति वचनानुसारेण गुर्वन्तरमाश्रयेत् । तत्राप्यल्पज्ञेऽपि गुरौ जीवति तदनुमत्या गृह्णीयादन्योक्तम् । तदप्युक्तं कुलार्णवे मन्त्रागमादि चान्यत्र श्रुतं नाथे निवेदयेत् ॥ गुर्वाज्ञया तद्गृह्णीयात् तदनिष्टं विवर्जयेत् ॥ इति । गुरावल्पतातारतम्यं निर्णेतुं स्वयमसमर्थश्चेत् यं परिगृह्णाति तन्मार्गत्यागो न। कार्यः । तादृशनिर्णयसमर्थश्चेत् तस्मिन् सोपपत्तिकमर्थ रहसि संबोध्य तदनुमत्या Page #64 -------------------------------------------------------------------------- ________________ I परशुरामकल्पशूत्रम् यथाशास्त्रमर्थं गृह्णीयात् । यदि जीवन्नपि गुरु: असूयाऽऽदिना नानुजानाति तमुलंघ्य शास्त्रीयं सप्रमाणं मार्गमनुसरेत् । तदुक्तं स्पष्टं त्रिपुरारहस्ये— ४० गुरुक्तं शास्त्रसंशुद्धं समालोच्य धिया बुधः । कुर्वीतोपासनं सम्यगन्यथा परिहीयते ॥ इति ॥ " 66 'एकगुरूपास्ति: ' एतेऽर्थाः सर्वेऽपि • मधुलुब्धः" इति वचनेन ज्ञापिताः । इत्यस्य सूत्रस्य अस्मिन्नेवार्थे तात्पर्य उक्तयुक्तिगणवशाद्वर्णनीयम् ॥ ये च श्रीभास्कररायाणां “अन्यायो न्याय : ” इति कौलोपनिषच्छ्रुतिभाप्ये गुरुसंप्रदायः असाधुश्चेदपि ग्राह्यः इति लेखनाभिप्रायं वर्णयन्ति ते तदभिप्रायतत्त्वं न विदुः । कोऽयमभिप्रायः इति चेत् — उच्यते । कौलिकाचारमध्ये स्वसिद्धान्तविरुद्धं यद्याचरेत् स्वगुरुः, अन्यश्च कौलिको दयापरवशः सन् बोधयंच्चेत् गुरौ निवेद्य जीवति गृह्णीयात् । यदि वावदूकोऽन्यः कौलमार्ग दूषयितुं प्रवृत्तः स्यात् स्वयं तत्खण्डने अपटुरपि तत्र प्रामाण्यबुद्धिं न त्यजेत् । अत एव कौलिकाचारं [न] दृषयेत् इत्येव लिखितम् । एवं गुरौ स्वस्य किंचिज्ज्ञत्वसंशयो नास्ति, किंतु बहुतन्त्रवेत्तृत्वं निश्चितं चिरवासेन । स च न जीवति । तदाचारविरुद्धं यदि तन्त्रे क्वचिदुपलब्धं वचनं, तदा आचारस्य दुर्बलत्वात्, तन्मूलभूतप्रमाणोपलब्धिपर्यन्तं तस्याननुष्ठानरूपमप्रामाण्यं श्रौतस्मार्तानुष्ठाने पूर्वमीमांसानुसारेण । कौलिके तु पूर्वोक्तनिश्चयदशायां शास्त्रविरुद्धोऽप्यनुष्ठेय एवेति विशेषः । न तु गुरौ मन्दमतित्वनिश्चये । तथा ईदृशोऽभिप्रायः तत्रैव 'सद्गुरुसंप्रदायैकलभ्यत्वेन ' इत्यत्र गुरौ सत्त्वविशेषणेन ज्ञापितः । इदं तत्त्वं — गुरौ असर्वज्ञत्वानुमापको हेतुः प्रभूतशास्त्रविरुद्धाचारवत्त्वं, सर्व ज्ञत्वानुमापकश्च सर्वाशेन शास्त्रानुमतत्वे सति तद्विरुद्धकाचित्कत्वम् ॥ I ननु “ सुन्दरः सुमुखः स्वच्छ: ' सुलक्षो बहुतन्त्रवित्" इति कादिमते गुरुलक्षणस्योक्तत्वात् बहुशः तन्त्रविरुद्धानुष्ठातारं कथं गुरुं शिप्यः कुर्यात् । न हि सेवार्थे वत्सरोषितस्य विदुषः अज्ञानं संभवति । कथमीदृशमुदाहरणं संभवद्युक्तिकमिति चेत् —–न, पूर्वमज्ञतादशायां केवलश्रद्धोद्रेकेण दीक्षितस्य तादृशगुरुं स्वीकृतवतः पश्चादध्ययनादिसंपादितज्ञानस्य पूर्वोक्तहेतुना अनुमानसंभवात् । तादृशेन पूर्वाचार: 1 सुलभो- - इति क्वचित् Page #65 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः त्याज्य एव । यद्युत्पथं दैवात् प्रतिपन्नः तदा सद्गुरोरपि संप्रदाय उत्पथप्रतिपत्त्युत्तरकालीनः त्याज्य एव, अशास्त्रीयत्वनिर्णयात् । इत्यलं पल्लवितेन ॥ अमृतानन्दनाथास्तु-योगिनीतन्त्रव्याख्याने " न देयं परशिष्येभ्यः' इत्यस्य ये विद्याऽन्तरेषु पारंपर्यक्रमेण अधिगताशेषरहस्याशेषपरमार्थाः संप्राप्तपूर्णाभिषेकाश्च ते परशिप्याः । तेभ्यो न देयम् । कुलार्णववचनं चैतत्परम् । एतद्भिन्नेषु देयं, " मधुलुब्धो यथा भृङ्गः" इति वचनात् । ईदृशव्यवस्थायां मानं च पूर्णाभिषेककर्ता यो गुरुः तस्यैव पादुकेत्याहुः ॥ तन्न । पूर्णाभिषेककर्तरि गुरुत्वम्यैव ज्ञापकमिदं वचनम् । तर्हि " तस्यैव पादुका" इति भागो व्यर्थः । यदि गुरुत्वं गुरुपादुकामन्त्रे तन्नाम च विधीयते तदा यो दीक्षाकर्ता स गुरुः इत्येकं, तम्य नाम पादुकायां योज्यं इत्यपरं वाक्यम् । तथा च वाक्यभेदः. स इत्यस्य अध्याहार: गुरुत्वमात्रविधौ वचनान्तरेण गुरुनामपादुकामन्त्रे योज्यमित्यनेनैव सिद्धौ शेषवैय्यर्थ्य दुर्वारं च । तस्मात् “ मधुलुब्धः" इति वचनेन नानागुरुषु सिद्धेषु पादुकामन्त्रे सर्वेषां नाम्नां पक्षे प्राप्तौ नियामकमिदम् । तथा सति न परसमीहितसिद्धिः । प्रत्युत अनेन वचनेन नानागुरुप्राप्तिरेव ज्ञाप्यते । तम्मात् अम्मदुक्ता सरणिरेव साधीयसी ॥ ___ दृश्यते चाधुनिकानां शास्त्रविरुद्धानामाचाराणां प्रामाण्यं पूर्वमीमांसाविदामपि, यथा आन्ध्राणां मातुलकन्यापरिणयः । तथा द्राविडसुवासिनीषु कञ्चुकधारणाभावः, सकञ्चुकयतिं दृष्वाऽकञ्चुकसुवासिनीम् । सकेशां विधवां दृष्ट्वा सचेलम्नानमाचरेत् ॥ इत्याङ्गिरसवचनविरुद्धः । अतो न किंचिह्वाधकम् ॥ यदि केवलं गुरौ विश्वसेच्चेत् तर्हि स तिष्ठन्नेव मूत्रपुरीषोत्सर्ग कुर्यात् चेत् तदा म्वस्यापि करणापत्तिः । यदि च बहुतन्त्रविदुषि कचिद्वचनं तद्विरुद्धं दृष्ट्वा तदाचारे अप्रामाण्यग्रहः, स किं तावदंशे स्वीक्रियते. उत सर्वोशे । नाद्यः, लोके क्वचिच्चैत्रादावज्ञाताप्रामाण्यग्रहाचारे कदाचिदप्रामाण्यग्रहे सर्वत्र अप्रामाण्यशङ्कया न विश्वसन्तीति दृष्टं लोके । तद्वदत्रापि सकृयभिचारे सर्वत्र शङ्कया अननुष्ठानापत्तिः । सा च शङ्का सर्वत्र मूलदर्शनमन्तरा नापैति । सर्वत्र मूलशोधनार्थ उद्युक्तश्चेत् तत्र संप्रदायानुसरणविधिः व्यर्थः म्यात् । न च यत्र पक्षद्वयरूपो विकल्पः तत्र स्वगुरु Page #66 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् संप्रदायाचरणविधिः सार्थकः स्यात् इति वाच्यम् ; एवमधिकारिभेदेन यदि पक्षद्वयं व्यवस्थितं तदा तन्त्रशास्त्रे विकल्पविषयत्वं सर्वथा न स्यात् । यथा विशेषार्घ्यपात्राधारे त्रिपदं चतुष्पदं अपदं वेति पक्षास्तत्र गुरुणा त्रिपदमेवानुष्ठितं, तथैव शिप्येणाप्यनुष्ठितम् । कदाचित् त्रिपदंगतं. चतुप्पदं लब्धं, तेन अनुष्ठानं न स्यात् , गुरुणा अननुष्ठितत्वात् । विकल्पम्य उद्भेद एव न स्यात् । एकपुरुषकर्तके कर्मणि प्रयोगभेदेन पक्षद्वयसमावेश एव हि विकल्पः ॥ किंच----गुरुवाक्य विश्वासविधिर्व्यर्थः । शङ्कानिवृत्त्यर्थं मूलान्वेषणार्थ उद्युक्तम्य कथं किमिति गुरुवाक्ये अतिविश्वासः । तम्मात् गुरोयोग्यतामनुमाय च सद्गुरुवाक्यं विश्वसेत् ॥ उमाऽऽनन्दनाथास्तु “ एकगुरूपास्तिः '' इतिवाक्यं समाप्य " असंशयम्सर्वत्र " इति योजयित्वा गुरुवाक्ये शास्त्रादौ सर्वत्र असंशयः इति व्याचक्रुः । तन्न ; " संप्रदायविश्वासाभ्यां सर्वसिद्धिः". “ विश्वासभूयिष्ठं प्रामाण्यम्". इत्याभ्यामेव अभ्यार्थम्य प्राप्तत्वेन पुनरुक्त्यापत्तेः ॥ २० ॥ सर्वत्र निष्परिग्रहता नवमं धर्ममाह-- सर्वत्र निष्परिग्रहता ॥ २१ ॥ सर्व त्र मपञ्चकादिषु निप्प रि ग्रह ता निर्गतः परिग्रहः इच्छा यस्य सः निष्परिग्रहः तस्य भावः तत्ता । " पत्नीपरिजनादानमूलशापाः परिग्रहाः" इत्यमरः । अत्रादानम्य परिग्रहस्य मूलं इच्छैव । एतादृशकोशानुसारेण परिग्रहशब्दः इच्छावा- . चकः । मपञ्चकं मे भूयात् इतीच्छया न स्वीकार्यमित्यर्थः । अयमेवार्थो भागवते स्पष्टं प्रतिपादित: यज्राणभक्षो विहितस्सुरायास्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं नु विदुः स्वधर्मम् ॥ ये त्वनेवंविदः पुंसः स्तब्धाः सदभिमानिनः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ Page #67 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः---दीक्षाविधिः इति प्राणभक्षः शास्त्रेण कथितं कर्तव्यमिति भक्षणं, आलभनं देवतोद्देशेन त्यागबुद्ध्या पश्वादिहननम् ॥ यद्वा--सर्वत्र वस्तुमात्रे निप्प रि ग्रह ता स्वीयबुद्धित्यागः, स संपादनीयः ।। सर्वत्र ममता त्याज्येति यावत् ॥ ___ यच्च नित्योत्सवनिबन्धे स्वभागबुद्धया धनं न संपादनीयमित्यर्थकथनं, तच्चतुर्थाध्याये द्रव्यार्जनं क्रत्वर्थमिति पूर्वपक्षीकृत्य द्रव्यार्जनं केवलपुरुषार्थ इति जैमिनिसिद्धान्तविरुद्धम् ॥ २१ ।। फलत्यागपूर्वककर्म दशमं धर्ममाह --- फलं त्यक्त्वा कर्मकरणम् ॥ २२ ॥ फलं पूर्वोक्तं कृत्रिमं तत्साधनं च धर्मार्थकामा इति यावत् । फलविषयिणी इच्छा फलपदम्यार्थः । तं त्यक्त्वा क म णः विहितस्य करणं भवतीति शेषः । काम्यं कर्म न कर्तव्यमित्यर्थः । काम्यं कर्म न कर्तव्यं इति वक्तव्ये फलं त्यक्त्वा कर्तव्यं इति कथनात् काम्यानामपि कर्मणामीश्वरार्पणबुद्धया अनुष्ठानं कर्तव्यमिति ज्ञायते ॥ ननु भगवद्गीतायां चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । इति सकामोपासना भगवता प्रतिपादिता, तद्विरोध इति चेत्न " चतुर्विधा भजन्ते मां” इत्यनेन लोकस्वभावो दर्शितः । काम्यं कर्म न कर्तव्यं इति जगौ । अत एव यश्च कर्मफलत्यागी स त्यागीत्यभिधीयते ।। तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥ इति कामरहितकर्मणः स्तुतिः ॥ २२ ॥ Page #68 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् नित्यकर्मालोपः एकादशं धर्ममाह---- अनित्यकर्मलोपः ॥ २३ ॥ नित्यं च तत्कर्म च नित्यकर्म, म्नानसन्ध्यापूजाऽऽदि, तस्य लोपः अननुष्ठानं नित्यकर्मलोपः, न विद्यते नित्यकर्मलोपो यस्मिन्नुपासके स अनित्य कर्म लोपः । भवेदिति शेषः । नित्यकर्म अवश्यं कर्तव्यमित्यर्थः । नित्यकर्म कर्तव्यमिति वक्तव्ये व्यतिरेकमुग्वेन कथनं त्यागे न केवलं ऋतुवैगुण्यं, प्रत्यवायो निरयश्चेति ज्ञापयति ।। २३ ॥ ननु नित्यकर्मसाधनीभूतमपञ्चकालाभे कथं कार्य इत्याशङ्कायामाह -- मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः ॥ २४ ॥ म पञ्च का ला भे मुख्यं नास्तीति न कर्मलोपः । किं तु प्रतिनिधिनाऽपि नित्य क्रम: नित्यपूजा तस्याः प्रत्य व मृ ष्टिः अनुष्ठानं कर्तव्यमिति शेषः ॥ ननु षष्ठाध्याय दर्शपूर्णमासे वीहीणामभावे कर्मलोप इति पूर्वपक्षं कृत्वा तेषां दृष्टपुरोडाशनिप्पत्तिफलकत्वेन नीवारैरपि तत्संभवात् नित्यकर्मणि व्रीहिनियमलोपेऽपि नित्यकर्मणः किंचिदङ्गलोपसहिष्णुत्वात् नित्यनैमित्तिके प्रतिनिधिनाऽपि कार्ये इति सिद्धान्तितम् । तादृशन्यायमूलकतया श्रौतस्मातकर्मसु प्रतिनिधिप्रचारोऽपि दृश्यते । अत्रापि तादृशयुक्त्यैव प्रतिनिधिसिद्धौ वचनं व्यर्थमिति चेत् न । नित्यवन्यायेन नैमित्तिकेऽपि प्राप्तौ तत्र प्रतिनिधिना नैमित्तिकक्रमनिर्वृत्तिर्मा भवतु, एतदर्थकत्वात् । नचैवं सति अलाभे नित्यातिरिक्तं न कार्यमित्यायातम् । तथा सति श्रौतपरिसंख्यारूपत्वेन स्वार्थत्यागः, परार्थकल्पना, प्राप्तबाधः, इति दोषत्रयापत्तिः इति वाच्यम् ; तन्त्ररत्ने पार्थसारथिना अभ्युदयेष्टयधिकरणे " त्रेधा तण्डुलान् विभजेत्" इति काक्यवैय्यर्थ्यभिया प्रत्युद्देशं वाक्यपरिसमाप्तिरूपो वाक्यभेदोऽङ्गीकृतः । किमु तादृशभीत्या दोषत्रयाङ्गीकारे । अत एव अस्मत्परमगुरुभिः उत्तरचतुश्शतीसेतुबन्धे द्विशतोत्तरद्वितीयश्लोके नैमित्तिकप्रकरणे "चक्रपूजां विशेषेण योगिनीनां समाचरेत् ” इति मूलस्थविशेषेणेतिपदस्य नित्यपूजा Page #69 -------------------------------------------------------------------------- ________________ प्रथमः खण्ड:-दीक्षाविधिः मपेक्ष्य योगिनीवीराधिक्यभक्ष्यभोज्याद्याधिक्यादिनेति प्रथमं व्याख्याय, तत्रापरितोषेण " विशेषद्रव्येण वेत्यर्थः । तेन नित्यपूजायां विशेषद्रव्यालाभेऽपि प्रतिनिधिना निर्वाहः सूचितः इति नित्यपूजायामेव अभ्यनुज्ञा, नत्वन्यत्र” इति व्याख्याय अस्मिन्नर्थे साधकत्वेन इदमेव वाक्यं दर्शितम् ॥ २४ ॥ सर्वत्र निर्भयता द्वादशं गुणमाहनिर्भयता 'सर्वत्र ॥ २५ ॥ सर्वत्र सर्वतः मपञ्चकस्वीकार कौलमार्गावलम्बने च नरकादिप्रतिपादकानि यानि शास्त्राणि तेभ्यः सर्वेभ्यः निर्गतं भयं यस्मात् स नि र्भ यः तस्य भावः तत्ता, संपादनीयति शेषः । तानि सर्वाणि शास्त्राणि रागिणं भीषयन्ति, कामं भीषयन्तु, अहन्तु न रागी, किंतु शास्त्रेण प्रवर्तितो न मे भीतिरिति निर्धारणेन निर्भयता संपादनीयेति भावः ॥ २५ ॥ . ___ सर्वसारभूतो धर्मः स्वस्य शिवाग्नौ होम: सकलसिद्धान्तसारभूतं धर्ममाह --- सर्व वेद्यं हव्यं इन्द्रियाणि सुचः शक्तयो ज्वालाः खात्मा शिवः पावकः स्वयमेव होता ॥२६॥ इति भावयेदिति शेषः । अन्तःकरणवृत्तिभिरिति वेद्यमित्यस्यादौ पूरणीयम् । अन्तःकरणवृत्ति वे द्यं सर्व ह वि ष्टुन भावयेत् । यथा अग्नौ प्रक्षिप्तं हविः तदाकारं भवति, एवं वृत्तिवेद्यानां सर्वेषां शिवरूपेऽनौ होमे सति शिवाकारसंपत्तेः तेषु हविष्टेन भावनं युक्तम् ॥ तादृशहविष: आधारभूतहोमसाधनीभूतजुहूरेव नुक्पदेन गृह्मते, न ध्रुवाऽऽदयः, तेषां झुक्पदवाच्यत्वेऽपि होमसाधनत्वाभावेन होमभावनाप्रकरणे ध्रुवाऽऽदीनामयोग्यत्वात् । न च स्रुचः एकत्वेन बहुवचनमनुपपन्नं इति वाच्यम् ; इन्द्रियाणामनेकत्वेन । सर्वतः-ब. Page #70 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् तद्विशेषणस्य तत्समानवचनकत्वार्थ बहुवचनम् । न च आरोप्यारोपम्थले न समानवचनत्वनियमः, अत एव नैषधे---- विभज्य मेरुन यदर्थिसात्कृता न सिन्धुरुत्सर्गजलव्ययैर्मरुः । अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थितम् ॥ इति भिन्नलिङ्गवचनकः प्रयोगः, तथा च बहुवचनस्यागतिरिति वाच्यम् ; सुवे मुक्त्वमस्ति । " सुचः संमार्टि'' इत्युक्तपूर्वोक्तसमूहात् पृथक्कृत्य " स्रुवमग्रे'' इति विधानात् होमसाधनत्वं चास्ति इति तमादाय बहुवचनोपपत्तिः । न च एवमपि द्वयं जातं, बहुत्वं कथं इति वाच्यम् ; " सुग्भ्यां सुवाभ्यां वा पत्नीम्संयाजयन्ति" इति वाक्येन कचित्स्रुवद्वयस्य सत्त्वात् । यद्वा ---" ध्रुवया समिष्टयजुर्जुहोति" इति ध्रुवाया अपि होमशेषत्वात् जुहूध्रुवावान् गृहीत्वा बहुवचनोपपत्तिः सुवचेत्यलं अप्रकृतविचारेण ॥ जुह्वाद्यन्यतमत्वेन इन्द्रियाणि दश भावयेत् । इन्द्रियाणां पूर्वोक्तहविराधारत्वेन युक्तं तद्भावनम् । शक्त यः स्वनिष्ठाः संकुचिताः याः इच्छाज्ञानक्रियाः शक्तयः ता एव ज्वालाः । अग्नौ होमकर्तुः ज्वाला हस्तादिदाहकत्वेन दुःखदा इति लोके स्पष्टम् । तद्वत् होतुः संकुचितपरमशिवस्येमाः शक्तयो दुःखदा इति ज्वालात्वेन भावनं युक्तम् । एवं स्वसंकुचितचैतन्यरूपो जीवः तदभिन्नो यः शि वः शुद्धचैतन्यं तं होमाधारभूताग्नित्वेन भावयेत् । स्वाभिन्नेति विशेषणात् स्वशिवयोरप्यभेदं भावयेदिति भावनाऽन्तरं ज्ञापितम् । यद्यपि इयं भावना " सततं शिवतासमावेशः" इत्यनेनैव प्राप्ता, तथाऽपि सा शिवोऽहमिति भावना, अत्र पावकोऽहमिति शिवस्य पावकत्वेन भावनमिति वैलक्षण्यम् । पावके प्रकाशत्वं शिवेऽपि प्रकाशत्वमिति युक्तं तथा भावनम् । स्वयं परिच्छिन्नचिद्रूपो हो ता होमकर्तृत्वेन भावयेत् । अयमर्थः तन्त्रान्तरे मन्त्रविशेषे स्फुट:--- अन्तर्निरन्तरमनिन्धनमेधमाने ___ मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमरीचिविकासभूम्नि विश्वं जुहोमि वसुधाऽऽदिशिवावसानम् ॥ इति ॥ Page #71 -------------------------------------------------------------------------- ________________ ४७ प्रथमः खण्ड:-दीक्षाविधिः अत्रैवकारेण-कर्मान्तरे स्वम्यानुष्ठानासामर्थ्य पुत्रप्रियादीन् कर्तृप्रतिनिधित्वेन योजयन्ति, तेन च तत्कर्मजं फलं भवतीति शास्त्रसिद्धम् । अम्मिन् यज्ञे प्रतिनिधिना अनुष्ठिते कर्मजन्यफलं म्वम्य न भवतीति सूचितम् ॥ २६ ॥ भावनाफलं आत्मलाभ: एवमनुष्ठितभावनायाः फलमाह निर्विषयचिद्विमृष्टिः फलम् ॥ २७ ॥ नि विष या याः निर्विकल्परूपायाः चितः वि मृ ष्टिः फ ल म् । पूर्वोक्तभावनाया इति शेषः ॥ २७ ॥ ननु किमीदृशफललाभेनेत्यत आह आत्मलाभान्न परं विद्यते ॥ २८ ॥ आत्म ला मा त् स्वरूपलाभात् परं श्रेष्ठं, फलं इति पूर्वसूत्रम्थं अनुषज्यते, न वि द्य ते नास्तीत्यर्थः । “ पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः '' इति, " तमेवं विद्वानमृत इह भवति" इति च श्रुतिः इममर्थ प्रतिपादयति । मोक्षः परमपुरुषार्थः इत्यत्र न कोऽपि विवादं करोति । अतस्तादृशभावनया परमपुरुषार्थलाभ: इति भावः । पूर्व “ म्वविमर्शः पुरुषार्थः " इत्यनेन पुरुषार्थम्वरूपं प्रतिपादितं, अत्र स्तुतिरिति न पौनरुक्त्यम् ।। ___एतावत्पर्यन्तं पञ्चाम्नायसिद्धान्तरूपश्रीपरशुरामोक्तयो विचार्य व्याख्याताः । केशवशर्मा कश्चित् तदभिप्रायज्ञानासमर्थः ता दूषयामि इति केवलेोया युक्तिशून्यान् प्रलापानभाणीत् । सुधियां तद्दर्शनेनैव युक्तिरहितत्वज्ञानं भविष्यति । मन्दधियां शङ्कानिवृत्त्यर्थ मयैव तद्युक्तिषु केवलप्रलापरूपत्वं दर्शितं मत्कृतसिद्धान्तशिरोमणौ । ग्रन्थविस्तरभयान्नेह लिख्यते । ये तद्बुभुत्सवः ते तत एव जानन्तु ॥ २८ ॥ सिद्धान्तोपसंहारः ." अत्रायं सिद्धान्तः” इत्यारभ्य प्रक्रान्तमर्थ उपसंहरति Page #72 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् सैषा शास्त्रशैली ॥ २९॥ सैषा पूर्वोक्ता शास्त्र शैली, शास्तीति शास्त्रं पञ्चाम्नायरूपं तस्य शैली रीतिः भवतीति शेषः ॥ २९ ॥ एषा विद्या अतिगुप्ता एतादृशं शास्त्रं श्रोतृप्रवृत्तये प्रशंसतिवेश्या इव प्रकटा वेदादिविद्याः सर्वेषु दर्शनेषु गुप्तेयं विद्या ॥ ३० ॥ वेश्या इव प्रकटाः सुलभाः वे दा दि विद्याः । आदिना स्मृत्यादिः । वेश्योपभोगो द्रव्यादिव्ययेन यथा सुलभः एवं वेदादिविद्यालाभः द्रव्यादिदानेन सुलभः इत्यर्थः । अध्ययनम्य लोभमूलता शास्त्रेणैव प्रतिपादिता " षण्णां तु कर्मणां मध्ये त्रीणि कर्माणि जीविका" इति । अस्याः मोक्षसाधनीभूतब्रह्मविद्यायाम्तु न कोटिकनकव्ययेनापि लाभः, किंतु गुरुकृपैकलभ्यत्वम् ॥ ननु अधिकद्रव्यव्यये गुरुः कृपां किमिति न कुर्यादिति चेत्---न कुर्यादेव । यन गुरुणा ब्रह्मविद्या प्राप्ता तस्य कोटिसुवर्ण तृणादपि तुच्छतरम् । तस्मिन् लोभः कथं भवेत् ॥ ___ननु लोभेन प्रवृत्तिमान् भवतु, तथाऽपि परेच्छया विद्यादाने प्रवृत्तौ स्वस्य हान्यभावात् प्रवर्तताम् , तथा च पूर्वविद्या द्रव्यवतैव लभ्या, इयं तु निर्धनेनापि लब्धुं शक्येति प्रकटतरेति चत्-न । विद्वान् परेच्छया प्रवर्तमानः स्वप्रवर्तितवस्तुनि कार्यसिद्धिं दृष्दैव प्रवर्तेत, न विफले । प्रकृते इयं ब्रह्मविद्या मलिनान्तःकरणेषु प्रवर्तिता न केवलं विफला, प्रत्युत गुरोरपि विद्यां नाशयति । उदाहृता एतद्विषये यास्केन श्रुति:--- विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि । असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा म्याम् ।। इति । अस्यार्थः सुस्पष्टः ॥ Page #73 -------------------------------------------------------------------------- ________________ इत्यारभ्य - प्रथमः खण्डः -- दीक्षाविधिः ब्रह्मविद्याऽतिसंखिन्ना ब्रह्मिष्ठं ब्राह्मणं ययौ । गोपाय मां सदैव त्वं कुलजामिव योषितम् । शेवधिस्त्वक्षयस्तेऽहं इह लोके परत्र च । एवमाद्या येषु दोषास्तेभ्यो वर्जय मां सदा । एवं हि कुर्वतो नित्यं कामधेनुरिवास्मि ते । वन्ध्याऽन्यथा भविष्यामि लतेव फलवर्जिता ॥ इत्येवमादिवचनैः गुरोरेव अपात्रे विद्यादाने स्वविद्यानाशः श्रूयते । स कथं अपात्रे केवलपरेच्छया विद्यामुपदिशेत् । तादृशोपदेशपात्रं दुर्लभम् ॥ अतः सर्वदर्शनेषु मध्ये – इति निर्धारणे सप्तमी - इयं उक्ता विद्या गुप्ता दुर्लभत्यर्थः । इदानींत गुरवस्तु ब्रह्मविद्यायाः वणिग्वद्विक्रेतारः । तत्र न गुरुत्वं, नवा शिष्यस्य सन्तापहानिः । प्रत्युत सोऽपि द्रव्यसेवनरागप्रवृत्तः पतत्येव । इत्थं च द्वावपि पतनसाधनमेव कुरुतः, न मोक्षसाधनम् । तदुक्तं 'कुलार्णवे वो बहवः सन्ति शिष्यवित्तापहारकाः । ’दुर्लभोऽयं गुरुर्देवि शिष्यसन्तापहारकः || इत्यलं भूयसा ॥ ३० ॥ ४९ दीक्षाविधिः एतावत्पर्यन्तं सिद्धान्तमनूद्य उपासकेन प्रथमं कर्तव्यां क्रियामाह तत्र सर्वथा मतिमान् दीक्षेत ॥ ३ ॥ सप्तमी षष्ठयर्थे, प्रकृत्यर्थः श्रीविद्योपास्तिः, षष्ठयर्थः संबन्धः तदव्यवहितपूर्ववृत्तित्वं, तस्य दीक्षापदार्थे आश्रयतया अन्वयः, तस्य करणत्वसंबन्धेन 1 प्रबोधचन्द्रोदयेब, ब १. 2 गुरुस्तु विरलो लोके—ब, ब १. 7 Page #74 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् भावनायामन्वयः, तथा च श्रीविद्योपासनाऽव्यवहितपूर्ववृत्तिदीक्षया इष्टं भावयेत् इति विशिष्टबोधः । अत एवोत्पत्तिविधिः । सर्वथा अवश्यं म ति मा न् पूर्वोक्तभूमिकामारूढः । एतत्पदस्वारस्यादेव अयमधिकारविधिरपि । तादृशभूमिकां आरूढस्यैव अधिकारो नान्यस्य इति सिद्धम् ॥ ___ ननु एकस्मिन्नेव विधौ उत्पत्तिविधित्वं अधिकारविधित्वं उभयं कथमिति चेत्न , : चित्रया यजेत पशुकामः' इत्यादौ तथा दृष्टत्वात् । न च उपासनायामेव तादृशभूमिका ऽऽरूढम्याधिकार इति पूर्व व्यवस्थितम् । न हि दीक्षा उपासना, कथमत्रापि तादृशाधिकारापेक्षा । यच्च उपासनायां दीक्षाया अङ्गत्वेन यः प्रधाने अधिक्रियते सोऽङ्ग इति न्यायप्राप्तार्थस्य अनुवाद एव मतिमान् इत्यनेन कृत इति समाधानम् , तन्न मनोरमम् , अनुवादस्य फलाभावेन वैय्यर्थ्यापत्तेः, दीक्षायाः स्वतन्त्रफलवत्त्वेन अनङ्गत्वाञ्चेति । अनेनैव तादृशभूमिका ऽऽरूढम्य दीक्षाऽधिकारो विधीयते । उपासनायां दीक्षितस्यैव अधिकारः इत्यग्रे वक्ष्यति । तथा सति उपासनायां पूर्वोक्तभूमिका'ऽऽरूढत्वमार्थिकम् ॥ दीक्षास्वरूपतत्फलनिरूपणम् ननु दीक्षात्वं किम् ? न तावदुपास्तियोग्यताजनकक्रियात्वं, उपास्तियोग्यताजनकत्वम्य सत्त्वे प्रमाणाभावात् । न तावत् प्रत्यक्षं अलौकिके संभवति । नाप्यनुमानं. लिङ्गाभावात् । नापि “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इतिवच्छृतिरस्ति यतस्तन्निरूपितं कारणत्वं स्यात् । न च " विनोपनयनं यद्वविजानां सर्वकर्मसु । न योग्यता तथाऽत्रापि विना दीक्षां भृगूगृह ॥” इति त्रिपुरारहस्ये व्यतिरेकव्याप्तेः दण्डाभावे घटाभावः इतिवत् प्रतिपादनात् व्यतिरेकव्याप्तिमूल: कार्यकारणभावः सिध्यति इति वाच्यम् ; दीक्षित उपासीत इत्युपासनाऽधिकारिस्तावकत्वात् । तर्हि दीक्षायाः फलं किमिति चेत्-उच्यते । अनन्तकोटिजन्मसंचितं यत् पापरूपं मलं तन्नाशः । तदुक्तं निशाटनाख्यागमव्याख्याने तन्त्रालोके-- 1 मारुरुक्षु:-अ. आरुरुक्षोरेव-अ. 3 रुरुक्षोरधि-अ. 4 रुरुक्षो:-अ. 5 रुरुक्षुत्व-अ. ६ तन्त्रालोकव्याख्याने निशाटनानि--अ. Page #75 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः दीक्षया गळितेऽप्यन्तरज्ञाने पौरुषात्मनि । धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि संभवेत् ॥ देहान्त एव मोक्षः स्यात् पौरुषाज्ञानहानितः । बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनात् ध्रुवम् ॥ तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥ इति ॥ अस्यार्थः---पौरुषं बौद्धं चेति ज्ञानं द्विविधम् । तत्र पौरुषं ज्ञानं स्वस्वरूपात्मकम् । बौद्धं च यन्महावाक्यजन्यं चरमवृत्तिरूपं तत्त्वज्ञानमित्युच्यते । एतदावरणरूपमज्ञानमपि द्विविधम् । तत्र पौरुषं पुरुषनिष्ठपातकम् । बौद्धं भेदबुद्धिः । तत्र दीक्षया पौरुषाज्ञाननाशेऽपि बौद्धमलस्य शास्त्रज्ञानेनैव नाश्यत्वात् दीक्षाऽनन्तरमागमसिद्धान्तज्ञानसंपादने तदैव मोक्षः । यदि शास्त्रज्ञानं न संपादितं, केवलदीक्षैव जाता, तस्य देहान्ते मुक्तिरिति । न च बौद्धमलसत्त्वे देहान्ते कथं मुक्तिरिति शङ्कनीयम् , त्रिपुरारहस्य दीक्षावन्तस्तु देहान्ते प्राप्य लोकं परात् परम् । सदाशिवेन ते सम्यक् प्रबुद्धाः शिवरूपिणा ॥ इति तादृशशङ्कायाः निरस्तत्वात् । एवं श्रौताग्निष्टोमादिदीक्षाऽर्थवादेऽपि “पाप्मनोऽपहत्य'' इति श्रूयते । एवं पूर्वमीमांसायामपि दीक्षाया यागजन्यापूर्वोत्पत्तौ सस्याद्युत्पत्तौ कर्षणमिव स्थलस्य आत्मनः शोधकत्वमित्येव सिद्धान्तितम् । ब्रह्मोत्तरखण्डे प्रथमाध्याये—“ राज्ञः पञ्चाक्षरमन्त्रस्य कर्णप्रवेशमात्रेण तच्छरीरादनन्ताः काकाः निर्गताः” इति लिङ्गं च । एवं परमानन्दतन्त्रे दीक्षानामनिरुक्तौ--- दीयते शिवसायुज्यं 'दीर्यते पाशबन्धनम् । अतो दीक्षेति कथिता . . . . . . इति च । एवं बहुप्रमाणानुसारेण व्यतिरेकव्याप्तिप्रतिपादकवचनस्य अर्थवादरूपत्वात् । तथाचास्य लक्षणस्यासंभव एव स्यात् ॥ -- क्षीयते-ब. L LIBRAR ARA GENTE AY & REC १ a25:24 15F23 19653 | TIRUPATI. 19653 PESEARCH ARITER HGENTRA Page #76 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् एतेन सौभाग्यानन्दसन्दोहे द्वादशोल्लासस्यावतरणं " अधुना तस्याः साङ्गोपासनयोग्यताप्रतिपादकदीक्षां पृच्छति" इति, तन्मुख्यार्थमनुसृत्य समर्थनमशक्यमेव इति चेत्न ; मुक्तिसाधनीभूतपौरुषमलनिवृत्त्यर्थक्रियात्वस्यैवादुष्टलक्षणत्वात् ॥ न च प्रकृतलक्षणविचारस्य तदुपजीव्यकैमर्थ्यविचारस्य चानुष्ठानेऽनुपयोगात् केवलपाण्डित्यप्रकटिनी काकदन्तपरीक्षयमिति वाच्यम् ; अस्त्यनुष्ठाने वैषम्यं,--यदि पूर्वोक्तयोग्यताजनकं तर्हि दीक्षासंकल्पे योग्यतासिद्धयर्थमिति, इतरपक्षे पापक्षयार्थमिति ॥ दीक्षासंकल्पप्रकारविचारः यच्च नित्योत्सवनिबन्धे श्रेयस्कामोऽहममुकविद्याग्रहणार्थममुकगुरोदीक्षां ग्रहीष्यामि " इति, तदत्यन्तानवधानलिखितम् । तथाहि-यच्च श्रेयस्काम इति पदं तदास्तां, कथंचित्पापनाशस्यापि श्रेयोरूपत्वात् । यच्च “ अमुकविद्याग्रहणार्थ " इति तदत्यन्तमशुद्धं, दीक्षायाः पापक्षयैकसाधनत्वस्य व्यवस्थापितत्वात् । आस्तां वा वन्ध्यापुत्रवत् विद्याग्रहणार्थत्वं, तथाऽपि श्रेयस्काम इत्यनेनैव तल्लाभे इदं पदं व्यर्थमेव । न च श्रेयोविद्याग्रहणमुभयं फलं, अतः द्वयोरुल्लेखः इति वाच्यम् ; " सर्वेभ्यो दर्शपूर्णमासौ" इत्यत्र तयोः सर्वफलसाधनत्वेऽपि प्रयोगभेदेनैव भिन्नफलं नैकप्रयोगेण फलद्वयमिति चातुर्थिकन्यायविरुद्धस्य अनादरणीयत्वात् । अत एव तन्त्ररत्ने-" एकस्यैकजातीयव्यापारेण नियतैकजातीयैकफलजनकत्वं लोके दृष्टम् । तत्रैकजातीयजनकत्वं सर्वेभ्य इति वचनेन बाध्यतां, एकफलजनकत्वं केन बाध्यताम्" इति पार्थसारथिनोक्तम् । किंच दीक्षापदार्थः शक्तिप्रवेश-चरणविन्यासमन्त्रोपदेशरूपः । तादृश्याः दीक्षायाः फलसाधनत्वं वा, तद्ग्रहणस्य वा । आये संकल्पे फलसाधनीभूतक्रियामुत्पादयामीत्यर्थके फलासाधनक्रियावाचकं ग्रहीप्यामीति पदं व्यर्थम् । द्वितीय ग्रहणस्य साधनत्वं निर्मू, पूर्ववचनविरोधश्च । किं च--- अमुकगुरोः इत्युच्चारणफलं दृष्टमदृष्टं वा तिथ्याधुच्चारणवत् । नाद्यः, अयं मम गुरुर्भवतु इति स्वेच्छाप्रकाशादन्यत् दृष्टं फलं दुर्वचम् । तच्च तल्लिखितवरणेनैव भवितुमर्हति, किमेतदुच्चारणेन । नान्त्यः, “देशकालौ संकीर्त्य" इति वचनात् तेषां अपूर्वजनकत्वम् । न हि गुरुनामोच्चार्य इति वचनमस्ति, येनादृष्टं तेन भवेत् । Page #77 -------------------------------------------------------------------------- ________________ ५३ प्रथमः खण्ड:-दीक्षाविधिः किंच----तदभिमतं श्रेयोविद्याग्रहणरूपफलं स्वनिष्ठम् । तथा सति ग्रहीष्यामि इति परस्मैपदान्तप्रयोगः " स्वस्तिजितः कभिप्राये क्रियाफले” इति पाणिन्यनुशासनविरुद्धः । एवं अनेकदोषग्रस्तत्वात् एवंसंकल्पस्त्वनादरणीयः । किंतु " पौरुषाज्ञाननिवृत्तये श्रीविद्यया दीक्षिप्ये' इति संकल्प एव श्रेयान् ॥ तान्त्रिकसकल्पाङ्गभूतः अष्टाङ्गोल्लेखः शिप्यसंकल्पे नाष्टाङ्गोल्लेखः, दीक्षाहीनत्वेन तान्त्रिकेऽनधिकारात् । अग्रे गुरुसंकल्पे तदुल्लेख आवश्यकः, शिप्यस्यापि दीक्षाऽनन्तरभाविकर्मण्युल्लेखः ॥ ननु अष्टाङ्गस्य सूत्रे अनुक्तत्वात् किमिति तद्ग्रहणमिति चेत् --सत्यम् । यद्यपि नास्ति ग्रहणं, तथाऽपि श्रौतस्मार्तादिनिखिलकर्मसु आदौ संकल्प अव्यभिचरितो दृष्टः । प्रकृतेऽपि तद्वत् संकल्प आवश्यकः । संकल्पस्यावश्यकता मूले अधिकतरं गाणनायकीयसपर्यायामुच्यते । संकल्पो नाम विद्यमानदेशकालोल्लेखनपूर्वकफलोल्लेखनसहितप्रकृतकर्मानुष्ठानविषयिणी प्रतिज्ञा । तदुक्तं रहस्यार्णवे यत्र देशे साधकस्तु स्थितस्तद्देशमुच्चरन् । उल्लिख्य तत्कालमपि प्रतिज्ञा कर्मणस्तु या । फलमुद्दिश्याहमिति संकल्पो जलहस्ततः ॥ इति ।। तत्र कालस्य पञ्चाङ्गतः अष्टाङ्गस्य अश्वप्रतिग्रहन्यायेन संनिकृष्टत्वात् अष्टाङ्गोल्लेखनं सूत्रानुयायिनामावश्यकम् । अतः अष्टाङ्गं तत्साधनप्रकारश्च उच्यते ॥ तत्र अष्टाङ्गानि---१-युगं, २-परिवृत्तिः, ३-वर्षः, ४-मासः, ५-दिवसः, ६-नित्या, ७–वारः, ८-घटिकोदयः, इति । तन्त्रशास्त्रे युगानि ३६, एकस्य युगस्य परिवृत्तयः ३६, एकस्याः परिवृत्तेः वर्षाः ३६, एकवर्षस्य मासाः १६, एकमासस्य दिवसाः ३६, नित्याः ३०, वाराः ९, घटिकोदयः ५, । एवमष्टाङ्गसिद्धावुपायः कथ्यते ॥ ___ तत्रादौ शालीवाहनशकसाधनोपाय: कथ्यते । इभाक्षिः २८, षष्टिः ६०, गुणितः १६८०, इभाम्यङ्केन ३८ संयुतः । - अष्टाङ्गनिरूपणमिदं केषुचिदाकरेषु नोपलभ्यते. Page #78 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् . नर्मदोत्तरभागेऽथ तस्या दक्षिणभागके। अङ्कवेद ४८ युतः कार्य इभाक्षिः षष्टिभिर्हतः ॥ प्रभवादिगताब्दानां संख्यया योजयेत् पुनः । वर्तमाना शालिवाहशकसंख्या समीरिता ॥ प्रभवाद्यक्षयान्तानां भवेत् परिवृतिस्तु या । वर्तमाना तदीययं संख्याऽष्टाविंशतिः स्मृता ॥ इतः परिवृतिसंख्यां दृष्टा च तां गुणेत् । षष्टिभिस्तु शके ज्ञाते न यतेदीदृशश्रीमें वर्तमानशालिवाहनशकसंख्या नन्दाद्रिक्ष्माग्नि-३१७९-संयुक्ता गतकल्यब्दगणः यथा शके १७५५ अस्मिन् ३१७९ एतद्योगे गतकल्यब्दगण:--४९३४ । एवंगतकल्यब्दगणं साधयित्वा तस्मात् अहर्गणसिद्धयर्थ उपायः क्रियते । गतकल्यब्दगणे नगनवेभवेदैः-४८९७ ऊनिते शिप्यते योऽङ्कः एकादिदशान्तः तत्संख्याकं अङ्कजालं ध्रुवकाङ्कजाले विघट्यादिदिनान्ते योजयेत् । एकादशशेषे प्रथमदशमाङ्कजालद्वयं ध्रुवके योजयेत् । एकविंशतिशेषे प्रथमं विशं च ध्रुवके योजयेत् । एवमेकत्रिंशतमारभ्य एकोनषष्टिपर्यन्तं ज्ञेयम् । तद्रहस्यमित्थम्-नगनवेभवेदैरूनिते कल्यब्दगणे यः शेषः तस्मिन् षष्टया भक्ते शेषाकैः लेखनसमये यदि द्वौ तर्हि तत्समसंख्याकं अङ्कजालं ध्रुवके योजयित्वा विघटिकादिषष्ट्या भक्तं लब्धमुपर्युपरि योजयेत् । स च तद्वर्षसंबन्धिमेषसंक्रान्त्यहर्गणः । एवंगतकल्यब्दगणेऽनेनोनितैकोनपञ्चाशच्छेषपर्यन्तं षष्टया भागो नास्तीति यदा गतकल्यब्दः एतत्संख्याकस्तदा नगनवेभवेदन्यूने षष्टिसंख्या शिष्टा षष्ट्या भक्ते शेषः शून्यं तदा शून्याङ्कजालं ध्रुवके योजयेत् । स मेषसंक्रान्त्यहर्गणः । योज्यानि अङ्कजालानि लिखन्ति । प्रथमं द्वितीयं तृतीयं चतुर्थ पञ्चमं षष्ठं सप्तमं अष्टमं नवमं दशमं विंशं त्रिंशं चत्वारिंशं 'पञ्चाशत् शून्यं ध्रुवकाङ्कजालं इति सिद्धान्तजालानि । यदा गतकल्यब्दगणः इभबाणाङ्कवेदसंख्याको भवति तदा वर्षगणः शैलाङ्केभवेदैरूनितः कार्यः । ततो यच्छेषे षष्टया भक्ते यल्लब्धं तेन गुणितं यच्छून्याङ्कजालं तत्पूर्वध्रुवकाङ्कजाले योजयित्वा ध्रुवकं संस्कृत्य पश्चात् प्रथमाद्यङ्कजालं पूर्ववद्योजयित्वा अहर्गणं साधयेत् । इभेष्वङ्कवेदन्यूने गतकल्यब्दगणे उक्तध्रुवकसंस्कारो नास्ति । एवमहर्गणं साधयित्वा गणं नवभिर्विभज्य शेषोऽतीतवासरः तस्य यल्लब्धं तच्चतुर्भिविभज्य 1 पञ्चाशत् इत्येतनास्ति-अ. Page #79 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः -- दीक्षाविधिः -- तल्लब्धं पृथक् संस्थाप्य तच्छेषं नवभिर्विगुण्य तत्र गतवारसंख्यां योजयेत् । एवं सति सा संख्या गतदिवसस्य ज्ञेया । पूर्वस्थापितलब्धे षोडशभिर्भक्ते शेषो गतमास संख्या भवति । तल्लब्धे षट्त्रिंशता विभक्ते शेषो गतवत्सरसंख्या । तल्लब्धं पञ्चाशद्युतं षट्त्रिंशद्भक्तं शेषं गतपरिवृत्तिसंख्या । लब्धं गतयुगसंख्या । एवं मेषसंक्रान्तिकालीनाहर्गणे साधिते तदुत्तरं मध्ये यदाकदाचिदहर्गणसाधनेच्छायां तदुपाय उच्यते । तत्र मेषमारंभ्य यस्मिन् दिने अहर्गणनेच्छा तदव्यवहितपूर्वं संक्रान्तिः या तदीयां वक्ष्यमाणां संख्यां अहर्गण योजयित्वा तत्संक्रान्तिमारभ्य इष्टदिनपर्यन्तमतिक्रान्ता यावन्तो दिवसाः तावत्संख्यां योजयेत् । इष्टदिनाहर्गणं भवति । तत्र - वृष, मिथुने, कर्के, सिंहे, कन्यायां, तुलायां, वृश्चिके, धनुषि मकरे, कुंभ, मीने । इतः परं युगादिघटिकान्तानां नामोच्यते । युगपरिवृत्तिवर्षाणां षट्त्रिंशतां क्रमेण आदिक्षान्तानां वर्णानां नामानि यथा प्रथमं अकारात्मकयुगं अयुगं कयुगं द्वितीयं एवमग्रेऽपि परिवृत्तिवर्षेषु ज्ञेयम् । मासानां षोडशानां क्रमेण षोडशस्वराः नामानि । षट्त्रिंशद्दिवसेषु युगपत् षट्त्रिंशदकारादिक्षकारान्ताः वर्णाः सानुस्वारा: शिवाद्यवनिपर्यन्तं षट्त्रिंशत्तत्त्वानि च मिलित्वा क्रमेण नामानि । यथा- - अं शिवतत्त्वदिवस इति । चरम स्वररहिता अकाराद्यनुस्वारान्ताः अनुलोमविलोमेन त्रिंशद्वर्णाः । कामेश्वर्यादिचित्रान्ताः पञ्चदश नित्याः अनुलोमविलोमाश्च मिलित्वा त्रिंशत् । नित्यानाम यथा- -अं कामेश्वरीनित्यायामिति । वाराणां नवानां क्रमेण अकचटतपयशषाः इति वर्णाः नव । प्रकाशानन्दनाथ-विमर्शानन्दनाथ-आनन्दानन्दनाथ-ज्ञानानन्दनाथसत्यानन्दनाथ- पूर्णानन्दनाथ - स्वभावानन्दनाथ प्रतिभानन्दनाथ - सुभगानन्दनाथेति नवनाथाः । वारवर्णा ये नव तद्युक्तनवनाथाः क्रमेण नववाराः । यथा- -अं प्रकाशानन्दनाथवासर इति । उदयघटिकानां पञ्चानां नाम क्रमेण- - अपचतय इति पञ्च वर्णाः ज्ञेयाः । एवमष्टाङ्गोल्लेखः तान्त्रिककर्मादावावश्यकः । देशस्य तन्त्रे अनुक्तत्वात् स्मार्तस्यैवोल्लेखः ॥ केचित्तु तान्त्रिकोऽष्टाङ्गो न सहज इति शास्त्रप्रसिद्धकालस्य समुच्चयमिच्छन्ति " देशकालौ समुल्लिख्य चाष्टाङ्गस्थितिरेव च " इति परमानन्दतन्त्रानुसारेण । तन्न ; देशकालावित्यत्र कालः कीदृशः इत्याकांक्षापूरकं तन्त्रस्थाष्टाङ्गपदं, न तु समुच्चयविधायकं, एवकारस्वारस्यात् ॥ 3 ! Page #80 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् तन्त्रान्तरोपसंहारविचारः एवमग्रे अमुकगोत्रो अमुकशाखाऽध्यायी अमुकशर्मादिरहं चतुर्विधपुरुषार्थसिद्धयर्थं स्वेष्टानुग्रहाय अमुकगोत्रं अमुकशाखाऽध्यायिनं अमुकशर्माणं त्वां गुरुत्वेन वृणे इति संकल्पः किं कल्पसूत्रानुसारेण बह्वल्पं वा स्वगृह्योक्तं यम्य यावत् प्रकीर्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥ इतिवचनमनुसृत्य तन्त्रान्तरानुपसंहारेण अयं प्रयोगः, किं सर्वतन्त्रमुपसंहृत्य, किं स्वेच्छया । नाद्यः, सूत्रे वरणस्य अनुक्तत्वात् । द्वितीय तन्त्रान्तरे प्रतिमाब्रह्मादिवरणचरुनिर्माणतद्भक्षणादित्यागोऽनुचितः । तृतीयश्च स्वकपोलकल्पितोऽश्रद्धेय एव । किंच तन्त्रान्तरे कर्तु कारयितुं चैव दीक्षाकर्म महेश्वरि । आचार्यत्वेन त्वां वृणे इति पादसमीपतः ॥ इति वरणे करिष्यमाणेऽपि दीक्षाकर्मणि आचार्य वृणे इत्येव वक्तव्यमिति वदति । सर्वत्र श्रौते स्मार्ते च ऋत्विग्वरणे-" अस्मिन्नग्न्याधानेऽध्वर्यु त्वां वृणे", " अम्मिन्नद्यापनाख्ये कर्मणि आचार्य त्वामहं वृणे", इत्याचारो दृश्यते । इह तु कर्मनाम त्यक्त्वा फलवाचकं पुरुषार्थसिद्धयर्थ अनुग्रहार्थ चेति वरणवाक्ये लिखितम् । तदतीव चित्रम् । तस्मात् सूत्रानुसारिभिः वरणं न कार्यम् । न च वरणाभावे गुरुणा अवृतेन कर्म कथं कार्य इति वाच्यम् ; त्वं मम दीक्षां कुरु इति लौकिकवरणेनापि तत्संभवात् । न हि वयं सर्वथा निराकुर्मो वरणं, कर्माङ्गमित्येव ब्रूमः ॥ एवमेव पुण्याहवाचननान्दीश्राद्धे न कार्ये, अनुक्तत्वात् । न च तन्त्रान्तरोपसंहारो मा भवतु, तथाऽपि स्मृतिप्राप्तं पुण्याहवाचनं नान्दीश्राद्धं च अनिवार्यम् , अन्यथा-"क्षुते आचामेत्' इति प्राप्ताचमनमपि न स्यात् इति वाच्यम् ; यदि पुण्याहवाचननान्दीश्राद्धे तान्त्रिके स्मृतिप्राप्ते एवानुवर्तेते, तर्हि तन्त्रान्तरे गणेशं पूज्य पुण्याहं वाच्य नान्दीमुखान् यजेत् । Page #81 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः इति विधिः व्यर्थ एव स्यात् । तस्मात् स्मार्तपुण्याहादिधर्माः कर्माङ्गत्वेन नायान्ति इत्यत्र इदमेव ज्ञापकम् । यच्च “क्षुते आचामेत् ", " न कलचं भक्षयेत्”, इति पुरुषार्थ तच्च प्राप्तमपरिहार्यम् ॥ न च एवं शिष्यगुरुलक्षणधर्माणामपि प्राप्तिः न स्यात् इति वाच्यम् ; अस्ति तस्य प्रास्यवकाशः । तत्र येन विना आकांक्षा न पूर्यते तच्च तन्त्रान्तरस्थमपि गृहीत्वा आकांक्षा पूरयेत् । शाब्दबोधे आकांक्षा द्विविधा, उत्थिता उत्थाप्या चेति । यथा आद्या पचतीत्युक्ते के पचति केन पचति कः पचतीति । द्वितीया स्तोकं पचतीति । तत्र स्तोकपदस्य वैय्यर्थ्यभिया कथं पचति इत्याकांक्षा उत्थाप्या । प्रथमस्थले स्वत उत्थितायाः शाब्दाकांक्षायाः शब्दमन्तराऽनिवृत्तेः अध्याहृतस्य स्थलान्तरस्थस्य वा शब्दस्य पूरणमावश्यकम् । तत्र अध्याहारात् वरं तन्त्रान्तरस्थशब्देनैव आकांक्षापूरणम् । एवं सति “मतिमान् दीक्षेत" इत्युक्ते मतिमत्त्वस्य केवलम्य अव्यावर्तकतया कीदृशं मतिमत्त्वं इत्याकांक्षा अवश्यमुदेति । उदिताकांक्षापूरकं तन्त्रान्तरोक्तशिष्यलक्षणवत्त्वमेव मतिमत्त्वं कल्प्यते । एवं गुरौ “ सद्गुरुः क्रम प्रवर्त्य " इत्यग्रिमसूत्रे उक्तत्वात् , सत्त्वं किं इल्याकांक्षापूरकतया गुरुलक्षणानि च योज्यानि । अत एव बोधायनाचार्या:----" तान्न मिथः संसादयेत्” इत्याहुः । अत्र भवम्वामी " तान् शालिकिशाखोक्तान् पक्षान् तदन्यशाखी न संसादयेत् एकप्रयोगे मेलनं न कुर्यात् । ब्राह्मणानां बहुत्वात् शाखानामनन्तत्वात् तदर्थस्य चासर्वज्ञेन उपसंहर्तुमशक्यत्वात् तावन्मानं सुखं बुद्धा अनुष्ठाय सर्वे कर्मफलं प्राप्नुयुः इति कल्पसूत्राण्यारब्धानि आचार्यैः” इति । अस्यापवादस्तत्रैव " अविशेषोक्तैः विशेषोक्ताश्च शेषत्वेन संबध्यन्ते" इति । अत्र भवस्वामी----." अविशेषोक्तैः विशेषोक्ताः सामान्यत उक्तस्य गुणविशेषाः अन्यसूत्रोक्ता अपि शेषत्वेन अङ्गत्वेन संबध्यन्त इति" । " तान्न मिथः संसादयेत्" इत्यस्योदाहरणं यथा बौधायने सोमाभिषवार्थ केवलवसतीवरीग्रहणम् । सूत्रान्तरे वसतीवरीणां एकधानानामपि समुच्चयः । तदनुसारेण बौधायनानामेकधानाप्राप्तौ तान्न मिथः संसादयेत् इति । एवं बौधायने केवलं शाखाछेदनमात्रमुक्तम् । अन्यसूत्रे शाखाछेदनमाहरणं च समन्त्रकम् । तानपि न संसादयेत् । अनया दिशा अन्यान्यप्युदाहार्याणि । एतदपवादोदाहरणं यथा बौधायने पलाशशाखैव सान्नाय्ये विहिता. तस्यास्तत्सूत्रिणा Page #82 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् मलाभे सूत्रान्तरोक्तशमीशाखा ग्राह्येति । तत्र मूलम्-उक्तालाभे कीदृशी शाखा ग्राह्येति उत्थिताकांक्षावत्त्वात् तत्पूरकं सूत्रान्तरं शमीशाखाविधायकम् । एवं बौधायने---" अग्नीनन्वादधाति" इत्यविशेषेण विहितम् । कथमन्वाधानं कर्तव्यमिति विशेषाकांक्षायां “ अपरेण गार्हपत्यमुपस्थं कृत्वा" इति “ऊर्ध्वजुरासीनोऽन्वाहार्यपचनं" इति सूत्रान्तरोक्तधर्माः शेषत्वेनान्वेतुमर्हन्ति । न तथा पूर्वोक्तैकधानाऽऽकांक्षाऽस्ति । अतो न समुच्चयः ॥ एतेन एतत्सूत्रानुसारिभिरपि तन्त्रान्तरोक्तं पात्रत्रयं पात्रचतुष्टयं का सादनीयमिति यदब्रुवन् तदसाध्विति म्फुटम् । यद्यविशेपेण पात्रासादनं कुर्यादित्येव स्यात् तदा कति पात्राणि कथमासादयेत् इति विशेषाकांक्षा उदेति । तदा तदपवादशास्त्रप्रवृत्तिरपि स्यात् । नचैवमिहास्ति येन तथा स्यात् ॥ एतेन निबन्धे सामयिकानां स्वस्य च तत्त्वशोधनार्थ देव्याः पश्चाद्भागे लौकिकं कलशं संस्थाप्य संस्कृतद्रव्यं किंचित् क्षिपेत् इति लेखोऽपि निर्मूल:, " शिष्टैः सार्धं चिदग्नौ हविःशेषं हुत्वा" इति विशेषार्थ्यशेषस्यैव प्रतिपत्तिकथनात् ॥ अत एव बौधायनाचार्याः शास्त्रसंकरं न कुर्यादित्युक्त्वा संकरकरणे प्रत्यवायमप्याहुः-- म्वशास्त्रे वर्तमानो यः परशास्त्रेण वर्तते ।। भ्रूणहत्यासमं तस्य स्वशास्त्रमवमन्यतः ।। इति ॥ नचैवं पूर्वोक्तरीत्या अनुष्ठितिरुदासीनस्थले भवतु, यस्याकरणे शास्त्रान्तर निन्दा बह्वी तस्यानुष्ठानं सर्वैः कार्य इति वाच्यम् ; आतञ्चनप्रकरणे “ तद्यत्वलैः राक्षसम् ' इति कलनिन्दां कृत्वा " दनाऽऽतनक्ति" इति शाखाऽन्तरे विहितम् । तदन्यशाखायां “ओषधयः पूतीकाः कलाः" इति क्लैः आतञ्चनं विहितम् । एवं पत्नीसंयाजासमिष्टयजुरनुष्ठाने बहुनिन्दा क्वचिच्छूयते । बौधायनैर्निन्दा न कृता । तावतैव परनिन्दामनादृत्य समिष्टयजुरनुष्ठानं बौधायनानुयायिनः कुर्वन्ति शिष्टाः । तस्मात् परशास्त्रे निन्दा अकिञ्चित्करा ॥ 1 तद्व-अ. 2 पित्र्यायां समि-ब, ब१. . Page #83 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः--दीक्षाविधिः न च त्रिपुरारहस्य-- तन्त्रानुक्तं सूचितं तु तथाऽन्येप्वपि दूषितम् । अकृतं यत्कर्म'राम विकल्पेन विवर्जितम् । तदन्यस्मादुपादेयमेष शास्त्रस्य निर्णयः ॥ इत्यस्याः गतिविरह इति वाच्यम् ; यम्याननुष्ठाने परशास्त्रे निन्दा स्वशास्त्रे च विकल्पः तस्य तत्र निन्दा यद्विषये परशास्त्रे तदादर्तव्यं, तावता स्वशास्त्रहानिविरहात् । यथा आपस्तम्बसूत्रे वाजपेये अग्निचयननिन्दा, बौधायने न निन्दा कृता, किंतु चोदकशास्त्रेण उत्तरवेद्या सह विकल्पितम् । तत्र स्वशास्त्रस्य उत्तरवेद्यनुष्ठानेऽपि हान्यभावात् निषेधोऽप्यनुग्राह्यः ---उत्तरवेदिरेवानुष्ठेया न चयनमिति ॥ तथा अत्रापि तादृशस्थले अनुष्ठानार्थ इदं वचनम् , न नित्यवच्छूतस्य शास्त्रस्य बाधार्थम् । एतद्वचनस्य गत्यन्तरं श्रीविद्याप्रकरणे विस्तरेण वक्ष्यामः ॥ अस्तु वा निषिद्धं वर्जयेत्तन्त्रान्तरे किंचिन्महेश्वरि । यतस्तदेकशास्त्रं वै मन्त्रैक्याद्देवतैक्यतः । तस्मात् स्वशास्त्रे यत्किंचिन्निषिद्धं परिवर्जयेत् । अन्यत्स्वतन्त्रानुक्तं तु समर्थ उपसंहरेत् । स्वतन्त्रेणाविरुद्धं तु यावदन्यत् समाचरेत् । तावदभ्युदयाधिक्यं भवेत्तस्य तु निश्चितम् । आकांक्षितं चाप्यन्यस्मादाहरेदेव किंचन ॥ इति तन्त्रान्तरवचनानुसारेण पुण्याहवाचनादीनां उपसंहारे फलाधिक्यम् । अननुष्ठाने अवैगुण्यमिति रहस्यम् ॥ पात्राधिक्यं च स्वशास्त्रविरुद्धं हेयमेव, वस्तुतो लिखिततन्त्रवचसां अग्रे पात्रासादनप्रकरणे वक्ष्यमाणरीत्या गतिसंभवात् अनुपपत्तिलेशाभावात् । एकप्रयोगे यत्सूचितं आकांक्षितं कर्मसामान्य अव्यभिचरितसंबन्धं च तत् ] अन्यस्मात् ग्राह्य नान्यदिति राद्धान्तः । एतद्वितत्याने स्पष्टीकरिष्यामः ॥ डामरिवि-अ, अ १. Page #84 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् ___ इत्थं च यः पुरुषः सर्वतन्त्राण्युपसंहृत्य यावदङ्गेष्वियत्तां संपाद्य एकरूपं प्रयोगविधिं निर्माय अनुष्ठातुं समर्थः तस्य सर्वज्ञस्य तादृशकर्मणः श्रेयोऽधिक्यं भविप्यत्येव । यस्त्वेतादृशेऽसमर्थः स त्वाकांक्षितादिमानं तन्त्रान्तरात् गृहीत्वा स्वशास्त्रमात्रानुष्ठानेन कृतार्थों भविष्यत्येव । न तु तन्त्रान्तरस्थानां केषां चिदुपसंहारः केषां चिदनुपसंहारः इत्यर्धजरतीयन्यायो युक्तः । निबन्धकारो न्यायगन्धमजानन् स्वेच्छया कानिचिदुपसंहरन् कानिचित् परित्यजन् देवानांप्रिय इति मन्तव्य इत्यलमतिलेखनेन ॥ सर्वथेत्यनेन दीक्षां विना नात्यन्तिकी मुक्तिः इति सूचितम् । तत्र स्पष्टं प्रमाणं त्रिपुरारहस्यस्थं पूर्वमेव लिखितम् ॥ ३१ ॥ दीक्षात्रयम् एवं दीक्षां विधाय तत्र अवान्तरभेदवतीषु तासु एककालसंबन्धं विधातुं आदो तां विभज्य विभागप्रयोजकं धर्म च प्रदर्श्य तासु तिसृप्वपि एककालसंबन्धरूपं गुणं विधत्ते दीक्षास्तिस्रः शाक्ती शांभवी मात्री चेति । तत्र शाक्ती शक्तिप्रवेशनात् शाम्भवी चरणविन्यासात् मात्री मनोपदिष्टया सर्वाश्च कुर्यात् ॥ ३२ ॥ चे ती त्यन्तेन विभागं कृत्वा तासां नामकथनम् । तत्र तासु मध्य शाक्तीत्यस्यार्थ विवृणोति शक्ति प्रवेश नात् । जातेति शेषः । यद्वाशक्तिप्रवेशनात् इति हेतौ पञ्चमी । शक्तिप्रवेशनाद्या दीक्षा शक्तिप्रवेशहेतुकेत्यर्थः । एवमेवाग्रेऽपि । प्रवेशनादिति स्वार्थे ल्युट् । शक्ति प्रवे श नं नाम अग्रे ‘तदमृतक्षाळितं' इत्यारभ्य 'पाशान् दग्ध्वा' इत्यन्तप्रतिपादिता क्रिया । चरण विन्या सो नाम शिष्यशिरसि गुरुकर्तृकं कामेश्वरीकामेश्वरयोः रक्तशुक्लचरणभावनम् । मन्त्रो पदे श स्तु स्पष्टः, शिष्यमात्रश्रावणविषयगुरुकर्तृकशब्दोच्चारणरूपः । सर्वाः पूर्वोक्ताः । ति स्र श्चेत्यनेन एककालसंबन्धः तासु बोध्यते । च शब्दः साहित्यवाची । साहित्यं Page #85 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः - दीक्षाविधिः ६१ च एककालसंबद्धत्वरूपम् । तथा च सर्वा: दीक्षाः सह कुर्यादिति फलितोऽर्थः ॥ ३२ ॥ परेषां मतमाह एकैकां वेत्येके ॥ ३३ !! वीप्सया त्रयाणां समुच्चयः, कालभेदमात्रमिति ज्ञापितम् । वा कारण मध्ये चिरकालव्यवधानं कार्यं, न तु दिवसत्रय इति सूचितम् ॥ ३३ ॥ इतः परं गुरुकर्तृकां क्रियामाह - सद्गुरुः क्रमं प्रवर्त्य साङ्गं हुत्वा तरुणोल्लासवान् शिष्यमाहूय वाससा मुखं बद्ध्वा गणपति- ललिताश्यामा वार्ताळी परा - पात्रबिन्दुभिस्तमवोक्ष्य सिद्धान्तं श्रावयित्वा ॥ ३४ ॥ - साङ्गं आङ्गैः सहितं क्रमं प्रधानदेवतापूजां प्रवर्त्य कृत्वा । अत्र अङ्गानि गणपतिश्यामावार्ताळीपराः । प्रधानं च ललिता । अत्र अङ्गपदेन अङ्गकमो लक्ष्यते । अङ्गक्रमसहितं प्रधानक्रममित्यर्थः ॥ ५ " ननु इदं कथं ज्ञातमिति चेत् — शृणु । अत्रैव द्वितीयखण्डारम्भे " इत्थं सद्गुरोराहितदीक्षः महाविद्याऽऽराधनप्रत्यूहापोहाय गाणनायकीं पद्धतिमामृशेत् ” इत्यत्र विघ्नापोहाय यत्क्रियते तत्प्रधानं [अ] लोके दृष्टम् । यथा राजदर्शनार्थमुद्युक्तस्य मध्ये द्वारपालैः निरोधे कृते सति तदुपासनं राजदर्शनाङ्गमिति । नच प्राणिमात्रस्य विघ्नशंकासत्त्वात् विघ्ननाशको गणपतिरिति घण्टाघोषात् विघ्नपरिहारार्थं यथा कर्ममात्रे गणपत्याराधनं तथा अत्रापि प्राप्तमेवेति, इदं वचनं व्यर्थमिति वाच्यम् ; विनायकस्तवपाठेनापि क्वचिद्विघ्ननाशप्रतिपादनात् आराधनस्य पक्ष प्राप्तौ श्रीविद्यो - पास्तिविघ्ननिरासोऽनेनैव कार्य इति नियमविधिसंभवात् । एवं तृतीयखण्डादौ " एवं गणपतिमिष्टा विधूतसमस्त विघ्नव्यतिकरः शक्तिचकैकनायिकायाः श्रीललितायाः क्रममारभेत्” इति क्त्वाप्रत्ययेनापि 'अग्निं चित्वा सौत्रामण्या यजेत " इतिवत् ललितोपास्त्यङ्गत्वं स्पष्टम् । न च अग्निं चित्वेति वाक्य पूर्वकर्मणः प्रधानत्वं, 66 Page #86 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् उत्तरकर्मणोऽङ्गत्वं, तद्वदत्रोत्तरमनुष्ठीयमानललितोपास्तेः गणपत्याराधनाङ्गत्वापत्तिः इति वाच्यम् ; न हि क्त्वाप्रत्ययेनैव पूर्ववर्तिनः चयनम्य प्राधान्यनिर्णयः, किं तु " प्रजाकामश्चिन्वीत," " पशुकामश्चिन्वीत" इति फलवत्त्वात् चितेः प्रधानत्वं, तत्सन्निधौ अफलसौत्रामणे: । फलवत्सन्निधावफलं तदङ्गं" इति न्यायेन सौत्रामण्या अङ्गत्वम् । तथा ललितोपास्तेः मुक्तिफलकत्वश्रुत्या विघ्नोपास्तिद्वारा श्रीललितोपासनायाः यत्फलं तदेव तस्येत्यङ्गत्वं कप्तम् । अत एव "रेवतीषु वारवन्तीयं साम कृत्वा पशुकामो ह्येतेन यजेत' इत्यत्र वारवन्तीयसाम्नो न प्राधान्यम् । न च " दर्शपूर्णमासाभ्यामिष्टा सोमेन यजेत' इतिवत् केवलपौर्वापर्यविधिरेव किं न स्यात् इति वाच्यम् ; तत्र " सोमेन यजेत" इत्यनेन सोमस्य, दर्शपूर्णमासयोः यदाग्नेयादिवाक्यैः उत्पन्नत्वात् केवलक्रममात्रविधायकत्वम् , प्रकृते च ललिताकमोत्पत्तिवाक्यान्तराभावात् क्रमविशिष्टकर्मविधानात् । किं च तत्र द्वयोः स्वतन्त्रफलवत्त्वेन, अत्र तथात्वाभावाच्च, न क्रममात्रविधायकत्वं, न वा अङ्गाङ्गिभावहानिः ॥ एतेन " इत्थं सङ्गीतमातृकामिष्ट्वा कोलमुखी विधिवद्वरिवस्येत" इत्यत्रापि परस्पराङ्गाङ्गिभावापत्तिरिति निरस्ता, उभयोरपि राजदर्शनरूपफलकत्त्वेन स्वतन्त्रफलाभावात् ॥ न च एवं सति सौत्रामणिवत् प्रतिप्रयोगमावृत्त्यापत्तिः इति वाच्यम् ; न हि वयं प्रधानाङ्गमिति ब्रूमः, किंतु ललिताक्रमारम्भाङ्गं अन्वारंभणीयावत् । अत एव तस्मिन् वाक्ये · ललिताक्रममारभेत् ' इति श्रुतम् । स्वकर्तृकोपास्तिक्रियाध्वंसानधिकरणक्षणसंबन्धिक्रम निर्वर्तयिप्य इति संकल्प एव आरंभपदार्थः । अयं सकृदेव । अतो नावृत्त्यापत्तिः ॥ एतेन ब्राह्म मुहूर्ते गणपत्युपासनाङ्गत्वेन हृदयकमले गणेशध्यानं ललितोपास्तो तस्या ध्यानं चैककाले प्राप्तं विरुद्धमिति शंकाऽपि निरस्ता ॥ एवं श्यामाया अप्यङ्गत्वं श्यामोपास्तिखण्डे " तस्याः प्रधानसचिवपदं श्यामा" इत्यनेन, कोलमुख्याश्च तत्सपर्याखण्डे " महाराश्याः दण्डनायिकास्थानीया" इत्यनेन, परायाश्च " सिंहासनविद्यायाः हृदयं" इत्यनेन च सुस्पष्टम् ॥ तस्मादिमा अङ्गदेवताः । तासां क्रमसहितं प्रधानदेवतायाः क्रमं कृत्वा इत्यर्थः फलितः ॥ Page #87 -------------------------------------------------------------------------- ________________ ६३ . प्रथमः खण्डः-दीक्षाविधिः यद्यपि प्रधानदेवतोपास्तौ इमाः अङ्गदेवता इति अङ्गपदेन व्यवहारो भवतु । प्रकृतपूजायां पञ्चापि समप्रधानानि । अन्यत्र कुप्ताङ्गत्वं गृहीत्वा तेनैव रूपेण गणपत्यादीन् बोधयित्वा सहशब्देन सर्वेषां तन्त्रानुष्ठानमात्रं विधीयते । तन्त्रे सति देवताक्रमः पाठक्रम एव । अग्रे वक्ष्यमाणयावद्रङ्गकलापो नामातिदेशेन प्राप्तः । तत्राङ्गानां येषां तन्त्रं संभवति तेषां तथैवानुष्ठानम् । येषां विरुद्धधर्माणां न संभवति तेषां पदार्थानुसमयेन । येषां च पदार्थानुसमयो न संभवति तेषां काण्डानुसमयेन । यथायथं बुद्धिमता हि कार्य, ग्रन्थविस्तरभयान्नेह लिख्यते ॥ क्रमं प्रव]त्यनेनैव होमम्य प्राप्ती हु त्वा इति होमोत्तरकालम्य शिप्यावानाङ्गतासिद्धयर्थम् ॥ यद्यप्यग्रे क्रमावसरे होमस्य वैकल्पिकत्वात् अत्रापि विकल्पेन प्राप्तौ नित्यत्वद्योतनाय हुत्वेत्यपि वक्तुं शक्यम् ; तथाऽपि अग्रे " गणपति-ललिता-श्यामावार्ताळी-परा-पात्रबिन्दुभिः तमवोक्ष्य" इति वचनात् क्रमसमाप्तिर्नास्तीति सिद्धम् । तर्हि कदा शिप्याह्वानं कार्यमिति कालाकांक्षासत्त्वात् तद्विधानमेवोचितं. न तृभयविधिः. वाक्यभेदप्रसङ्गात् । होमस्याकरणपक्षेऽपि तदुपलक्षितकालोत्तरत्वं संभवति, “ वत्सैरमावास्यायां " इतिवत् । .. एतेन निबन्ध विशेषपात्रविसर्जनान्ते शिप्यमाह्वयति निरस्तः । सर्वेषां विशेषार्घ्यपात्रोद्वासनेन तच्छेषाभावेन पात्रपञ्चकसामान्याोदकबिन्दुभिः तमवोक्ष्यति म्वलेखनस्यैव सन्दर्भविरुद्धत्वाच्च ॥ वस्तुतस्तु हुत्वेति स्वात्मनि हविश्शेषं हुत्वेत्यर्थः स्वरसः । अत एव तादृशाहुतिजनित त रु णो ल्ला स वा न् इति वक्ष्यमाणः स्वरसः । तरुणोल्लासोऽवस्थाविशेषः । तस्य विवरणं चरमखण्डव्याख्याने स्पष्टम् ॥ शि प्य मा हू य इत्यनेन तावत्पर्यन्तं शिप्यस्यान्तःप्रवेशो नास्तीति ज्ञापितम् । तन्नाम संबुद्धयन्तमुच्चार्य एहीति वदेत् । यथा प्रवर्ये गवामाह्वानं कर्माङ्ग इदमपि तथा कर्माङ्गम् । तेनोपायान्तरेण आगमनविषयं स्वाभिप्रायं न प्रकटयेत् इत्यर्थः ॥ एतेन निबन्धे वरणानन्तरं तदैव सशिप्यो विविक्तं दीक्षाप्रदेशमासाद्येति लेख: परास्तः ; समीपवर्तिशिप्यस्य आह्वानासंभवात् । नच अदृष्टार्थ आह्वानं इति वाच्यम् ; दृष्टे संभवति अदृष्टकल्पनाया अन्याय्यत्वात् ।। Page #88 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् शेषं स्पष्टम् ॥ अत्र पात्रपदेन विशेषार्घ्यपात्रं ग्राह्यम् । कथमेतदिति चेत् इत्थम् । यदि सामान्यायंपात्रमेव स्यात् तस्य प्रणीतावत् तन्त्रसिद्धेः तस्य सर्वसंबन्धिन एकत्वात् सामान्यार्थ्यबिन्दुभिरिति लघु सूत्रितं स्यात् । नच त्वत्पक्षेऽपि विशेषार्घ्यपात्राणां बिन्दुभिरिति लघुसूत्रसंभवात् गणपतिललितेत्यादिप्रयासो व्यर्थ इति वाच्यम् ; एवं सति विधेयसंख्यावाचकबहुत्वस्य त्रित्वे कपिञ्जलाधिकरणन्यायेन 'पर्यवसानात् पञ्चपात्राणामलाभ एव । नच एवमपि पञ्चविशेषार्घ्यपात्रैरिति लघुसूत्रं संभवति इति वाच्यम् ; न वयं सूत्रे अक्षराधिक्यं न्यूनत्वं वा हेतुत्वेनोपदिशामः, किं तु सामान्याय॑पक्षे तस्यैकत्वात् पराऽऽन्तं व्यर्थम् । विशेषार्थ्यपक्षे पञ्चपात्रलाभायति सार्थकम् । अक्षराधिक्यं च स्वतन्त्रेच्छेषु नियन्तुमशक्यम् । वस्तुतस्तु न प्रणीतावत्तन्त्रं, सामान्यपात्रम्य गणपतिललिताऽऽदिषु सामान्यार्थ्यसंस्कारस्य एकरूपत्वाभावात् , भिन्नधर्मयोः तन्त्रासंभवात् । न च भिन्नधर्माणां प्रधानानां कथं तन्त्रमिति शंक्यम् । प्रधानानां सहानुष्ठानं तन्त्रं, न तु सकृदनुष्ठानम् । इह तु सकृदनुष्ठानमुक्तं अयुक्तमेव, सहानुष्ठानं तु भवत्येव । अतो नेदं गमकं पात्रपदेन विशेषार्थ्यग्रहणे, किंतु हुत्वा तरुणोल्लासवानित्युक्त्वा पश्चात् पात्रबिन्दुभिरित्युक्तत्वात् होमसाधनीभूतद्रव्यं बुद्धिस्थं पात्रपदेन लक्ष्यते, नत्वबुद्धिम्थं सामान्यार्थ्यद्रव्यम् । किंच बिन्दुशब्दो मुख्यद्रव्ये तान्त्रिकाणां संकेतसिद्धः, " बिन्दुतर्पणसंतुष्टा'' इति ललितासहस्रनाम्नि व्यवहारात् । अत एव बिन्दुशब्दोऽपि गमकः । इत्थं च विशेषार्थ्यग्रहणे इदमेव ज्ञापकम् ॥ तं शिप्यं अवोक्ष्य प्रोक्ष्य । इदं शिप्यसंस्काररूपत्वात् गुरुकर्म । शेषं सुगमम् ॥ तेन निबन्धे गणपत्यादिमूलमुच्चारयन् पात्रपंचकसामान्यार्योदकबिन्दुभिः तमवोक्ष्य इति पङ्क्तिर्या तत्र मूलमुच्चारयन्निति स्वकपोलकल्पिता सर्वा निर्मूला ॥ सिद्धान्तं सिद्धान्तप्रतिपादकवाक्यसमूहं पूर्वोक्तं श्रा व यि त्वा । इदं श्रावणं अदृष्टार्थ “ कुप्तीर्वाचयति" इतिवत् , नाऽर्थज्ञानार्थम् , अतिगहनस्यार्थस्य तावता कालेन बोधासंभवात् । तस्मात् पूर्वोक्तवाक्यानि दीक्षाऽपूर्वसहकार्यपूर्वजनकत्वेन श्रावयेत् ॥ ३४ ॥ Page #89 -------------------------------------------------------------------------- ________________ प्रथमः खण्ड:-दीक्षाविधिः शाम्भवीदीक्षा अथ शांभवीदीक्षामाह तच्छिरसि रक्तशुक्लचरणं भावयित्वा तदमृतक्षाळितं सर्वशरीरमलं कुर्यात् ॥ ३५ ॥ त च्छि र सि शिष्यस्य शिरसि । रक्त शुक्ल च र णं--रक्तं कामेश्वर्याः रजस्स्वभावात् । तदुक्तं-" रक्तचरणां ध्यायेत् परामम्बिकाम्" इति । श्यामारहस्येऽपि रक्तं तु चरणं देव्या रजोरूपं प्रकीर्तितम् । शुक्लं च तदधिष्ठानचरणं सात्विकं भवेत् ॥ इति ॥ एतेन शुक्लचरणमपि व्याख्यातम् । प्राण्यङ्गत्वादेकवद्भावः । भा व यि त्वा ध्यात्वा त द मृतं चरणसंबन्धि यदमृतं उदकं तेन क्षा ळि तं नाशितं सर्वपातकं यस्य । ईदृशं शिष्यं कुर्यादित्यर्थः । यद्यप्यन्यपदार्थस्य शिष्यस्य करणं न संभवति, तथाऽपि " सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्रामतः” इति न्यायेन शिष्यविशेषणस्य पापनाशस्य करणं संभवतीति भावः । तस्य सर्वं यावच्छ रीरं गन्धवस्त्रभूषणकुसुमादिभिः गुरुः अलं कु र्यात् भूषयेत् ॥ ३५ ॥ शाक्तीदीक्षा शाक्ती दीक्षामाह तस्यामूलमाब्रह्मबिलं प्रज्वलन्तीं प्रकाशलहरी ज्वलदनलनिभांध्यात्वा तद्रश्मिभिस्तस्य पापपाशान् दग्ध्वा ॥ ३६॥ तस्य शिष्यस्य मूलं पायूपस्थमध्यवर्तिचतुर्दळकमलाधारदेशः तन्मर्यादेति आ मू लम् । एवं अधोमर्यादामुक्त्वा ऊर्ध्वमर्यादामाह-ब्रह्मबिलं सहस्रदळकमलाधारभूतं मर्यादा अस्येति आ ब्रह्म बि लं, प्रज्वलन्ती, अत एव प्रकाशा नां ल ह र्यः ऊर्मयो यस्यां तादृशीं, अत एव ज्वालायुक्तो योऽनलोऽग्निः तन्निभां तदुपमां ध्यात्वा, Page #90 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् संविदमिति शेषः । ज्वलदनलनिभत्वादेव पापपाशदाहकत्वमुपपन्नम् । पाप पा श स्य दाह एव न भावनं अत एव द ग्ध्वे ति ॥ ___ यद्यपि अत्रत्यपाठक्रममनुसृत्य आदौ शांभवी ततः शाक्तीति प्रतिभाति, तथाऽप्युपक्रमे दीक्षाविभागवेळायां शाक्ती शांभवी मान्त्री चेति चोक्तत्वात् उपक्रमानुसारेण उपसंहारोऽन्यथा नेयः वेदोपक्रमाधिकरणन्यायेन । अत एव तत्पाशदाहानन्तरं तद्भस्मरूपमलस्य सत्त्वात् चरणनिर्गतजलेन तत्क्षाळनरूपार्थवत्त्वादर्थक्रमोऽप्युपपन्नः । तथाचादौ शाक्तीं दीक्षां संपाद्य पश्चाच्छांभवीं कुर्यादिति सिद्धम् ॥ “गुरुः क्रमं प्रवर्त्य " इत्यारभ्य " सिद्धान्तं श्रावयित्वा" इत्येतदन्तोऽङ्गकलापोऽनयोरेव प्रकरणसन्निधिभ्यां, शुन्धनमन्त्रस्येव सान्नाय्ये, इति केचित् । तन्न । तथा सति तृतीयायां दीक्षायां उत्तरत्र "प्रथमसिक्तान् द्वितीयखण्डाग्रान् ग्रासयित्वा" इति विहितं, तदनुपपन्नम् , साङ्गक्रमविधेः तदनङ्गत्वेन तत्र क्रमप्राप्त्यभावेन प्रथमद्वितीययोरभावात् । न च असंस्कृतं लौकिकं ग्रहीतुं शक्यम् । तस्मात् लिङ्गेन सन्निधिं बाधित्वा त्रयाणां अङ्गम् । इत्थं च यदा एकैकां वेति पक्षानुसरणं तदा तृतीयदीक्षायां पूर्वोक्तान्यङ्गान्यनुष्ठेयानि ॥ एतेन निबन्धे “अमृतक्षरणेन बाह्यमाभ्यन्तरं च मलं दूरीकुर्यात् , अथ शिष्यस्यामूलाधारमित्यारभ्य तत्किरणैः तस्य पाशान् दहेत्" इत्यस्य द्वितीयत्वं लिखितं निरस्तम् । पूर्वदीक्षयैव बाह्याभ्यन्तरमलदूरीकरणे अस्मिन् मलस्याभावेन उत्तरदीक्षया दाहासंभवाच्च । न च पूर्वदीक्षया दूरीकृतं मलं बहिस्तिष्ठति तस्योत्तरदीक्षया दाह इति वाच्यम् ; शरीरे विभाविताग्निना शरीरस्थमलस्यैव नाशो भवेत् न दूरीकृतस्य । तस्मादस्मत्सरगिरेव साध्वीति युक्तमुत्पश्यामः ॥ ३६ ॥ मान्त्री दीक्षा मान्त्रीदीक्षाप्रयोगं वक्तुमुपक्रमते त्रिकटुत्रिफलाचतुर्जाततक्कोलमदयन्तीसहदेवीदूर्वाभस्ममृत्तिकाचन्दनकुङ्कुमरोचनाकर्पूरवासित - Page #91 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः - दीक्षाविधिः बाला जलपूर्णं 'वस्त्रयुगवेष्टितं नूतनकलशं षडङ्गेनाभ्यर्च्य श्रीश्यामावार्ताळीचक्राणि निक्षिप्य तिसृणामावरणमन्त्रैरभ्यर्च्य संरक्ष्यास्त्रेण प्रदर्श धेनुयोनी ॥ ३७ ॥ त्रिकटुः पिप्पलीशुण्ठीमरीच्यः । त्रिफलाः हरीतकीधात्रीविभीतक्यः । तदुक्तं वैद्यसारे— शुण्ठीमरीचि पिप्पल्यः प्रोक्तास्त्रिकटुसंज्ञकाः । त्रिफलेति समाख्याता पथ्याधात्रीविभीतकैः ॥ इति ॥ चतुर्जातं उशीरैलालवङ्गनागकेसराणि । तदुक्तं मदनमहार्णवे --- लवङ्गमेलोशीरं च त्रिसुगन्धं प्रकीर्तितम् । नागकेसरसंयुक्तं चतुर्जातं प्रचक्षते ॥ इति ॥ तक्को ल: मरीचिसदृशः ताम्बूलेन सह भक्ष्यः शैत्योपचारहेतुः वस्तुविशेषः । मदयन्तीसह देवी वैद्यके प्रसिद्धे आरण्यके । दूर्वा भस्म मृत्तिकाः प्रसिद्धाः ॥ यत्तु मृत्तिकापदेन निबन्धे सप्तमृत्तिकाग्रहणं तन्निर्मूलम् । यदि मृत्तिकापदेन सर्वत्र सप्तमृत्तिकाग्रहणं, तर्हि मूल नक्षत्रजननशान्तौ " सममृद्भिः समायुक्तं पञ्चपल्लवसंयुतम्" इत्यत्र सप्तग्रहणं व्यर्थम् । एवं स्नानार्थ मृदमाहरेत्" इत्यत्रापि तथाssपत्तिश्च ॥ 1 एतैर्युक्तमिति जलेन साकं मध्यमपदलोपसमासः, वासितमित्यनेन दूर्वाऽऽदर्शना मन्वयासंभवात् । च न्दनं प्रसिद्धम् । कुङ्कुमं काश्मीरम् । रोच ना गोरोचनम् । कर्पूरं प्रसिद्धम् । एतैर्वासितं यज्जलं तेन पूर्ण, वस्त्र युगेन वेष्टितं नूतनं अभुक्तं कलशं बाला षडङ्गेन ऐं हृदयाय नमः इति क्रमेण बीजत्रयद्विरावृत्त्या असे वक्ष्यमाणरीत्या अग्नीशासुरवायुकोणेषु मध्ये पूर्वादिदिक्षु च क्रमेण । अत्र षडङ्गनाम्ना उक्तधर्मातिदेशः । श्रीश्च श्यामा च वार्ता ळी चेति तासां च काणि निक्षिप्य 1 नवीनवासो – अ, श्री. Page #92 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् स्थापयित्वेत्यर्थः । कुत्रेत्याकांक्षायां समीपवर्तित्वात् कलश एव । तत्रापि न पूर्णपात्राद्युपरि निक्षिप्येति स्वारस्यात्, किं तु जल एव ॥ यद्यपि उद्धरणस्यानुक्तत्वात् योग्यतावलाच्च कलशसमीपदेशे इत्यपि वक्तुं शक्यम् ; तथाऽपि पूजायां भूमौ चक्रस्थापनं विना पूजाऽसंभवेनार्थापत्त्याऽतिदेशेन वा स्थापनस्य प्राप्तत्वेन क्षिप्त्वेत्यस्य वैय्यर्थ्याभिया जले प्रक्षेप आवश्यकः || .६८ , न च यत्र वचन स्थापनं अर्थापत्त्यादिना प्राप्तं न कलशसमीपदेशे, तदर्थं तत् इति वाच्यम्; कलशसमीपदेशापेक्षया कलशस्यैव आधारत्वकल्पने लाघवात् ॥ किं च कलशसमीपस्थचक्रपूजा न कलशसंस्कारो भवितुमर्हति, तदसंयुक्तत्वात् । अत्र पूर्वं षडङ्गैरभ्यच्येति कलशसंस्कारः । संरक्ष्यास्त्रेणेत्यादिरपि तथा । उभयतः सन्दष्टं कथं तत्संस्कारभिन्नं विजातीयं भवेत् । ततो जल एव चक्राणां क्षेप:, तत्रैव पूजनं, पूजाssरम्भसमय एव जले प्रक्षेपः । तेन आवाहनोत्तरं कथं चक्रचालनमिति शंकाऽनवकाशः ॥ यद्वा – कलशे क्षित्वेति वचनं “ विसर्जनपर्यन्तं न चालयेत्" इत्यस्य बाधकं भवितुमर्हति । युक्तश्चायमेव पक्षः । अन्यथा साङ्गं क्रमं निर्वर्त्यत्यस्य समीप एव कलशे निक्षिप्येति वदेत् ॥ तिसृणां ललिताऽऽदीनां आवरण मन्त्रैरित्यनेन केवलपञ्चोपचारपूजाव्यावृत्तिः । अभ्यर्च्य पूजयित्वा ॥ इदं पूजनं अपूर्व अनेन विधीयते । पूजनोत्तरं उद्धरणं आर्थिकम् । पूजनं तु कुलद्रव्येणैव तत्तद्विशेषार्घ्यपात्रस्थेन कुसुमाक्षतैश्च, अपूर्वपूजामात्रविधानात् । तावन्मात्रं कृत्वा चक्रोद्धरणं कार्यम् । जलादुद्धृतचक्राणामुपरि गन्धपुष्पाक्षतनिक्षेपो न्यायसिद्धः ॥ अस्त्रेण फट् इति मन्त्रेण संरक्ष्य रक्षोभूतपिशाचानां दुराधर्षं कृत्वा । धेनु यो नि मुद्रे प्रसिद्धे, ते प्रदर्श्य तदुपरि कृत्वा ॥ ३७ ॥ मातृकायन्त्रम् 'मातृकायन्त्रमाह शिवयुक्सौवर्णकर्णिके स्वरद्वन्द्वजुष्टकिञ्जल्काष्टके कचटतपय शळा क्षरवर्गाष्टयुक्ताष्टदळे दिगष्ट 1 तदनन्तरकृत्यमाह-अ, श्री. Page #93 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः-दीक्षाविधिः कस्थित ठं वं चतुरश्रे मातृकायत्रे शिष्यं निवेश्य तेन कुम्भाम्भसा तिसृभिः विद्याभिः स्नपयेत् ॥३८॥ शि वो हकारः तेन युक्तः सौ वर्णः सौ इति वर्णः स कर्णि कायां कमलमध्यदेशे यस्य एतादृशे । अत्र पूर्वोक्तवर्णोपरि विसर्गोऽपि योजनीयः, “ व्योमेन्द्वौरसनार्णकर्णिकं" इति श्रीशंकरभगवत्पादैः उक्तत्वात् । इमानि सर्वाणि कमलविशेषणानि । स्व राः अकारादिविसर्गान्ताः षोडश तेषां द्वंद्वं द्वयं द्वयं तेन जुष्टं युक्तं कि ञ्ज ल्का ष्ट कं पत्रयुगमध्यवर्तिदेशविशेषः यस्येति बहुव्रीहिः । कश्च चश्च टश्च तश्च पश्च यश्च शश्च ळश्च इति द्वन्द्वः, द्वन्द्वान्ते श्रूयमाणं प्रत्येकं संबध्यते इति न्यायेन वर्ग पदं सर्वैः संबध्यते । तथा च कवर्गमारभ्य पवर्गपर्यन्तं पंचपंचवर्णाः यवर्गश्चत्वारः शवर्गोऽपि तथा ळक्ष इति ळवर्गः एवं अष्ट वगै र्युक्ता नि अष्ट द ळा नि यस्येति बहुव्रीहिः । एकैकदळे एकैकं वर्ग लिखेत् इति फलितार्थः ॥ केसरेषु दळेषु च वर्णलेखने क्रमाकांक्षायां प्राच्यादिक्रम एव धर्तव्यः । यद्यपि दळकेसरयोः द्वयोरपि प्राची न संभवति, तथाऽपि पद्मकुण्डलेखनप्रकारेण लेखने कर्णिकायाः प्राची, तदनुसारेणैव दळेषु वर्णलेखनक्रमोऽनुसन्धयः ॥ दिशां य द ष्ट कं प्राच्यादीशानदिगन्तं तेषु स्थि तौ व कार ठ कारौ यस्मिन् ईदृशं च तु र श्रं यस्मिन्निति बहुव्रीहिः । ईदृशे मातृ का संज्ञके यन्त्रे शिप्यं नि वे श्य स्थापयित्वा ॥ तदित्थं—पद्मकुण्डवदष्टदलं पद्म विलिख्य तबाहिाररहितं चतुरश्रं विलिख्य कर्णिकायां सौः इति विलिख्य प्रागादिकेसरेषु अ आ इति क्रमेण स्वरद्वयमेकैककेसरे स्वरमेकं विलिख्य पत्रान्तः पूर्वोक्तस्थाने काद्यष्टवर्गान् प्रत्येक एकैकस्यान्तः एकै वर्ग विलिख्य तद्बहिश्चतुरश्रे प्रागादिदिगष्टके वं ठं इति लिखेदिति समुदितार्थः । तदुक्तं भगवत्पादैः व्योमेन्द्रौरसनार्णकर्णिकमचा द्वन्द्वैः स्फुरत्केसरं पत्रान्तर्गतपञ्चवर्गयशळार्णादित्रिवर्ग क्रमात् । आशास्वश्रिषु लान्तलाङ्गलियुजा क्षोणीपुरेणावृतं वर्णाब्जं शिरसि स्थितं विषगदप्रध्वंसि मृत्युञ्जयम् ॥ इति ॥ . Page #94 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् व्योम हकारः, इन्दुः सकारः, औ स्वरूपं, रसनार्ण विसर्गः, लान्तो वकारः, लाङ्गलि ठकारः, शेषं स्पष्टम् ॥ ति सृ भिः श्रीश्यामावार्ताळी विद्या भि: स्त्र प ये त् , सर्वाङ्गे जलसंयोगो यथा । भवति तथा कुर्यात् । ते ने ति विशेषणात् उदकान्तरमपर्याप्तौ न ग्राह्यमिति सूचितम् । अयमेव पूर्णाभिषेक इत्युच्यते ॥ ३८ ॥ मान्त्री दीक्षामुपसंहरति सदुकूलं सालेपं साभरणं समालं सुप्रसन्नं शिष्यं पार्श्वे निवेश्य मातृकां तदङ्गे विन्यस्य विमुक्तमुखकर्पटस्य तस्य हस्ते त्रीन् प्रथमसिक्तान् चन्दनोक्षितान् द्वितीयखण्डान् पुष्पखण्डान्निक्षिप्य तत्त्वमन्त्रैर्यासयित्वा दक्षिणकर्णे बालामुपदिश्य पश्चादिष्टमनुं वदेत् ॥ ३९॥ स दु कू ल मित्यादि पार्श्वे नि वे श्ये त्यन्तः स्पष्टार्थः । बहिर्मातृकान्यासः स्वाङ्गे तन्त्रान्तरोक्तो यथा क्रियते तद्वच्छिप्याङ्गे विन्यस्य विमुक्त मुख कर्पट स्य पूर्व मुखं येन बद्धं विमुक्तं मुखवस्त्रं यस्य तस्य हस्ते ॥ इदं दीक्षात्रयस्य तन्त्रपक्षे । केचिन्मतानुसारेण क्रमिकदीक्षापक्षे तत्तद्दीक्षाऽन्ते विसर्गः ॥ यद्वा--सूत्रकारस्य तन्त्रदीक्षाया एव अभिमतत्वात् तन्त्रपक्षे एव मुखबन्धनम् ॥ प्रथम सिक्ता न् अत्र प्रथमं असंस्कृतं, “आज्येन यूपमनक्ति" इतिवत् । एवमेव द्वितीयं, “जाघन्या पत्नीः संयाजयन्ति" इतिवत् ॥ वस्तुतस्तु—क्रमस्य पूर्व विधानात् तच्छेषस्य संस्कृतस्य विद्यमानत्वात् , प्रायणीयस्य निष्कासे उदयनीयमभिनिर्वपति इतिवत् उपयोक्ष्यमाणसंस्कारार्थ तावत्कालं पात्रविसर्जनमकृत्वा स्थापितत्वात् संस्कृतप्रथमसिक्तद्वितीयखण्डानामेव दानं, न त्वसंस्कृतस्य ॥ Page #95 -------------------------------------------------------------------------- ________________ प्रथमः खण्ड:-दीक्षाविधिः बहुवचनेनैव कपिञ्जलन्यायेन त्रित्वलाभे त्रीनिति पुनर्विशेषणात् सकृदेव त्रयाणां न निक्षेपः, किन्त्वेकैकमिति, " द्वौ परिधी परिदधाति" इतिवत् ॥ तत्त्व मन्त्रैः आत्मतत्त्वं शोधयामि नमः स्वाहा, विद्यातत्त्वं शोधयामि नमः स्वाहा, शिवतत्त्वं शोधयामि नमः स्वाहा, इति त्रिभिः । ग्रा स यि त्वे ति णिजन्तश्रवणात् आचार्यानुज्ञाऽनन्तरं भक्षणम् । बा लां व्यक्षरीम् । उ पदिश्ये त्यन्तमङ्गम् । इष्ट मनुं पञ्चदशीषोडशीरूपं व दे त् , उपदिशेदित्यर्थः ॥ ननु नायं षोडश्या उपदेशविधिः, मनु इत्येकवचनेन केवलपञ्चदश्या एव विधिः । न च वैपरीत्ये किं विनिगमकं इति वाच्यम् ; बालोपदेशानन्तरं पञ्चदश्या एव प्रसक्तत्वेन एकवचनेन तस्यैव ग्रहणात्' । किं च अस्मिन् तन्त्रे यदि षोडश्युपदेशोऽभिमतः स्यात् तर्हि तदुद्धारं कुर्यात् । यतोऽस्मिन्ननुद्धारः अत एवानभिमत इति चेत्--न । न हि सर्वत्र विधेयविशेषणानां संख्यावाचकानां विवक्षायामपि प्रकृत्यर्थ एवान्वयः इति नियमः, तदवच्छेदकेनाप्यन्वयस्य दृष्टत्वात् । तथा च जात्यन्वितमेकवचनमुपपन्नम् । तथा सति कथं तदनुसारेण षोडशीनिवृत्तिः । अन्यथा " ब्राह्मणं न हन्यात्' इत्यत्र ब्राह्मणद्वयहनननिषेधो न स्यात् । अस्तु वैकवचनविवक्षा। तथाऽपि न षोडशीनिवृत्तिः, वचनानुसारेण वरिष्ठाया एकस्याः षोडश्या उपदेशानन्तरं पश्चात् श्यामारश्मिमालाऽऽदिविद्योपदेशावसरे पञ्चदश्युपदेशे बाधकाभावात् । अनुद्धारादग्रहणमिति यत् तदपि न । पञ्चदश्या अपि अनुद्धारेण तस्या अप्युपदेशो न स्यात् ॥ न च मूलाधारे विभावनीयरश्मिपञ्चकमध्ये मादनशक्तीत्यनेन सोद्धतेति वाच्यम् ; सा पञ्चदशी न सर्वसाधारण्येनोद्धृता, किंतु रश्मिपञ्चकावयवरूपा । अत एव तत्र तस्याः महाविद्येत्युक्तम् । अन्यथा तस्या इत्यस्य सार्थक्यं ब्रह्मणाऽपि दुरुपपादम् । अतः पूर्वप्रतिपादिताङ्गोपाङ्गप्रत्यङ्गपादुकासहितविद्या एका । तदवयवभूता विद्या कथं प्रधानभूता भवेत् ॥ किं च-स्वतन्त्र अनुद्धतं न ग्राह्यं इति किं सूत्रकाराभिप्रायो निष्कास्यते, अथवा स्वतन्त्रे अनुद्धृतं न ग्राह्यं इति वचनान्तरेण निष्कास्यते ? 1 'न विनिगमनाविरहः' इत्यधिक:-ब २. 2 " नहि एकवचनानुसारेण तत्सिद्धिः" इत्यधिक:-ब २. Page #96 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् नाद्यः, एतादृशाभिप्रायनिष्कासकलिङ्गस्य सूत्रे अभावात् । किंचबालामन्त्रस्त्र्यक्षरो न कुत्राप्युद्धृतः स्वयं च बालामुपदिश्येति वदति । एतेनानुद्धृतोऽपि ग्राह्य इति सूत्रकाराभिप्रायः सुस्पष्टः । न च रश्मिमालासु श्रियोऽङ्गत्वेन नवार्णबालाया उद्धृतत्वेन बालामुपदिश्येत्युक्ते सैव ग्राह्या इति वाच्यम् । यदि नवाक्षरीविद्या बालापदेन विवक्षिता तर्हि अग्रे पञ्चदशनित्यामन्त्रोद्धारे “ कुमारी कुलसुन्दरी" इति कुलसुन्दरीमन्त्रे कुमारीवर्णसादृश्यविधानेन तत्रापि नवार्णत्वप्रसङ्गः । इष्टापत्तौ दूषणं कुलसुन्दरीमन्त्रोद्धारे वक्ष्यामः । एवं श्रीविद्यान्यासप्रकरणे बालाद्विरावृत्त्या कुप्तषडङ्ग इत्यत्र नवार्णाद्विरावृत्त्या षडङ्गन्यासस्तु सर्वसंप्रदायविरुद्धः । तस्मान्न नवार्णाऽत्र बाला, किं तु त्र्यक्षर्येव । अत एव रश्मिमालायां नवार्णमन्त्रे श्रियोऽङ्गं बालेत्येवोक्तं न तु बालेति । इतोऽप्यधिकयुक्तिकलापं रश्मिमालामन्त्रोद्धारे वक्ष्यामः । अतः स्यात् त्र्यक्षरी । त्र्यक्षरी बाला तु न वचनोद्धृता, किं तु तन्त्रान्तरे कुप्तं गृहीत्वैवोपदिश्येति व्यवहृतम् । अपि च तत्त्वमन्त्रैः ग्रासयित्वेति सूत्रितम् । मन्त्राश्च नोद्धताः । एवं वाराहीप्रकरणे त्रयो गुणमन्त्राः इत्यादयो नोद्धताः । तेन न सूत्रकारस्यायमभिप्राय इति सिद्धान्तः ॥ न द्वितीयः, तादृशशास्त्रस्य कुत्राप्यनुपलब्धेः ॥ किंच-एतद्दीक्षाऽवसाने शिष्योऽपि पूर्णतां भावयित्वेति विदितवेदितव्य इति अशेषमन्त्राधिकारीति शिष्यविशेषणत्रयं श्रूयते । तत्र पूर्णत्वं गुरोग्राह्यशेषरहितत्वम् । यदि पञ्चदश्यैव अशेषदीक्षापरिपूर्तिः तर्हि शेषस्य षोडशीग्रहणस्य सत्त्वात् पूर्णताभावनाविधानं कथम् । एवमेव विदितवेदितव्यत्वमनुपपन्नम् ॥ न च पञ्चदश्यैव सूत्रकारमते कृतार्थता पूर्णताऽस्तु तेनैव मोक्षसिद्धिरस्तु इति न काऽप्यनुपपत्तिः इति वाच्यम् ; एवमप्यशेषमन्त्राधिकारीत्यत्र किं पञ्चदश्युपदेशेन षोडश्यामप्यधिकारः स्वीक्रियते, अथवा अशेषपदस्य षोडशीभिन्ने संकोचः क्रियते । नाद्यः, पञ्चदश्यपेक्षया षोडश्याः अल्पफलजनकत्वापत्तेः । यो गुरुकार्ये अधिकृतः स लघुकार्ये अधिकृतो भवति । यथा यो गङ्गातरणे अधिकृतः स कुल्यातरणे अधिकृतः । न तु विपरीतं लोके दृष्टम् । न द्वितीयः, संकोचे मानाभावात् ॥ ___ तस्मात् एवं निष्पक्षपातेन विचार्यमाणे इष्टमन्त्रपदेन पञ्चदशीषोडश्योः ग्रहणे न किमपि बाधकं पश्यामः ॥ Page #97 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः - दीक्षाविधिः अस्तु वा परसंतोषाय पञ्चदशीदीक्षामात्रं सूत्रकाराभिप्रेतम् । तथाऽपि तद्दीक्षावान् अल्पदीक्षावान्, तन्मण्डले षोडशीदीक्षावता तन्त्रान्तरानुयायिना न प्रवेष्टव्यं सेवकगृहे राजप्रवेशवत् इति महेश्वरानन्दनाथा आहुः । तन्न । तथाहि —— दीक्षायामल्पत्वं अल्पाक्षरमन्त्रत्वं वा किमल्पफलसाधनमन्त्रत्वम् । आ श्रीविद्यादीक्षातो वाराह्याः, ततोऽपि श्यामादीक्षायाः वरिष्ठत्वापत्तिः । द्वितीये तन्त्रान्तरे षोडशीदीक्षायाः यत्फलं तदेव अस्यापि फलं श्रूयते, कृतकृत्यो विदितनिखिलवेदितव्यो जीवन्मुक्तो भवतीत्यादिपदैः प्रतीयते । तथाच तुल्यत्वान्न न्यूनदीक्षावत्त्वम् ॥ ननु तर्हि तन्त्रान्तरे पञ्चदशीदीक्षा न्यूनदीक्षा भवतीति श्रूयते । तस्य का गतिः इति चेत् —न ; यस्मिन् तन्त्रे षोडशीपञ्चदश्योः समुच्चयः तस्मित् तन्त्रे पञ्चदश्याः अपरिपूर्णफलत्वात् षोडशीदीक्षायास्तथात्वात् । तन्त्रानुसारिणावुभौ, तत्रैकः पञ्चदश्या दीक्षितः, एकः षोडश्या दीक्षितः, तस्याग्रे कर्तव्यशेषसत्त्वादपरिपूर्ण इति तस्य मण्डले गुरुदीक्षितेन न गन्तव्यमिति युक्तम् । इह तु तुल्यफलं प्रमाणेन सिद्धं, कथं गुरुत्वं लघुत्वम् । विचारयन्त्वनाग्रहेण || 1 नच कारणलाघवगौरवेण फललाघवगौरवमस्त्येव इति वाच्यम् ; तथा सति केवलवह्न्यर्थिनौ द्वौ । तत्रैकेन लोहपाषाणसंबन्धेन वह्निर्निर्मितः । एकेन अरणिनिर्मथनेन निर्मितः । तत्र पूर्वापेक्षया परस्य वह्निनिर्माणे कालाधिक्यं पुरुषाधिक्यं श्रमाधिक्यमिति बहुकारणगौरवमिति तदीयवह्नेरधिक दाहजनकत्वं स्यात् । एवं बौधायनसूत्रानुसारिदर्शपूर्णमासप्रयोगापेक्षया आपस्तम्बप्रयोगस्य द्विगुणत्वेन आपस्तम्बसूत्रानुयायिनां द्विगुणस्वर्गोत्पत्त्यापत्तिः । आपस्तम्बसूत्रानुसारिणो बौधायनसूत्रानुयायितो गुरुतरत्वापत्तिः । तस्मादधिकफलजनकत्वातिरिक्तं गुरुत्वं दीक्षायां दुर्वचम् ॥ प्रकृते तदभावात् कथं लघुदीक्षावत्त्वं सूत्रानुयायिनः, गुरुसाधने तुल्यफलत्वेऽपि प्रवृत्तिः । स्वपूर्वगुरुपरंपराऽऽगतसाधनमन्तरा तदधिकारिणः फलं न भवतीति शास्त्रेणैव, न फलाधिक्येच्छया । " अतिरात्रे षोडशिनं गृह्णाति ", " नातिरात्रे षोडशिनं गृह्णाति ", इत्यादौ फलतारतम्यव्यवस्थापनं च तादृशशास्त्राभावादधिकारिभेदेन व्यवस्थासंभवाद्युक्तम् । तस्मादत्र न न्यूनाधिकदीक्षाभाव इति । सुधीभिः शेषमूह्यम् ॥ अयं पक्षः परतुष्टये अंगीकृत्य चालितः । वस्तुतस्तु इष्टमन्त्रपदेन षोडशीग्रहणे बाधकाभाव उक्तः प्राक् ॥ 10 ७३ 1 Page #98 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् नच उषःकालक्रियायां कादिं हादिं वा मूलविद्यां मनसा दशवारमावर्त्यत्यत्र कादि हादिं वेति विद्याविशेषणं अत्र षोडश्यभावे लिङ्गं इति वाच्यम् ; ताभ्यां विशेषणाभ्यां उषःकालक्रियासन्निधौ पठिताभ्यां तदङ्गत्वेन षोडशी निवर्ततां कामं, तथाऽपि सर्वत्र षोडशीं निवर्तयितुं तयोः का शक्तिः । आरामगमनकाले अश्वमानय इति राज्ञो वाक्येन आरामगमनसाधनशिबिकाऽऽदियानबाधेऽपि अश्वपदघटितं वाक्यं सदा यानान्तरं न बाधितुं समर्थ भवति ॥ तस्मात् षोडश्युपदेशः आवश्यकः सूत्रानुयायिनामपि । इतोऽप्यधिकं सुधीभिराग्रहं परित्यज्य विचार्यम् । धर्मतत्त्वविवेचने स्वमतपक्षपातो नरकायैव भवेत् इत्यलं भूयसा ॥ ३९ ॥ ७४ शिष्यनामनिर्देश: गुरुकर्तृकं कर्मशेषं वदति– ततस्तस्य शिरसि स्वचरणं निक्षिप्य सर्वान् मन्त्रान् सकृद्वा क्रमेण वा यथाऽधिकारमुपदिश्य स्वाङ्गेषु किमप्यङ्गं शिष्यं स्पर्शयित्वा तदङ्गमातृकावर्णादि द्वयक्षरं त्र्यक्षरं चतुरक्षरं वा आनन्दनाथशब्दान्तं तस्य नाम दिशेत् ॥ ४० ॥ ततः इत्यनेन वक्ष्यमाणानां धर्माणां उत्तराङ्गत्वं सूचितम् । स्वस्य गुरोः चरणं " अनादेशे दक्षिणं प्रतीयात् " इति परिभाषया दक्षिणचरणमेव न्यसेत् । सर्वान् मन्त्रान् प्रकरणेन सर्वपदसंकोचे “ सर्वे हारियोजनं लिप्सन्ति " इतिवत् श्रीविद्याऽङ्गभूतान् गणपति-श्यामा-वार्ताळी-परा- पञ्चदशी - नित्या - रश्मिमाला - मन्त्रादीन् सर्वान् । सकृद्वा इत्यत्र वाकार एवकारार्थः । तदानीमेवेत्यर्थः । क्रमेण वा तत्तदुपासनवेळायां ET । यथाऽधिकारं इत्यनेन व्यवस्थितविकल्पः सूचितः । भक्तिश्रद्धाऽऽधिक्यवतः तदानीमेव किंचिन्न्यूनतद्वतः क्रमेणेति । स्वाङ्गेषु इत्यत्र अङ्गपदं शरीरावयवपरम् । स्पर्श कुर्वित्याज्ञां दद्यात् । ततः शिष्यो यमवयवं स्पृशेत् तत्र मातृ का न्यासे यो Page #99 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः --- दीक्षाविधिः ७५ वर्णः स आदिः यस्मिन् ईदृशम् । इदं नामविशेषणम् । यथा शिरस्स्पर्शे तत्र मातृकावर्ण अकारः स आदिर्यस्य अमृतानन्दनाथ इति । एवमेव सर्वत्र योज्यम् । द्वयक्षरं वेत्यादिः स्पष्टार्थः । आनन्द नाथ शब्दान्तं स्पष्टम् । तस्य शिष्यस्य नाम दिशेत् स्थापयेत् ॥ ४० ॥ गुरुपादुकामन्त्रदानम् विस्मृतं पुनराह - बालोपदिष्टेः पूर्वमात्मनः पादुकां षट्तारयुक्तां दद्यात् ॥ ४१ ॥ द्वितीयशकलग्रासानन्तरं बालोपदिष्टेः पूर्वं आत्मनः पादुकां आत्मनः गुरोः दीक्षाकाले दत्तं यन्नाम तद्घटितपादुकाऽन्तं मन्त्रं षट्तारयुक्तं तस्मै उपदिशेत् । षट् ताराश्च कुलार्णवे - वाग्भवं च परा श्रीश्च काळीबीजं ततः प्रिये । भुवनेशी मन्मथं च षट् ताराश्च प्रकीर्तिताः ॥ इति ॥ अमुकानन्दनाथश्रीपादुकां पूजयामीति ॥ 66 "" एतेन निबन्धस्थपादुकामन्त्रः सूत्रानवलोकनकल्पितः परास्तः ।। यद्यप्यत्र पाठक्रमेण अत्रैवोपदेशः प्राप्तः, तथाऽपि “ आश्विनो दशमो गृह्यते इतिवत् श्रौतक्रमेण तस्य बाधो युक्तः ॥ ४१ ॥ आचारानुशासनादि आचाराननुशिष्य, हार्दचैतन्यमामृश्य, विद्यात्रयेण तदङ्गं त्रिः परिमृज्य परिरभ्य मूर्धन्यवत्राय स्वात्मरूपं कुर्यात् ॥ ४२ ॥ आचारान् दशमखण्डे वक्ष्यमाणान् अनु शिष्य शिक्षयित्वा हार्द हृदयाकाशसंबन्धि चैतन्यं, तमिति शेषः, शिष्यं आ मृश्य ध्यात्वा, स्वहृदयस्थ - Page #100 -------------------------------------------------------------------------- ________________ ७६ परशुरामकल्पसूत्रम् चैतन्याभिन्नं शिष्यं भावयित्वेत्यर्थः । विद्या त्र येण श्री श्यामा वार्ताळीविद्याभिः । विद्यात्रयं एकदा पठित्वा परिमार्जनं प्रथमं ततो द्विः तूष्णीं, त्रिः प्रोक्षति इतिवत्, न तु त्रिभिस्त्रिवारम् । तथा सति तिसृभिर्विद्याभिरित्येव वदेत् । विद्यात्रयेणेतिकरणे एकत्ववैशिष्ट्यं प्रतीयते । तस्मान्न तथा । परिमार्जनं नाम स्वहस्तेन शिष्यस्य सर्वशरीरस्पर्शः । परिरभ्य आलिङ्गय, मूर्धन्य व त्राय स्वात्म रूपं कुर्यात्, स्वस्य यथा आत्मा मोक्षप्रतिबन्धकपौरुषमलरहितः तथा तं कुर्यात् ॥ ४२ ॥ शिष्यस्य अशेषमन्त्राधिकारित्वम् सद्गुरुरित्यारभ्य एतदन्तं गुरुकर्तृकं कर्म, इतः परं शिष्यकर्तृकक्रिया भवतिशिष्योऽपि पूर्णतां भावयित्वा कृतार्थस्तं गुरुं यथाशक्ति विचैरुपचर्य विदितवेदितव्योऽशेषमत्राधिकारी भवेदिति शिवम् ॥ ४३ ॥ इति श्रीरेणुकागर्भसंभूत-दुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय - जामदग्न्यमहादेवप्रधानशिष्य- महाकौळाचार्य - श्रीमत्परशुरामकृतौ कल्पसूत्रे दीक्षाविधिर्नाम प्रथमः खण्डः पूर्णता पूर्वमेव व्याख्याता । अत एव कृतो ऽर्थो मोक्षसाधनं येन स तादृशः । तं इति कालवाची, तं कालं, अस्मिन्नेव काल इत्यर्थः, गुरुविशेषणत्वे वैयर्थ्यात् । यद्वा -- “गुरोर्गुरौ समीपस्थे प्रगुरोरेव पूजनम्" इति वचनेन कदाचित् सपर्याया अन्ययोगप्राप्तौ तन्मा भूत् इति ज्ञापयितुं तमिति । यथाशक्ति वि तैः "लक्षं लक्षपतिर्दद्याद्दरिद्रस्तु वराटिकाम्" इति रीत्या उपचर्य सन्तोष्य । विदितं ज्ञातं वेदितव्यं ज्ञातुं योग्यं येन सः सर्वज्ञः इत्यर्थः । अशेष मन्त्राणां सौरवैष्णवादिसप्तकोटिमन्त्रेषु अधिकारी भवेत् इति । एतेन एतदुपदेशेन सर्वमन्त्रोपदेशो जातः, पुस्तकादिवाचननिषेधो नास्तीत्यर्थः । तदुक्तं तन्त्रान्तरे यस्य नो पश्चिमं जन्म 'तुष्टो येन च सद्गुरुः । तेनैव लभ्यते विद्या 'साक्षाच्छ्रीषोडशाक्षरी ॥ - 1. यदि वा शंकरः स्वयम् अ. 2 श्रीमत्पञ्चदशाक्षरी -अ. Page #101 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः-गणनायकपद्धतिः अत्र सर्व महामन्त्राः बीजान्तर्वृक्षगात्रवत् । संस्थितास्तु महेशानि तस्माच्छ्रेष्ठतरा भवेत् ॥ इति ॥ यच्चोपक्रान्तं दीक्षाप्रकरणं तत्समाप्तं इति ज्ञापकः शि व शब्दः ॥ ४३ ॥ इति श्रीरामेश्वररचितायां सौभाग्योदयनाम्नि परशुरामसूत्रवृत्तौ प्रथमखण्डात्मकं दीक्षाप्रकरणं समाप्तम् इति प्रथमः खण्डः द्वितीयः खण्डः-गणनायकपद्धतिः गणनायकोपास्तिविधिः पूर्वखण्डे दीक्षाविधिं परिसमाप्य श्रीललितोपाम्तिप्रकरणं विवक्षुः तदुपाम्ने: पूर्वाङ्गभूतां श्रीमहागणपत्युपास्ति वक्तुं प्रक्रमते ---- इत्थं सद्गुरोराहितदीक्षः महाविद्याऽऽराधनप्रत्यूहापोहाय गाणनायकी पद्धतिमामृशेत् ॥ १॥ इत्थं पूर्वोक्तप्रकारेण स द्गुरोः शास्त्रोक्तलक्षणसहितगुरोः सकाशात् आ हि ता प्राप्ता दीक्षा येन ईदृशः । एतेन ईदृशदीक्षावत एव श्रीविद्योपास्तावधिकारो नान्यस्य इति सूचितम् । महा विद्या पञ्चदशी षोडशी वा। तम्या आराधनं जपः । यद्वा--म हा वि द्या श्रीललिता, महाविद्यावाच्यत्वात् , वाच्यवाचकयोरभेदात् , तम्या आ रा धनं फलप्राप्त्यन्तं पूजनं, तदुत्पत्तिप्रतिबन्धकीभृताः ये प्रत्यू हाः विघ्नाः -- .. " विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः--तेषां अपोहा य नाशाय गाण ना यकीं गणेशसंबन्धिनी पद्धतिं मार्ग--.." सरणिः पद्धतिः पद्या वर्तन्यकपदीति च" इत्यमरः-उपासनासरणिमित्यर्थः । आ मृ शे त् स्वीकुर्यात् । अस्याः श्रीललितोपास्त्यङ्गत्वं यथा स्यात् तथोक्तं प्राक् ॥ १ ॥ Page #102 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् प्रातःकृत्यं ध्यानादि तर्पणान्तम् एवं गणनायकोपास्तेः आवश्यकतामुक्त्वा तदुपासनाप्रकारं प्रपश्चयति ब्राह्म मुहूर्त उत्थाय द्वादशान्ते सहस्रदळकमलकर्णिकामध्यनिविष्टगुरुचरणयुगळविगळदमृतरसविसरपरिप्लुताखिलाङ्गो हृदयकमलमध्ये ज्वलन्तमुदयदरुणकोटिपाटलमशेषदोषनिर्वेषभूतमनेकपा - ननं नियमितपवनमनोगतिर्ध्यात्वा तत्प्रभापटलपाटलीकृततनुः बहिर्निर्गत्य मुक्तमलमूत्रो दन्तधावनस्नानवस्त्रपरिधानसूर्यार्घ्यदानानि विधाय उद्यदादित्य वर्तिने महागणपतये तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् इत्ययं दत्वा नित्यकृत्यं विधाय चतुरावृत्तितर्पणं कुर्यात् । आयुरारोग्यमैश्वर्यं बलं पुष्टिर्महद्यशः । कवित्वं भुक्तिमुक्ती च चतुरावृत्तितर्पणात् ॥ २ ॥ ब्रा ह्म मुहूर्ते उषःकाले उ त्था य, शयनादिति शेषः । द्वा द शान्ते-- ललाटोज़ कपालोावसानं द्वादशान्तपदवाच्यं, तस्मिन् । तदुक्तं स्वच्छन्दसंग्रहे द्वादशान्तं ललाटोज़ ललाटोावसानकम् ॥ इति ॥ यद्वा-द्वा द शान्ते स्थूलशरीरे सुषुम्नानाडीमाश्रित्य द्वात्रिंशत्पद्मानि सन्ति । तेषु सहस्रदळकमले द्वे, सर्वाध: अकुलनामकमेकमूर्ध्वमुखं, सर्वोय द्वादशान्तनामकमधो मण्डलव-अ. 1 ते चोत्था-ब. एतदादि 'यद्वा' इत्यन्तं ब. कोशे नास्ति. Page #103 -------------------------------------------------------------------------- ________________ - -..-me द्वितीयः खण्डः-गणनायकपद्धतिः ___७९ पुखमपरम् । अत्र प्रमाणं सविस्तरं योगिनीतन्त्रस्योत्तरचतुश्शतीव्याख्याने सेतुबन्धे नस्मत्परमगुरुकृते द्रष्टव्यम् । ग्रन्थविस्तरभयान्नेह लिखितम् । इदं च कमले वेशेषणं अभेदसंबन्धेन । यद्यपि द्वादशान्त इति सप्तम्यन्तस्य समासघटकीभूतकमलेन पाकं अन्वयो न संभवति समासघटकपदसापेक्षत्वरूपासामर्थ्यात् कमलस्य समासयोजकसामर्थ्याभावेन समासानुपपत्तेः । अन्यथा ऋद्धस्य राजमातङ्गा इति योगापत्तेः । तथाऽपि द्वादशान्त इत्यपि समासान्तं, ऋद्धराजमातङ्गा इतिवत् । सप्तमीलोपाभावः छान्दसः । द्वादशान्तसंज्ञकं यत्कमलं तत्क णि का मध्य नि विष्टगुरु च रण युगलं द्वन्द्वं तस्मात् विगळ त् स्रवद्यत् अमृतं तस्य र स स्य यो विसरः वेस्तारः तेन प रिप्लु तं 'क्लिन्नं अखि ला ङ्गं यस्य, एवं भूत्वेति शेषः । भूत्वेति र्वोक्तं नियमितपवनमनोगतिरिति च ध्यानकर्तृविशेषणं, कर्तृपरिच्छेदकतया ध्यानाङ्गं, 'अभिक्रामं जुहोति" इतिवत् । 'निय मि ता पवन म न सोर्ग तिः येन, प्राणान् निश्चाचलं कृत्वेत्यर्थः । मनःपवननिरोधमन्तरा ऐकाग्र्यं न संभवति । ऐकाग्र्यमन्तरा ___ यानं च न संभवति । अतस्तयोरावश्यकतेति भावः । हृ द य क म ल म ध्ये अनाहते वलन्त मित्यनेन स्वशरीरस्थपापदाहकर्तृत्वं सूचितम् । उद य द रुण को टि___टल मित्यनेन अभूतोपमानेन ब्रह्माण्डमध्ये एतदुपममन्यन्नास्तीति सूचितम् । न शेष दोष निर्वे षं अशेषाणां स्वकीयदोषाणां निर्वेषः-निर्गतो वेषः स्वरूपं येषां । निर्वेषाः स्वरूपशून्याः नष्टाः इत्यर्थः, भावप्रधानो निर्देशः, इत्थं च–निर्वेषत्वं वंसो यस्मादिति व्युत्पत्त्या स्वशरीरस्थनिखिलदोषनाशकमिति फलितोऽर्थः । न ने क पो द्विपः गजः तस्य आ ननं यस्येति ईदृशं ध्यात्वा तस्य देवस्य प्रभायाः ‘ट ले न समूहेन पाट ली कृतः । अभूततद्भावे च्विः । श्वेतरक्तत्वं संपादिता तनुः वकीयशरीरं येन । " श्वेतरक्तस्तु पाटलः” इत्यमरः । एतेन स्वतनौ यावत्पर्यन्तं टिलत्वं संभवति तावत्पर्यन्तं ध्यायेदित्यर्थः । एतावत्पर्यन्तं शयनस्थलकृत्यं, अग्रे हि निर्गत्ये त्युक्तत्वात् । इदं बहिनिर्गमनं स्मृतिप्राप्तम् । मलमूत्रविसर्गश्चानेन पद्यते । अत्र दन्त धा व नं विधा येति सामान्यविधौ सत्यां कथं विधानं त्याकांक्षायाः, स्मार्तापेक्षया तान्त्रिकधर्माणां अश्वप्रतिग्रहन्यायेन सन्निकृष्टत्वात् , न्त्रान्तरोक्तानामेव धर्माणां ग्रहणं न तु स्मार्तानाम् । स्नानादिसूर्याान्तानां न्त्रान्तरात् श्रीक्रमस्य सन्निकृष्टत्वात् तत एव कथभावाकांक्षा पूरणीया ॥ -.- n me - .commaniam a may ...... .amlemantr -- ... ." : -.. . - - .- . . Page #104 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् निबन्धकारास्तु गणपतिपद्धतौ मन्त्रेषु त्रितारीयोगे कर्तव्ये श्रीमायाकामबीजानां योगमुक्त्वा तत्र प्रमाणं श्रीविद्याऽर्णवतन्त्रं दर्शयामासुः । तच्चिन्त्यम् । तथा हि श्रीक्रमे सर्वत्र मन्त्रादौ त्रितारीति श्यामाक्रमे मन्त्राणामादौ कुमारीयोग इति वाराही क्रमे वाचमुच्चार्य ग्लौं इति च पद्धतावस्यां सर्वे मनवो जप्या इति पराक्रमे सर्वेऽपि पराक्रममनवः सौवर्णपूर्विकाः कार्याः इति सूत्रे पठितत्वात् गणपतिक्रमे अपठिप्यतः सूत्रकारस्य अत्र मन्त्रेषु बीजयोग एव नास्तीति सुस्पष्टं प्रतीयते । तथा सति कथं विद्याऽर्णवतन्त्रानुसरणम् । अथवा श्रीक्रमे वाङ्मायाकमलानां योगस्य वक्ष्यमाणत्वेन श्येनयागे द्रुतनवनीतवत् तस्य सर्वाङ्गत्वात् अस्यापि श्रीविद्याऽङ्गत्वेन प्राप्तौ तं बाधित्वा तन्त्रान्तरानुसरणस्य निर्युक्तिकत्वात्, ८० स्वशास्त्रे वर्तमानो यः परशास्त्रेण वर्तते । भ्रूणहत्यासमं तस्य स्वशास्त्र' मवमन्यतः ॥ इति स्मृतेश्च ॥ उद्यदादित्यवर्तिने महागणपतये इति दत्वा इत्यस्य संप्रदानत्वेनान्वेति । उद्यदादित्यवर्तिने इत्यनेन तादृशसूर्ये ध्यानं अग्रे सपर्याप्रकरणे वक्ष्यमाणत्या कार्यमिति सूचितम् ॥ निबन्धे त्रिरर्घ्यदानमुक्तम् । तत्र मूलं मृग्यम् । अर्घ्यमित्येकवचनान्तेन विवेयपदेनैकत्वस्य स्पष्टत्वात् । नाप्यभ्यासः, तद्बोधकपदाभावात् । नापि श्रीक्रमोक्तस्यातिदेशः, सूर्यार्थ्यान्तस्यैव वचनेनातिदिष्टत्वात्, तदग्रिमधर्माणामतिदेशे प्रमाणाभावात् ॥ नित्य कृत्यं अग्निहोत्रहोमादि विधाय । एतेन अग्रे वक्ष्यमाणच तुरावृत्ति तर्पणं सन्निधानादर्ध्याङ्गमिति भ्रमो निरस्तः । प्रकरणेनोपास्त्यङ्गमेवेति सूचितम् ॥ अयं चतुरावृत्तितर्पणोत्पत्तिविधिः । तत्र चतुरावृत्तितर्पणमिति कर्मनामधेयं, न तु गुणविधिः, चतुरावृत्तेरग्रे वक्ष्यमाणत्वात् । तथा च " अग्निहोत्रं जुहोति" इत्यत्रेव विभक्तिविपरिणामेन तृतीयान्तार्थत्वं लक्षणया, तस्य धात्वर्थे भावनायां करणत्वेन अन्वयः । चतस्र आवृत्तयोऽभ्यासा यादृशक्रियाऽवयवक्रियासु तच्चतुरावृत्तितर्पणम् । यद्यपि प्रथमतर्पणे द्वादशावृत्तिरस्ति न चतुरावृत्तिः, तथाऽपि सृष्टिन्यायेन भूमात्वमनुसृत्य 2 अर्घ्यदानं – अ, श्री. 1 • मतिवर्तत :- अ, श्री. Page #105 -------------------------------------------------------------------------- ________________ द्वितीयः खण्ड:-गणनायकपद्धतिः अचतुरावृत्तितर्पणेऽपि चतुरावृत्तितर्पणमिति व्यवहारः । अत्र साध्याकांक्षायां कमियोगाभावात् नायुरारोग्यादि साध्यत्वेनान्वेति । किंतु श्रीगणपत्युपास्त्युपकार एव । अन्यथा “ समिधो यजत्यस्मिन् लोके प्रतितिष्ठति" इति श्रुत्या प्रयाजानामपि प्रतिष्ठाऽऽदिफलापत्तेः । अतः आयुरारोग्यमित्यर्थवादः ॥ तथा च आयुरारोग्यादिप्राप्तये इति न लिखित्वा गणपतिप्रीतये इति संकल्पं निबन्धकारो यल्लिलेख तत् साधु । परं तु नद्यादावित्यारभ्य पञ्चोपचारानाचर्य इत्यन्तप्रापकं प्रमाणं मृग्यम् । स्वबुद्धिरचितमश्रद्धेयमेवेति दिक् ॥ २ ॥ तदेव स्पष्टं विशिनष्टि-- प्रथमं द्वादशवारं मूलमत्रेण तर्पयित्वा मन्त्राष्टाविंशतिवर्णान् खाहाऽन्तानेकैकं चतुर्वारं मूलं च चतुर्वारं तर्पयित्वा पुनः श्रीश्रीपतिगिरिजागिरिजापतिरतिरतिपतिमहीमहीपतिमहालक्ष्मीमहालक्ष्मी - पतिऋद्धयामोदसमृद्धिप्रमोदकान्तिसुमुखमदनावतीदुर्मुखमदद्वाऽविन्नद्राविणीविघ्नकर्तृवसुधाराशंखनि - धिवसुमतीपद्मनिधित्रयोदशमिथुनेष्वेकैकां देवतां चतुर्वारं मूलं चतुर्वारं च तर्पयेत् , एवं चतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति ॥३॥ मूलमुच्चार्य तर्पयामि इति मन्त्रेण तर्पणम् । एवमेव अग्रे सर्वत्र मूलस्थले संयोज्यम् । चतुरावृत्तितर्पणमित्यत्र न क्रियाऽऽवृत्तिः विधीयते, किं तु मन्त्रावृत्तिरेव । यद्यपि द्वा द श वा रमिति द्वितीयाऽन्तं स्तोकं पचतीतिवत् क्रियाविशेषणं भवितुमर्हति, तथा च क्रियाऽभ्यास एव सिद्धः, तथाऽप्यस्मिन्नग्रे चतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति इति सूत्रस्थसंख्यया कर्मभेदे सिद्धे न क्रियाऽभ्यासो भवितुमर्हति । अतः द्वादशवारमित्यनन्तरं आवृत्तेनेति पूरणीयम् । अत एवाग्रे मूलं च तु र्वा रं ए कै कं चतुर्वा र मित्यनेन मन्त्राभ्यास एव स्पष्टः श्रूयते । यदि Page #106 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् क्रियाऽभ्यासः स्यात्तदा सकृदेव मन्त्रपठनं प्रसज्येत । तच्च अग्रिमसंख्याऽनुरोधेन निरस्तम् । यद्वा-द्रव्यपृथक्त्वेन क्रियाssवृत्तावपि मन्त्रावृत्तिर्भविष्यति, तथाऽप्यग्रे मन्त्रावृत्तेः स्पष्टत्वात् तत्सहचरिते अत्रापि मन्त्रावृत्तिरेव । चतुर्वारमित्यनन्तरं उच्चार्येति शेषः । स्वाहा ऽन्त इत्यनेन प्रतिवर्णमन्त्रे स्वाहाकारघटकत्वं सूचितम् । अवयविनो विशिष्टमन्त्रस्य गणपतिदेवताकत्वे तदवयवानामपि तदेवताकत्वं स्पष्टम् । अतः स्वाहाऽन्ते तर्पयामीत्यपि योज्यम् । तथा च मूलस्यैकवर्णः, तत्र बिन्दुयोगोऽपि शिष्टसंप्रदायात्, ततः स्वाहाकार:, ततस्तर्पयामीति पूर्वोक्तम् । एवं चतुर्वारं, ततो मूलेन चतुर्वारम् । एवं सर्वेषु वर्णेषूह्यम् । पूर्वं द्वादशवारं तर्पयित्वेति एको गणः सूचितः । तदुत्तरं चतुर्वारं तर्पयित्वेत्यन्ततर्पणं एको गणः सूचितः । अस्मिन् सूत्रे पुन रित्यनेन त्रयोदशमिथुनतर्पणं अन्यो गणः सूचितः । गणत्रयसूचनफलं च- - एकैकगणस्य एकैकापूर्वजनकत्वात् तन्मध्ये एकस्य विस्मरणे पुनः तद्गुणमारभ्यैव अनुष्ठानं न सकलादिमारभ्य । यथा मन्त्रैकदेशे वर्णलोपे तन्मन्त्रस्यादिमारभ्यावर्तनं तद्वत् । श्री श्रीपती त्येकं गिरिजा गिरिजापतीत्येकं मिथुनं, एवंरीत्या एकं स्त्रीलिङ्गान्तं एकं पुल्लिङ्गान्तं मिथुनं ज्ञेयम् । मदद्र वो तरं न विद्यन्ते विनाः यस्येति व्युत्पत्त्या अविघ्न इति पुल्लिङ्गः । शेषं स्पष्टम् । एवं त्रयोदश मिथुनेषु एकैकां देवतां द्वितीयान्तमुच्चार्य तर्पयामीति योजयेत् । इत्थं चोक्तरीत्या एकदेवतायाश्च तु र्वारं तर्पणं, ततो मूलेन चतुर्वारं कार्य पूर्ववत् । एवमुक्तप्रकारेण क्रमेण निरुतसंख्याकानि तर्पणानि भवन्ति । तदित्थं मूलतर्पणानि २२८ वर्णतर्पणानि ११२ मिथुनतर्पणानि १०४ आहत्य पूर्वोक्तसंख्याकानि ४४४ चतुश्चत्वारिंशदुत्तर चतुश्श त तर्पणा नि भवन्ती त्यर्थः ॥ ३ ॥ ८२ या गृहप्रवेशादि विघ्नेश्वरध्यानान्तम् एवं तर्पणक्रममुक्त्वा पूजाविधिं वक्तुमुपक्रमते - अथ यागविधिः – गृहमागत्य स्थण्डिलमुपलिप्य द्वारदेश उभयपार्श्वयोर्भद्रकाळ्यै भैरवाय द्वारोर्ध्वे लम्बोदराय नम इति अन्तः प्रविश्य आसनमत्रेण Page #107 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः-गणनायकपद्धतिः आसने स्थित्वा प्राणानायम्य षडङ्गानि विन्यस्य मूलेन व्यापकं कृत्वा स्वात्मनि देवं सिद्धलक्ष्मीसमाश्लिष्टपार्श्व अर्धेन्दुशेखरमारक्तवर्णं मातुलुङ्गगदापुण्ड्रेक्षुकार्मुकशूलसुदर्शनशंखपाशोत्पलधान्य - मञ्जरीनिजदन्ताञ्चलरत्नकलशपरिष्कृतपाण्येकादशकं प्रभिन्नकटमानन्दपूर्णमशेषविघ्नध्वंसनिघ्नं विघ्नेश्वरं ध्यात्वा ॥४॥ अथ-----अधिकारान्तरवाक्य मिदम् । एतेन तर्पणप्रकरणं समाप्तम् । तथा च प्रकरणेन तर्पणोपासनयोः अङ्गाङ्गिभावः सूचितः । तेन दीक्षाऽङ्गक्रमे तर्पणस्य नातिदेशः। उच्यते इति शेषः । गृहमा गत्ये त्यनेन तर्पणं नद्यादौ गृहाहहिः कार्यमिति सूचितम् । स्थ ण्डि लं यागदेशं उप लि प्य गोमयेनेति शेषः ॥ स्थलशुद्धिः प्रमाणान्तरप्राप्ता अनूद्यते । अनेन क्रमो न विवक्षितः । यदि चानुवादे फलाभावात् वैय्यर्थ्य भिया क्रमप्राप्त्यर्थमत्र पाठः इत्युच्यते, तदा द्वारपूजाऽव्यवहितप्रागेवोपलेपः कार्यः॥ उभ य पार्श्व यो रित्यत्रानादेशाद्दक्षिणं प्रथमं पश्चाद्वामम् । दक्षवामौ द्वाराबहिर्निर्गमनवेळायां यौ तौ ग्राह्यौ, तत्रैव तथा व्यवहारात् , न तु प्रवेशवेळायाम् । नमः इत्युत्तरं यजेदिति शेषः । मन्त्रलिङ्गावगता देवता । अन्तः प्र वि श्ये त्यनेनैव द्वारपूजा बहिः स्थित्वैव कार्या इति सिद्धम् । आ स न मन्त्रेणे त्यनेन श्यामाप्रकरणपठितो मन्त्रो ज्ञेयः, सन्निकृष्टत्वात् । अत एव न तन्त्रान्तरस्थं ग्राह्यम् ॥ निबन्धोक्तनिर्मूलधर्मप्रदर्शनम् यत्तु निबन्धे दीपानभितः प्रज्वाल्येति, ताम्बूलभक्षणं, बालातृतीयबीजेनासनप्रोक्षणं लिखितं तं प्रति अयं प्रश्नः---एतत्प्रापकं प्रमाणं तन्त्रान्तरं, किं वा एतत्तन्त्रे दीपप्रज्वलनादिकमग्रे श्रीक्रमे उक्तं, बालातृतीयबीजेनासनप्रोक्षणं परापद्धतावुक्तं,तेषां सर्वेषां प्रापकमतिदेशशास्त्रं वा। नाद्यः, तस्य पूर्वमेव निरस्तत्वात् । द्वितीये, Page #108 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् अतिदेशस्त्रिविधः-वचनातिदेशः, नामातिदेशः, आकांक्षया आनुमानिकातिदेशः । तन्मध्ये कीदृशोऽतिदेशः । न वचनं—“ समानमितरच्छयेनेन" इतिवत् ‘शेष श्रीक्रमेण समं' इतिवचनं अस्ति । अतो नाद्यः । एवं “मासमग्निहोत्रं जुहोति" इतिवत् "श्रीक्रमं कुर्यात्' इति तन्नाम्ना व्यवहारो न ह्यस्ति । अतो न द्वितीयः । तृतीयोऽतिदेशो यथा--" सौर्य चरुं निर्वपेत् ब्रह्मवर्चसकामः' इत्युक्ते कमियोगात् ब्रह्मवर्चसं किं कुर्यादिति कर्माकाङ्क्षापूरकम् । ततः केन कुर्यात् इत्याकाङ्क्षायां धात्वर्थः करणत्वेन अन्वेति । कथं कुर्यात् इत्याकांक्षापरिपूरकतया अङ्गकलापो न पठितः । तत आकांक्षाशामकं ओषधीद्रव्यकत्वेन व्यक्तलिङ्गकत्वेन सादृश्यात् दर्शपूर्णमासवदिति पदं कल्प्यते-सौर्य चरुं दर्शपूर्णमासवत् निर्वपेत् इति वाक्यम् । ततश्च दर्शपूर्णमासधर्माः प्राप्नुवन्ति । नात्र तथाऽऽकांक्षाऽस्ति, साङ्गप्रधानस्यात्र पाठात् ॥ किं च यद्यतिदेशेनैव धर्मप्राप्तिः तर्हि श्रीक्रमे “पीठमनुना आसने समुपविष्टः” इति वचनेन आसनमन्त्रस्य कुप्तत्वात् अतिदेशेनैव प्राप्तौ पुनर्विधानं व्यर्थं सत् गृहमेधीयाज्यभागन्यायेन यावदुक्तं कर्तव्यं नातोऽधिकमिति स्पष्टीकरोति । इत्थं च कथमेतदतिरिक्तानां प्राप्तिर्भवेत् । किंच-श्रीक्रमाद्धर्मप्राप्तिरतिदेशेन भवति, तत् किं यावदङ्गानां भवतीत्युच्यते, आहोस्वित् यत्किंचिद्धर्माणाम् । आये चतुर्नवतिमन्त्रैः अभिमन्त्रणाभावः केन सिद्धः । न हि " नार्षेयं वृणीते न होतारम्" इतिवत् सूत्रे चतुर्नवतिमन्त्रैरभिमन्त्रणं न कर्तव्यमित्यस्ति, येन तन्निवार्यते । 'यश्च यत्किंचिद्धर्मातिदेश इति पक्षः स च देवानांप्रियाणामेव प्रियो भवितुमर्हति न पण्डितानाम् ॥ तस्मात् पूर्वोक्तधर्मप्रापकं सर्षपमात्रमपि प्रमाणं न पश्यामः । एवमत्रत्याः केचन निर्मूलं श्रीक्रमे लिखिताः । एवं श्यामाक्रमोक्ताः निष्प्रमाणाः श्रीक्रमे अन्यत्र च प्रक्षिप्ताः । न हि प्रमाणरहितो धर्मों भवितुमर्हति । अतो मीमांसागन्धानभिज्ञेन केवलसंस्कृतभाषाऽभिज्ञेन स्वेच्छया सांकर्य प्रापितो यो निबन्धः तमाश्रित्य सुधियोऽप्यनुतिष्ठन्ति । अत्र केऽपि परिशोधनं न कुर्वन्ति । अत्र कलियुगशक्तिरेव बीजं नान्यदिति युक्तमुत्पश्यामः । तस्मात् तत्रत्यानि नानुष्ठेयानि । यावदुक्तं कर्तव्यम् । 1 मन्मते तु. प्रकृतिविकृतिभावाभावात् यावदुक्तं कर्तव्यमिति, अत्र तदुक्त्यभावात् चतुर्नवतिमन्त्रैरनभिमन्त्रणं युक्तम् । तव मते संदर्भविरुद्धम्" इत्यधिक: पाट:-ब २. Page #109 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः-गणनायकपद्धतिः यत्रान्यतो ग्राह्यं सूचितं यथाऽऽसनमन्त्रेणेति तद् ग्राह्यं, न केनचिदविचार्य लिखितं प्रमाणम् । प्रमाणाभावात् तदनुष्ठाने नापूर्व भवेत् । यदि भवेत् तर्हि अग्निहोत्रे दर्शपूर्णमासधर्मातिदेशः, दर्शपूर्णमासयोः ज्योतिष्टोमधर्मातिदेशोऽपि भवेत् । तस्मादप्रमाणं स्वेच्छया संकीर्णो निबन्धोऽश्रद्धेयः इत्यलमतिविस्तरेण ॥ किं च---एकक्रियायाः प्रकृतिरेका शास्त्रे दृष्टा, न हि नानाप्रकृतिका एका विकृतिर्दृष्टा श्रुतपूर्वा वा आसीत् । अयं निबन्धकारः कांश्चिद्धर्मान् पराप्रकरणस्थान् सौरित्यनेन आसनप्रोक्षणादिरूपान् ताम्बूलभक्षणादिरूपान् 'श्रीविद्याप्रकरणस्थांश्च, इत्येवं नानाप्रकरणस्थान् एकत्र अतिदिशन् कथं धर्मतत्त्वज्ञो भवेत् ॥ __ न च यथा ज्योतिष्टोमस्य ये धर्माः तेषां द्वादशाहे अतिदेशः, ततः अतिदिष्टतत्प्रकरणस्थधर्मयोर्द्वयोः यथा द्विरात्रादावतिदेशः, तद्वत् मूलप्रकृतिः श्रीविद्या, ततोऽतिदेशेन प्राप्ताः परायां ताम्बूलादयः, तत्सहितः योऽसावासनप्रोक्षणरूपो विशेषधर्मः स सर्वोऽपि द्विरात्रादिस्थानापन्ने गणपतावतिदिश्यताम् । तथा सति न नानाप्रकृतिकत्वं इति वाच्यम् । यदि श्रीप्रकृतिका परा, तर्हि भूषणधारणस्य अतिदेशेनैव प्राप्तौ तत्प्रकरणे भूषितविग्रह इति व्यर्थम् । एवं वामपाणिघातादिकं बहुतरं व्यर्थम् । अतो न प्रकृतिविकृतिभावस्तयोः संभवति । अतो येषां प्रत्यक्षवचनमस्ति यथाऽत्रैव सूर्याान्तविधिः, एवं पराप्रकरणे श्यामावत् सामान्य विशेषायें साध (द) येदित्यादि, यत्र चाकांक्षाऽपरिपूर्तिः सर्वथा, तादृशस्थल एव अन्यधर्मस्पर्शः, अन्यत्र 'न युक्तमिति राद्धान्तः । अनयैव दिशा निबन्धे निर्मूलसंकीर्णधर्माणां परित्यागोऽन्यत्र द्रष्टव्यः ॥ प्राणा या मः श्वासनिरोधः, तं कुंभकरेचकादियुक्तं विधाय । प्राणायामे मन्त्रो मूलम् ॥ संकल्पावश्यकता ततः संकल्पमपि सामान्यशास्त्रेण प्राप्तं कुर्यात् । श्रीविद्योपास्तौ निर्विघ्नतासिद्धयर्थ महागणपतिक्रमं निर्वर्तयिष्ये इति संकल्पः । न च संकल्पस्य सूत्रे अनुक्तत्वात् कथं ग्रहणं इति शङ्कनीयम् । शुचित्वमुपवीतं अव्यभिचारेण यथा 1 'तन्त्रान्तरे' इत्यधिक:-ब. 9 यावदुक्तं कर्तव्यमिति रा–ब२. Page #110 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् कर्मसामान्येन संबद्धं एवमेव संकल्पोऽपि । एतदनुगुणानि वचनानि च सन्ति ।। यथा अनाचम्य कृतं यच्च यच्च संकल्पवर्जितम् । राक्षसं तद्भवेत् कर्म . . . . . . . ॥ इति दानधर्मे महाभारतवचनम् । आदौ सङ्कल्प उद्दिष्टः पश्चात्तस्य समर्पणम् । अकुर्वन् साधकः कर्मफलं प्रामोत्यनिश्चितम् ॥ इति रुद्रयामळवचनाच्च । तथैव शिष्टाचारोऽपि । अतः सः आवश्यकः इति गाणनायक्याः सपर्याया अपि श्रीविद्याऽङ्गत्वादावश्यक एव संकल्पः । अष्टाङ्गोल्लेखनं च अवश्यं तान्त्रिकं कालमुल्लिखेदन्यथा शिवे । बहिर्मुखं तु तत्कर्म भवेद्भस्महुतं यथा ॥ इति यामळवचनादष्टाङ्गोल्लेखनमावश्यकम् । एवमेव श्यामाऽऽदौ ज्ञेयम् ॥ ततः षडङ्गा नि मूलमन्त्रषडङ्गानि हृदयादिस्थानेषु विन्य भ्य स्थापयित्वा सकल मू ले न करतलाभ्यां सर्वाङ्गे विन्यसेत् । इदमेव व्या पक कर णम् । तदुक्तं परमानन्दतन्त्रे तलाभ्यां निखिलाङ्गस्य स्पर्शनं व्यापकं भवेत् ॥ अत्र निबन्धोक्तं “रक्तद्वादशशक्ति युक्ताय” इत्यारभ्य “मातृकान्यास विदध्यात्' इत्यन्तं अश्रद्धेयम् ॥ ___ स्वात्म नि स्वहृदये। आत्मशब्दो मनसि प्रसिद्धः । मनोहृदययोरैक्यात् तदर्थत्वम् । आद्यविशेषणचतुष्टयार्थः स्पष्टः । मा तुलुङ्गं फलविशेषः । गदा आयुधविशेषः । पुण्ड्रेक्षुः नानारेखायुक्तेक्षुः, अनेकवर्ण इति यावत् । तद्रूप का मुक श्चापः । शूल: आयुधविशेषः । सुदर्श नं चक्रम् । शंख पा शौ प्रसिद्धौ । उत्प लं कमलम् । शेषाणि प्रसिद्धानि । एवं मातुलुङ्गादिरनकलशान्तैः प रि प्कृतं पाण्ये काद श कं यस्येदृशम् ॥ ' नाथाय-ब, .. अनेकरूप इति-ब२. Page #111 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः-गणनायकपद्धतिः यद्यपि श्रीमहागणपतिमूर्तेः दश भुजाः प्रसिद्धाः, अत्रैकादशेति विरुद्धं, तथाऽपि पाणिपदेन शुण्डादण्डोऽप्यत्र ग्राह्यः, तत्र पाण्यपरपर्यायेण करः हस्तः इति व्यवहारात् , करी हस्तीति सर्वलोकप्रसिद्धेः । इत्थं च दश भुजाः, एकादशः शुण्डादण्डः इति तदभिप्रायेण सूत्रकृता भगवता पाण्येकादशकमित्युक्तम् ॥ आयुधस्थाननियमः अत्र आयुधानां दक्षवामादिनियमो नोक्तः, तथाऽपि सामान्यपरिभाषया आयुधस्थानानि योज्यानि । तदुक्तं रुद्रयामळे आयुधानां तु ते ध्यानं ब्रवीमि शृणु शाङ्करि । खड्गबाणाङ्कुशगदाज्ञानशूलभुसुण्ढिकाः ॥ भल्लो दण्डो वज्रशक्ती परिघप्रासतोमराः । मालामुसलपरशुमुखा दक्षकस्थिताः ॥ पाशशङ्ख चापफलं चर्मखटाङ्गपुस्तकम् । घण्टाडमरुमुण्डं च वामहस्ते सुसंस्थितम् ॥ वराभये शङ्खचक्रं पुप्पपात्रं द्वयस्थितम् । अनुक्ते वामदक्षेधःप्रादक्षिण्यक्रमान्नरैः ॥ योज्यानि सर्वायुधानि ज्ञेयानि परमेश्वरि । "चक्रशङ्खौ तथाऽभीतिवरौ संमुखसंस्थितौ ॥ इति ॥ अस्यार्थः---- ____ आयुधस्थानानुक्तौ खड्गादिपरश्वन्ता दक्षकरे नियताः । पाशादिमुण्डान्ताः वामे नियताः । शङ्खादिपात्रान्ताः इच्छया उभयत्रापि । पाशाङ्कुशादियुग्मपञ्चकं संमुखे । यत्सङ्ख्याकदक्षकरे युग्मान्यतरं तत्सङ्ख्याकवामकर एवापरम् । वामोर्ध्वादारभ्य दक्षोर्ध्वक्रमे प्रदक्षिणक्रमः, विपरीते त्वप्रदक्षिणक्रमः । द्वयोर्विकल्प इत्यर्थः । प्रकृते गणपत्यायुधे न प्रदक्षिणाप्रदक्षिणक्रमौ संभवतः । तथा हि-मातुलुङ्गचापशङ्खधान्यमञ्जरीणां उक्तवचनानुसारेण वामकरसंबन्ध आवश्यकः । गदाशूलचक्रोत्पलदन्तानां 1 अनुक्तेषु वामदक्षप्रादक्षिण्येतरक्रमैः । युक्त्या सर्वत्रायुधानि-अ, ब १. 2 " पाशाङ्कुशौ धनुर्बाणखड्गचर्माणि शंकरि” इत्यधिकः ब. कोशे. . Page #112 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् दक्षसंबन्धस्तथा । अतः सूत्रपाठक्रमानुरोधेन रुद्रयामळवचनानुरोधेन च वक्ष्यमा - द्वन्द्वानां संमुखतैव युक्ता । मातुलुङ्गगदे चापशूलौ शङ्खचक्रे पाशोत्पले धान्यमञ्जरी निजदन्तौ, अमीषां द्वन्द्वानां मध्ये प्रथमं प्रथमं वामोर्ध्वकरे द्वितीयं दक्षोर्ध्वरे । अनेन क्रमेण अधोऽधो योज्यम् । एवं युग्मपञ्चकैः दशभुजेषु व्यावृत्तेषु कलशं परिशिष्टे शुण्डादण्डे ज्ञेयम् । यद्यपि यामळवचने दन्तस्थानं नोक्तं, तथाऽपि परिशेषात् दक्षाधः । धान्यमञ्जरी फलान्तर्भूता, अतो वामभागनियमः || ८८ (C प्रभिन्नः प्रस्रवन् कटो गण्डो यस्य तम् । गण्डः कटो मदो दानं " इत्यमरः । आनन्द पूर्ण पूर्णानन्दं इत्यर्थः । अशेषा ये विघ्न जनिताः ध्वंसाः अनिष्टकलापाः तेषां निघ्नं नाशकं विघ्नेश्वरं उक्तगुणविशिष्टं ध्या ये त् ॥ ४ ॥ अर्घ्यस्थापनम् एवं ध्यानान्तमुक्त्वा ततोऽर्घ्यस्थापनविधिं वक्तुमारभते — पुरतो मूलसप्ताभिमन्त्रितेन गन्धाक्षतपुष्पपूजि - तेन शुद्धेन वारिणा त्रिकोणषट्कोणवृत्तचतुरश्राणि विधाय तस्मिन् पुष्पाणि विकीर्य वह्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि विन्यस्य अग्निमण्डलाय दशकलाSSत्मने अर्घ्यपात्राधाराय नमः सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्राय नमः सोममपडलाय षोडशकलाऽऽत्मने अर्ध्यामृताय नम इति शुद्धजलमापूर्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य 'धेनुयोनि मुद्रां प्रदर्शयेत् ॥ ५ ॥ पुरत इत्यस्य कस्येत्याकांक्षायां योग्यत्वात् स्वस्येति शेषः । एतेन दक्षवामभागयोः व्यत्यासः । मूलेन सप्तत्वं आवृत्त्या संपादनीयम् तैः अभिमन्त्रिते न 1 • धेनुमुद्रां प्रदर्श्य यो- अ, श्री. 2 मुद्रे --ब १. Page #113 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः—गणनायकपद्धतिः गन्ध पुप्पा क्ष तैः पूजि ते न शु द्धे न पवित्रेण पटपूतेन वा रिणा त्रि को ण षट् को णवृत्त च तुर श्रा णि विधा य निर्माय तस्मिन् निर्मितत्रिकोणादिसंघात्मके मण्डले वि कीर्य 'क्षिप्त्वा । वह्नयादिशब्दाः तत्तंदिग्लक्षणाः । म ध्ये पूर्वादि दि क्षु च षडङ्गा नि मूलषडङ्गानि । विदिक्ष्विति लघुसूत्रे कर्तव्ये वहीशेति गुरुसूत्रं क्रमविशेषलाभार्थम् । अत्र यद्यपि वाक्येन अनि म ण्ड ला य नमः इत्यारभ्य शुद्ध ज ल मापूर्ये त्यन्तेन आपूरणशेषत्वं सर्वस्य प्रतीयते, तथाऽपि “ सूक्तवाकेन प्रस्तरं प्रहरति" इतिवत् लिङ्गेन विभज्यैव मन्त्राणां त्रयाणां आधा राय नमः पात्रा य नमः अमृ ता य नमः इत्यन्तानां आधारस्थापनपात्रस्थापनजलपूरणेषु प्रत्येकं शेषत्वं वाच्यम् ; वाक्यात् लिङ्गस्य प्रबलत्वात् । वस्तुतस्तु—“ अर्थैकत्वादेकं वाक्यं साकांक्षं चेद्विभागे स्यात्' इति जैमिनिसूत्रोक्तवाक्यलक्षणाभावात् न वाक्यविरोधोऽपि। कचित् पुस्तके अळपात्राय नमः इत्येतदुत्तरं " इत्याधारपात्रे धृत्वा' इति पाठः । तदा न विवादः । शुद्ध ज लं पूर्वोक्तम् । अत्र द्वितीया तृतीयाऽर्थे, सक्तुवत् , दृष्टफलसंभवात् । यद्वा-" स्रुचः संमाष्टि” इतिवत् गुणकर्म, आपूरणक्रियया जलं संस्कुर्यादिति । तथा च अस्मिन् पक्षे द्वितीयैव यथाश्रुता । अस्त्रेण अस्त्रमुद्रया संरक्ष्य रक्षोभूतादियागविघ्नकर्तदुराधर्षे कृत्वा । यद्वा--अस्त्रेण फट् इति मन्त्रेण पूर्ववत् कृत्वा । कव चे न हुं इति मन्त्रेण अव कु ण्ठ्य अन्यत्र गमनशक्तिरहितं कृत्वा ॥ निबन्धकारस्तु मन्त्रमुद्राद्वयं अस्त्रपदेनोवाच । तन्न, “ सकृदुच्चरितः शब्दः सकृदेवार्थ गमयति" इति न्यायात् , आवृत्तौ वाक्यभेदप्रसङ्गात् ॥ __ अत एव पूर्वविलक्षणत्वात् धेनु यो नि मुद्रां प्रदर्शयेत् इत्युक्तम् । एतेन न ते मुद्रे पूर्वतने, मन्त्र इति स्पष्टम् । मुद्रां इत्येकवचनमार्षम् । धेनुसहितयोनिरिति मध्यमपदलोपी समासो वा कार्यः ॥ ५ ॥ अर्घ्यसंस्कारः एवं मुद्राप्रदर्शनान्तमुक्त्वा सूत्रान्तरेण संस्कारशेषानाह- . 'सप्तवारमभिमन्य तज्जलवि ड्भिरात्मानं पूजोपकरणानि च संप्रोक्ष्य तज्जलेन पूर्वोक्तं मण्डलं 1 मूलेनस-श्री. 12 Page #114 -------------------------------------------------------------------------- ________________ ९० परशुरामकल्पसूत्रम् परिकल्प्य तद्वदादिमं संयोज्य तत्रोपादिमं मध्यमं च निक्षिप्य वह्नयर्केन्दुकलाः अभ्यर्च्य वक्रतुण्डगायत्र्या गणानां त्वेत्यनया ऋचा चाभिमन्त्रय अस्त्रादिरक्षणं कृत्वा तद्दिन्दुभिस्त्रिशः शिरसि गुरुपादुकामाराधयेत् ॥ ६॥ 66 मूलेनेति सप्तवार मित्यस्यादिः । क्वचित्तथैव प्राठः । त ज्ज लेन सामान्यायदकेन पूर्वोक्तं त्रिकोणादिरूपं मण्डलं संस्कृतदेशविशेषम् । तद्वत् सामान्यायदकवत् । आदि मं प्रथमं संयो ज्ये त्यनेन तदन्ता क्रिया तद्वदित्यतिदिश्यते । तेन आधारपात्रस्थापनयोरपि लाभः । क्वचित् संशो ध्ये ति पाठः । चकारेण चतुर्थपञ्चमयोर्ग्रहणम् । पूर्वस्मादत्र यो विशेषस्तमाह — वह्नीति | आधारे वह्नि कलाः धूम्राचिरादयः, पात्रे सूर्य क लाः तपिन्यादय:, अमृते अमृतादयश्चन्द्र कलाः चतुर्थ्यन्ततत्तन्नामभिः प्रागादिप्रादक्षिण्येन वृत्ताकारं यजेत् । दिनियमो वृत्ताकारनियमश्च यः तन्मूलं परमानन्दतन्त्रे अष्टमोल्लासे द्रष्टव्यम् | आधारस्थापनोत्तरं तत्र दशवह्निकलाः संपूज्य ततः पात्रं स्थापयेत् । एवमन्यत्रापि । वक्रतुण्ड गायत्र्या तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् । " इत्यनया । " गणानां त्वा" इतीयमृक् प्रसिद्धा । कचित्पाठे समग्रपाठोऽपि दृश्यते । अभिमन्त्रणं नाम मन्त्रपठनकाले संस्कार्यद्रव्यस्पर्शः । अस्त्रा दी त्यादिपदेन कवचम् । ते उभे पूर्वं व्याख्याते । रक्षण मिति अवकुण्ठनस्याप्युपलक्षणम् । तथा च अस्त्रमन्त्रेण संरक्ष्य अवकुण्ठ्य कवचमन्त्रेणेत्यर्थः । यद्यपि " तद्वदादिमं संयोज्य " इत्यनेनैव अस्त्रादीनां प्राप्तिसंभवे पुनर्विधानं व्यर्थम् ; तथाऽपि पूर्व धेनुयोनिमुद्रे स्थिते तन्निवृत्त्यर्थं पुनः कथनं ज्ञेयम् । तद्विन्दुभिः संस्कृतप्रथमबिन्दुभिः त्रिशः त्रिवारं शिरसि विधिबिले गुरु पादुका मा राधयेत् । आराधनं नाम गुरुपादुकोद्देशेन 2 ' मध्यमं ' इति नास्ति - ब २. आदिमोपादिमयोरेव ग्रहणात् अत्र चतुर्थपञ्चमयोनिवृत्तिः । यद्वा – “ योग्यैः सह मपञ्चकमुररीकृत्य ” इति अग्रे मपञ्चकस्वीकार लिङ्गात् चकारेण आवश्यकम् । युक्तश्चायमेव पक्षः । - इति ब२ कोशे, संशोध्य - अ. 1 3 Page #115 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः—गणनायकपद्धतिः द्रव्यत्यागः । तम्याहवनीयादिवत् देशनियमः शिरसि । बिन्दुभिरित्यनेन द्रव्यमाननियमः । सावरणगणपतिपूजा यामपि नियमोऽनेन क्रियते ॥ ६ ॥ पीठशक्ति-धर्माद्यष्टक-महागणपति-पञ्चावरण-पूजाविधिः पीठनियमपूर्वकं यन्त्रोद्धारादिकमाह पुरतो रक्तचन्दननिर्मिते पीठे महागणपतिप्रतिमायां वा चतुरश्राष्टदळषट्रकोणत्रिकोणमये चक्रे वा तीवायै ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै उग्रायै तेजोवत्यै सत्यायै विघ्ननाशिन्यै धर्माय – ज्ञानाय लं वैराग्याय लूं ऐश्वर्याय अधर्माय कं अज्ञानाय लं अवैराग्याय लूं अनैश्वर्याय नम इति पीठशक्तीधर्माद्यष्टकं चाभ्यर्च्य मूलमुच्चार्य महागणपतिमावाहयामीत्यावाह्य पञ्चधोपचर्य दशधा संतl मूलेन मिथुनाङ्गब्राह्मयादीन्द्रादिरूपपञ्चावरणपूजां कुर्यात् ॥ ७॥ पुर त इति पीठे इत्यन्तं मूल्धारनियामकम् । वाकारद्वयं समविकल्पद्योतकम् । च तु र श्रं सर्वस्मात् बहिः तदन्तः अष्ट द लं तदन्तः ष ट को णं तदन्तः त्रिकोणं इति क्रमो ज्ञेयः । ती वा दिषु पीठशक्तिरिति संकेतात् आसां श्रीगणपत्याधारभूतपीठे रक्तचन्दननिर्मिते पूजनमिति ज्ञायते । तत्र क्रमानुक्तौ प्रागादिप्वष्टदिक्षु मध्ये च नवशक्तयः पूज्याः । धर्मादीनां चतुष्टयं वायव्यादिविदिक्षु अधर्मादिचतुष्टयं पश्चिमादिप्रादक्षिण्येन पीठ एव समर्चयेत् , पीठ शक्तीः धर्मा द्यष्ट कं चेति द्वयोरेकदेशस्य श्रुतत्वात् । धर्मादीनां दिनियमः वायुकोणतः । परमानन्दतन्त्रे या देशनि-ब. २ दशधोपतZ-ब२. Page #116 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् धर्म ज्ञानं च वैराग्यमैश्वर्यं पश्चिमादितः । अधर्मादिचतुष्कं च . . . . . ॥ इति ॥ पञ्चधा पञ्चप्रकारैः गन्धपुष्पधूपदीपनैवेद्यरूमैः उ प चर्य पूजयित्वा । अत्र मन्त्राःलं पृथिव्यात्मने गन्धं कल्पयापि, हं आकाशात्मने पुप्पं कल्पयामि, यं वाय्वात्मने धूपं कल्पयामि, रं अग्न्यात्मने दीपं कल्पयामि, वं अमृतात्मने अमृतनैवेद्यं कल्पयामि । अत्र प्रमाणं परमानन्दतन्त्रे गन्धं पुष्पं च धूपं च दीपं नैवेद्यकं प्रिये । भूतपञ्चकबीजेन पृथिव्याद्यात्मकं परम् । क्रमेण पञ्चभिर्देवि मानसे त्वेवमर्चयेत् ॥ इति ॥ मूले न द श धा दशवारम् । सन्त र्ये त्यत्र तर्पणसाधनद्रव्यं विशेषार्घ्यपात्रस्थम् । तत्प्रकारश्च कथं कार्य इत्याकांक्षितत्वात् सन्निकृष्टत्वात् श्यामाक्रमे वक्ष्यमाणधर्म एव ग्राह्यः । एवमावरणपूजायामपि इतिकर्तव्यताऽऽकांक्षायां तत एव ग्राह्यम् । तर्पणे तु मूलमुक्त्वा श्रीमहागणपतिं तर्पयामीति मन्त्रशेषः । प्रतितर्पणं मन्त्रावृत्तिः, द्रव्यपृथक्त्वात् । अत एव हिरण्यकेशिसूत्रे " द्रव्यपृथक्त्वेऽभ्यावर्तते " इति ॥ यत्तु निबन्ध तर्पणमन्त्रे पूजयामीति मन्त्रशेषलेखनं तदशुद्धम् । यदि तर्पणपूजनयोरभेदः तबग्रेऽपि पञ्चावरणतर्पणं कुर्यादित्येव वदेत् , न पूजां कुर्यादिति वदेत् । यतो धातुभेदेनोच्चारणं अतोऽर्थभेदोऽप्यावश्यकः । अर्थभेदे पूजालिङ्गकमन्त्रस्य तर्पणानङ्गत्वं स्पष्टम् । एवं निबन्धे प्रधानदेवपूजोत्तरं षडङ्गौघत्रयपूजा चोक्ता । तत्र मूलं यदि तन्त्रान्तरं तस्यात्र प्रवेशो नास्तीति पूर्वमेवोक्तम् । अतस्तन्न कार्यम् ॥ ____ मिथुना नां आवरणद्वयं, अङ्ग देवताः तृतीयावरणं, ब्राह्मया द्याः चतुर्थावरणं, इन्द्रा द्याः पञ्चमावरणं, एवं पञ्चा व र ण पूजां कुर्यात् ॥ ७ ॥ पञ्चावरणीपूजा 'तत्र प्रधानदेवतातर्पणदेशमाह-- 1 तदेव सविस्तरं प्रपञ्चयति-अ. Page #117 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः-गणनायकपद्धति: त्रिकोणे देवः तस्य षडश्रस्यान्तराळे श्रीश्रीपत्यादिचतुर्मिथुनानि अङ्गानि च ऋद्धयामोदादिषणिमथुनानि षडश्रे मिथुनद्वयं षडश्रोभयपार्श्वयोस्तत्सन्धिध्वङ्गानि ब्राह्मयाद्या अष्टदळे चतुरश्राष्टदिविन्द्राद्याः पूज्याः सर्वत्र देवतानामसु श्रीपूर्वं पादुकामुच्चार्य पूजयामीत्यष्टाक्षरं योजयेत् ॥ ८॥ त्रि को णे देवः तHः इति शेषः । तत् त्रिकोणं ष ड श्रं च तयो र न्त राळे अनुक्तत्वात् प्रागादिदिक्षु चतुरावृत्तितर्पणपाठक्रमानुरोधेन श्रीश्री प ति प्रभृति मिथुनचतुष्ट यं पूज्यम् । एतावत् प्रथमावरणम् । ऋद्धया मो द मिथुनमारभ्य ष ण्मि थु ना नि षड श्रकोणेषु । एतदुत्तरवृत्ति मिथुन द्वयं ष ड श्रपार्श्व द्वये इति द्वितीयावरणम् । षट्कोणयन्त्रे रेखोपरि रेखा यत्र गच्छति स त त्स न्धिः । तत्र ईदृशाः सन्धयः षट् सन्ति, तादृशसन्धिषु । क्रमस्यानुक्तत्वात् अग्नीशासुरवायुकोणक्रमस्योक्तस्यासंभवात् , प्रागपवर्गता उत्तरापवर्गता यथा स्यात् तथा, क्रममनादृत्य, ष ड ङ्गा नि यजेत् । इति तृतीयावरणम् । अष्ट द ळे क्रमाकांक्षायां श्रीविद्यार्णवोक्तः । आद्यचतसृणां पश्चिमादिप्रादक्षिण्येन अग्रिमाणां वायव्यादिविदिक्षु प्रादक्षिण्येन पूज्या ब्रायाद्यष्टमातरः इति चतुर्थावरणम् । चतुर श्रे प्रागा द्य ष्ट दि क्षु तत्तद्दिक्पतीन् यजेत् । अत्र मन्त्राकांक्षासत्वात् सन्निकृष्टश्यामाक्रमोक्तदिवपालमन्त्रा ग्राह्याः । अथवा-वक्ष्यमाणाष्टाक्षरीयुक्तनाममन्त्रेणैव । इति पञ्चमावरणम् । अनुष्ठाने उपयुक्तां सर्वसाधारणीं कांचित् परिभाषामाह-सर्वत्रे ति । सर्वत्र पूजासामान्ये देव ता ना म सु नाममन्त्रेषु । घटकत्वं सप्तम्यर्थः । श्री पूर्व प्रथमं श्रीपदमुच्चार्य ततः पादुकां इति ततः पूज या मि इति । तथा च श्रीपादुकां पूजयामीति योज्यमिति यावत् ॥ ८ ॥ गणनाथस्य पुनरुपतर्पणादिः एवं पञ्चावरणीमिष्ट्वा पुनर्देवं गणनाथं दशधोपतर्प्य षोडशोपचारैरुपचर्य प्रणवमायाऽन्ते सर्वविघ्न Page #118 -------------------------------------------------------------------------- ________________ ९.४ परशुरामकल्पसूत्रम् कृद्भयः सर्वभूतेभ्यो हुं स्वाहा इति त्रिः पठित्वा बलिं दत्वा गणपतिबुद्धयैकं वटुकं सिद्धलक्ष्मीबुद्धयैकां शक्तिं चाहूय गन्धपुष्पाक्षतैरभ्यर्च्यादिमोपादिममध्यमान् दत्वा मम निर्विघ्नं मन्त्रसिद्धिर्भूयादित्यनुग्रहं कारयित्वा नमस्कृत्य यथाशक्ति जपेत् ॥ ९ ॥ " एवं उक्तप्रकारेण पञ्चानामावरणानां आवरणदेवतानां समूहः पञ्चावरणी, “द्विगोः " इति ङीप् तां इष्ट्वा पूजयित्वा । 'पुनरित्यनेन पञ्चावरणान्तः पातित्वं सूचितम् । दशधा दशवारम् । तर्पणप्रकारश्च पूर्वमेव व्याख्यातः । षोडशोपचा राश्च परमानन्दतन्त्रे परिगणिताः । यथा पाद्यमर्घ्यं चाचमनं स्नानं वस्त्रं च भूषणम् । गन्धं पुष्पं धूपदीपौ नैवेद्यं चापि वीटिकाम् । नीराजनं चाञ्जलिं च परिक्रामं नतिं शिवे । गणयेदुपचारान् वै प्रत्येकं षोडशेश्वरि ॥ इति ॥ अग्रे सूत्रोक्तषोडशोपचारा वा ॥ अत्र पूजाऽङ्गत्वेन पद्धतौ होम उक्तः, स निर्मूलः ॥ प्रणवः प्रसिद्धः, माया ह्रीं, एतयोः अन्ते अग्रे, स्वाहाऽन्तं शेषं पठेत् । अयं बलिदानमन्त्रः । इमं मन्त्रं त्रिः पठित्वा ततो ब लिदा नं कुर्यात् । बलिद्रव्यमाकांक्षितं श्रीक्रमोक्तं ग्राह्यम् । देशाकांक्षायां श्रीक्रमोक्तं स्ववामभागतः । गणपतिबुद्धया इत्यस्य अभ्यर्च्य इत्यनेनान्वयः । गणपतिस्वरूपं भावयित्वेति यावत् । पाठक्रमं बाधित्वा अर्थक्रमेण आदौ आवाहनं पश्चात् भावनं ततोऽर्चनं, एवमग्रेऽपि । अत्र द्वयोरप्याह्वानादिकं पदार्थानुसमयेन नत्वञ्जनादिवत् काण्डानुसमयेन, तद्वत् अत्र बाधकाभावात् सर्वेषां तुल्यप्रधानसन्निकर्षसंभवाच्च । आदि मं 1 ' पुनरित्यनेन यथापूर्वोक्तपञ्चावरणपूजाया इव एवं पञ्चावरणीमित्येव अनुवादः । तद्वत् अयमपि अनुवाद एव । क्रममात्रविधिरिति भ्रमो निरस्तः । दशधा - ब२. Page #119 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः - गणनायकपद्धतिः ९५ स्पष्टं, उपादि मं द्वितीयं, मध्य मं तृतीयं च दत्वा । अयं प्रतिपत्तिसंस्कारः मध्यमा - निति द्वितीयाश्रुतेः । दानेन द्रव्यं संस्कुर्यात् इति तदर्थः । तथा च आवरणपूजोत्तरं द्रव्यदोषे एतस्य निवृत्तिरेव । अनुग्रहं कारयित्वा तयोरनुग्रहो यथा भवेत् तथा तत्संतोषं स्वयं संपादयेत् इति भावः । नमः इत्यारभ्य जपेत् इत्यन्तः स्पष्टार्थः 1: 11 यच्च निबन्धे जपानन्तरं वटुकसुवासिनी पूजनकथनं तत्सूत्रविरुद्धमित्यनेन स्पष्टीकृतम् ॥ ९ ॥ गणपत्युद्वासनम् यद्यग्निकार्य संपत्तिः बलेः पूर्वं विधिवत् संस्कृतेऽनौ स्वाहाऽन्तैः श्रीश्रीपत्यादिविघ्नकर्तृपर्यन्तैः मन्त्रैहुत्वा पुनरागत्य देवं त्रिवारं संतर्प्य योग्यैस्सह मपञ्चकमुररीकृत्य महागणपतिमात्मन्युद्वास्य सिद्धसङ्कल्पः सुखी विहरेत् इति शिवम् ॥ १० ॥ इति दुष्टक्षत्रियकुलान्तक- रेणुकागर्भसंभूत- महादेवप्रधानशिष्य- परशुराम श्रीभार्गवमहोपाध्याय - श्रीमत्कुळाचार्यविरचितकल्पसूत्रे गणपतिप्रकरणं द्वितीयखण्डात्मकं समाप्तम् यदी त्यनेन होमस्य कृताकृतत्वं सूचितम् । बलेः पूर्वं इत्यनेन क्रमशेषः सूचितः । विधिवत् इति — अग्रे वक्ष्यमाणविधिनेत्यर्थः । श्रीश्रीपतिभ्यां स्वाहेति मन्त्रस्वरूपम् ॥ यच्च निबन्धे श्रियै स्वाहा श्रीपतये स्वाहा इति मन्त्रविभागं लिलेख तं प्रत्ययं प्रश्नः– मिथुनमेका देवता, उत देवताद्वयम् ? आद्ये मन्त्रद्वय विभागोऽनुचितः । द्वितीये आवरणपूजायां श्रीश्रीपतिश्रीपादुकां पूजयामीति निबन्धे समष्टिमन्तलेखोऽनुचितः । तस्मात् सन्दर्भविरुद्धमुपेक्ष्यम् । न च तव मते चतुरावृत्तितर्पणेऽपि समष्टिमन्त्रापत्तिः इति 1 देश: सू—ब २, Page #120 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् . ९६ वाच्यम् ; तत्र मिथुनेष्वेकैकां देवतां चतुर्वारमिति वर्तते, न मिथुनानि तर्पयित्वेति । पूजाप्रकरणे केवलमिथुनानि पूजये दित्येव । तेन मिथुनस्य देवतात्वं स्पष्टम् । एवं होमस्थलेऽपि श्रीश्रीपत्यादीत्यनेन मिथुनस्यैकदेवतात्वं स्पष्टम् । अन्यथा श्यादिविघ्नकर्तृपर्यन्तैरित्येव वदेत् , श्रीपतिग्रहणं व्यर्थम् । न च विघ्नकर्तृपर्यन्तैरित्यत्र एकदेवताग्रहणं प्रत्येकस्य देवतात्वे किमिति ज्ञापकं न भवेत् इति वाच्यम् । यदीदं मन्त्रस्वरूपज्ञापकं भवेत् अत्रापि विघ्नकर्त्रन्तैरित्यनेनैव श्रीश्रीपत्यादीनां लाभे श्रीश्रीपत्यादीति व्यर्थं सत् मन्त्रस्वरूपज्ञापकं सत् सार्थकम् । विघ्नकर्तपर्यन्तैरिति अग्रिममिथुननिवर्तकं सत् सार्थकमिति सर्व समञ्जसम् । तस्मात् चतुरावृत्तितर्पणे पूर्वोक्तयुक्त्या चतुश्चत्वारिंशदधिकचतुश्शततर्पणसंख्यापरिपूर्तये च प्रत्येकं 'देवतात्वम् । पूजायां होमे चोक्तज्ञापकेन व्यासज्यवृत्त्येव देवतात्वम् । अतो मन्त्रस्वरूपमस्मदुक्तमेव । विघ्नकर्तृपर्यन्तैरित्यनेन अग्रिममिथुनपरिसंख्या ॥ हु त्वा इत्यत्र द्रव्याकांक्षायां " अनादिष्ट आज्यं भवति" इति परिभाषया आज्यमेव । कामनाविशेषे तु द्रव्यविशेषो मोदकाऽऽदिः । पुन रा गत्य इत्यनेन पूजाप्रदेशादन्यो होमप्रदेश इति सूचितः । शेषं पूर्ववत् । यो ग्यैः संप्रदायाभिज्ञैः सह । एतद्विशेषणस्वरसार्थ वितत्य स्पष्टीकरिष्यामः उपरिष्टात् श्रीक्रमे । म पञ्च - क मु र री कृत्य स्वीकृत्य श्रीक्रमे वक्ष्यमाणेन विधिना । अत्र स ह शब्दश्च न योग्याभावेऽप्यवश्यं संपादनीयमिति तदभावे अङ्गलोपजनितं प्रायश्चित्तं वा प्रापयति, किं तु विद्यमाने साहित्यं अविद्यमाने केवलं स्वयमेव, “ सह शाखया प्रस्तरं प्रहरति" इतिवत् । अत्र गणपत्युपासनामर्यादाऽनुक्तेः श्यामाऽदिवत् । जपसंख्यायाश्चानुक्तेः तन्त्रान्तरं शरणीकार्यम् । तत्र तन्त्रान्तरवचनं, तन्त्रसारे ध्यायेन्मन्त्र जपेन्मन्त्रं चतुर्लक्षं समाहितः । चतुस्सहस्रसंयुक्तं चत्वारिंशत्सहस्रकम् । दशांशं जुहुयात् द्रव्यैरष्टभिर्मोदकादिभिः ॥ इति ॥ उद्वासनमुद्रया उद्वा स्य । सिद्ध सं क ल्पः सिद्धकार्यः । सुखी वि ह रे त् इति प्रतिपादितकर्मणः न केवलं प्रत्यूहनाशः, किन्त्विदमपि फलमिति दर्शितम् । एतेन 1 देवतात्वेऽपि पूजायां-ब२. Page #121 -------------------------------------------------------------------------- ________________ तृतीयः खण्ड:-श्रीक्रमः श्रीविद्योपास्त्यनौपयिकानङ्गस्वतन्त्रगणनायकोपास्त्या यद्यदपेक्षितं तत् सिध्यतीति कृतसङ्कल्पेति पदेन सूचितम् । शि वं इति पूर्ववत् प्रकरणसमाप्तिद्योतकम् ॥ इति श्रीरामेश्वरनिर्मितायां सौभाग्योदयनान्नि परशुरामसूत्रवृत्तौ गणनायकपद्धतिर्नाम द्वितीयखण्ड: समाप्तः ॥ तृतीयः खण्डः-श्रीक्रमः ललिताऽधिकारः नित्यौघत्रयमिलितामष्टावरणाङ्गषट्कसंवीताम् । चिन्तयतां तत्कृपया वाचो निर्यान्त्ययनतो वदनात् ।। एवं पूर्वखण्डेन श्रीललितोपास्त्यङ्गभूतं गणपत्युपासनमुक्त्वा श्रीपरदेवताया ललितायाः क्रमं वक्तुमुपक्रमते एवं गणपतिमिष्वा विधूतसमस्तविघ्नव्यतिकरः शक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत ॥ १॥ ए व मिति विघ्न व्य ति कर इत्यन्तेन ग्रन्थेन पूर्व कंचित्कालं गणपत्याराधनं कृत्वा पश्चात् श्रीललितोपास्त्यारम्भ इति सूचितम् । एवं पूर्वोक्तप्रकारेण इष्टा उपास्य विधू ता निरस्ता स मस्ताः संपूर्णाः विघ्ना नां व्य ति क राः सङ्घाताः येन ॥ गणनायकोपास्तेः प्रधानकर्मत्वम् इदं अधिकारिविशेषणम् । अयं उत्पत्तिविधिः । पूर्वविशेषणस्वारस्यात् अधिकारविधिरपि । यद्वा-नाधिकारिविशेषणमिदम् , तथा सति गणपतेरुपासनायाः अग्रिमोपासनाङ्गत्वापत्तेः । न चेष्टापत्तिः । तार्तीयश्रुतिलिङ्गादीनि अङ्गत्वसाधकानि षट् प्रमाणानि । तन्मध्ये तृतीयवाक्यप्रमाणसिद्धं अङ्गत्वम् , तद्बाधकलिङ्गश्रुत्योरभावेन 13 Page #122 -------------------------------------------------------------------------- ________________ परशुरामकल्पमत्रम प्रमाणसिद्धाङ्गत्वापद्भवम्य कर्तुमशक्यत्वात् । किं तु गणपन्युपाम्यूनानिय काम विशिष्टललितोपाम्तिग्नेन विधायने । यद्गा पर्वोपाम्तिमा पनि मनिवांशष्टी वा अयमारम्भः । तत्काल मलिलोपामिनः अनेन विनायो । विगतममम्नांचा निकर इति पूर्वोक्तफलम्यानुवादकन । एवं चारम्भा नाम संकल्पविग. . म्य" इतिवत् । ललिता क म मार में न इत्यतन याव जावं वनित संकल्प सिद्धः । तदङ्गं गणपन्यागवना । नामा श्रीमती पानी पयामाद बदागदपकारकः प्रधानकर्म. .. यम् इत्यं न चिकाय " पनि मिनिकन गण सत्त्वात् । न च अधिकाविपण ये संप्रयुक्त विशिष्टविधिक की या अन्य को विशेष इति वाच्यम् । यधिशामिण नहिं प्रमावादिना नया ललिलोपाम्याग् अनधिकारिणा अन्धादिना अनुति [E Timirti कर्मणा फालयन यदा सावधानता तदा ललितापास्ति पर या पनि नाव संपन्नाधिकार : नतः श्रीवियोपाम्नि कानविशिष्ट विधिम गणमान आरम्भम्य च ललितोपान्या वन विम्मन्याम बारे मनि लापानिनमय किंचिद्विहितं प्रायश्चिा, नाङ्गानुसार पानानिः । न अन्तमा तम्यानुष्ठानं प्रधानम्याशाननगमिवामा भवन्या पानः, * या मनुष्टीयता पनि वाच्यम् । प्रधानपूर्वाशानां यावतां प्रधानेन 'अपूर्व जननी मकान का प्रधाननापर्व जननीय महकारिणभावात अनन्तरं प्रधानम्य नवन नष्ट तदपि व्यर्थम् । नि तु याव जीवं कर्तव्यं यामीन में कन्य इत्युक्ते अशक्यानुष्ठानमा पोन शास्त्रम्य अप्रामाण्यापलिभिया सकलाङ्गं यम्य यावच्छक्ययावज्ज्ञातमकलाङ्गमिति वाक्यसंकोची युक्तः । तथा च यथानिक यावज्ज्ञातग्वाङ्गः सहितप्रधानेन अपूर्वोत्पनि: कलान्यत इति कुम पष्ठ । नया न ललितापाम्ननित्यत्वेन अज्ञातयत्किचिदङ्गलागऽपि प्रधानमनगरहिन एवं जनना पुनरङ्गानुष्ठानम्य व्यर्थत्वात न गणपन्युपाम्निमपन्या न्यायालय पुनरनष्टान्न । यदि विघ्ननिगमार्थ किंचिदनुष्ठेयं तर्हि विनायकम्तवापाटादिक नमन्त्वना एव या कार्यः । एवंप्रकारानुष्ठानभेदोऽस्ति इति तद्विचारः कृतः । इताधिकं मुधियो विनाग्यन्न । शक्ति च कै क ना यि का याः भगिनकाणि श्रीनकावयवनवन काग मभ्ये त्रिकोणादीनि पञ्चचक्राणि । तदुक्तं ब्रह्माण्डपुराणे Page #123 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः—श्रीक्रर्मः चतुर्भिः शिवचकैश्च शक्तिचकैश्च पञ्चभिः । नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः ॥ त्रिकोणमष्टकोणं च दशकोणद्वयं तथा । चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ॥ इति ॥ षां एका मुख्या नायिका या तस्याः । यद्वा- - शक्तयः सधवाः स्त्रियः, तासां कं समूहः, तेषां मध्ये एका अद्वितीया चेयं ' नायिका जगन्नियन्ती । न च न निर्धारणे' इति षष्ठीसमासनिषेधात् कथमयमर्थः इति वाच्यम् ; षष्ठीसमासनिषेवेपे पुरुषोत्तम इतिवत् सप्तमीसमासे बाधकाभावात् । यद्वा — तत्तद्वस्तुनिष्ठतत्तत्कार्य|र्वाहिकाः शक्तयः, तासां समूहस्यैका अद्वितीया नायिका प्रेरिका । तदुक्तं दिवीभागवते -- शिवाद्यवनपर्यन्ते शक्तयः कार्यसाधकाः । यैव प्रेरिता विद्धि ताः सर्वा मुनिसत्तम ॥ इति ॥ ♦ - शक्तयः श्यामावार्ताळीप्रभृतयः ता एवं चक्रं परिवारः, “ चक्रं सेव्यं नृपः यः" इत्यभियुक्तप्रयोगात् । तासामेकनायिका अद्वितीयनियन्त्री इत्यर्थः । एतेन विद्यायाः प्राधान्यं सूचितम् । शक्तिचकैकनायिकेति ललिता या गुणः । तथा च शिष्टम्य देवतात्वं, उत्पत्तिवाक्ये श्रूयमाणगुणविशिष्टस्य देवतात्वात्, “ यदद्मये मानाय अग्नये पावकाय " इत्यादिवत् उत्पत्तिवाक्ये श्रुतदेवतायाः सर्वत्रोच्चारणति नियमात् । इत्थं च यत्र देवतानामकीर्तनमावश्यकं तत्र गुणविशिष्टस्यैव र्तनम् ; यथा संध्याजपादौ सन्ध्यापूजाऽऽदौ, शक्तिचकैकनायिकायाः श्रीललितायाः ये अमुककर्म करिप्य इति । एवं निवेदने । अन्यथा पवमानेष्टौ " अग्नये जुष्टं `पामि" इत्येव स्यात् । तस्मात् गुणविशिष्टदेवतायोजनं मन्त्रेप्वत्र कार्यम् । क्रमं उपासनां वा आरभेत् ॥ ललितानामनिर्वचनम् ललितानामनिर्वचनं पद्मपुराणे - 1 नाथा श्रेष्ठा । न च -- ब. Page #124 -------------------------------------------------------------------------- ________________ १०० परशुरामकल्पसूत्रम् लोकानतीत्य ललते ललिता तेन चोच्यते । इति । अत्र चकारद्योत्यं निरुक्त्यन्तरं दर्शयामासुरस्मत्परमेष्ठिगुरवः सहस्रनामभाष्ये—ललितं शृङ्गारभावजन्यः क्रियाविशेषः, तद्वती ललिता । तेन शृङ्गाररसप्रधानेयं मूर्तिरिति ध्वनितम् ॥ १ ॥ ब्राह्ममुहूर्तकर्तव्यध्यानादि 'ततो गुरुध्यानादीनुपदिशति सूत्रद्वयेन ब्राह्म मुहूर्ते ब्राह्मणो मुक्तस्वापः पापविलापाय परमशिवरूपं गुरुमभिमृश्य ॥ २॥ ब्रा मा मुहूर्तः– दिवसं षष्टिघटिकाऽऽत्मकं त्रिंशता विभज्य अष्टाविंशो मुहूर्तः स ब्राह्मः । तदुक्तं देवीभागवते अष्टाविंशतिमो यश्च मुहूर्तो ब्रह्मनामकः । तस्मिन्नुत्थाय मतिमांश्चिन्तयेदात्मनो हितम् ॥ इति ॥ तस्मिन् ब्राह्मणः मुक्त स्वा पः निद्रां त्यक्त्वा । तस्मिन् समये निद्रात्यागस्य सामान्यतः स्मृतिप्राप्तत्वेऽपि क्रत्वर्थत्वेन अप्राप्तमनेन विधीयते । दर्शपूर्णमासप्रकरणे " नानृतं वदेत्" इतिवत् त्वर्थत्वम् । तस्मिन्निद्राऽभावे प्राशस्त्यं च त्रिपुरारहस्ये द्विमुहूर्तावशेषे तु सूर्यस्योदयनं प्रति । उषःकाल: समाख्यातः साधकानां शुभावहः ॥ तत्काले यो यमर्थं वै चिन्तयेन्निश्चलान्तरः । तदस्य जायते राम कालवेलास्वभावतः ॥ यस्तु कल्पद्रुमप्रख्ये कालेऽस्मिन्नावबुध्यते । बुद्धा वा स्वं हितं नैव चिन्तयत्यतिमूढधीः ॥ सर्वैः स्वार्थैः परिभ्रष्टः पङ्के गौरिव सीदति ॥ इति ॥ 1 " इतः परं ललितोपासकेन अनुदिनं कर्तव्याः क्रिया आह" इति ब. कोशे. Page #125 -------------------------------------------------------------------------- ________________ १०१ तृतीयः खण्ड:-श्रीक्रमः ईदृशे काल उत्थाय सर्व पाप क्षयाय-तादर्थ्य चतुर्थी । शिव एव गुरुः न ततोऽन्यः इति अभि मृश्य मनसि ध्यात्वा ॥ २ ॥ मूलादिविधिबिलपर्यन्तं तटित्कोटिकडारा तरुणदिवाकरपिञ्जरां ज्वलन्तीं मूलसंविदं ध्यात्वा तद्ररिमनिहतकश्मलजालः कादिं हादिं वा मूलविद्या मनसा दशवारमावत्ये ॥३॥ मूलं आधारचक्रं तदा दि तदारभ्य विधि बिल पर्यन्तं, एतस्य ज्वलन्तीमित्यनेनान्वयः । त टि त्को ट यो विद्युत्कोटयः तद्वत् क डा रां कपिशां त रु ण दि वा क रः नभोमध्यवर्ती सूर्यः तद्वत् पिञ्जरां अत एव ज्वलन्तीं मूल सं विदं निर्विषयचितं ध्या त्वा तद्र श्मि भिः चिद्रूपज्वालारश्मिभिः नि ह ता नि परिहृतानि क श्म ला नां जा ला नि समूहाः येन ईदृशः सन् कादिं कामोपासितां हादिं लोपामुद्रोपासितां वा विद्यां पञ्चदशी म न सा क्रमविशिष्टान् वर्णान् ध्यात्वा ॥ अत्र निबन्धे स्वगुरुपादुकोच्चारः पञ्चमुद्राभिः नमनं अन्ये च स्वकपोलकल्पिताः श्लोकाश्च लिखिताः । ते सूत्रानभिमता अनादरणीयाः । एवं दन्तधावने मन्त्राः, विंशतिगण्डूषनियमः, सर्वेऽपि निष्प्रमाणास्त्याज्याः ॥ ३ ॥ स्नानसंध्याकर्म ततः स्नानसन्ध्ये वदति स्नानकर्मणि प्राप्ते 'मूलेन दत्वा त्रिः सलिलाअलीन् त्रिस्तदभिमत्रिताः पीत्वाऽपस्त्रिस्सन्तर्प्य त्रिः प्रोक्ष्यात्मानं परिधाय वाससी 'ह्रां ह्रीं हूं सः इत्युक्त्वा मार्ताण्डभैरवाय प्रकाशशक्तिसहिताय खाहेति त्रिस्सवित्रे दत्तार्यः ॥ ४ ॥ 'मूलेन मूर्धनि दत्वा—व. “मूलेन ” इत्यधिक:-वर. ३ गृहमागत्य दीर्घत्रयान्वितो हंस इत्युक्त्वा. इत्यधिकः त. कोशे.. ५० Page #126 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् स्नान कर्मणि प्राप्ते स्नानावसरे । एतेन वैदिकस्नानोत्तरत्वं अस्य सूचितम् । अयमेवार्थः स्पष्टमुक्तः त्रिपुराऽर्णवे १०२ त्रैवर्णिकैर्वैदिकान्ते तान्त्रिकं क्रियतेऽखिलम् ॥ इति ॥ अत्र प्रत्यञ्जलि मन्त्रावृत्तिः । अञ्जली न् इति बहुवचनेन द्रव्यभेदे सिद्धे क्रियाया आवृत्तिरपि द्रव्यभेदे मन्त्रावृत्तेरेकादशे व्यवस्थापितत्वात् । दत्वा इत्यस्य कुत्रेत्याकांक्षायां स्नानरूपतया योग्यत्वात् स्वशिरसीति पूरणीयम् । मूले न इति मूलमुच्चारयन्निति तदर्थः । त्रिः तद भिम न्त्रिताः मूलाभिमन्त्रिताः । त्रिरित्यस्य अभिमन्त्रिता इत्यनेनान्वयः सन्निहितत्वात्, न पीत्वेत्यनेन विप्रकृष्टत्वात् । तेन मूलत्रिवाराभिमन्त्रितानां अपां सकृदेव प्राशनम् । त्रिः सन्तर्प्य मूलमुच्चार्य शक्तिचकैकनायिकां श्रीललितां तर्पयामीति मन्त्रस्य सकृत्पाठः, क्रियाऽभ्यासरूपत्वात् । चतुरावृत्तितर्पणे तु मन्त्रावृत्तिरेव न क्रियाssवृत्तिः इति पूर्वमेव व्यवस्थापितम् । न हि द्रव्यभेदप्रापकं शास्त्रमस्ति, तस्मात् सकृदेव मन्त्रः । प्रोक्षणेऽप्येवमेव । आत्मा नं इति शरीरवाचकं, मुख्यार्थस्य प्रोक्षणजनितसंस्कारासंभवात् । तर्पणप्रोक्षणयोः मन्त्रानुक्तेः मूलेनेति योजयेत् । तदुक्तं त्रिपुराऽर्णवे— मन्त्रानुक्तौ मूलमन्त्रं योजयेत् परमेश्वरि ॥ इति ॥ न 'मूलेन दत्वा' इत्यस्मादनुषङ्गः, तथा सति ' तदभिमन्त्रिताः' इत्यत्राप्यनुषङ्गे तत्पदवैयर्थ्यात् । अतोऽध्याहार एव । वस्त्रपरिधानं स्मृतिप्राप्तमनूद्यते । तत्फलं स्नानकर्मपरिसमाप्तिज्ञानं ज्ञेयम् । इत्युक्त्वा इत्येतावदपहाय स्वाहा ऽन्तोऽर्घ्यदानमन्त्रः । यद्यपि मन्त्रलिङ्गेनैव देवतालाभे सवित्र इति व्यर्थम् । तथाऽपि दत्ता इत्यत्र दानपदार्थः स्वस्वत्वध्वंसपूर्वक देवतोद्देश्यकद्रव्यत्यागः । स च अमुकदेवताया इदं न ममेति रूपः । तत्र मन्त्रलिङ्गेन मार्ताण्डभैरवायेदं न ममेति सिद्धः । “ऐन्द्रया गार्हपत्यमुपतिष्ठते " इतिवत् तं बाधितुं चतुर्थ्यन्तं स वित्रे इति । अत्रापि सकृद्दत्तद्रव्यस्य पुनर्दानासंभवात् अपरार्थे द्रव्यान्तरत्वं सिद्धम् । तथा च द्रव्यपृथक्त्वात् मन्त्रावृत्तिः, यथा नानाबीजेप्ववहननमन्त्रः ॥ ४ ॥ 2 1 'मूलेन, मूलमुच्चारयन् इति तदर्थः ' इत्यधिकः -ब २. " वैदिकसंध्योत्तरं तान्त्रिकसंध्यां करिष्ये इति संकल्प्य -- इत्यधिकः ब. कोशे. Page #127 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः-श्रीक्रमः ततः श्रीचक्रभावनं सवितृमण्डले देव्यै अयंदानं च विधीयते तन्मण्डलमध्ये नवयोनिचक्रमनुचिन्त्य वाचमुचार्य त्रिपुरसुन्दरि विद्महे काममुच्चार्य पीठकामिनि धीमहि शक्तिमुच्चार्य तन्नः क्लिन्ना प्रचोदयादिति त्रिमहेश्यै दत्तायः शतमष्टोत्तरमामृश्य मनुं मौनमालम्ब्य ॥ ५॥ तस्य सवितृ म ण्ड ल स्य दृश्यमानवर्तुलाकारस्य मध्ये नवयोनयः चतस्रः पराङ्मुखाः पञ्च स्वाभिमुखा. योनयो यस्मिन् तत् न व यो नि चक्रं श्रीचक्रमित्यर्थः । तदुक्तं कामिकागमे --- " नवयोनिः श्रीचक्रमिति” । सुन्दरीहृदयेऽपि-" नवयोनिः श्रीचक्रं विश्वस्योत्पत्तिकारणं प्रोक्तम्" इति । शेषं स्पष्टम् । वा चं प्रथमकूटं, " श्रीमद्वाग्भवकूटकस्वरूपमुखपङ्कजा" इति प्रमाणात् । प्रथमकूटानन्तरं विद्महे इत्यन्तं पठेत् । ततः का मं मध्यकूट, तदुक्तं चिद्गगनचन्द्रिकायाम् शक्तिवाग्भवयोर्मध्ये कामराजन्तु विश्रुतः । रक्तशुक्लप्रभामिश्रः . . . . . . इति । तदुच्चार्य पीठ का मि नि धी म हि इति पठेत् । शक्तिं शक्तिकूटं तृतीयं उच्चार्य पठित्वा, “शक्तिकूटैकताऽऽपन्नकट्यधोभागधारिणी" इति सहस्रनामपाठात् । ततः प्रचोद या दि त्यन्तं पठेत् । इदं त्रिपुरागायत्रीत्यप्युच्यते । शेषं पूर्ववत् । आ मृ श्य जपित्वा । शेषं स्पष्टम् ॥ अत्र निबन्धकारोक्तं-स्नाने जले हस्तमात्रमण्डलकरणमारभ्य वं इति बीजेन सप्तवारमभिमन्त्रणान्तं सन्ध्यायां त्रिरात्मानं प्रोक्ष्येत्यन्तं-तन्त्रान्तरस्थं एतत्तन्त्रानुसारिणा न स्प्रष्टव्यम् । यदि स्पृश्यते तन्त्रान्तरं, तर्हि सन्ध्यात्रयं पारायणक्रमश्च केन हेतुना त्यक्तः । तन्मूलं प्रामाणिकश्चेद्वदतु ॥ ५ ॥ यागमन्दिरप्रवेशादि ततो यागमन्दिरप्रवेशादीन् वदति Page #128 -------------------------------------------------------------------------- ________________ १०४ परशुरामकल्पसूत्रम् यागमन्दिरं गत्वा क्लृप्ताकल्पस्सङ्कल्पाकल्पो वा पीठमनुना आसने समुपविष्टः ॥ ६ ॥ या ग म न्दिरं पूजास्थानं गत्वा । एतेन सन्ध्या बहिर्जले नद्यादाविति सिद्धम् । कप्ताः धृताः आ क ल्पाः भूषणानि येनेदृशः । इदं भूषणधारणं पूजाकर्तुरङ्गम् । अतो लोके पूजाकर्तुर्धार्याणि यानि भूषणानि तान्यवश्यं धार्याणि । इदं च श्रीमतां संभवति । एवं सति दरिद्रस्य अङ्गभूतभूषणासमर्थस्य अन्धादिवदनधिकारः प्रसक्तः । अत आह—संक ल्पा क ल्पो वे ति । सङ्कल्पेन मानसक्रियया कल्पित आकल्पो येनेदृशो वा । मनसा निर्मितभूषणधारणकर्तेति यावत् । तथा च दरिद्रस्याप्यस्त्यधिकार इति भावः । भूषणानि पद्मरागप्रचुराणि, भूषणविशेषनियमस्य तन्त्रान्तरस्थस्यापि ग्रहणमभिमतम् ॥ __ यत्तु निबन्धे द्वारपूजायां ताम्बूलभक्षणमुक्तं तत् सूत्रकारानभिमतम् । यद्वा--- यागमन्दिरे क्रियाविधानात् अर्थसिद्धे गमने पुनर्यागमन्दिरं गत्वेति व्यर्थं सत् . गणपतिक्रमस्थान्तःप्रविश्येत्यर्थकशब्दकथनात् तदन्तधर्मातिदेशं ज्ञापयति । अत एव वाराहीक्रमे नायं शब्दः । तेन श्रीक्रमे श्यामाक्रमे द्वारपूजाऽस्तु । तथाऽपि श्रीक्रमे ताम्बूलभक्षणं निर्मूलमेव ॥ पीठ म नु ने ति पूर्व व्याख्यातम् । समुप विष्ट इत्यत्र समित्युपसर्गेण आ समाप्ति एकासनेन स्थेयं इति ज्ञापयति । अत एव येनासनेन समाप्तिपर्यन्तमवस्थाने स्वस्य श्रमो न स्यात् तेन पद्माद्यन्यतमेनासनेन स्थेयमित्यर्थः ।। निबन्धे बालातृतीयबीजेन द्वादशवारमभिमन्त्रणं मूलमन्त्रेण प्रोक्षणं उक्तम् । तत् सूत्रानभिमतं ज्ञेयम् ॥ ६ ॥ एतत्सपर्योपयोगिनी त्रितारीमाह त्रितारीमुच्चार्य रक्तद्वादशशक्तियुक्ताय दीपनाथाय नम इति भूमौ मुञ्चेत् पुष्पाञ्जलिम् ॥ ७ ॥ त्रि तारीं वक्ष्यमाणामुक्त्वा न म इत्यन्तमुच्चरेत् । अयं दीपनाथाहणमनुः । अनेन भूमौ पुष्पा ञ्ज लिं दद्यात् । पुष्पाणामञ्जलिगृहीतानां प्रचयः पुष्पाञ्जलिः । तदुक्तं अगस्त्यसंहितायां सोमवारविधिप्रकरणे-- Page #129 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः -- श्रीक्रमः संश्लिष्टहस्तद्वयमध्यवर्ती प्रसूनपुञ्जः कुसुमाञ्जलिः स्यात् ॥ इति ॥ ॥ ७ ॥ सर्वमन्त्रेषु त्रितारीसंयोगविधिः सर्वमन्त्रोपयुक्तां कांचित् परिभाषामाह सर्वेषां मन्त्राणामादौ त्रितारीसंयोगः । त्रितारी वाङ्मयाकमलाः ॥ ८ ॥ अत्र सर्वशब्दस्य प्रकरणेन संकोचं कृत्वा श्रीविद्योपास्त्यङ्गभूतानामेतदुत्तरपठितानां इत्यर्थः । तेनैतत्पूर्वमन्त्रेषु त्रितारीयोगो नास्तीति सिद्धम् । अत एव सेतुबन्धे—–“ यागमन्दिरप्रवेशोत्तरं कल्पसूत्रे त्रितारीयोगपाठात् ततः प्राक् मन्त्रेषु न तद्योग इति मन्तव्यं " इति स्थितम् । आ दा वित्यनेन अन्तव्यावृत्तिः । यो ग इति वक्तव्ये समित्युपसर्गेण त्रितार्युच्चारः स्पष्टमभूत् । ततो यत्किंचिदङ्गमन्त्रपाठसमये मध्ये यदि करणापाटवादिदोषेण एको वर्णों लुप्तः तदा पुनर्मन्त्रः पठनीयः तत्रापि पुनः त्रितारीयोगः सूचितः । यद्वा - - त्रितारीपाठानन्तरं केनचित् प्रतिबन्धेन मन्त्रपाठे यदि क्षण विलम्बः तादृशस्थले पुनस्त्रितार्युच्चारोऽविलम्बेनोच्चारणरूपो ज्ञाप्यते । यद्यप्यनेनैव दीपनाथार्हणमन्त्रे त्रितारीयोगप्राप्तौ तत्र त्रितारीमुच्चार्येति व्यर्थम् । तथाऽपि तत्र त्रितारीमुक्त्वेति तन्मन्त्रघटकत्वं त्रितार्या ज्ञापयति । इयं परिभाषा च त्रिता योगेन मन्त्राणां संस्कारं वदति इति न वैय्यर्थ्यम् ॥ यत्तु निबन्ध दीपनाथार्हणोत्तरं गणपतिनमनं गुरुनमनं अङ्गुष्ठादिकनिष्ठान्तव्यापकमिति प्राणप्रतिष्ठा च तत्सर्वं तन्त्रान्तरस्थं अन्यप्रकरणस्थं श्रीविद्याप्रयोगे न स्प्रष्टव्यम् ॥ अत्र त्रितारी केत्याकाङ्क्षायामाह - त्रिता रीति । वाकू सबिन्दुः द्वादशस्वरः । माया तुरीयोप्मसहित द्वितीयान्तस्थोत्तरसबिन्दुस्तुर्यस्वरः । कमला प्रथमोप्मसहितद्वितीयान्तस्थोपरि सबिन्दुस्तुर्यस्वरः । एते त्रितारीपदवाच्या भवन्तीति शेषः । वागादीनामुक्तार्थत्वे प्रमाणमग्रे वक्ष्यामः ॥ ८ ॥ श्रीचक्रस्वरूपं तत्साधनद्रव्यं च १०५ इतः परं श्रीचक्रस्वरूपं तत्साधनद्रव्यं चाह 14 Page #130 -------------------------------------------------------------------------- ________________ १०६ पुरतः पञ्चशक्तिचतुः श्रीकण्ठमेळनरूपं भूसदन त्रयवलित्रय भूपपत्रदिक्पत्रभुवनारद्रुहिणारविधिकोणदिक्कोणत्रिकोणबिन्दुचक्रमयं महाचक्रराजं सिन्दूरकुङ्कुम' लिखितं चामीकरकलधौतपञ्चलोहरत्नस्फटिकायुत्कीर्ण वा निवेश्य ॥ ९ ॥ परशुरामकल्पसूत्रम् पुरत इत्यस्य निवेश्ये त्यनेन साकमन्वयः । पञ्च शक्त यः शक्तिचक्राणि, चतुः श्रीकण्ठाः चत्वारि शिवचक्राणि, एषां मेळ न रूपं अभिन्नस्वरूपम् । एतेन विशेषणेन एतादृशस्वरूपज्ञानं पूजाऽऽदावावश्यक मिति सूचितम् । एतन्मेळनप्रकारः, पूजाकाले ईदृशज्ञानस्यावश्यकता चोक्ता ब्रह्माण्डपुराणे ---- त्रिकोणे बैन्दवं लिष्टमष्टारेऽष्टदळाम्बुजम् । दशारयोः षोडशारं भूगृहं भुवनाश्र के || शैवानामपि शाक्तानां चक्राणां च परस्परम् | अविनाभावसंबन्धं यो जानाति स चक्रवित् ॥ एवं विभागमज्ञात्वा श्रीचक्रं योऽर्चयेत् सकृत् । न तत्फलमवाप्नोति ललिताम्बा न तुप्यति ॥ इति ॥ अयमेवार्थस्तन्त्रेषु बहु प्रतिपादितः । ग्रन्थविस्तरभयान्नेह तत्रत्यवचनानि लिखितानि । भू सदन त्रयं परितः चतुरश्ररेखात्रयम् । चतुरश्रे भूसदनशक्तिग्राहकं प्रमाणं तु- I तद्वा वृत्तमालिख्य तद्वा चतुरश्रकम् । इति तन्त्रान्तरवचनम् । अस्मत्परमेष्ठिगुरुभिरपि सेतुबन्धे लिखितं 'भूगृहं नाम चतुरश्रं " इति ॥ 2 श्रीचक्रे द्वाररहितचतुरश्रत्रय लेखनसमर्थनम् ननु तन्त्रान्तरवचने चतुरश्रकमित्येकवचनेन एकमेव चतुरश्रमिति प्रतीयते, इह चतुरश्रत्रयमित्युक्तम् द्वयोर्विरोधे कथमेतदिति चेत् —न; तत्तत्तन्त्रानुसा मिलितं---अ. " Page #131 -------------------------------------------------------------------------- ________________ १०७ तृतीयः खण्डः-श्रीक्रमः रिपुरुषभेदेन व्यवस्थितविकल्पसंभवात् । एवं सूत्रानुयायिनां श्रीचक्रे भूपुरं द्वाररहितं, अनुक्तत्वात् ॥ ननु त्रिपुराऽर्णवे "वृत्तं ततो भूपुराणां त्रितयं द्वारशोभितं " इत्युक्तत्वात् , एवं नित्यातन्त्रे एवं त्रिभूसदनकं चतुरविभूषितं " इति, वामकेश्वरतन्त्रे " परिवेष भूपुरं च चतुर्दारोपशोभितं" इति, एवमादितन्त्रानुसारेण अत्रापि द्वारतात्पर्य कल्प्यतां इति चेत्--न "वृत्तत्रयं च धरणीसदनत्रयं च श्रीचक्रमेतदुदितं परदेवतायाः" इति यामळवचने, एवमन्येप्वपि तन्त्रेषु, द्वाररहितभूपुरश्रवणेन विकल्पम्य दुर्निवारत्वात् । न चैवं द्वाररहितभूपुरस्य केनापि निबन्धकारेणालिखितत्वादिदमश्रद्धेयं इति वाच्यम् ; सौन्दर्यलहों " त्रयश्चत्वारिंशत्" इति श्लोके द्वारानुक्तेः भगवत्पादानामस्मदुक्तपक्षस्यैवाभिमतत्वात् । एवं प्रपञ्चसारसञहे श्रीविद्यारण्यस्वामिभिरपि द्वाररहितमपि श्रीचक्रे चतुरश्रमुपलभ्यते क्वचिदिति ग्रन्थेन अस्मदनुमतमेव लिखितम् । एवमतिचिरन्तनशिङ्गभूपालपद्धतावपि तथाऽस्ति । इदमन्वेषितुं प्रवृत्तौ अन्यान्यपि निबन्धान्तरवाक्यानि मिलिष्यन्ति । एतावदलमिति न विशेषयत्नः कृतः ॥ इत्थं चाहं सूत्रानुयायीति विशेषाभिमानवता नित्योत्सवनिबन्धकारेण श्रीचक्रलेखनप्रकारकथनावसरे “चतुर्दारं भूपुरं समुद्भावयेत् " इति यतो लिखितं अत एव तेन सूत्रं न परिशोधितम् । गतानुगतिकलोकानुसारेण लिखितमिति स्फुटम् ॥ किंच निबन्धकारः श्रीभास्कररायाणां शिप्य इति स्वनिबन्ध एव लिलेख । श्रीभास्कररायोक्तसेतुबन्धे “ प्रतिदिशं रेखात्रययुक्तं द्वारसामान्याभाववत्' इति तृतीयः पक्षः । कल्पसूत्रमस्मिन् पक्षे अनुकूलमिति लिखितम् ॥ किंच सर्वेषां मन्त्राणां आदौ त्रितारीसंयोग इति कल्पसूत्रस्य यागमन्दिरप्रवेशोत्तरमेव पाठात् ततः प्राक्तनमन्त्रेषु न तद्योग इति सेतुबन्धे स्थिते अयं मुषःकारी रश्मिमालामन्त्रेषु सन्ध्यावन्दने च 'त्रितारी योजयामास । तथा द्वारचतुष्टयं च योजयामास । एवं सति गुरुमतमपि यः अजानन् स्वेच्छया लिखति स कीदृश उपासकः, कीदृशो वा गुरुशिष्यभावः, तं न विद्मः ॥ यदि च सेतुबन्धे प्रथमं द्वारसामान्याभावं विलिख्य अग्रे तत्त्वं विचार्य अग्रे तत्रैव " द्वारसामान्याभावपक्षस्तु द्वारप्रतिषेधपर्युदासान्यतरमन्तरेण यामळकल्पसूत्रादौ Page #132 -------------------------------------------------------------------------- ________________ 108 परशुरामकल्पसूत्रम् द्वारानुक्तिमात्रेण कल्प्यमानः साहसमानं" इति लिखितत्वात् कथं गुरुमतानभिज्ञतेत्युच्यते,—तदा आस्तां द्वारविषये गुरुमताभिज्ञता / रश्मिमालामन्त्रेषु सन्ध्यामन्त्रेषु च त्रितारीयोजने गुरुमतानभिज्ञता वज्रलेपायिता / एतेनायं निबन्धः सर्वतन्त्रस्वतन्त्रश्रीभास्कररायैः परिशोधित इत्यैतिह्यमपि निर्मूलमिति स्फुटं युक्तमुत्पश्यामः // व लि त्र यं वृत्तत्रयम् / अत्र बहवः-षोडशदळस्य अष्टदळस्य द्वे कर्णिकावृत्ते, तयोर्बहिः एकं वृत्तं, एवं च वृत्तत्रयं, न पद्मद्वयस्य बहिर्वत्तत्रयम् / यत्तु " वळित्रयं" इति कल्पसूत्रम् , “वृत्तत्रयं च धरणीसदनत्रयं च" इति यामळवचनं, " ज्येष्ठारूपं चतुष्कोणं वामारूपं भ्रमित्रयं” इति योगिनीतन्त्रवचनम् , सर्व उक्तवृत्तत्रयपरमेवेत्याहुः // श्रीचक्रे पञ्चवृत्तलेखनसमर्थनम् अत्र अस्मत्परमेष्ठिगुरवः सेतुबन्धे वक्ष्यमाणप्रकारान्तरेण श्रीचक्रलेखनावसरेबहिः पद्मद्वयं कुर्यादष्टषोडशकच्छदम् / गुणवृत्तं ततः कुर्याच्चतुरश्रं च तद्बहिः // इति वामकेश्वरतन्त्रवचने ततःपदस्वारस्यन पद्मद्वयाबहिरेव त्रीणि वृत्तानि, तदनुसारेण परिशेष भूपुरं चेति / अत्रैकवचनमविवक्षितम् / एवं च पञ्च वृत्तानि / अत एव ज्ञानार्णवे एतद्वाह्ये महेशानि वृत्तं पूर्णेन्दुसंनिभम् / तद्युतं कुरु मीनाक्षि वसुपत्रं मनोहरम् // तथा षोडशपत्रं तु विलिखेत् सुरवन्दिते / तबाह्ये देवदेवेशि त्रिवृत्तं मातृकाऽन्वितम् // इत्यत्र तद्बाह्य इतिपदेन कर्णिकावृत्तादतिरिक्तं वृत्तत्रयं सुस्पष्टमुक्तम् // तद्व्याख्यातारोऽन्ये आग्रहेण तद्बाह्ये इति श्लोकाधैं स्वपुस्तक उपरि लिखितत्वात् अक्षरलेखनप्रकारस्य कस्मिंश्चित्तन्त्रे अलेखनात् अकस्मान्मातृकाऽन्वितत्वोक्तेरसङ्गतत्वात् बहुषु पुस्तकेषु अनुपलब्धेश्च प्रक्षिप्तमिति परमतमनूद्य तदुपरि यदि प्रक्षिप्तं तर्हि तृतीयवृत्तविधायकवचनाभावात् वृत्तद्वयापत्तेरिति दूषितत्वात् संहितायां तन्त्रान्तरे च बहिर्वृत्तत्रयं सुस्पष्टमस्तीति लिखितत्वात् पञ्चवृत्तानीति (सेतुबन्धे) व्यवस्थापयामासुः / / Page #133 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः - श्रीक्रमः " अत्र महेश्वरानन्दनाथा:- - " तद्वाह्ये वृत्तमालिख्य तद्वा चतुरश्रकम् " इति परमानन्दतन्त्रे वृत्तमित्येकवचनात् " वृत्तं ततो भूपुराणां " इति, “वृत्तं त्रिभूसदनकं " इति, “परिवेषं भृपुरं च" इति, “सुवृत्तं परमेशानि " इति त्रिपुरार्णव-नित्या-वामकेश्वरतन्त्र- दक्षिणामूर्तिसंहितासु एकवचनबलात् कर्णिकावृत्तद्वयेनैव सह त्रिवृत्तमिति व्यवस्थाप्य ततः सेतुबन्धमतमनूद्य तद्दूषणे सेतुबन्ध एव वामकेश्वरतन्त्रज्ञानार्णववचनयो: बहुषु पुस्तकेप्वनुपलंभादिति श्रीभास्कररायलेखं हेतुत्वेनोपन्यस्य सेतुबन्धं दूषयामासुः ।। अयं प्रकारोऽसिद्धः । सेतुबन्धे तैः सिद्धान्तावसरे बहुषु पुस्तकेष्वनुपलंभादिति नोक्तः । किंतु वादिमतानुवादवेळायां उपन्यस्तः । स च वादिनो लेखः । तेन हेतुना श्रीभास्कररायमतं कथं निरस्तम् । रायैश्च प्रत्युत मत्पुस्तकमध्यलेखात् प्रमाणमेवेति प्रतिबन्धुत्तरं वृत्तद्वयापत्तिश्चेति दूषणद्वयं दत्तम् । किं च वामकेश्वरतन्त्रवचने न कोऽपि विवादं लिलेख । एवं सति तत्रापि निर्मूल ईदृशो दोषारोपः केवलं स्वपाण्डित्यप्रकटनार्थ एव । अतो वामकेश्वरतन्त्रवचनस्य वृत्तत्रयप्रापकस्य ज्ञानार्णवस्य च गतिमकल्पयित्वा न वृत्तपञ्चकनिवृत्तिर्भविप्यति ॥ १०९ यदि च निरुक्तैकवचनबलादेव यामळकवचनेन अष्टदळषोडशदळेति पृथगुक्त्वा तदुत्तरं श्रूयमाणवृत्तत्रयं तिपदे त्रयमित्यस्य समुदायानुवादकत्वरूपवैय्यर्थ्यमङ्गीकृत्य, एवं वामारूपं भ्रमित्रयमित्यत्र अष्टदळषोडशदळावयवस्य भ्रमेरेव वामारूपत्वकल्पनायासः क्रियते । तर्हि तद्बाह्य चतुरश्रकमित्यत्राप्येकवचनं तुल्यम् । तदुपोद्बलकानि वचनानि–वामकेश्वरतन्त्रे " परिवेषं भूपुरं च" इति, तत्रैव षष्ठपटले “वामारूपं चतुष्कोणं इति, पूर्वतन्त्रे च " गुणवृत्तं ततः कुर्याच्चतुरश्रं च तद्बहिः " इति, दक्षिणामूर्तिसंहितायां — “सुवृत्तं परमेशानि ततो भूबिम्बमालिखेत्" इत्यादिवचनानि । एवं वचनेषु सत्सु एकवचने निर्भरवतः अत्र परमानन्दतन्त्र टिप्पण्यां " चतुरश्रं चतुरश्रत्रयं' " इति महेश्वरानन्दनाथलेख : सन्दर्भविरुद्ध एव ॥ यदि च भूपुराणां त्रितयं द्वारशोभितं " इत्यादितन्त्रवचनैरेकवचनं तत्रत्यमविवक्षितमित्युच्यते, तर्हि वृत्तमित्यत्रैकवचनेन कोऽपराधोऽनुष्ठितः । एवं बहुप्वेकवचनं लोके वेदे च प्रयुज्यमानं बहूपलभ्यते । लोके, “ गृहे धान्यमस्ति ", 1 cc 'तच्चतुरश्रत्रयं त्रिभिरङ्गुलै : " इत्यधिकः -- ब२. 66 Page #134 -------------------------------------------------------------------------- ________________ .११० परशुरामकल्पसूत्रम् " संपन्नो व्रीहिः", " इति हेतुस्तदुद्भवे" इति ईदृशस्थले जात्येकवचनमिति वदन्ति शिष्टाः । " ब्राह्मणो मम दैवतं" इति पुराणप्रयोगः । श्रुतौ बहुपत्नीकदर्शपूर्णमामे " पत्नी संनह्य", "गृहं संमार्टि", इत्येवमादीनि बहूनि सन्ति । तद्वदुपपत्तेः नैकवचनस्य सर्वथा गत्यभावः ॥ न च—-उक्तस्थलेषु बाधकवशादेकवचनम्य लक्षणां बहुत्वे कल्पयित्वा एकवचनं निर्वाह्यम् । प्रकृतेऽपि तद्वत्पक्षाश्रयणे वामकेश्वरतन्त्रस्थस्य " गुणवृत्तं ततः' इत्यत्र तत इत्यस्यैव लक्षणायां तात्पर्यग्राहकता वाच्या । सा च न संभवति । ततःपदघटितवामकेश्वरतन्त्रस्य “तबाह्ये वृत्तं” इति परमानन्दतन्त्रस्यैकवचनघटितस्य तुल्यबलत्वेन एकवचनानुसारेण तत इत्यस्यैव लक्षणापक्षं अविवक्षापक्षं वाऽऽश्रित्येकवचनविवक्षैव किमिति न क्रियते । द्वयोर्मध्ये अन्यतरस्य अन्यथानयने कार्ये तत इति पदस्वारस्येनैकवचनमविवक्षितं न विपरीतमित्यत्र नियामकाभावात्—इति वाच्यम् । प्रत्ययार्थप्रातिपदिकार्थयोर्मध्ये एकानुसारेण अपरस्यान्यथानयने प्राप्ते प्रातिपदिकस्य प्रबलत्वेन तदनुसारेण वचनप्रत्ययार्थस्यैवान्यथा नयनम् । तदुक्तं श्रीविद्यारण्यस्वामिभिः त्रिरनृक्तिचो धर्मः स्थानधर्मोऽथ नाग्रिमः । स्त्रीलिङ्गत्वान्न तत्प्रातिपदिकप्रबलत्वतः ॥ इति प्रातिपदिकप्राबल्यसाधकयुक्तयोऽपि बह्वयः सन्ति । ग्रन्थविस्तरभयादभियुक्तोक्तिकुप्रैव लिखिता । तस्मात् प्रातिपदिकीभूतततइत्यनुसारेण एकवचनमेव अन्यथा नेयम् । तथा च सुधिया आग्रहं परित्यज्य केवलतत्त्वजुभुत्सुना विचार्यमाणे सर्वतन्त्रेष्वपि वचनमात्रस्याविवक्षां कृत्वा श्रीयन्त्रे पञ्चवृत्तान्यभिमतानीति सिध्यदिति । प्रकृतमनुसरामः ॥ भूप पत्र मिति-भूपा इति षोडशसंख्यायाः सङ्केतः । षोडश पत्राणि यस्मिंस्तत् । दिक्प त्रं-दिगित्यष्टसंख्यायाः संज्ञा, तावन्ति पत्राणि यस्मिंस्तत् । भु व नार--भुवनमिति चतुर्दशसंख्यायाः संज्ञा, तावदरं तावत्कोणम् । द्रु हि णारं द्रुहिण इति दशसंख्यायाः संज्ञा, श्रीभागवतादौ सृष्टिनिमित्तानां दशप्रजापतीनां कर्दमादीनां प्रसिद्धत्वात् । तावदरं दशकोणमित्यर्थः । एतेन विधि को ण मिति च व्याख्यातप्रायम् । दिक्पदं च व्याख्यातम् । त्रिकोण बिन्दू स्पष्टौ । म य मित्यनेन Page #135 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः-श्रीक्रमः १११ समष्टयेकरूपत्वं ज्ञापितम् । म हा चक्ररा जं--चक्रराजमिति श्रीचक्रस्य नाम, तत्र महत्त्वं पूज्यत्वं, " मह पूजायां" इत्यनुशासनात् । तथा च ब्रह्मविष्णुरुद्रादिसकलपूज्यमित्यर्थः । सिन्दूरं प्रसिद्धं, कुङ्कुमं काश्मीरं, एतदन्यतरेण । यद्वाद्वन्द्वसमासेन साहित्यप्रतीतेः सिन्दूरसहितकुङ्कुमेन लि खि त म् ॥ ___नव्यास्तु—यदा भूमौ प्रस्तारो लिख्यते तदा कुङ्कुमरजोभिः पूरणं, मेरुप्रस्तारश्चेत् सिन्दूररजोभिरिति व्यवस्थामाहुः । तत्र मूलं चिन्त्यम् ॥ लेखनप्रकारस्य अस्मत्परमेष्ठिगुरुकृतसेतुबन्धे सविस्तरमुक्तत्वान्नात्र लिख्यते । एतावत्पर्यन्तं पूजासमये नित्ययन्त्र निर्माणप्रकारः उक्तः । इदानीं सिद्धयन्त्रेऽपि पूजाप्रकारं यन्त्रनिर्माणद्रव्यनियमं चाह--चा मी क रे त्या दि ना । चा मी करं सुवर्ण क ल धौ तं रौप्यम् । यद्यपि कलधौतपदं सुवर्णवाचकमपि भवति । “कलधौतं रौप्यहेम्नोः" इति कोशात् , तथाऽपि सुवर्णम्य पूर्वमुक्तत्वाद्रौप्यमेव । पञ्च लो हं, तल्लक्षणमुक्तं तन्त्रसारे बृहत्पाञ्चरात्रे च रौप्यं नृपगुणं प्रोक्तं दिक्संख्यो हेमभागकः । तानं द्वादशभागः स्याल्लोहभागस्य पञ्चकम् । आरकूटस्य षड्भागाः पञ्चलोहं प्रकीर्तितम् ॥ इति ।। आरकूटं पित्तलं, शेषं म्पष्टम् । रत्ना नि मरकतादीनि, तेषु उत्कीर्ण पूर्वोक्तशास्त्रेण निर्मितम् । आ दि पदात् ताम्रदृषदादिकं परमानन्दतन्त्रोक्तं ग्राह्यम् । इदमपि पूर्वोक्तचक्रराजे विशेषणम् । ईदृशं चक्रराजं पुरतो नि वे श्य ॥ अत्र पूजनं मुख्यम् । एतम्यालाभे तन्त्रान्तरोक्तप्रतिनिधिस्वीकारोऽपि कार्यः । तदुक्तं परमानन्द्रतन्त्रे-- आदर्श चैकगुणितं पुस्तके द्विगुणं फलम् । प्रतिमायां चतुर्धा स्यात् सालग्रामेषु षोडश ॥ शिवनाभे शतगुणं पूजनात् पुरुषार्थकम् । सहस्रधा नार्मदे तु फलं देवि प्रचक्षते ॥ कुण्डल्यां लक्षगुणितं देवतादर्शनं भवेत् । चक्रराजे तु या पूजा साऽनन्तफलदायिनी ॥ इति ॥ Page #136 -------------------------------------------------------------------------- ________________ ११२ परशुरामकल्पसूत्रम् इमानि तु पठितक्रमे उत्तरोत्तराभावे पूर्वपूर्व ग्राह्यम् । एतादृशार्थतात्पर्यग्राहकमेव फलतारतम्यश्रवणम् । कुण्डली शेषकुण्डली । पुस्तकं कुलशास्त्रपुस्तकम् । प्रतिमा ध्यानश्लोकस्थाकारा । शेषं स्पष्टम् ॥ यन्त्रप्रतिष्ठा सूत्रे अनुक्तत्वात् न कर्तव्या सूत्रानुयायिभिः । एवं प्राणप्रतिष्ठाऽपि न कार्या सूत्रानुयायिभिः, अनुक्तत्वात् अनाकाक्षितत्वाच्च । वस्तुतस्तुयन्त्रप्रतिष्ठायाः पूजाप्रयोगबहिर्भूतत्वात् अधिकाभ्युदयेच्छायां तन्त्रान्तरोक्तमनुठेयं, यथा सहस्रनामपाठादि । तत्करणे अभ्युदयः अकरणेऽपि न हानिः सूत्रानुयायिनाम् । यथा वा यज्ञोपवीतसंस्कारो बौधायनसूत्रे पठितः । अन्यसूत्रापठितत्वात् " बह्वल्पं वा" इति सूत्रात् अननुष्ठाने न हानिरिति द्रविडान्ध्रदेशीयाः यज्ञोपवीतस्य न संस्कार कुर्वन्ति । महाराष्ट्रदेशीयैस्तु करणे अभ्युदयं मत्वा संस्कारः कियते । तद्वत् चक्रराजे संस्कारे अभ्युदयः, अकरणे सूत्रानुयायिनां न हानिः ॥ ९ ॥ __ मन्दिरार्चनम् ततो मन्दिराद्यर्चनक्रममाह - तत्र महाचक्रे अमृताम्भोनिधये रत्नद्वीपाय नानावृक्षमहोद्यानाय 'कल्पवृक्षवाटिकायै सन्तानवाटिकायै हरिचन्दनवाटिकायै मन्दारवाटिकायै पारिजातवाटिकायै कदम्बवाटिकायै पुष्यरागरत्नप्राकाराय पद्मरागरत्नप्राकाराय गोमेधरत्नप्राकाराय वज्ररत्नप्राकाराय वैडूर्यरत्नप्राकाराय इन्द्रनीलरत्नप्राकाराय मुक्तारत्नप्राकाराय मरकतरत्नप्राकाराय विद्रुमरत्नप्राकाराय माणिक्यमण्डपाय सहस्रस्तम्भमण्डपाय अमृतवापिकायै आनन्दवापिकायै विमर्श'कल्पवाटिका-ब२, श्री. * गोमेद-ब२. Page #137 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः -- श्रीक्रमः वापिकायै बालातपोद्वाराय चन्द्रिकोद्वाराय महाशृङ्गारपरिघायै महापद्माटव्यै चिन्तामणिगृहराजाय पूर्वाम्नायमयपूर्वद्वाराय दक्षिणाम्नायमयदक्षिणद्वाराय पश्चिमाम्नायमयपश्चिमद्वारायोत्तराम्नायमयोत्तरद्वाराय रत्नप्रदीपवलयाय मणिमयमहासिंहासनाय ब्रह्ममयैकमञ्चपादाय विष्णुमयैकमञ्चपादाय रुद्रमयैकमञ्चपादाय ईश्वरमयैकमञ्चपादाय सदाशिवमयैकमञ्चफलकाय हंसतूलतल्पाय हंसतूलमहोपधानाय कौसुम्भास्तरणाय महावितानकाय महायवनिकायै नमइति चतुश्चत्वारिंशन्मत्रैस्तत्तदखिलं भावयित्वा अर्चयित्वा ॥ १० ॥ ११३ तत्र यागमन्दिरे स्थिते इति शेषः । इदं च महा चक्रे इत्यस्य विशेषणम् । यद्वा — तत्रेति लिखितार्थकं पूर्वसूत्रे, पुरतो निवेश्येत्यन्वितम् । महा चक्रे इति “ भावयित्वा अर्चयित्वा " इति अग्रिमेणान्वितम् । अमृता म्भो निधिः अमृतसमुद्रः । रत्नमयो द्वीपः वासयोग्यदेश उन्नतभूमिरिति यावत् । उद्यानं क्रीडावनं, “पुमानाक्रीड उद्यानं " इत्यमरः । वृक्ष वाटिका उपवनं, " गेहोपवने वृक्षवाटिका " इत्यमरः । कल्पा दीनि सुरतरुनामानि । (4 पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ इत्यमरः ॥ क द म्बः प्रसिद्धः । पुष्य रागा दिवि द्रुमान्ता नवरत्नभेदाः तेषां प्राकारः परितः गृहाद्बहिर्निर्मिता भित्तिः । माणिक्यं पद्मरागं, तस्य मण्डपः । वापी दीर्घिका । उद्धारो लोहितवर्ण समाह्लादकं वस्तु । तदुक्तं त्र्यक्षरकोशे – “ उद्गारो लोहिते वर्णे समाह्लादनवस्तुनि ” इति । रत्न मयाः प्रदीपाः तेषां वलय म् । हंस तू लं पक्षिविशे " 1 शन्मन्दिरमन्त्रै— ब२, 15 A 3 Page #138 -------------------------------------------------------------------------- ________________ ११४ षस्य पक्षाधः स्थितरोममालाऽऽकृतिसूक्ष्मपक्षाः महाराष्ट्रभाषायां परा इति प्रसिद्धम् । म होपधानं महाराष्ट्रभाषायां लोड्डु इति प्रसिद्धम् । कौ सुंभा स्त र णं रक्तवर्णे तल्पोपरि तन्मालिन्याभावार्थं सूक्ष्मं वस्त्रं पात्यते । तत् महाराष्ट्रभाषायां पलंगपूस इति प्रसिद्धम् । वि ता नं ऊर्ध्वदेशान्मृत्तिकादिपातप्रतिबन्धकमुपरि बध्यमानं वस्त्रम् । यवनिका महाराष्ट्रभाषायां पडदा इति प्रसिद्धम् । शेषं प्रसिद्धम् । एवं चतुर्थ्यन्तैः सर्वैः न म इति योगः, 1 ते अमेयाशया " इतिवत् । एतैः चतुश्चत्वारिंश न्मन्त्रैः मन्त्रवाच्यानर्थान् आदौ श्रीचक्रे परिभाव्य तेषां पूजनं कुर्यात् । एकस्य ध्यानं ततोऽर्चनं, ततोऽपरस्य ध्यानं ततः तस्यार्चनमिति क्रमः तत्तदिति पदस्वारस्यात् लब्धः । अन्यथा न्यायतः पदार्थानुसमयेन ध्यानं पूजनं च प्राप्तं, ततदिति वीप्सया तद्वाधो ज्ञेयः ॥ १० ॥ 66 या दीपदानं चक्राभ्यर्चनं च परशुरामकल्पसूत्रम् गन्धपुष्पादिस्थापनस्थानादिकमाह गन्धपुष्पाक्षतादींश्च दक्षिणभागे दीपानभितो दत्वा मूलेन चक्रमभ्यर्च्य मूलत्रिखण्डैः प्रथमत्र्यभ्रे ॥ ११ ॥ अक्षता दीत्यत्र आदिपदेन प्रथमद्वितीयादिग्रहणम् । एतस्य दत्वे त्यनेनान्वयः । तत्र दानं न यत्किंचिद्देवतोद्देशेन त्यागः । किंतु " यज्ञायुधानि संभरति " इतिवत् पूजासामग्र्याः एकत्र संपादनम् । एतस्य फलं तत्तदर्पणवेळायां तस्य तस्य शीघ्रलाभः । दीपा नामभितः पार्श्वद्वये दानं स्थापनमदृष्टार्थम् । दत्वेत्यस्य च कारण आवृत्तिर्ज्ञापिता, प्रत्युद्देश्यं वाक्यपरिसमाप्त्यर्थमावृत्तेरावश्यकत्वात् । अतो न ददातेरर्थभेदो दोषजनकः । नच दाधातोरयमर्थः केन प्रमाणेनेति वाच्यम्, रजकस्य वस्त्रं ददाति, संवाहकस्य चरणौ ददाति शत्रवे भयं ददाति, इत्यादौ योग्यतथा अर्थकल्पनावत् अत्रापि योग्यार्थकल्पनात् । अभित इत्यनेन एकस्मिन् पार्श्वे यावन्तो दीपाः तावन्त एव अपरपार्श्व इति ज्ञाप्यते । अस्य फलं अन्धकारनिवृत्तिः । एतेन पूजागृहे अन्धकारसामान्याभावः कार्य इत्यर्थः । एकस्मिन् पार्श्वे अधिकदीपस्थापने तत्पृष्ठतः तच्छायारूपान्धकारः पतिष्यति । अभितस्तुल्यप्रज्वालने न कुत्राप्यन्धकार Page #139 -------------------------------------------------------------------------- ________________ ११५ तृतीयः खण्डः-श्रीक्रमः ___ इत्यर्थः । पार्श्वद्वयनियमो दृष्टार्थः । चक्रं नवचक्रात्मकं समष्टिचक्रं मूले न पञ्चदश्या अभ्य 7 । अत्र पुष्पाक्षतक्षेपणमेवाभ्यर्चनम् । त्रिख ण्डैः वाग्भवकामराजशक्तिभिः प्रथमं चक्रनिर्माणसमये प्रथमस्य चक्रस्य त्री णि या न्य श्रा णि तानि द्विगुत्वादेकवद्भावः । न बहुव्रीहिः । तत्पक्षे त्रिकोणात्मकैकचक्रे एकदेशे पूजने मन्त्रत्रयस्यानाकांक्षितत्वात् “भगो वां विभजतु" इतिवद्विकल्पापत्तेः । न च " चतुर्भिरभ्रिमादत्ते" इतिवत् समुच्चयोऽस्त्विति वाच्यम् ; तथाऽपि बहुव्रीहिपक्षे अन्यपदार्थे लक्षणाकल्पनं दोषः । द्विगुपक्षे तु कोणत्रये कूटत्रयं युक्तम् । अभ्यर्च्य इत्यस्य पूर्वस्मादनुवृत्तिः । क्रमस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्यन ॥ ११ ॥ आत्मशुद्धिहेतु शोषणादि ततः शोषणादीनात्मशुद्धिहेतूनाह वाय्वग्निसलिलवर्णयुक्प्राणायामैः शोषणं संदहनमाप्लावनं च विधाय ॥ १२ ॥ ___ वायुवर्ण:-~-यं, अग्निवर्णः-रं, सलिलवर्णः--वं । वायौ शोषकताशक्तिः लोकप्रसिद्धा । अतस्तद्वर्णेऽपि साऽस्ति । अतः तेन शोषणं जलांशनाशनं, एवमेव अग्निवर्णेन सं द ह नं भस्मीकरणं, तथैव तद्भस्मनः उदकवर्णेन पिण्डीकरणं आ प्ला व नं, विधा य कृत्वा । चकारात् तन्त्रान्तरोक्तं श्यामाप्रकरणस्थं वा ,लं इति पार्थिवबीजेन काठिन्यसंपादनं शांभवशरीरोत्पत्तिश्च ग्राह्या । यद्वा--समीपवृत्तित्वात् श्यामाप्रकरणस्थमेव ग्राह्यम् । शोषणादिक्रियाणां कर्माकाङ्क्षायां दृश्यमानं स्थूलशरीरं लिङ्गशरीरं वा कर्म तन्त्रान्तरप्रसिद्धं ग्राह्यम् । वर्ण यु क्या णा या मै रित्युक्त्या यमित्युच्चरन् प्राणानातमितोर्नियच्छेत् , ततः शरीरशोषणं भावयेत् , यश्च श्यामाप्रकरणे "वायुं पिङ्गळया आकृष्य” इत्यभ्यासः कृतः तस्यार्थस्य प्राणायामैरित्यनेन ज्ञापितत्वात् । एवमेवाग्रेऽपि ॥ __यत्तु निबन्धे सङ्कोचशरीरं शोषयदित्यादिवाराहीप्रकरणस्था मन्त्रा लिखिताः ते निर्मूला हेयाः, असूत्रितत्वात् । परं तु श्यामाप्रकरणस्थं कठिनत्वसंपादनं शांभवशरीरोत्पत्तिः 'चकारसूचितार्थापत्तिप्रमाणसिद्धा अनुष्ठेया ॥ १२ ॥ . 1 सूत्रकार--श्री. Page #140 -------------------------------------------------------------------------- ________________ ११६ परशुरामकल्पसूत्रम् प्राणायामः ततः प्राणायामविधिमाह त्रिः प्राणानायम्य ॥ १३ ॥ प्राणा या म स्तु श्यामाप्रकरणे वक्ष्यमाणप्रकारेण ज्ञेयः ॥ १३ ॥ विघ्नकरभूतोत्सारणम् , वकवचन्यासश्च तदुत्तरं विघ्नकृद्भूतोत्सारणं कार्यमिति तदाह अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः। ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । इति वामपादपाणिघातकरास्फोटसमुदञ्चितवस्तालत्रयं दत्वा देव्यहंभावयुक्तः स्वशरीरे वज्रकवचन्यासजालं विदधीत ॥ १४ ॥ अपसर्प न्तु इति मन्त्रेण पार्ष्या पादपृष्ठभागेन भुवो घा तः ताडनं, क र योः आ स्फोटः संघर्षः, स मुद ञ्चितं तिर्यकृतं वक्त्रं मुखं, एभिः सहेति शेषः । ताल त्रयं अधोमुखाभ्यां दक्षमध्यमातर्जनीभ्यां वामकरतले सशब्द त्रिरभिघातः, तं दत्वा उत्पाद्य । अहं उपास्य देव्य भिन्न इति भावयित्वा । स्व शरीरे इत्यनेन देवताशरीरव्यावृत्तिः । वज्र क व चं अभेद्यकवचरूपं न्या स जालं न्याससमूहं वक्ष्यमाणं विदधीत कुर्यात् ॥ १४ ॥ करशुद्धिन्यासः किं तन्यासजालं इत्याकांक्षायां आदौ करशुद्धिन्यासमाह बिन्दुयुक्श्रीकण्ठानन्ततार्तीयैः मध्यमादितल- . पर्यन्तं कृतकरशुद्धिः ॥ १५ ॥ Page #141 -------------------------------------------------------------------------- ________________ ११७ तृतीयः खण्ड:-श्रीक्रमः श्री क ण्ठः शिवः अकारः योगिनीतन्त्रे पञ्चदश्यां श्रीकण्ठदशकमित्यवर्णगणनात् । अनन्तः दीर्घाकारः, तन्त्रसारे आं ह्रीं क्रों इति मन्त्रस्य “ अनन्तो बिन्दुसंयुक्तो मायाब्रह्माग्नितारवान्" इत्युद्धारात् । बिन्दु यु जौ च तौ श्री क ण्ठा नन्तौ चेति समासः । तार्ती यः बालातृतीयः सौः इति । एवं च अं आं सौः अनेन मन्त्रेण मध्य मा मारभ्य तल पर्यन्तं कृता क र शुद्धिः येन । मध्यमाऽनामाकनिष्ठाङ्गुष्ठतर्जनीकरतलकरपृष्ठेषु न्यसेदित्यर्थः । अयं करशुद्धिन्यासः ॥ १५ ॥ आत्मरक्षान्यासः आत्मरक्षान्यासमाह कुमारीमुच्चार्य महात्रिपुरसुन्दरीपद'मात्मानं रक्ष रक्षेति हृदये अञ्जलिं दत्वा ॥ १६ ॥ कु मारी बालां उच्चार्य पद मिति वर्णद्वयमपहाय रक्ष र क्षे त्य न्तं पठन् हृ द ये अञ्ज लिं दद्यात् । अयमात्मरक्षान्यासः ॥ १६ ॥ चतुरासनन्यासः चतुरासनन्यासमाह मायाकामशक्तीरुच्चार्य देव्यात्मासनाय नम इति खस्यासनं दत्वा ॥ १७ ॥ माया ही इति स्पष्टं बहुस्थले प्रसिद्धम् । कामः क्लीमिति । तदुक्तं देवीभागवते क्लीबेति मुनिपुत्रस्तमाजुहाव तदन्तिके । सुदर्शनस्तु तच्छ्रुत्वा दधाराद्याक्षरं स्फुटम् ॥ अनुस्वारयुतं तच्च प्रोवाच च पुनःपुनः ।। बीजं वै कामराजाख्यं गृहीतं मनसा तदा ॥ इति ॥ 'ममृतचैतन्यमात्मानं–त. Page #142 -------------------------------------------------------------------------- ________________ ११८ परशुरामकल्पसूत्रम् शक्तिः सौरिति, “ शक्तिः परा तृतीया च " इति कोशात् । यद्यपि कामशक्तिपदेन त्रिपुरागायत्रीवत् पञ्चदशीद्वितीयतृतीयकूटग्रहणमपि ग्रहीतुं शक्यते, तदर्थेऽपि प्रमाणस्य दर्शितत्वात् । तथाऽपि मादनं 'शक्तिसंयुक्तं चतुर्थस्वरसंयुतम् । ऊर्ध्वे मध्येन्दुबिन्द्वाढ्यं कामराजं समुद्धृतम् । शान्तान्तं कादिसंयुक्तमैकारान्तान्तयोजितम् ॥ इति योगिनीतन्त्रे एतन्मन्त्रोद्धारादयमेवार्थः । मादनं ककारः । ' शक्तिः लकारः । चतुर्थस्वरः ईकारः । शान्तान्तं सकारः । कादिर्विसर्गः । ऐकारान्तान्तमौकारः । उच्चा र्ये ति त्यक्त्वा न मो न्तो मनुः । इत्थं च ह्रीं क्लीं सौः देव्यात्मासनाय नमः इति मन्त्रेण स्वस्यासनं दत्वे ति, आसने पुष्पाक्षतान् क्षिपेत् ॥ १७ ॥ ततः सूत्रद्वयेन चक्रासनादिमन्त्रानुद्धरति-— शिवयुग्बालामुच्चार्य श्रीचक्रासनाय नमः शिवभृगुयुग्बालामुच्चार्य सर्वमत्रासनाय नमो भुवनाम - दनौ ब्लेमुच्चार्य साध्यसिद्धासनाय नम इति चक्रमत्रदेवताऽऽसनं त्रिभिर्मत्रैश्च कृत्वा ॥ १८ ॥ शिवो हकारः, हरिशवो गगनं प्राणः " इति कोशात् । तेन युक्ता बाला । अत्र बालापदेन बालावर्ण:, तेन बालावर्णमुद्दिश्य हवर्णयोगो विधीयते । तथा च बालावर्णाङ्गं हकार इति सिद्धम् । एवं च " प्रतिप्रधानमङ्गावृत्तिः " इति न्यायात् वर्णत्रयेऽपि हकारयोगः । तत्रापि स्वरान्ते व्यञ्जनस्यादृष्टत्वादादावेव योज्यम् । इत्थं हैं क्लीं ह्सौः श्रीचक्रासनाय नमः इत्येको मन्त्रः । शि व भृ गु यु क्—शिवो हकारः, भृगुः सकारः, सकाराधिकारे " जगद्बीजं शक्तिनामा सोऽहं वेगवती भृगुः ' इति नन्दनकोशात् । एतदुभययुक्ता बाला हसैं ह्स्क्लीं ह्स्सौः सर्वमन्त्रासनाय नमः इति द्वितीयो मन्त्रः । भुवना भुवनेश्वरी, तस्या मन्त्रो मायाबीजरूप एवोद्धृतः, 1 शकसं— ब२. 2 शक्रः - ब२. 3 हंस: ब२. 66 Page #143 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः-श्रीक्रमः ११९ देवीभागवते-" शिवमायाऽमिबिन्दुमान् !' इतिवचनात् । शिवो हकारः । माया ईकारः । अग्निः रेफ: । बिन्दुः प्रसिद्धः । एषां योगे ह्रीमिति भवति, “ भुवनेशी च लज्जा च हृल्लेखा कुलदेवता” इति कोशात् । प्रकृतेऽपि स एव मदनो व्याख्यातः । तथा च ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः इति तृतीयो मन्त्रः । एवं त्रि भिम न्त्रैः . क्रमेण च क्र मन्त्र दे व ताऽऽस ना नि च के कल्पयित्वा । अयं चतुरासनन्यास इति कथ्यते ॥ १८ ॥ . बालाषडङ्गन्यासः .. . ततः बालाषडङ्गमाह'बालाद्विरावृत्त्या त्रिद्वयेकदशत्रिद्विसङ्ख्याऽङ्गुळिविन्यासैः कृप्तषडङ्गः ॥ १९ ॥ बाला द्विरा वृत्त्या षड्वर्णैः हृदयादिषडङ्गानि क्रमेण त्र्या द्यङ्गु लि भिः कुप्ता नि विन्यस्तानि प ड ङ्गा नि येन ईदृशः । अयमेवार्थः स्पष्टमुक्तो दक्षिणामूर्तिसंहितायाम् --- कनिष्ठाङ्गुष्ठरहितैः त्रिभिस्तु हृदि विन्यसेत् । मध्यमानामिकाभ्यां तु न्यसेच्छिरसि मन्त्रवित् ।। शिखाऽङ्गुष्ठेन विन्यस्य दशभिः कवचं न्यसेत् । हृदुक्तैर्नेत्रविन्यासं विन्यसेत् परमेश्वरि ॥ . ... तर्जनीमध्यमाभ्यां तु ततोऽस्त्रं विन्यसेत् प्रिये ॥ इति ॥ इति बालाषडङ्गन्यासः ॥ १९ ॥ वशिन्यादियोगिनीन्यासः ___ अथ वशिन्यादियोगिनीन्यासमाह___ सबिन्दूनचो ब्लूमुच्चार्य वशिनीवाग्देवतायै नम इति शिरसि । सर्वत्र वर्गाणां बिन्दुयोगः । कवर्ग Page #144 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् कलह्रीं च निगद्य कामेश्वरीवाग्देवतायै नमः इति । ललाटे चुं गदित्वा न्ठली मोदिनीवाग्देवतायै नम . इति भ्रूमध्ये टुं भणित्वा ग्लूं विमलावाग्देवतायै नम ; इति कण्ठे तुं च प्रोच्य ज्नी अरुणावाग्देवतायै नम इति हृदि पुं च हरव्यूं उच्चार्य जयिनीवाग्देवतायै नम इति नाभौ यादिचतुष्कं इम्यूं उच्चार्य सर्वेश्वरीवाग्देवतायै नम इति लिङ्गे, शादिषट्कं धनं आख्याय कौळिनीवाग्देवतायै नम इति मूले ॥ २०॥ १ . स बिन्दू न चो बिन्दुयुक्ताः अकारादिविसर्गान्ताः तानुच्चार्य नम इत्यन्तो वशिनीमन्त्रः । तथा च अं आं . . . अं अः ब्लू वशिनीवाग्देवतायै नमः इति शिरसि न्यसेत् । नन्वेवं सर्वेषु बिन्दुयोगकथनादन्यत्र नेत्यत आह—सर्वत्रेति । स्पष्टोऽर्थः । क वर्ग मिति । कवर्गः प्रसिद्धः सबिन्दुः । कलहीं इत्यत्र केवलव्यञ्जनमात्रग्रहणम् । “ समुदायेषु विद्यमाना वर्णाः तदवयवेषु दृश्यन्ते” इति न्यायात् । गृहीतश्चायं पक्षः सेतुबन्धे श्रीभास्कररायैः “अधस्तान्नाभसं बीजं" इत्यस्य व्याख्यानावसरे “नाभसो हंससमुदायः तदेकदेशः केवलहकार एव ग्राह्यः" इति व्याख्यानपङ्क्तौ । अत्रापि तथा ग्रहणे बीजं " त्रयोविंशदक्षरोऽसौ कामेश्वरीमन्त्रः" इति सेतुबन्धलेख एव । ककारलकारयोरवर्णविशिष्टयोHहणे द्वितारीयुक्तपादुकां पूजयामीति घटिते ह्रीं श्रीं कं क्ल्ह्रीं कामेश्वरीवाग्देवताकामेश्वरीपादुकां पूजयामीति मन्त्रे पञ्चविंशतिवर्णत्वात् । तस्मात् केवलव्यञ्जनमात्रग्रहणम् । व्यञ्जनानां न वर्णत्वमिति विस्तार उक्तो वरिवस्यारहस्ये पञ्चदशीवर्णपरिगणने । तथा च कं खं गं घं डं क्ल्हीं कामेश्वरीवाग्देवतायै नमः इति ललाटे न्यसेत् । चुं चवर्ग—चुमित्यस्योदित्त्वात् तेन सवर्णग्रहणशास्त्रस्य “ अणुदित्सवर्णस्य चाप्रत्ययः" इति शास्त्रस्य सत्त्वात् चवर्गग्रहणम् । चवर्ग नमइत्यन्तं मन्त्रं पठित्वा भ्रूमध्ये न्यसेत् । टुं टवर्ग. पूर्ववत् । Page #145 -------------------------------------------------------------------------- ________________ तृतीयः खण्ड:-श्रीक्रमः १२१ शेष स्पष्टम् । हसलवर्णेषु व्यञ्जनमात्रग्रहणं पूर्ववत् । यः आदिः यस्य चतुष्कस्य इति तद्गुणसंविज्ञानबहुव्रीहिः । इत्थंच यं रं लं वं इति । शा दि षट्क मित्यत्रापि समासः पूर्ववत् ॥ २०॥ मूलमन्वन्यासः एवं वशिन्यादियोगिनीन्यासमुक्त्वा मूलमन्त्रन्यासादीन् वदति मूलविद्यापञ्चदशवर्णान् मूर्ध्नि मूले हृदि चक्षुस्त्रितये श्रुतिद्वयमुखभुजयुगळपृष्ठजानुयुगळनाभिषु विन्यस्य षोढा चक्रे न्यस्यान्यस्य वा ॥२१॥ च क्षु स्त्रि त यं भ्रमध्येन सह ज्ञेयम् । श्रति द्वयं श्रोत्रद्वयम् । शेषस्थानानि स्पष्टानि । मूल पञ्च द श वर्णैः बिन्दुसहितैः नमोऽन्तैः क्रमेणोक्तपञ्चदशस्थानेषु न्यसेत् । षो ढा षट्प्रकारः, गणेश-ग्रह-नक्षत्र-योगिनी-राशि-पीठभेदेन चक्रन्यासस्तन्त्रान्तरोक्तः । न्य स्या न्य स्य इत्यनेन कृताकृतत्वं सूचितम् ॥ २१ ॥ पात्रासादनम् , सामान्याय॑विधानम् एवं देवीरूपत्वसिद्धये न्यासानुक्त्वा ततोऽर्चनाङ्गभूतपात्रस्थापनविधिमुपदिशति-- शुद्धाम्भसा वामभागे त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं कृत्वा पुष्पैरभ्यर्च्य साधारं शङ्ख'प्रतिष्ठाप्य शुद्धजलमापूर्य आदिमबिन्दुं दत्वा षडङ्गेनाभ्यर्च्य विद्यया अभिमन्य तज्जलविघुड़ीभः आत्मानं पूजोपकरणानि च संप्रोक्ष्य ॥ २२ ॥ शुद्धा म्भ सा इत्यनेन गणपतिपद्धतौ कथितगन्धाक्षतकुसुमसमर्चितत्वं ज्ञापितम् । शुद्धेन पटपूतेनाम्भसा । स्व वा म भागे त्रिकोणादिचतुरश्रान्तं नियम । संस्थाप्य–श्री. 16 Page #146 -------------------------------------------------------------------------- ________________ १२२ परशुरामकल्पसूत्रम् विधिरूपत्वात् आकाङ्क्षावत्त्वात् श्यामाक्रमोक्तमत्स्यमुद्रया निर्गमनरीत्या कृत्वा पुष्पै र भ्य य॑ । सा धा र मित्यस्य तत्रेत्यादिः ॥ आधारशङ्खयोः प्रतिष्ठापने शुद्धजलपूरणे च मन्त्राकांक्षायां सन्निहितत्वाविशेषात् गणपतिप्रकरणस्थं श्यामाप्रकरणस्थं वेच्छया ग्राह्यम् । न तु आधारादिषु पावकादिकळापूजनं, अनुक्तत्वात् असूचितत्वात् अत्रानाकाीक्षतत्वाच्च । वस्तुतस्तुश्यामागणपत्यपेक्षया श्रीविद्याप्रकरणस्थविशेषार्घ्यपात्राधारादिमन्त्राणां सन्निहितत्वात् त एव ग्राह्याः । तत्रापि यावदाकाीक्षतं ग्राह्याम् , न त्वनाकाीक्षतम् “ पयसा मैत्रावरुणं श्रीणाति" इतिवत् ॥ आ दिम बिन्दु संयोगः शङ्खजलसंस्कारः । बिन्दुमित्यत्र विधेयगतसङ्ख्या विवक्षिता । तेन बिन्दुद्वयदानेन नादृष्टोत्पत्तिः । न च बिन्दुमित्यत्र द्वितीयाविभक्तिश्रवणात् स एवोद्देश्यः किं न स्यादिति वाच्यम् । संस्कृतबिन्दोः विनियोगाकाङ्क्षायां विनियोगाश्रवणात् न बिन्दुसंस्कारः। किं तु जलसंस्कारः, जलस्याग्रे विनियोगश्रवणात् । तथा च संस्कार्यस्यैवोद्देश्यत्वनियमात् बिन्दुर्विधेयः । तद्गतसङ्ख्या विवक्षितैव । षडङ्गेन षडङ्गमन्त्रैः अग्नीशासुरवायुकोणेषु षडङ्गदेवता अभ्यर्च्य । अङ्गेनेत्यत्र एकवचनमार्ष, बहुत्वलक्षकं वा पाशाधिकरणन्यायेन, षण्मन्त्रेषु एकत्वान्वयासंभवात् ॥ वस्तुतस्तु—अङ्गमन्त्रवृत्तिसङ्ख्यायाः षट्पदेनैव बोधितत्वाद्वचनार्थोऽविवक्षित एव । तथा च औत्सर्गिकमेकवचनमेव युक्तम् । न च विशेषणवाचकषट्पदसमानवचनकत्वहानिरिति वाच्यम् , षट्पदेन साकं समासाङ्गीकारेण अनुपपत्त्यभावात् । अनेनापि जलसंस्कार एव ॥ यद्वा—षडङ्गमन्त्रैः षडङ्गदेवताः तस्मिन्नेव शङ्खोदके कूटत्रयद्विरावृत्त्या क्रमेण हृदयाय नमः हृदयशक्तिश्रीपादुकां तर्पयामीत्यादिमन्त्रस्तर्पयेत् । न च अभ्यय॒त्यस्य तर्पणार्थत्वे किं मानं इति वाच्यम् । “ तर्पयेत्तत्र योगिनीः" इति वामकेश्वरतन्त्रात् , योगिनीपदस्य त्रिपुरसुन्दर्याः षडङ्गदेवता इति सेतुबन्धे व्याख्यानात् ॥ विद्य या पञ्चदश्या अभि मन्त्र्य अभिमन्त्रणेन संस्कृत्य, त ज लं संस्कृतजलं, तस्य ये 'विपुषः बिन्दवः तैः आत्मानं स्वशरीरं पूजो प क र णा नि गन्धपुष्पप्रथमादीनि च संप्रो क्ष्य । अत्र कपिञ्जलाधिकरणन्यायेन वि ड्भिरित्यनेन Page #147 -------------------------------------------------------------------------- ________________ १२३ तृतीयः खण्डः-श्रीक्रमः प्रोक्षणसाधनं बिन्दुत्रयमेवेति प्राप्तं न्यायं बाधितुं स मित्युपसर्गः । तथा च, यथा पूजोपकरणानि जलेन सम्यक् सिक्तानि तथा प्रोक्षयेदित्यर्थः ॥ २२ ॥ विशेषार्थ्यविधिः (अर्घ्यशोधनम्) एवं सामान्या'व्यैः तृप्तिं विधाय विशेषात्तृिप्तिमाह तज्जलेन त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं कृत्वा मध्यं विद्यया विद्याखण्डैस्त्रिकोणं बीजावृत्त्या षडश्रं संपूज्य वाचमुच्चार्य अग्निमण्डलाय दशकलाऽऽत्मने अर्घ्यपात्राधाराय नम इति प्रतिष्ठाप्य आधारं प्रपूज्य पावकीः कलाः ॥ २३ ॥ तज्ज ले न सामान्यार्योदकेन । शेषं पूर्ववत् । म ध्यं त्रिकोणमध्यं, वि द्य या समष्टिविद्यया, सं पूज्ये ति सर्वत्रानुषज्यते । विद्या ख ण्डैः कूटत्रयेण त्रि को त्रिकोणकोणत्रयम् । अस्योपपत्तिर्दर्शिता प्राक् । बी जा वृ त्त्या कूटत्रयद्विरावृत्त्या । कूटस्य बीजरूपत्वं श्रीषोडशाक्षर्याः षोडशार्णत्वोपपत्तये एकैककूटस्यैकैकबीजरूपत्वं इनि सप्रमाणं वरिवस्यारहस्ये अस्मत्परमेष्ठिगुरुभिः प्रपञ्चितम् । ग्रन्थविस्तरभयान्नेह लिख्यते । क्रमस्यानुक्तत्वात् प्रागादिप्रादक्षिण्येन स्वाग्रादिप्रादक्षिण्येन वा । नमोऽन्तो मन्त्रः, “ नमोऽन्तैः पादुकाऽन्तैर्वा " इति योगिनीतन्त्रवचनात् । वा चं ऐं इति । तदुक्तं देवीभागवते वाग्भवं कामराजं च मायाबीजं तृतीयकम् । चित्ते यस्य भवेत्तं तु न कश्चिद्बाधितुं क्षमः ॥ इत्युपक्रम्य वाग्भवं प्रथमबीजं स्तोतुं कथामुपक्रम्य ऐ ऐ इति भयार्तेन दृष्टा व्याघ्रादिकं वने । बिन्दुहीनमपि प्रोक्तं वाञ्छितं प्रददौ किल ॥ इति ॥ । योत्पत्तिं विधाय विशेषार्थ्यविधिमाह-ब, ब२. 'बीजद्विरावृत्त्या-ग. Page #148 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् बिन्दुहीनस्य कैमुतिकन्यायेन फलहेतुत्वस्तुत्या सबिन्दुः ऐकारो वाग्भव इति सिध्यति । नित्यारहस्ये- -" वाग्भवं प्रथमं देवि कामराजं द्वितीयकम् " इति बालामन्त्रोद्धाराच्च, “ रविस्वरो बिन्दुयुक्तो वाग्भवं बीजमीरितम् " इति बीजकोशाच्च । आधारं कीदृशं इत्याकाङ्क्षासत्त्वात् तन्त्रान्तरोक्तं त्रिपदादि ग्राह्यम् । पाव कीः वह्निसंबन्धिनीः कलाः चतुर्थ्यन्तनमोऽन्तैः तत्तन्नामभिः प्रागादिवृत्तरूपं यजेत्, 'प्रागादिवृत्तरूपेण " इति परमानन्दतन्त्रवचनात् । सेतुबन्धे भास्कररायास्तु पश्चिमादिप्रादक्षिण्येन इत्यूचुः ॥ २३ ॥ १२४ 66 मदनादुपरि सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्राय नम इति संविधाय पात्रं संस्पृश्य कलाः सौरीः सौः सोममण्डलाय षोडशकलाऽऽत्मने अर्ध्यामृताय नमः इति पूरयित्वा आदिमं दत्वोपादिममध्यमौ पूजयित्वा विधोः कलाषोडशकम् ॥ २४ ॥ 17 मदनस्तु चतुरासनन्यासे प्रपञ्चितः । शेषं स्पष्टम् । संस्पृश्यं त्यस्मात् पूर्वं तत्रेत्यादिः । तत्र पात्रे सौरीः कलाः तपिन्यादी : संस्पृश्य पूजयित्वा । यद्यपि स्पृशिधातोः न पूजनमर्थ:, तथाऽपि 'संपूज्य पावकीः कलाः', 'पूजयित्वा विधोः कला :' इति वाक्यमध्यवृत्तित्वात्, " तत्र पात्रं प्रतिष्ठाप्य तत्र सूर्यकला यजेत् ' इति योगिनीतन्त्रवचनाच्च पूजायामेव तात्पर्यं कल्प्यम् । आदि मं प्रथमं पूरयित्वा उपादि मं द्वितीयं मध्य मं तृतीयं, इदं चतुर्थपञ्चमयोरप्युपलक्षणम् । सिद्धान्तग्रन्थे प्रथमखण्डे “ पञ्च मकाराः तैरर्चनं गुप्त्या " इत्युक्तम् । तत्रैव दत्वा स्थापयित्वा । विधोः क ळा षोडश कँ अमृतादिपूर्णामृतान्तम् ॥ २४ ॥ तत्र विलिख्य त्र्यश्रमकथादिमयरेखं हळक्षयुगान्तस्थितहंसभास्वरं वाक्कामशक्तियुक्तकोणं हंसेनाराध्य बहिर्वृत्तषट्कोणं कृत्वा षडनं षडङ्गेन पुरोभागाद्यभ्यर्च्य मूलेन सप्तधा अभिमन्त्रय Page #149 -------------------------------------------------------------------------- ________________ १२५ तृतीयः खण्डः-श्रीक्रमः दत्तगन्धाक्षतपुष्पधूपदीपः तद्विनुभिः प्रोक्षितपूजाद्रव्यः सर्वं विद्यामयं कृत्वा तत्स्पृष्ट्वा चतुर्नवतिमत्रान् जपेत् ॥ २५॥ तत्र प्रथमद्रव्ये पूर्वोक्तक्रमेण पूज यि त्वा । अकारादिविसर्गान्तषोडशस्वरैः पश्चिमादीशानान्तां एकां रेखां कुर्यात् । तत ईशानाद्यानेयान्तां कवर्गमारभ्य तान्तैः षोडशवर्णैः अपरां रेखां संपादयेत् । तत आग्नेयादिपश्चिमान्तां थादिसान्तैः षोडशभिः तृतीयरेखां संपादयेत् । एवं सति अश्च कश्च थश्च आदिर्येषां वर्णानां दीर्घाकारखकारदकारप्रभृतीनां तन्मयाः तदभिन्नाः रेखाः यस्मिन् त्रिकोणे तत् अ क था दिम यरे ख म् । इदं त्र्य श्र विशेषणम् । हश्च ळ क्ष युगं च तयोः अन्तः मध्ये स्थि तो यो हं सः इति वर्णसमुदायः तेन भा स्वरं-द्रव्ये स्वदक्षभागे हं इति विलिख्य तदुत्तरतो हंस इति वर्गों विलिख्य तदुत्तरतो ळक्षेति विलिखेत् । एवं चोक्तरूपं भवति । एवं वा का म श क्त यः बालाया वर्णत्रयम् । यद्वा—मूलकूटत्रयम् । प्रमाणं अर्थद्वयेऽपि पूर्वमेवोक्तम् । तद्युक्तानि कोणानि यस्मिंस्तत् । एतादृशविशेषणत्रयविशिष्टं त्रिकोणं वि लि ख्य । हं से न हंस इति मन्त्रेण आरा ध्य पुप्पादिभिः पूजयित्वा । ब हिः त्रिकोणात् वृत्तं षट्कोणं च कृत्वा। पड श्रं षट्कोणानि मूल षडङ्ग मन्त्रैः पुरोभागा दि स्वाभिमुखाग्रादिप्रादक्षिण्येन अभ्य > । मू ले न सप्त धा सप्तवारमावृत्तेन । तस्मिन् द्रव्ये दत्ताः अर्पिताः गन्धा क्ष त पुष्प धूप दी पाः येन ईदृशः पूजको भवेदिति विशिष्टविधौ दानममीषां कार्यमिति विशेषणविधिरार्थिकः । विद्या परसंवित् तन्मयं तदभिन्नं कृत्वा भावयित्वा । तत् प्रथमादिकम् । चतुर्नवतिमन्त्रान् वक्ष्यमाणान् ॥ २५ ॥ तान् मन्त्रानाह त्रितारीनमस्संपुटिताः तेजस्त्रितयकळा अष्टत्रिंशत् । सृष्टिऋद्धिस्मृतिमेधाकान्तिलक्ष्मीद्युतिस्थिरास्थितिसिद्धयो ब्रह्मकला दश । जरा पालिनी शान्तिरीश्वरी रतिकामिके वरदा ह्लादिनी प्रीतिदी Page #150 -------------------------------------------------------------------------- ________________ १२६ परशुरामकल्पसूत्रम् र्घा विष्णुकला दश । तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुधा क्रोधिनी क्रियोगारी मृत्यवो रुद्रकला दश। पीता श्वेताऽरुणाऽसिताश्चतस्त्र ईश्वरकलाः। निवृत्तिप्रतिष्ठाविद्याशान्तीन्धिकादीपिकारेचिकामोचिकापरासूक्ष्मासूक्ष्मामृताज्ञानाज्ञानामृताप्यायिनीव्यापिनी - व्योमरूपाः षोडश सदाशिवकलाः ॥ हसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसवयोमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जारवासः समिन्धते । विष्णोर्यत् परमं पदम् ॥ विष्णुर्योनि कल्पयतु त्वष्टा रूपाणि पिशतु । आसिञ्चतु प्रजापतिर्धाता गर्भ दधातु ते ॥ गर्भ धेहि सिनीवालि गर्भ धेहि सरस्वति । गर्भ ते अश्विनौ देवावाधत्तां पुष्करस्रजा॥ इत्येते पञ्चमत्राः॥ मूलविद्या चाहत्य चतुर्नवतिमन्त्राः ॥ २६ ॥ त्रिता री पूर्वोक्ता । त्रितारी नम इत्यनयोर्मध्ये चतुर्नवतिमन्त्रान् पठेत् । तथा च द्वाभ्यां संपुटितो भवति । यथा लोके संपुटे करण्डे अन्तः किंचित् क्षित्वा Page #151 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः-श्रीक्रमः १२७ आधारावयवोत्तरावयवमध्यवृत्तित्वं वस्तुनः संपाद्यते तद्वत् प्रथमं त्रितारी, पश्चाच्चतुर्नवतिमन्त्रेष्वेको मन्त्रः, ततो नम इति । एवं सति मन्त्रः द्वाभ्यां संपुटितो भवति । तेज स्त्रि त यं वह्निसूर्यसोमाः तेषां क लाः धूम्राचिरादिपूर्णामृतान्ताः श्यामाक्रमे वक्ष्यमाणा अष्टत्रिंशत् । मन्त्रस्वरूपं तु ऐं ह्रीं श्रीं धूम्रार्चिषे नमः । एवं अग्रेऽपि ज्ञेयम् । सृष्टिऋद्धीत्यत्र सन्ध्यभावः आर्षः । यद्वा--- "ऋत्यकः” इति पाक्षिकत्वादसन्धिः । शेषं स्पष्टम् । वह्निकलाः-- . १० । सूर्यकलाः-१२ । चन्द्रकलाः-१६ । ब्रह्मकलाः-१० । विष्णुकलाः-१० । रुद्रकलाः-१० । ईश्वरकलाः-४ । सदाशिवकलाः-१६ । इत्थं च कलाः सर्वाः-८८ । यद्यपि ह ५ स श्शु चिषत् इत्यारभ्य पुष्क र स्र जा इत्यन्तं सप्त ऋचः सन्ति, तथाऽपि ' इत्येते पञ्चमन्त्राः' इत्युक्त्या चतुर्थपञ्चमौ मिळित्वा एको मन्त्रः, षष्ठसप्तमौ मिळित्वा एको मन्त्रः । एकलिङ्गत्वादुक्तयोरेवैक्यं युक्तं, नत्वन्यत्र । मूल विद्या पञ्चदशी। पूर्वकलाः ८८, उक्तमन्त्राः पञ्च. मूलविद्या च, आहत्य सर्व मिलित्वा । चतुर्नवतिमन्त्राः संपद्यन्ते । एतैरभिमन्त्रणेन द्रव्यं संस्कुर्यादिति फलितोऽर्थः ॥ २६ ॥ __ अथ हैके पञ्चभिरखण्डायैरभिमन्त्रणमाम - नन्ति ॥ २७॥ अथे त्यनेन चतुर्नवतिमन्त्रोत्तरमेवेति क्रमविशेषः सूचितः । नात्र पाठक्रमः संभवति, स्वमताभावात् । अतः अथेत्यावश्यकम् । ह इति शब्दालङ्कारे । ए के इत्यनेन पाक्षिकत्वं सूचितम् । अखण्डः आ द्यः येषामिति तद्गणसंविज्ज्ञानबहुव्रीहिः ॥ २७ ॥ अखण्डाद्याः के ? इत्याकाङ्क्षायामाहअखण्डैकरसानन्दकरे परसुधाऽत्मनि । खच्छन्दस्फुरणामत्र निधेह्यकुलनायिके ॥ अकुलस्थामृताकारे शुद्धज्ञानकरे परे । अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ Page #152 -------------------------------------------------------------------------- ________________ १२८ परशुरामकल्पसूत्रम् तपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि । भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥ इति तिस्रोऽनुष्टुभो विद्याः ॥ २८ ॥ वेदभाष्ये वैदिकमन्त्राणां अर्थस्य विवृतत्वात् तान् परित्यज्य केवलतान्त्रिकसुबोधमन्त्राणां केषां चिदर्थ प्रकटयामि । अखण्डे ति— अखण्डेत्यादिमन्त्रत्रयं लिङ्गेन सुधादेवीप्रार्थनाङ्गं भवितुमर्हति । ततोऽपि बलवता अभिमन्त्रणोत्तरद्वितीयाश्रुत्या अभिमन्त्रणाङ्गम् । एतदनुसारेण परमानन्दतन्त्रे---" एतत्त्रयं त्रिबीजाब्यं चतुर्धा तत्र वै जपेत्' इत्यत्र स्पृशन् इत्यध्याहार्यम् । तथा च अभिमन्त्रणाङ्गत्वं सिद्धम् । एवं च परमानन्दटिप्पण्यां अखण्डेत्यादि सुधादेवीप्रार्थनारूपमिति लेख: प्रामादिक एव, लिङ्गाच्छ्रतिबाधस्य केनाप्यनङ्गीकारात् । अद्य मन्त्रार्थस्तु—अकुलं नाम सहस्रदलकमलद्वयम् । सर्वकमलानामाधारभूतं ऊर्ध्वमुखमेकं पद्मं मूलाधारस्याधस्तिष्ठति । तदेकं अकुळपदवाच्यम् । “ अकुळे विषुसंज्ञे च" इति योगिनीतन्त्रश्लोकव्याख्यानावसरे सर्वाधःस्थितसहस्रदळकमलोपर्यष्टदळं तदुपरि षड्दळं तदुपरि मूलाधारादिचक्राणि तत्र मूलाधाराधःस्थितं षड्दळं कुलपद्मं तदधःस्थिते अष्टदळसहस्रदळे अकुले इति सेतुबन्धलेखात् । एवं ब्रह्मरन्ध्रस्थिताधोमुखसहस्रच्छदपद्ममपि अकुलम् । तदुक्तं त्रिपुरार्णवे सुषुम्नोर्ध्व सुधारश्मिकोटिकान्तिसमप्रभम् । अधोमुखं गुरुस्थानं सहस्रदळशोभितम् ।। अकुलं तद्विजानीयात् . . . . . . इति । परमानन्दतन्त्रेऽपि साधकः प्रातरुत्थाय ब्रह्मरन्ध्रे निजं गुरुम् । पूर्वोक्ताकुलपद्मान्तादशान्तसरोरुहे ॥ इति । एवं द्वयोः सहस्रच्छदयोरकुलवाच्यत्वे सिद्धे प्रकृते ब्रह्मरन्ध्रस्थस्यैव ग्रहणम् , तस्यैवामृतस्रावित्वात् । प्रकृते अकुलं यद्ब्रह्मरन्ध्रस्थकमलं तस्य नायिका तदधिष्ठात्री 1 प्रकटयति-अ. चिन्त्यः-बर, Page #153 -------------------------------------------------------------------------- ________________ 'तृतीयः खण्डः-श्रीक्रमः १२९ तत्सम्बोधने हे अकु ल ना यि के । अखण्डो ऽविच्छिन्नः ए क र सो दुःखासंभिन्नो य आ नन्दः तं करो ति व्यञ्जयतीति तादृशे । परा उत्कृष्टा या सुधा ब्रह्मरन्ध्रस्था अमरत्वकारिणी त दा म नि तत्स्वरूपे अत्र द्रव्ये स्वच्छन्दा स्वतन्त्रा या चित् तस्याः स्फु र णां प्रकाशशक्तिं निधे हि स्थापय । हे परे श्रेष्ठे क्लिन्नमार्द्ररूपं तदस्मिन्नस्ति इति क्लिन्न रू पि णि अस्मिन् वस्तु नि अमृत त्वं निधे हि संस्थापय संपादय । अकुलं व्याख्यातं तत्र विद्यमानं यत् अमृतं तस्य स्वरूपमिव स्वरूपं यस्याः द्रव्याभिमानिदेवतायाः । इदं परेत्यस्य विशेषणम् । शुद्ध ज्ञा न करे स्वरूपज्ञानाविर्भावकर्चि, इदमपि पराविशेषणम् । यत्तु सौभाग्यानन्दसन्दोहे परे इति सप्तम्यन्तं कृत्वा वस्तुविशेषणमित्युक्तम्, तन्न, दूरान्वयापत्तेः । तत् परब्रह्म तस्य यद्रूपं तद्वति परब्रह्मस्वरूपे इति यावत् । तद्रू पि णि विशेषार्थ्यरूपिणि मयि देहाभिमानिनि । परं यत् अमृतं आनन्दः तदा का रा भूत्वा ऐ क र स्यं चित्तस्यैकाकारतां कृत्वा संपाद्य चित्स्फुरणं स्वस्वरूपप्रकाशं कुर्वि ति मन्त्रत्रयार्थः । अनुष्टुभः अनुष्टुप्छन्दस्का इत्यर्थः, “द्वात्रिंशदक्षराऽनुष्टप्" इति श्रुतेः । विद्याः मन्त्राः । इदं विद्यात्रयं मिळित्वा एकापूर्वजनकं, पौर्णमासयागत्रिकवत् , अग्रिममन्त्रेषु अथो इति प्रक्रमान्तरसत्त्वात् , तन्त्रान्तरेऽपि एतत्त्रयमिति समष्टिविनियोगदर्शनाच्च । तेनैकमन्त्रलोपे पुनस्त्रितयपाठः, न तावन्मात्रम् ॥ २८ ॥ चतुर्थ अमृतेशीमन्त्रमाह अथो वाचं ब्लू झौमिति जूं सः इति चोक्त्वा अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहेति चतुर्थो मत्रः ॥ २९ ॥ वा चं ऐं । इ ति द्वयं चो क्त्वे ति च त्यक्त्वा शेषं मन्त्रस्वरूपम् । हे अमृते अस्मिन् द्रव्ये अमृतं सा व य इति तदर्थः । शेषाण्यमृते इत्यस्य विशेषणानि । तदर्थः स्पष्टः ॥ २९ ॥ ततः पञ्चमं मन्त्रमुद्धरति वाग्भवो वदवद ततो वाग्वादिनि वाङ्मदनक्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरुयुगळं मादनं Page #154 -------------------------------------------------------------------------- ________________ १३० परशुरामकल्पसूत्रम् शक्तिर्मोक्षं कुरुकुरु शब्दो हसचतुर्दशपञ्चदशपिण्डः सहचतुर्दशषोडशपिण्डश्चेति पञ्चमीयं विद्यैताभिः अभिमन्य ज्योतिर्मयं तदयं विधाय ॥ ३०॥ वा ग्भ वः ऐं। वाक् ऐं। मदनः क्लीं । कुरुयुगळं द्विवारं कुर्वित्युच्चार्य । मा दनं क्लीं। शक्तिः सौः । चतुर्दश अचां चतुर्दशः औ। पञ्च द श अनुस्वारः । पिण्डः समुदायः । षोड शो विसर्गः । तथा च मन्त्रस्वरूपं—ऐं वदवद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरुकुरु क्लीं सौः मोक्षं कुरुकुरु हसौं स्हौः । इ ती यं पञ्च मी विद्या । ए ता भिः पञ्चभिः अभि मन्त्र्य । ज्यो ति म यं निर्दोष त दर्य विधा य । एतेन तन्त्रान्तरोक्तशापविमोचनादिकं अनेनैव जातमिति सूचितम् ॥ ननु ज्योतिर्मयमित्यनेन अयमभिप्रायः कथं निष्पादित इति चेत्-उच्यते । ज्योतिरिति प्रकाशापरपर्यायः । प्राचुर्यार्थे मयट् । यस्मिन् प्रकाशे मलमिश्रत्वं तत्र प्रकाशप्राचुर्य न संभवति यथोपरक्तदिवाकरादौ । मलनिर्गमे सति तत्रैव प्रकाशप्राचुर्यमनुभूयते । एवमेवादर्शे मुखप्रकाशके । तद्वदत्रापि द्रव्ये नानाशापादिमलोपहते ज्योतिर्मयत्वं न संभवति । प्रोक्तैकोनशतमन्त्रैरभिमन्त्रणे सति निरस्तनिखिलमलं सत् ज्योतिर्मयं भवति । तत एव ज्योतिर्मयं कृत्वेत्युक्तम् । एतेन तन्त्रान्तरोक्तशापविमोचनस्यापि समुच्चय इति केषांचिदुक्तिः अश्रद्धेयैव ॥ __ द्विपात्रविधेः मुख्यत्वसमर्थनम् एवं ये महेश्वरानन्दनाथप्रभृतयः तन्त्रान्तरे नित्यपूजायां " पूर्ववत्तु त्रिपात्रकं" इति वचनात् सूत्रे न कर्तव्यमिति निषेधाभावात् सूत्रानुसारिभिरपि त्रिपात्रं कर्तव्यमित्यूचुः, तान् प्रति अयं प्रश्नः-सूत्रे न कर्तव्यमिति निषेधाभावेन त्रिपात्रत्वं साध्यते, उत तन्त्रान्तरे उक्तत्वात् , उत स्वसूत्रे निषेधाभावे सति तन्त्रान्तरे विद्यमानत्वेन वा, उत तन्त्रान्तरे द्विपात्रनिषेधश्रवणाद्वा । नाद्यः, “व्रीहिभिर्यजेत" इत्यत्र न गोधूमैरिति निषेधाभावात् गोधूमयोगेनाप्यपूर्व स्यात् । न द्वितीयः, तथा सति परशुरामसूत्रोक्तसङ्गीतमातृकावाराह्याद्युपास्तेः श्रीविद्याऽङ्गत्वेन सौभाग्यानन्दसन्दोहे परेषामपि ईदृशाङ्गत्यागस्य नियुक्तिकत्वापत्तिः । एतेन तृतीयपक्षोऽपि निरस्तः । Page #155 -------------------------------------------------------------------------- ________________ १३१ तृतीयः खण्ड:-श्रीक्रमः नापि चतुर्थः । तथा हि योऽयं “ तस्मात् पात्रद्वयं देवि नैव कुर्यात् कदाचन" इति निषेधः, या च निन्दा-- आलस्येनान्यथा वाऽपि कृत्वा पात्रद्वयं शिवे । पूजाफलेन हीनस्तु विक्रियां लभते नरः ॥ इति, त्रिपात्रकमिति विधिशेषार्थवादः । अन्यथा त्रिपात्रविधिनैव द्विपात्रव्यावृत्तौ निषेधस्य निवृत्तिरूपफलाभावेन वैय्यर्थ्यापत्तेः । यदि च विधिना प्रवृत्तिमात्रं निषेधेन च तदितरनिवृत्तिरित्युच्यते तर्हि “एकादश प्रयाजान् यजति" इत्यत्र न द्वादश न दश इति वाक्याभावात् दशभिर्द्वादशभिश्च प्रयाजैरपूर्व स्यात् । तस्माहिधिनैव द्विपात्रनिवृत्तौ निषेधो व्यर्थः सन् तच्छेषोऽर्थवाद एव । अर्थवादस्य स्तुतिमात्रे तात्पर्यम् । न तस्मिन्निषेधरूपत्वमस्ति । कथं निषेधेन हेतुना तन्त्रान्तरे त्रिपात्रत्वसाधनम् ॥ किं च- एतत्तन्त्रे कति पात्राणि ? इत्याकांक्षायां स्वसूत्रे विशेषाश्रवणात् तन्त्रान्तरस्थं 'पूर्ववत्तु त्रिपात्रकं' इति वचनमेव आकाङ्क्षापूरकं सत् त्रिपात्रं साधयतीति परमतम् । तथा सति द्विपात्रप्राप्तेरेवाभावेन निषेधस्य दूरनिरस्तत्वात् ॥ न च अर्थवाद इति वदतस्तव मते द्विपात्रप्राप्त्यभावेन न द्विपात्रं कुर्यादिति वाक्यस्य प्रामाण्यं कथं चिन्त्यते इति वाच्यम् । अर्थवादघटकनिषेधस्य प्राप्तिपूर्वकत्वमिति न नियमः, तस्य स्वार्थे तात्पर्याभावात् । अतोऽप्राप्तार्थनिषेधोऽपि निर्वहति; यथा"नान्तरिक्ष न दिव्यग्निश्चेतव्यः” इति, “ यदन्तरिक्षे चिन्वीत अन्तरिक्ष शुचाऽर्पयेत्” इति । तादृशार्थस्य न स्वार्थे तात्पर्यम् , किं तु प्राशस्त्यमाने । तच्चाबाधितम् ॥ न वा तन्त्रयोः परस्परं प्रकृतिविकृतिभावः सप्रमाणः, यतो वा प्राप्त निषिध्येत । न ह्यप्राप्तनिषेधः स्वप्नेऽपि श्रुतः ॥ किं च-परप्रीतये अर्थवादेऽपि आरोपितनिषेधत्वमस्तु । तथाऽपि न तेषां समीहितसिद्धिः । तथा हि कल्पसूत्रेण पात्रद्वयप्राप्तिः, परमानन्दतन्त्रेण तन्निषेधः, तथा सति तन्त्रयोः समबलत्वेन ग्रहणाग्रहणवद्विकल्प एव स्यात् । निषेधशास्त्रस्यैव स्वरुच्या प्राबल्याङ्गीकारे ग्रहणपक्षस्त्वत्यन्तं बाध्येत । विकल्प एव न स्यात् । द्विपात्रप्रयोगोऽ Page #156 -------------------------------------------------------------------------- ________________ १३२ परशुरामकल्पसूत्रम् शास्त्रीयः इति वदतां महेश्वरानन्दनाथादीनां विकल्पो न हीष्टः । स च दुष्परिहारः ॥ न च–परशुरामसूत्रे न कण्ठरवेण द्विपात्रं कर्तव्यमित्युक्तम् , किं तु पात्रद्वयप्रयोगस्थपाठानुसारेण कल्प्यो विधिः । “ तस्मात् पात्रद्वयं देवि नैव कुर्यात् ” इति प्रत्यक्षो निषेधः । तथा च प्रत्यक्षेणानुमानिकं बाध्यते । ग्रहणाग्रहणस्थले उभयं प्रत्यक्षमिति विकल्पो युक्तः । प्रकृते न तथा, वैषम्यात् ,—इति वाच्यम् । अग्नीषोमीयपशौ अध्रिगुप्रैषे “ षड्विशतिरस्य वज्रयः” इति मन्त्रोऽस्ति । तत्र, वक्रयः पार्थास्थीनि अस्य पशोः षड्विंशतिरिति तदर्थः । अयं मन्त्रः अश्वमेधे अग्नीषोमीयविकृतित्वात् अतिदेशेन प्राप्तः । तथा सति अश्वमेधे " चतुस्त्रिशद्वाजिनो देवबन्धोः" इति मन्त्रान्तरमस्ति । तेन मन्त्रलिङ्गेन अश्वस्य पार्थास्थीनि चतुस्त्रिंशत् इति सिद्धम् । तत्सिद्धौ " षड्विशतिरस्य वज्रयः" इति मन्त्रे षड्विंशलिङ्गविरोधे तत्स्थाने “ चतुस्त्रिशदस्य वक्रयः” इत्यूहः प्राप्तः । एवं सति अश्वमेधप्रकरणे पुनरेवं श्रूयते-" न चतुस्त्रिशदिति ब्रूयात् , षड्विशतिरित्येव ब्रूयात्" इति । अत्र चतुस्त्रिंशदित्यूहशास्त्रस्यानुमानिकत्वात् तं बाधित्वा न चतुस्त्रिंशत् इति निषेधो नित्यं प्रवर्तते इति पूर्वपक्षमुक्त्वा तदुत्तरं यत्रानुमानिको विधिः निषेधश्च प्रत्यक्षः तत्र द्वयोरपि समबलत्वमङ्गीकार्यम् । तथा हि—प्रबलदुर्बलभावो हि न वस्तुनि स्वाभाविकः कुत्र चिदस्ति, किं त्वाकाङ्क्षायां शीघ्रोपस्थितिविळम्बोपस्थितिप्रयुक्तः । यथा विकृतौ कर्मविशेषे . प्रकृतितो वेद्यास्तरणं प्राप्तम् । तत्र केन वेद्यास्तरणं कार्य इत्याकाङ्क्षायां साधनबोधकं पदं यदि न स्यात् तदा प्राकृतवेद्यास्तरणसाधनं स्मृत्वा कुशान् बुद्धौ आरोप्य पश्चात् प्रकृतिवत् कुशैरास्तरणं कर्तव्यमिति आनुमानिकशब्दकल्पनया आकाङ्क्षा पूरणीया । ततोऽपि झटिति “ शरमयं बर्हिर्भवति" इति प्रत्यक्षवाक्येनोपस्थितशरैः आकाङ्क्षाशान्तौ बोधकशास्त्रस्य तदंशे आकाङ्क्षाविरहात् दुर्बलत्वम् । प्रकृते “न चतुस्त्रिशदिति ब्रूयात् " इति 'निषेधस्य प्राप्तिसापेक्षत्वात् " चतुस्त्रिशद्वाजिनः” इति लिङ्गेन पूर्व विधिकल्पनानन्तरं विधिमनुसृत्य प्रवृत्तं पुरुषं निवर्तयितुं निषेधः पश्चात् प्रवृत्तः । 'न कुशशास्त्रात् पूर्व शरशास्त्रमिव निषेधः 'अतः यमुपजीव्य प्रवृत्तः तमत्यन्तं बाधितुमसमर्थस्सन् पक्षे बाधते । अत ईदृशस्थलेअ. श्री. ब२. Page #157 -------------------------------------------------------------------------- ________________ तृतीयः खण्ड:-श्रीक्रमः १३३ विधिकल्पनात् पूर्व प्रवृत्तिक्षमः । अत ईदृशस्थले आनुमानिकविधिप्रत्यक्षनिषेधयोः तुल्यबलत्वाद्विकल्प एवेति नवमे तुरीयपादे सिद्धान्तितं जैमिनितन्त्रे । प्रकृतेऽपि तथा तुल्यबलत्वाद्विकल्पो दुष्परिहारः ॥ ___यदि च सूत्रे पात्रद्वयेतिकर्तव्यतासहितस्थापनकथनेन प्रयोगविधौ द्विपात्रविधिर्न कल्प्यते, तन्त्रान्तरानुसारेण पात्रद्वयकथनं तृतीयस्याप्युपलक्षकमिति कल्प्यते, तदा सर्वेष्वपि तन्त्रेषु त्रिपात्रप्रयोगस्यैव तन्त्राभिमतत्वेन द्विपात्रप्रवर्तकाभावेन द्विपात्रविधेः शशशृङ्गसमत्वेन तन्निषेधस्यापि तादृशत्वेन तेन हेतुना कथं त्वत्समीहितसिद्धिः । सेयं उभयतःपाशा रज्जुः । तस्मात् कल्पसूत्रयोगिनीतन्त्रानुसारिभिः द्विपात्रप्रयोगो निश्शङ्कमनुष्ठेयः ॥ ___ यत्तु परमानन्दतन्त्रटिप्पण्यां सौभाग्यानन्दसन्दोहसंज्ञिकायां एकोनविंशोल्लासे पञ्चदशश्लोकव्याख्यानावसरे-ननु परशुरामसूत्रवामकेश्वरादितन्त्रेषु प्रोक्तपात्रद्वयं विरुध्येत इति चेच्छृणु । अग्रिमोल्लासे, अनुकल्पपूजायां पात्रद्वयस्य सुस्पष्टं वक्ष्यमाणत्वात् अनुकल्पपूजापरं परशुरामसूत्रादितन्त्रम् । अत एव तत्र शापमोचनमन्त्राणामभाव इति सुवचम् । अथवा--आत्मयोगाभ्यासिपरम् । अत एव त्रिपुरार्णवे " आत्मयोगपराणां तु 'नाङ्गलोपेन हीयते” इति । अत एव श्रीभास्कररायैः एकपात्रादिसंक्षेपपूजनं अभ्यासशीलानामिति सेतुबन्धे निरूपितम् । अथवा परमा पत्पक्षो वा । तदुक्तं तन्त्रे प्रत्यक्षयुग्मपात्रं वै कृत्वा शापमवाप्नुयात् । क्वचिन्मयैवोपदिष्टः परमापत्तिकालिकः ॥ -इति महेश्वरानन्दनाथाः पक्षत्रयमूचुः, तच्चिन्त्यम् ॥ परशुरामसूत्रोक्तसरणिर्मुख्या न मिलति । तथा प्रतिनिधिस्वीकारपक्ष इति प्रथमपक्षे “तस्याभिव्यञ्जकाः पञ्चमकाराः तैरर्चनं गुया" इति, “ तद्वदादिमं संशोध्य" इति “आदिमबिन्दु दत्वा” इति “ पूरयित्वा आदिमं” इति • “मपञ्चकेन सन्तर्प्य" इति प्रभृतीनां शतावधिवाक्यानां सूत्रस्थानां कुण्डलप्रक्षेप एव स्यात् । किं च-" मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः” इति सूत्रेण नित्यपूजायां 1 नागलोपो न बाधित:-श्री. Page #158 -------------------------------------------------------------------------- ________________ BREA परशुरामकल्पसूत्रम् मपञ्चकस्य मुख्यत्वं सुस्फुटम् । एवं सति सूत्रमनुकल्पपरमिति लेखः पूर्वोत्तरसूत्रापरिशोधनमूलः प्रामादिक इति य एव ॥ किं च- एतत्पक्षस्य साधकतया शापमोचनाभावो हेतुत्वेनोपन्यस्तः । स तु अत्यन्तनिर्मूलकोऽसङ्गतश्च । तथाहि — शापविमोचनं नाम किं पूर्वं कृष्णं स्थितं यत् तस्यानन्तरक्रियया शुक्लत्वसंपादनरूपं दृष्टं फलं, किं वा संमार्गादिना सुक्ष्विवादृष्टं यागसाधनशरीरं उत्पद्यत इति । नाद्यः, शापमोचकमन्त्रसहस्रावृत्त्याऽपि पूर्वरूपपरावृत्त्यदर्शनात् । न द्वितीयः, १३४ क्वचित्तन्त्रेषु विस्तारः क्वचित्तन्त्रेषु संग्रहः । एकं तन्त्रं समाश्रित्य सम्यक्कर्म कृतं तथा ॥ सर्वं तेन कृतं 'रामे तच्च श्रीगुरुमार्गतः ॥ इति त्रिपुरारहस्यवचनेन 1 बह्वल्पं वा स्वगृह्येोक्तं यस्य यावत् प्रकीर्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥ इति बोधायनस्मृतिप्रमाणेन च आदिमद्रव्ये यावदुक्तसंस्कारैरेव यागजनकस्वरूपलाभे शापविमोचनमन्त्राणां तत्राप्रयोजकत्वात् कथमनेन हेतुना सूत्रं प्रतिनिधिपरं सिध्येत् । किं च—–मुख्याभावे प्रतिनिधिस्वीकारे मुख्यधर्मा यावन्तः प्रतिनिधौ प्रवर्तन्ते, यथा व्रीह्यभावे नीवारे यावदुद्व्रीहिधर्माः, यथा वा सोमाभावे पूतीकेषु यावत्सोमधर्माः, तत्र ऊहोऽपि नास्तीति साधितं जैमिनितन्त्रे । अनुतिष्ठन्ति च तथैव शिष्टाः । एवं सति प्रतिनिधौ शापविमोचनमन्त्राभावः केन वार्यते । इत्थं च वह्नावनुष्णत्ववदत्यन्तासिद्धहेतुं प्रयुञ्जानास्ते स्वाविद्वत्तां सुस्फुटं प्रकटयामासुः ।। नापि द्वितीयः पक्षः साधुः । तथा हि- दीक्षाऽद्यारभ्य निखिलपरशुरामसूत्रप्रतिपादितं कर्म योगाभ्यासिपरं, उत पूजामात्रम् । नाद्यः, दीक्षातः प्राक् योगाभ्यासित्वं न संभवति । 'अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् " इति निषेधेन तान्त्रिक सिद्धान्तश्रवणाभावेन श्रवणमृते योगासंभवेन योगाभ्यासिनामियं 46 राम- - श्री, ब२. Page #159 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः-श्रीक्रमः १३५ दीक्षेति वक्तुमशक्यत्वात् । द्वितीये— ईदृशाभ्यासी एतत्तन्त्रविहितपूजाकर्ता किमेतत्तन्त्रोक्तदीक्षावान् उत तन्त्रान्तरेण दीक्षितस्य कालेन स्वतन्त्रानुष्ठानेन परिपक्वचित्तस्यैव एतत्सूत्रोक्तपूजायामधिकारो वा । नाद्यः, दीक्षाऽव्यवहितोत्तरक्षणे न भवदभिमतध्यानसिद्धिः । अयमनुभूयते सर्वैः । इत्थं च सूत्रानुसारेण दीक्षां संपाद्य अयोगित्वेनैतत्तन्त्रोक्तपूजानधिकारात् तन्त्रान्तराश्रयणं पूजाऽर्थ कर्तव्यम् । तर्हि स्वशास्त्रे वर्तमानो यः परशास्त्रं निषेवते । भ्रूणहत्यामवाप्नोति स्वशास्त्रमवमन्यते । इति निषेधोल्लङ्घनम् । किं च-दीक्षोत्तरं महाविद्याऽऽराधनप्रत्यूहापोहाय गाणनायकीं पद्धतिमामृशेत् इति सूत्रेण ललितोपास्तिविघ्ननाशसाधनत्वं गणपत्युपास्तेरुक्तम् । ललितोपास्त्यनन्तरं हि तत्साध्यश्चित्तपरिपाकः ततो निरुक्तयोगः । तदनन्तरं द्विपात्रप्रयोगे अधिकारो वाच्यः । स न संभवति गणपत्युपास्तेः विघ्नसमानकालिकत्वेन तदानीं निरुक्तयोगाभावादपि गणपत्युपास्तौ द्विपात्रकथनात् तत्रावश्यं द्विपात्रप्रयोगोऽङ्गीकार्यः । इत्थं च तत्र व्यभिचरिताधिकारस्य अन्यत्रापि कल्पनं केन प्रतिबद्धम् , सकृद्वयभिचरितायाः स्त्रियः किमपरत्र वस्त्रावगुण्ठनेनेति न्यायात् । न च—यश्चायोगी तेन गणपत्युपास्ति त्यक्त्वा केवलललितोपास्तिरेव तन्त्रान्तरमनुसृत्य योगसिद्धिपर्यन्तं अनुष्ठेया न गणपत्युपास्तिः, अथवा गणपत्युपास्तावपि तन्त्रान्तरमाश्रीयतां—इति वाच्यम् । तथा सति “ एवं गणपतिमिष्टा विधूतसमस्तविघ्नव्यतिकरः शक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत" इति सूत्रेऽपि अपामाण्यं वक्तव्यं स्यात् । सूत्रे गणपत्युपास्तिपाठवैय्यर्थ्यम्—न ललितोपास्तेः पूर्वमनुष्ठानं अयोगित्वेन तस्य तदाऽनधिकारात् । ललितोपास्त्या फलसिद्धयनन्तरमपि अप्रयोजकत्वात् अननुष्ठेयम् । एवं च वैय्यर्थ्य दुर्निवारम् ॥ न च--द्विपात्रनिषेधस्य ललिताप्रकरणस्थत्वात् तत्रैवायोगिनामनधिकारः । अन्यत्रास्त्येव द्विपात्रप्रयोगेऽधिकारः 'निषेधाभावात् इति—वाच्यम् ; श्रीललिताया महायागानुष्ठानावसरे निर्विघ्नतासिद्धये परशुरामसूत्रानुसारेण निखिलगणपत्युपास्ति विधाय पात्रासादनकाले द्विपात्रप्रयोगं परित्यज्य त्रिपात्रप्रयोगमनुसरतां महेश्वरानन्दनाथानां एतत्पक्षस्याननुमतत्वात् । नापि तन्त्रान्तरेण दीक्षितस्य स्वतन्त्रानुष्ठानेन Page #160 -------------------------------------------------------------------------- ________________ १३६ परशुरामकल्पसूत्रम् परिपक्वचित्तस्य सूत्रोक्तपूजायामधिकार इति द्वितीयः पक्षः । तथा सति सूत्रे दीक्षापाठवैय्यर्थ्यात् । एवमेतत्पक्षसाधकत्वेन त्रिपुरार्णववचनम् " आत्मयोगपराणां तु नाङ्गलोपेन हीयते " इत्यलिखत् । तदतीव मन्दम् । योगाभ्यासिनामङ्गलोपो न दोषायेति तदर्थः । योगिरूपाधिकारिविशेषं उद्दिश्य सूत्रोक्तद्विपात्रविधिरिति सिद्धान्तस्तदीयः । एवं च योगिप्रयोगे तृतीयपात्रस्य वैश्यकर्तृकदर्शपूर्णमाससम्बन्धिसामिवेन्यां पञ्चदश्यस्येवानङ्गत्वादङ्गलोप एव नास्ति । एवं सत्यङ्गलोपे दोषो नास्तीति स्वमतसाधकत्वेन हेतुकथनं वन्ध्यापुत्रस्य स्वकार्यसाधकत्वेन ग्रहणवदेव भवति । या चैतद्विषये एकपात्रादिसङ्क्षेपपूजनमभ्यासशीलानामिति सेतुबन्धलेखसम्मतिर्दर्शिता, साऽप्यसिद्धा । सेतुबन्धे ईदृशी पङ्क्तिः न कुत्राप्यस्ति । प्रत्युत द्विपात्रप्रयोग एव व्यवस्थापितः । तथा हि —— पूर्वचतुश्शतीसम्बन्धिनः हेमादिपात्रे साधारे स्थापयेद मञ्जसा । रोचनाचन्द्रकाश्मीरलघुकस्तूरिकायुतम् ॥ भावयेद्वह्निसूर्येन्दुभूतानि परमेश्वरि । जपेच्च दशवारं तत्तर्पयेत्तेन योगिनीः || << इति श्लोकद्वयस्य व्याख्यानावसरे इदं पूर्वतन्त्रस्थवचनं सामान्यार्घ्यपरं, उत्तरतन्त्रस्थं 'श्रीचक्रस्यात्मनश्चैव मध्ये त्वयै प्रतिष्ठयेत् ” इति विशेषार्घ्यप रं, तदन्ते “ तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः " इति गुरुपात्रात्मपात्रान्यतरपरमिति प्राचीनव्याख्यां निरस्य पूर्वतन्त्रस्थवचनमेव विशेषार्ध्यपरमित्यपि मतान्तरं निरस्य पूर्वतन्त्रे सामान्यार्ध्यविधिः उत्तरतन्त्रस्थेन श्रीचक्रस्यात्मनश्चेति वचनेन तस्यैव देशकालविधिः “ तथैवार्घ्यं विशेषेण " इति पूर्वधर्मातिदेशसहितविशेषार्घ्यविधिरिति व्यवस्थाप्योपसंहारसमये “ तस्मादेतत्तन्त्रानुसारेण द्वयोरेव स्थापनमिष्टं " इति द्विपात्रव्यवस्थामात्रं श्रीभास्कररायाश्चक्रुः । ( सा च अस्माकमनुगुणा परेषामननुगुणा च) | योगिनामेवायं प्रयोगः इति नोचुः ॥ यत्तु — सेतुबन्धे स्थलान्तरे तन्त्रान्तरेषु योगिनीतन्त्रस्योत्तरचतुश्शतीवदन्तर्यागप्रपञ्चस्याभावात् तन्त्रराजस्याप्येतत्सापेक्षत्वादत्युत्तमं एतत्तन्वं एतत्सापेक्षत्वं च 1 मम्बुना -- ब. Page #161 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः-श्रीक्रमः तन्त्रराजे-" नित्याहृदयसंप्रोक्तस्फुटोपायेन भावयेत्” इति कथनात् । नित्याहृदयमेतदुत्तरतन्त्रनाम । अत्र बहिर्यागाङ्गानामल्पानां कथनेऽपि अन्तरङ्गोपास्तिदायशीलानां तावतैव परिपूर्तिसंभवात् इति कल्प्यत इति लिखितत्वात् । मतद्वयखण्डनपूर्वकपूर्वलिखितैतत्तन्त्रानुसारेण द्वयोरेव स्थापनमिष्टं इति वाक्ये एतत्पदं उत्तरचतुश्शतीपरम् । उत्तरचतुश्शत्यां तु शुद्धान्तःकरणस्यैवाधिकारात् तेषां प्रयोग एव पात्रद्वयमिति सिद्धान्तः समीहितः । एतदभिप्रायेणैवास्माकं सेतुबन्धसंमतिलेखोऽपीति-तदपि न। तथा सति उत्तरतन्त्रे सामान्यायॊदकोत्पत्तिविध्यभावेन केवलमुत्तरचतुश्शतीतन्त्रेणैवानुतिष्ठतां विशेषार्घ्यपात्रस्यैवासादनं प्रसक्तं, न पात्रद्वयस्य । तथा चोपसंहारवाक्ये एतत्तन्त्रानुसारेण द्वयोः स्थापनमिष्टमिति वाक्यं विरुध्यत एव । तस्मादेतत्तन्त्रपदेन पूर्वोत्तरचतुश्शतीमेकीकृत्य समग्रतन्त्रानुयायिनामित्येवाभिप्रायः । अत एव सामान्याय॑स्य पूर्वचतुश्शत्यामुत्पन्नस्य विनियोगोऽष्टमपटले वक्ष्यतीति सेतुबन्धलेखश्च सङ्गच्छते । एतेन पूर्वोत्तरतन्त्रोक्तमेकमेवेति स्पष्टम् । ईदृशी पूजा अपरिपक्वचित्तस्यापि प्राप्ता, तदनुसारेण पात्रद्वयं दुर्निवारम् ॥ यश्च बहिर्यागाङ्गानामल्पानां कथनेऽप्यन्तरङ्गोपास्तिशीलानां तावतैव परिपूर्तिरिति सेतुबन्धलेखः स नैतत्तन्त्रानुसरिपरः । किं तु तन्त्रराजानुसारेण पूर्वमुपास्तिं कुर्वतः कालेन चित्तशुद्धिपूर्वकभावनायां संपन्नायां " इत्थं कुर्वन् हि सततं मुच्यते नात्र संशयः" इति वचने साङ्गबहिर्यागस्य सततमित्यनेन तदुत्तरमपि यावज्जीवं साङ्गोपास्तिप्राप्तौ तद्बाधकमिदं " नित्याहृदयसंप्रोक्तस्फुटोपायेन भावयेत्" इति । नित्याहृदयमुत्तरचतुश्शती, तत्र प्रोक्तो यः स्फुट: उपायः बहिर्यागानुष्ठान__ पूर्विका भावना, तां कुर्यादिति तदर्थः–तन्त्रराजे बहिर्यागाङ्गानां बहुत्वात् योगाभ्यासं चिकीर्षतां तदनुष्ठानपूर्वकयोगाभ्यासे कालाभावेन कानि हेयानि कानि संग्राह्याणि इति विचिकित्सायां योगमभ्यसिषोः यावज्जीवप्राप्ततन्त्रराजोक्तयावदङ्गकलापानुष्ठानं न कर्तव्यम् , किं तु उत्तरचतुश्शत्युक्ताल्पाङ्गकलापेनैव बहिर्यागं संपाद्य भावनां कुर्यात् , तावतैव तस्य परिपूर्तिरिति कल्प्यत इति तन्त्रराजानुयायिनः उत्तरचतुश्शतीधर्मप्राप्त्यभिप्रायकः । नैतावता निखिलं तन्वं योगाभ्यासिपरमिति ब्रह्मापि साधयितुं शक्नोति । तथा सति तन्त्रराजवचने नित्याहृदयेत्यनेन उत्तरचतुश्शत्या एव योगाभ्यासिपरत्वकथनात् पूर्वचतुश्शतीपाठवैय्यर्थ्यात् । अतस्तन्त्रराज 18 Page #162 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् १३८ वचनेन परिपक्वचित्तानां योगाभ्यासदक्षाणां उत्तरचतुश्शत्युक्तमेकं पात्रं विशेषार्घ्यरूपं समष्टिमन्त्रेण पूजनम् । अपरिपक्वचित्तानां योगिनीतन्त्रानुसारिणां पूर्वोत्तरचतुश्शतीमेकीकृत्य द्विपात्रप्रयोग इति सेतुबन्धाभिप्रायतत्त्वम् । एवमेव सूत्रानुयायिनामित्यलं पल्लवितेन ॥ नापि परमापत्पक्षो वेति तृतीयः पक्षः । तथा हि तृतीयपक्षसाधकं यद्वचनं प्रत्यक्षे युग्मपात्रं वै कृत्वा शापमवाप्नुयात् । क्वचिन्मयैवोपदिष्टः परमापत्तिकालिकः ॥ इति लिखितं तत् किं " योपगुरेत्तं शतेन यातयात्" इतिवच्छापरूपानिष्टसाधनत्वं द्विपात्रे ज्ञापयति उत्तरार्धस्तच्छेषोऽर्थवादः, उत पूर्वार्धेनानिष्टसाधनत्वं उत्तरार्धेन आपत्तौ अभ्यनुज्ञा चेति द्वयमुच्यते, अथवा केवलमभ्यनुज्ञापर एव वा सर्वोऽपि श्लोकः । नाद्यः, उत्तरार्धस्य अर्थवादरूपस्य केवलस्तुतौ तात्पर्येणापत्तिकाले अभ्यनुज्ञापकत्वासंभवात् स्वोक्तपक्षासिद्धेः । किं च - द्विपात्रे अनिष्टसाधनत्वं प्रतिपादयन् द्विपात्रे प्रवृत्तं पुरुषं निवर्तयति इति वाच्यम् । तत्र द्विपात्रप्रयोगे प्रवृत्तिसाधनं रागो वा तन्त्रान्तरं वा । नाद्यः, त्रिपात्रं कर्तव्यमिति विधिसत्त्वे अङ्गोपाङ्गीतस्य श्रद्धावतः द्विपात्रे रागो न कदापि संभवति । न द्वितीयः, विकल्पो दुप्परिहारः इति प्रागेव दत्तोत्तरत्वात् । एतेन द्वितीयपक्षः प्रत्युक्तः । तस्मात् अगत्या यस्मिंस्तन्त्रे इदं वचनं पठितं तत्र त्रिपात्रविधिः स्यादेव । तच्छेषः पूर्वार्धोऽर्थवादः । उत्तरार्धेन त्रिपात्रविधितन्त्रानुयायिनां परमापत्तौ स्वान्यतन्त्रोक्त द्विपात्रप्रयोगग्रहणमभ्यनुज्ञातम् । अनृतं न वदेद्विद्वाननृतं धर्मनाशनम् । प्राणसंशय आपन्ने त्वनृतं नैव दुष्यति ॥ इतिवत् तृतीयपक्ष एव साधुः । अयमेवार्थः स्पष्टीकृतो बोधायनाचार्यै: स्वशास्त्रे विद्यमाने यः परशास्त्रेण वर्तते । भ्रूणहत्यासमं तस्य स्वशास्त्रमवमन्यतः ॥ आर्षेयस्य स्वशास्त्रस्य प्रदेशास्तद्गु[परशास्त्रगु]णैस्सह । कर्मणां प्रविचारा[र्या]र्थमापत्सु च समाप्नुयात् ॥ इति ॥ Page #163 -------------------------------------------------------------------------- ________________ - श्रीक्रमः तृतीयः खण्डः -- १३९ " 1 अस्योदाहरणं भवस्वामिना दर्शितम् । यथा तृतीयसवने “ सौम्यं तन्त्रं तूष्णीं ” इति शालिकिशाखायाम्, “ दर्शपूर्णमासवत् सर्व” इति शाखाऽन्तरे । स्वस्वशाखिभिः यथोक्तमनुष्ठेयम् । आपत्तौ तु सर्वैरपि तूष्णीमिति । इत्थं च त्र्या [द्वया] दिपात्राणामापत्काले अभ्यनुज्ञापकं शास्त्रं कथं आ[ अना]पन्नपरमिति व्यवस्थापयेत् । तस्मान्न किंचिदेतत् । परशुरामसूत्रयोगिनीतन्त्रानुसारिभिः निःशङ्कं द्विपात्रासादनमेव कर्तव्यम् ॥ ननु तन्त्रान्तरस्थद्विपात्रदूषकवचनानां विधिशेषार्थपरत्वं व्यवस्थाप्य सूत्रानुसारिभिः द्विपात्रप्रयोग एव कार्यः तन्त्रान्तरस्पर्शो न कार्यः इति प्रतिज्ञायां " तन्त्रानुक्तं सूचितं च तथाऽन्येष्वपि दूषितम् " अन्यतन्त्रात् ग्राह्यं इति विध्युदाहरणं किमिति चेत् — शृणु । अस्यैव वचनस्याव्यवहितपूर्व, क्वचित्तन्त्रेषु विस्तारः क्वचित्तन्त्रेषु संग्रहः । एकं तन्तं समाश्रित्य सम्यकर्मकृते तथा । सर्वं तेन कृतं राम तच्च श्रीगुरुमार्गतः ॥ इत्यनेन पूजाऽङ्गानां पूजाऽनङ्गभूतानां यावत्कर्मणां स्वतन्त्रानुक्तानां निवृत्तौ कथितायां “ तन्त्रानुक्तं सूचितं च" इत्यनेन केषांचित्पूजाऽङ्गानां ग्रहणम्, "" तथाऽन्येष्वपि दूषितं " इत्यनेन पूजाऽनङ्गभूतानां केषांचिदकरणे अतिनिन्द्रा, श्रूयते । यथा सहस्रनामपाठः । तस्याननुष्ठाने अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति । अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ स चक्षुषा विना रूपं पश्येदेव विमूढधीः । रहस्यनामसाहस्रं मुक्त्वा यः सिद्धिकामुकः ॥ स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥ इत्यादिवचनैः अपाठेऽपि निन्दा श्रयते । तत्तन्त्रान्तरस्थमवश्यं ग्राम् । अत्रैव त्रिपुरारहस्यवचनाभिप्रायः । " स्वतन्त्रेणाविरुद्धं तु यावदन्यत् समाचरेत्” इति पूर्वलिखिततन्त्रान्तरवचनस्याप्यत्रैव तात्पर्यम्, न तु एकप्रयोगाङ्गेषु तन्त्रान्तराश्रयणम् । प्रयोगाङ्गेषु सूचितं आकाङ्क्षितं च मुक्त्वा तन्त्रान्तरस्थस्य ईषदपि प्रवेशो नास्तीति परमसिद्धान्तः । अत एव श्रीभागवतेऽपि — Page #164 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् यस्त्विच्छया कृतः पुंभिराभासो ह्याश्रमात् पृथक् । स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥ नि हामवार्थमा । अस्य श्लोकस्य “स्वधर्मानुष्ठानानन्तरं धर्मभूयस्त्वार्थमपि परधर्मो नानुष्ठय: अनुपयोगादित्याह-स्वभावेति" इति श्रीधरस्वाम्यवतरणम् । एतेन श्लोको न्याग्न्यातः ॥ ३० ॥ तत्पात्रस्थबिन्दुभिः करणीयकृत्यमाह तदिन्दुभिस्त्रिशः शिरसि गुरुपादुकामिष्ट्वा आर्द्र ज्वलति ज्योतिरहमस्मि ज्योतिर्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहेति तद्विन्दुमात्मनः कुण्डलिन्यां जुहुयात् ॥ ३१॥ त हिन्दु भिः विशेषायबिन्दुभिः त्रिशः त्रिवारं शिर सि द्वादशान्तस्थाने गुरुपादु का मि ष्ट्वा गुरुपादुकोद्देशेन द्रव्यदानं कृत्वा आर्दै ज्वल ति इति स्वाहा उन्लेन मन्त्रेण त द्वि न्दं गुरुपादुकायागशेषबिन्दुमित्यर्थः, सर्वनाम्नां सन्निहितपवन पादुकादत्तशेषस्यैव सन्निहितत्वात् , “ तदीयं शेषमादाय जपन् योगं जगात" इति योगिनीतन्त्रवचनाच्च । आत्म नः स्वस्य कु ण्ड लिन्यां चिह्नौ । कापडलिनीम्वरूपमुक्तं तन्त्रान्तरे विशदे कर्णिकायां च ध्यात्वाऽऽधारेऽथ लोहिते । कर्णिकाकुलकुण्डान्तस्सार्धत्रिवलयाकृतिम् ॥ प्रमुप्तसर्पसदृशीं बिसतन्तुतनीयसीम् । ध्यात्वा कुण्डलिनीशक्तिम् . . . . . ॥ इति ॥ जह या त् इत्यनेन अस्मिन् कर्मणि होमबुद्धिः दृढा कार्या, न तु पानबुद्धिरिति मुचिता । बिन्दुमित्यनेन होमद्रव्यस्यात्यल्पत्वं सूचितम् । बिन्दुमिति 'द्वितीयया प्रतिपनिम्कारोऽपि सूचितः । गुरुपादुकायै दत्तशेषं होमेन संस्कुर्यादित्यर्थः । तेन शेषाभावे न होमः ॥ Page #165 -------------------------------------------------------------------------- ________________ १४१ तृतीयः खण्डः-श्रीक्रमः कुलद्रव्यस्वीकारविधिसमर्थनम् ननु सकलश्रुतिस्मृतिपुराणेषु सुरापानस्य पञ्चमहापातकेषु गणितत्वात् कथं __तन्त्रोक्तद्रव्यसेवनं सुखाय भवितुमर्हति । एवं येषु तन्त्रेषु द्रव्यसेवनं विहितं तेष्वेव तन्त्रेषु निषेधो बहुळमुपलभ्यते । यथा कुलार्णवे सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनम् । तत्समाघ्राणमात्रेण प्राणायामत्रयं चरेत् ॥ आजानुभ्यां भवेत् स्नानमानाभ्युपवसेच्छिवे । ऊर्ध्वं नाभेस्त्रिरात्रं स्यान्मद्यस्य स्पर्शने विधिः ।। सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् । मुखे तया विनिर्दग्धः ततः शुद्धिमवाप्नुयात् ॥ मद्यपानजदोषस्य प्रायश्चित्तमितीरितम् ॥ इति ॥ त्रिपुरार्णवेऽपि कामान्मोहाद्यदि सुरां पिबेत् सकृदपि द्विजः । विद्वानपि च संत्याज्यः तन्त्रज्ञैरविचारितम् ॥ इति ॥ देवीयामळेऽपि - आघ्राणं दर्शनं चैव सुरायास्संत्यजेद्बुधः ॥ इति ॥ दर्शनमेव त्यजेत् किमु पानत्यागे इति तदर्थः । एवं अन्यतन्त्रवचनान्यपि बहूनि सन्ति । ग्रन्थविस्तरभयान्नेह लिख्यन्ते । तस्मात् कुलद्रव्यस्वीकारशास्त्रमश्रद्धेयमिति चेत्–न, रागप्राप्तसुरापाननिवर्तकान्येव अमूनि वचनानि । क्रत्वर्थप्रवृत्तिरिष्टैव, अन्यथा “न ब्राह्मणं हन्यात् ” इति निषेधेन “ब्रह्मणे ब्राह्मणमालभते" ___ इति श्रुतेरप्रामाण्यापत्तेः । अयमेवार्थः स्पष्टमुक्तः श्रीभागवते यज्राणभक्षो विहितः सुरायाः तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं नु विदुः स्वधर्मम् ॥ ये त्वनेवंविदः पुंसः स्तब्धास्सदभिमानिनः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् । Page #166 -------------------------------------------------------------------------- ________________ १४२ परशुरामकल्पसूत्रम् इति ग्रन्थेन । तस्मात् निरवकाशविशेषद्रव्यस्वीकारविधेः क्रत्वर्थत्वकल्पनात् निषेधस्य । च केवलपुरुषार्थत्वेन एकार्थत्वाभावात् । अत एवैतदभिप्रायसूचकमेव कामादिति त्रिपुरार्णवे, कुलार्णवे च कामकृते इति, पदं पठितम् । एवं तन्त्रान्तरे दोषोऽन्यत्र वरारोहे यज्ञे दोषो न विद्यते । अश्वमेधादियज्ञेषु वाजिहत्या यथा भवेत् ॥ इति सदृष्टान्तमुक्तार्थमेव द्रढयति ॥ अत्र ताराभक्तिसुधार्णवे “ एवं च वीरस्यापि ब्राह्मणस्य क्षीरमेव अन्यस्य तदपि न" इति भावशोधनप्रकरणे उक्त्वा एवमेतदने स्थलान्तरे उक्ताया एव प्रतिज्ञाया दृढीकरणाथै बहुविचारः कृतो नृसिंहाचार्यैः । तथा हि वीक्षणप्रोक्षणध्यानमन्त्रमुद्राविभूषितम् । द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् ॥ तर्पणमत्र पानमेव । इदं तु ब्राह्मणेतरविषयम्, ब्राह्मणस्य तदुपादाननिषेधात् ॥ ननुब्राह्मणैस्तु सदा पेयं क्षत्रियैस्तु रणागमे । वैश्यैर्धनप्रयोगे च शूद्वैस्तु न कदाचन ॥ इति कुलार्णवे, सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् । इति समयाचारतन्त्रे, सत्ये क्रमाच्चतुर्वर्णैः क्षीराज्यमधुपिष्टजैः । त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः ॥ मधुभिः सर्ववर्णैस्तु पूजिता द्वापरे युगे । पूजनीया कलौ देवी केवलैरासवैः शुभैः ॥ इति यामळे चोक्तत्वात् कथं ब्राह्मणस्यानधिकार इति चेत्— उच्यते । " विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः' इति लघुस्तवे, Page #167 -------------------------------------------------------------------------- ________________ १४३ तृतीयः खण्ड:-श्रीक्रमः " वर्णानुक्रमभेदेन द्रव्यभेदा भवन्ति वै” इति ज्ञानार्णवे, “ द्रव्येण सात्विकेनैव ब्राह्मणः पूजयेच्छिवाम्' इति तत्रैवोक्तम् । तथा आसवभेदमुक्त्वा एवं दद्यात् क्षत्रियोऽपि पैष्टी तु न कदाचन । नारिकेळोदकं कांस्ये ताने गव्यं तथा मधु ।। राजन्यवैश्ययो'र्दानं न द्विजस्य कदाचन । एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् ॥ इति महाकालसंहितायाम्, क्षीरेण ब्राह्मणैस्ता घृतेन नृपवंशजैः । माक्षिकैर्वैश्यवर्णैस्तु आसवैः शूद्रजातिभिः । इति भैरवीतन्त्रे, यत्रावश्यं विनिर्दिष्टं मदिरादानपूजनम् । ब्राह्मणस्ताम्रपात्रे तु मधु मद्यं प्रकल्पयेत् ॥ __इति कुलचूडामणौ, ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते । स्वगात्ररुधिरं दत्वा स्वात्महत्यामवाप्नुयात् ॥ इति हंसमाहेश्वरतन्त्रे, कलिधर्मप्रकरणे गृह्यपरिशिष्टे हरिनाथोपाध्यायैः सौत्रामण्यां सुराग्रहणनिषेधस्योक्तत्वात्, "ब्राह्मणैस्तु सदाऽपेया" इत्यकारप्रश्लेषात् ब्राह्मणस्य सदा निषेधः । क्षत्रियस्य सङ्ग्रामकाले, विकलस्य सङ्ग्रामासंभवात् । वैश्यस्य धनप्रयोगकाले, अन्यथा विकलधिया विंशतिदाने कर्तव्ये शतादिदानापत्तेः । शूरैनैव कदाचन अपेया तेन सर्वदैव पेयेत्यर्थः । एवं च “ पूजनीया कलौ देवि केवलैरासवैः' इत्यत्र अनुषज्यमानसर्ववर्णशब्दश्च ब्राह्मणेतरविषय इत्यवधातव्यम् ॥ अथ क्षीरं वृक्षसमुद्भूतमाज्यं वल्कलसंभवम् । मधु पुष्परसोद्भूतं आसवं तण्डुलोद्भवम् ॥ 1 देयं ब्राह्मणस्य--श्री. 'हीनो भवति ब्राह्मण:-श्री. पीत्वा-श्री. Page #168 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् 1 66 इति भैरवीतन्त्रे क्षीरादिपदानां आसवविशेषपरिभाषणात् ब्राह्मणस्यापि तत्राधिकारः प्रतीयते इति चेत् —— अत्र प्रतिभाति । क्षीरादीनां कथं भैरवकल्पमित्यत्रेदं वचनम् । तेन क्षीरं वृक्षसमुद्भूतं वार्क्ष मैरेयमित्यर्थः । एवमग्रेऽपि । अन्यथा क्षीरवृक्षपदादेर्वैपरीत्येन प्रयोगापत्तेः, 'अनुवादमनुक्त्वा तु न विधेयमुदीरयेत्” इति न्यायात् । तण्डुलोद्भवस्त्वोदनः । तेन शूद्रस्याप्योदनस्थाने आसवमेव तेन । पृथगोदनं, ब्राह्मणादिभिः आसवं च, न देयमित्यर्थः । लिखितवचनात् आमं, “ शुद्रहस्तेन पक्वान्नं पक्क मुच्छिष्टमुच्यते " इत्यादिस्मृतेश्व ॥ नच — शुक्रशापस्य ब्राह्मणविषयत्वेन सुरायां तदुद्धारविधानानुपपत्तिः इति वाच्यम्, शूद्रमात्रस्य सदाऽधिकारे शास्त्रसिद्धे शुक्रशापविमोचनस्यादृष्टार्थत्वात् ॥ किं च– “ “ ऐन्द्रया गार्हपत्यमुपतिष्ठते' इत्यादौ लिङ्गापेक्षया श्रुतेवि शापविमोचनकल्प्यमैरेयदानविधानापेक्षया ' ब्राह्मणो मदिरां दत्वा' इत्यादि निषेधविधेः श्रौतस्य बलवत्त्वं युक्तिसाम्यात्" इत्यन्तेन लेखेन ब्राह्मणेतरपरमिति प्रतिज्ञां दृढीचक्रुः नृसिंहपण्डिताः ॥ तदतीव मन्दम् । तथाहि — द्रव्येण सात्विकेनेति ज्ञानार्णववचनं स्वसाधकत्वेन लिखितम् । तदत्यन्तमपरिशोधनमूलम् । सात्विकद्रव्यं नाम व्रीह्यादिवत् [न] लोकप्रसिद्धं किंचिदस्ति । अतः किं तत्सात्विकद्रव्यं इत्याकाङ्क्षायां प्रकृतिप्रत्यययोः व्याकरणस्मृतिवत् शास्त्रैकगम्या सात्विकपदशक्तिः । तच्छास्त्रं त्रिपुरार्णवे — १४४ गौडी माध्वी च पैष्टी च त्रिविधं द्रव्यमीरितम् । ऐक्षवक्षौद्रजाताssद्या गौडी स्यात् सात्विकी स्मृता ॥ मधूककुसुमद्राक्षातालवृक्षादिसंभवा । माध्वीति कीर्तिता तज्ज्ञैः राजसी सा भवेच्छिवे ॥ पिष्टतण्डुलजाता या तामसी पैष्टिकी स्मृता । सात्विकी ब्राह्मणे ख्याता राजसी नृपवैश्ययोः ॥ इति ॥ - एवं सति शास्त्रे ब्राह्मणेतरपरमिति प्रतिज्ञा अज्ञानमूलेति ध्रुवं प्रतीमः । तथा महाकालसंहितास्थं जानीयात् “ नारिकेलोदकं कांस्ये " इति । राजन्यवैश्यकर्तृकप्रयोगे मुख्यद्रव्यप्रतिनिधिनियमं विधाय ब्राह्मणकर्तृके प्रयोगे उक्तद्रव्यपरिसंख्यां कृत्वा Page #169 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः -- श्रीक्रमः परिसंख्याशेषत्वेन " एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत्” इति निन्दया अर्थवादरूपया स्तौति । इदं वचनं भवत्साधकं कथं भवेत् ॥ न च क्षत्रियादिकर्तृकत्वेनैव ब्राह्मणादिकर्तृकत्वनिवृत्तिः, यथा गोधूमनिवृत्तिब्रूहिनियमेन, तथा च कथं ब्राह्मणकर्तृकप्रयोगे तस्य प्राप्तिः तन्निवृत्त्यर्था परिसंख्या वा कथं—इति वाच्यम्, दृष्टान्तवैषम्यात् । दर्शपूर्णमासयागः द्रव्यमन्तरा अनुपपन्नः इत्याक्षेपेण इतरद्रव्यादिवत् पक्षे त्रीहिप्राप्तौ त्रीहय एवेति नियम्यते । तावता दर्शपूर्णमासे द्रव्यान्तराकाङ्क्षाविरहादार्थिकी इतरनिवृत्तिः । प्रकृतौ राजन्यवैश्यकर्तृके प्रयोगे प्रतिनिधिनियमेन द्रव्याकांक्षाया विरहेsपि ब्राह्मणकर्तृके द्रव्याकांक्षासत्त्वात् पक्षे अस्यापि प्राप्तौ परिसङ्ख्याया युक्तत्वात्, तस्मात् अनेन प्रतिज्ञासिद्धिः षण्डेनेव पुत्रोत्पत्तिः || १४५ 66 यच्च " क्षीरेण ब्राह्मणैस्तर्प्या " इति भैरवीतन्त्रवचनं साधकत्वेन लिखितं तदपि बालप्रतारणामात्रं भैरवीतन्त्र एव एतद्वचनसमीपे “ क्षीरं वृक्षसमुद्भूतं” इत्यनेन क्षीरादिपदार्थनिर्णयात् । यत्तु क्षीरं वृक्षसमुद्भूतं” इत्यस्य क्षीरं वृक्षसमुद्भूतकार्यकारीत्यर्थं कृत्वा वृक्षसमुद्भूतकार्यं तर्पणं क्षीरे प्रसिद्धे विधीयत इति, तदशुद्धम् । वृक्षसमुद्भवादिपदत्रयस्य किं द्रव्यसामान्यमर्थः, किं द्रव्यविशेषः । आद्ये वृक्षसमुद्भूतत्वरूपशक्यार्थप्रवृत्तिनिमित्तरूपस्य द्रव्यत्वावच्छिन्ने बाधाद्विशेषार्थे शक्तस्य सामान्यॆ लक्षणा । तथा सति श्रूयमाणशक्यार्थत्यागः वृक्षसमुद्भूतपदेनैव आज्यादिषु विधानसंभवे एकार्थानां तत्फलसंभवादिपदानां वैय्यर्थ्य च । वृक्षसमुद्भवादिपदं द्रव्यविशेषपरमिति द्वितीयपक्षे द्रव्यविशेषस्य कार्य क्षीरे विधीयते । तत्किं दृष्टं वा, किं वाऽदृष्टसाधनं शास्त्रीयं कार्यं विधीयते । आद्ये विधानवैय्यर्थ्य, लोकत एव ज्ञातुं शक्यत्वात् । द्वितीये यथा “ खलेवाली यूपो भवति" इत्यत्र 'यूपे पशुं नियुञ्जीत " इत्यनेन शास्त्रेण कृतं यत्कार्य तत्खलेवाल्यां विधीयते । तथा शास्त्रान्तरप्राप्तं विधीयते उत शास्त्रान्तरेण अप्राप्तं विधीयते । आद्ये क्षीरं वृक्षसमुद्भूतमित्यनेनैव वृक्षसमुद्भूतकार्यस्य क्षीरतर्पणादेर्लाभे क्षीरेण ब्राह्मणैस्तर्प्यति शास्त्रं व्यर्थम् । न हि " खलेवाली यूपो भवति ” इति प्रोच्य “ खलेवाल्यां पशुं नियुञ्जीत " इति पृथगुक्तं अप्राप्तकार्यस्य विधानं, तद्वत् वन्ध्यापुत्रादेरपि दम्पतिकार्यत्वेन विधानापत्तेः । मन्मते तु क्षीरेण ब्राह्मणैस्तप्येति तर्पणसाधनद्रव्यविधिः 66 19 Page #170 -------------------------------------------------------------------------- ________________ १४६ परशुरामकल्पसूत्रम् क्षीरपदस्य प्रसिद्धार्थं बाधित्वा अर्थविशेषतात्पर्यग्राहकं “ क्षीरं वृक्षसमुद्भूतं ” इति वचनमिति न कस्याऽपि वैय्यर्थ्यम् । अन्योऽपि नानुपपत्तिगन्धः । यद्यपि विधायकत्वाभावेन वैय्यर्थ्य कल्प्यम् । तथाऽपि " यदाग्नेयमष्टाकपालं निर्वपति सौम्यं चरुं" इत्यष्टौ हवींषि चातुर्मास्ये विधाय पुनः 'वैश्वदेवेन यजेत" इति समुदायस्य वैश्वदेव इति सङ्केतः कृतः । तेन " वसन्ते वैश्वदेवेन यजेत " इत्यत्र यागेन विश्वेदेवयागस्यैव वसन्ते प्राप्तौ तं बाधित्वा नवीनसङ्केतेन अष्टानां यागानां संपत्ति कुर्वन् सार्थकं तद्वाक्यं इत्युक्तं जैमिनितन्त्रे । तथा सार्थकं भवितुमर्हति ॥ न च – स्वेनैव क्षीरपदमत्यन्तरूढं प्रयुज्य रूढिशक्तिं परित्यक्तुं व्याख्याऽन्तरं कृतम्, एवं न कुत्रापि दृष्टं इति वाच्यम् । काशीखण्डे - अरुन्धतीं ध्रुवं चैव तथा सप्तर्षिमण्डलम् । आसन्नमृत्युर्नो पश्येत् 11 (6 इति प्रथममुक्त्वा “ अरुन्धती नासिकाग्रं” इत्यादिना स्वेनैव व्याख्यातम् । एवं शतशः सन्ति, परं तु प्रयोजनाभावात् अधिकं न लिखितम् ॥ अस्मिन् वचने चतुर्थचरणे “ आसवं तण्डुलोद्भवं " इत्यत्र तण्डुलोद्भवमिति पिष्टोद्भवस्यापि उपलक्षकं बृहद्वामकेश्वरतन्त्रे क्षीरमाज्यं मधु तथा ह्यासवं च महेश्वरि । वृक्षत्वक्पुष्पपिष्टोत्थं क्रमात् ज्ञेयं विचक्षणैः ॥ इत्यत्र पैष्टेऽपि आसवसङ्केतस्य कृतत्वात् । एतेन परमते दण्डप्रक्षेपात्मको हेतुः क्षीरवृक्षपदादेः वैपरीत्येन प्रयोगापत्तेः इति, तत्साधकतया अनुवाद्यमनुक्त्वेति, लेखः, स सर्वोऽपि पराहतः, अर्थविशेषतात्पर्यग्राहकत्वेन वर्णनेन अत्र उद्देश्यविवेयभावगन्धस्याप्यभावात् । अत एव नामधेयपादे “ उद्भिदा यजेत" इत्यत्र नामधेयस्याविधेयतया न स्वतः धर्मे प्रामाण्यम्, किंतु ऋत्विजां प्रयोगविधिस्मारकतया तारेति स्थितमाकरे ॥ अस्तु वा परप्रीतये अशास्त्रीयः वृक्षसमुद्भूतमुद्दिश्य क्षीरसंज्ञा विधीयते इत्यङ्गीकारः । तथाऽपि परप्रक्षिप्तदण्डः अस्मिन्मते असह्यः । यद्यत् प्रथमनिर्दिष्टं इति व्याप्तिसिद्धमूलो हि दण्डप्रक्षेपः, स त्वसिद्धः, “ दघ्ना जुहोति ”, “ ये यजमानास्त Page #171 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः- श्रीक्रमः ऋत्विजः", " वायव्यं श्वेतमालभेत भूतिकामः", इत्यादौ शतशो व्यभिचारात् । तीनुवाद्यमनुक्त्वेति प्रामाणिकोक्तेः का गतिरिति चेत् , असति बाधके प्रथमनिर्दिष्टमुद्देश्य प्रायेण भवतीति तस्याभिप्रायः । प्रकृते क्षीरमुद्दिश्य वृक्षसमुद्भूतत्वविधाने वैय्यर्थ्यमेव बाधकम् । इदं कथं न ज्ञातं परेण । एवं “आसवं तण्डुलोद्भवं' इत्यत्र तण्डुलोद्भवशब्दस्य ओदनमर्थ ब्रुवन् तत्साधकतया " आमं शूद्रस्य पक्वान्नं” इति च लिखन् बालानामप्युपहास्यो बभूव । एतेन लघुस्तवरत्नस्य साधकत्वलेखो दूरीकृतः, क्षीरादीनां साङ्केतिकशब्दानां तत्र गृहीतत्वात् । यत्तु शुक्रशापविमोचनलिङ्गापेक्षया "ब्राह्मणो मदिरां दत्वा” इति प्रत्यक्षश्रुतेः प्राबल्यमिति कथनं, तदपि तुच्छम् । न हि "ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते” इत्यत्र निषेधार्थे नञ् श्रुतिः विधिप्रत्ययरूपाऽस्ति । किं तु मदिरादाननिन्दया कल्प्यो विधिः । इत्थं च तस्य प्रत्यक्षश्रुतित्वं ब्रुवन् विद्वत्समाजे किमुत्तरं वदेदिति न विद्मः । इत्थं च शुक्रशापविमोचनसहितस्य “सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम्” इति कुलाचारस्थप्रत्यक्षस्वलिखितवचनस्य गतिं अकल्पयित्वा मुखेन ब्राह्मणेतरपरमिति प्रतिज्ञामात्रेण परेषां मोहमुत्पादयन् तान्त्रिकबहिप्कृतो मन्तव्यः ॥ ___ इत्थं च वचनानामियं व्यवस्था--' द्रव्येण सात्विकेन' इत्यत्र ‘ क्षीरेण ब्राह्मणैस्ता' इत्यस्य लघुस्तवस्थमहाकालसंहितावचनस्य व्यवस्था दर्शिता । तथा च यच्च भैरवीतन्त्रवचनं क्षीरेण ब्राह्मणैस्ता ' इति, यच्च बृहद्वामकेश्वरतन्त्रे “क्रमेण ब्राह्मणाद्यैस्तु क्षीराज्य माक्षिकासवैः' इति, यच्च लघुस्तववचनं, तेषां सामान्यरूपत्वात् यामळवचने “ सत्ये क्रमाच्चतुर्वर्णैः क्षीराज्यमधुपिष्टजैः' इत्यत्रोपसंहारः । इत्थं च क्षीरादीनां भैरव्यादितन्त्रैः अविशेषेण सदा प्राप्तौ कालविशेषे कर्तृविशेषे क्षीरादिद्रव्यविशेष इति संकोचसंपादकं यामळवचनम् । यत्तु ज्ञानार्णवस्थं " द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम्” इति, “ ऐक्षवक्षौद्रजातायाः” सात्त्विकद्रव्यस्य क्षीरपदवाच्यतया यामळवचनेन संकोचासंभवात् युगचतुष्टये प्राप्नुवबाह्मणकर्तकप्रयोगे विकल्पः प्राप्नोति । एवं “ राजसी नृपवैश्ययोः' इत्यनेन क्षत्रियवैश्यकर्तृकप्रयोगे मधूककुसुमद्राक्षातालवृक्षादिसंभवा । माध्वीति कीर्तिता तज्ज्ञैः राजसी ॥ 1 सर्वेषां-श्री. 2 मधुपिष्टजैः-श्री. Page #172 -------------------------------------------------------------------------- ________________ १४८ परशुरामकल्पसूत्रम् इति विवरणेन उक्तद्रव्यप्रकृतिकद्रव्यस्य सदा प्राप्तौ उक्तानाममीषां संघाते क्षीरादिसंज्ञाया अप्रवृत्तेः संभवत्क्षत्रियम्य वल्कलप्रकृतिकद्रव्यस्य कृतयुगे प्राप्तौ एतद्[?] द्राक्षादिप्रकृतिकस्यापि प्राप्तौ विकल्पः । शूद्रस्य वचनद्वये एकरूपत्वात् कृते न विकल्पः । एवं त्रेताऽऽदिषु यथायथं स्वयमूह्यम् । कलियुगे ब्राह्मणस्य ज्ञानार्णवत्रिपुरार्णववचनाभ्यां ऐक्षवमधुप्रकृतिकं प्राप्तं " पूजनीया कलौ सर्ववर्णैः केवलमासवैः' इति । एवं सति कृते तु शूरैः संपूज्या प्रत्यक्षैरासवैः प्रिये । त्रेतायां वैश्यशूद्राभ्यां नृपाद्यैः द्वापरे युगे । कलौ युगे महादेवि ब्राह्मणाद्यैः प्रपूजिता ।। इति रहस्यार्णववचनं यापतिष्ठते तदा कृतेतरवचनैः द्रव्येतरविशेषः सर्ववर्णेषु प्राप्तः, रहस्यार्णववचनेन शूद्रातिरिक्त परिसंख्याऽपि प्राप्ता, तथा सति कृते त्रैवर्णिके विकल्पः प्रत्यक्षस्य द्रव्यस्य । यद्वा-रहस्यार्णवेऽपि कृतयुगसंबन्धिशूद्रकर्तृकप्रयोगे प्रत्यक्षासवं तण्डुलप्रकृतिकं विधीयते । तेन तन्त्रान्तरेण शूद्रस्य आसवप्राप्तौ वैय्यर्थ्यभिया परिसंख्यात्वकल्पनं अश्रद्धेयम् । तथा सति ब्राह्मणादिकर्तृकप्रयोगे द्रव्यस्य आकाङ्क्षितत्वात् अन्यस्मात् तन्त्रात् क्षीरादिकं ग्राह्यम् । न विकल्पः । एवमेव त्रेतायां रहस्यार्णववचनं शूद्रवैश्ययोरासवं विदधाति । तथा सति वैश्यस्य अनेन आसवं प्राप्तम् । यामळवचनेन घृतं प्राप्तम् । अत्र विकल्पः । एवं द्वापरे वैश्यक्षत्रिययोः आसवमधुविकल्पः उक्तवचनद्वयेन । कलियुगे तु उभयोः एकरूपतया विरोधाभावात् अविचार एव । युक्तश्चायमेव पक्षः, न परिसङ्ख्यापक्षः । इत्थं च " यत्रावश्यं विनिर्दिष्टं" इति कुलचूडामणिवचनं तस्मिन् ‘मुख्यालाभे' इति पूरणीयम् । मुख्यालाभे ब्राह्मणेन तत्स्थाने ताम्रपात्रे मधु योजयेत् इति तदर्थः । एवं सति “ ताने गव्यं तथा मधु । राजन्यवैश्ययोरेवं न द्विजस्य कदाचन" इति महाकालसंहितावचनेन विरुध्यते । तथा तुल्यबलत्वाद्विकल्पो न परिहार्यः परमतेऽपि ॥ यदपि हंसमाहेश्वरतन्त्रवचनं "ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते" इति तत् यदि तत्तन्त्रे क्षत्रियादीनां कुलद्रव्यविधिसमीपे स्यात् तर्हि तच्छेषोऽर्थवादः " अपशवो वा अन्ये गो अश्वेभ्यः” इतिवत् । यदि तत्समीपे न स्यात् तर्हि 1 हंसपारमेश्वर–ब१. Page #173 -------------------------------------------------------------------------- ________________ - श्रीक्रमः तृतीयः खण्डः - इति कुलार्णवे, अजितेन्द्रियब्राह्मणपरम्, तस्य द्रव्यदाननिषेधस्याग्रे वक्ष्यमाणत्वात् । यच्च कुलार्णववचनम् “ ब्राह्मणैस्तु सदाऽपेयं” इति तत्र अकारप्रश्लेषं कृत्वा योऽयं ब्राह्मणानां निषेधः कृतः स पुमर्थपर इति पराभिप्रायः । क्षत्रियस्य संग्रामकाले, विकलस्य संग्रामासंभवात् इत्यादिनिषेधहेतुलेखात् । स चास्माकमिष्ट एव । क्रत्वर्थातिरिक्तद्रव्यस्वीकारो ब्राह्मणस्य नास्तीति वयमपि ब्रूमः । यश्च हरिनाथोक्तः सौत्रामण्यां कलौ सुराग्रहनिषेधः सोऽप्यस्माकमनुमतः । न तावता कुलाचारेऽपि निषेधः संभवति । कलियुगसंबन्धिसौत्रामणिग्रहत्वं सुरानिषेधोद्देश्यताऽवच्छेदकं, तदनाक्रान्तत्वात् कुलाचारस्य कैमुतिकन्यायप्रवेशे अतिप्रसङ्गात् । तस्मात् परोक्तानां ब्राह्मणविषये बाधकानां गन्धस्याप्यभावेन साधकसहस्रस्य दर्शितत्वेन तन्त्रप्रामाण्यमङ्गीकुर्वतः ब्राह्मणादिकर्तृकपूजायां प्रथमादरः शास्त्रप्राप्तः । स तु ब्रह्मणाऽपि त्यक्तुमशक्यः । इत्थं च विना द्रव्याधिवासेन न स्मरेन जपेत् प्रिये । ये स्मरन्ति महादेवि तेषां दुःखं पदे पदे ॥ नासवेन विना मन्त्रं न मन्त्रेण विनाऽऽसवम् ॥ विनाऽलिपिशिताभ्यां च पूजनं निष्फलं भवेत् । इति समयाचारे, विना हेतुमास्वाद्य क्षोभयुक्तो महेश्वरि । न पूजां न जपं कुर्यान्न ध्यानं नच चिन्तनम् ॥ इति भावचूडामणौ, विनाऽलिपिशिताभ्यां च यः कुर्यात् पूजनं मम । दुःख सन्धाकरो भूत्वा योगिनीनां पशुर्भवेत् ॥ इति कालिकापुराणे १४९ यः कुर्यादादिमद्रव्यविहीनं तव पूजनम् । तव क्रोवेन दग्धः सन् भस्मीभवति नान्यथा ॥ संपादको - श्री. Page #174 -------------------------------------------------------------------------- ________________ १५० परशुरामकल्पसूत्रम् इति समयाङ्कमातृकायां स्थितम्-ईदृशानि वचनान्यनुगृहीतानि भवन्ति । एवं च ब्राह्मणेतरपरमित्यत्यन्तमशुद्धमिति अकृत्रिमया स्वमत्या विचार्यमाणे प्रतिभाति । इतोऽधिकं निर्मत्सराः पण्डिताः विचारयन्तु । " इमां विज्ञाय सुधिया मदन्ति" इति त्रिपुरोपनिषत्सप्तममन्त्रभाष्येऽप्येवमेव स्थितम् ॥ यत्तु सौभाग्यानन्दसन्दोहे अस्मद्व्यवस्थापितार्थमेव प्रतिज्ञाय वैदिकमन्त्रैरभिमन्त्रणस्य विहितत्वात् शूद्रपूजापरत्वे तत्र तस्यानवकाशाद्विधरनवकाशापत्तिहेतुना ब्राह्मणाधिकारः साधितः, स तु अतिशिथिलः । “ वर्षासु रथकार आदधीत" इत्यत्र रूढिशक्त्या योगं बाधित्वा सङ्करजातेराधानाधिकारसिद्धौ तदनन्तरं तदुपयुक्तवेदाध्ययनमपि कल्प्यत इति षाष्ठन्यायेन शूद्रस्य युक्त्या अधिकारसिद्धौ वेदमन्त्रपाठे यावदुपयुक्ते अधिकारस्यानिवार्यत्वेन अनेन हेतुना स्वेप्सितासिद्धेः ॥ एतावत्पर्यन्तं ब्राह्मणे अधिकारव्यवस्था कृता । व्यवस्थितोऽप्ययमधिकारो न सर्वस्य, किं तु जितेन्द्रियस्य कामादिरहितस्यैव । अत एव परमानन्दतन्त्रे अयं तु परमः कौळमार्गः सम्यङ्महेश्वरि । असिधाराव्रतसमो मनोनिग्रहहेतुकः ॥ स्थिरचित्तस्य सुलभः सफलस्तूर्णसिद्धिदः । अन्यस्य विफलो दुःखहेतु: स्यात् परमेश्वरि ॥ इति ॥ त्रिपुरार्णवेऽपि. अयं सर्वोत्तमो धर्मः शिवोक्तः सुखसिद्धिदः । जितेन्द्रियस्य सुलभो नान्यस्यानन्तजन्मभिः ॥ यदूर्ध्वरेतसां सर्वत्यागिनामनिकेतिनाम् । क्षणेन स्मृतमात्रेण मोहमुत्पादयत्यलम् ॥ तदेवात्र हि संसिद्धौ कारणं सर्वमीरितम् । इतो मद्यमितो मांस भक्ष्यमुच्चावचं तथा ॥ तरुण्यश्चारुवेषाढ्या मदघूर्णितलोचनाः । तत्र संयतचित्तत्वं सर्वथा यतिदुष्करम् ।। भक्तिश्रद्धाविहीनस्य कथं स्यादेतदीश्वरि ॥ इति । Page #175 -------------------------------------------------------------------------- ________________ १५१ तृतीयः खण्डः-श्रीक्रमः भावचूडामणौ तन्त्राणामतिगूढत्वात्तद्भावोऽप्यतिगोपितः । ब्राह्मणो वेदशास्त्रार्थतत्त्वज्ञो बुद्धिमान् वशी ।। गूढतन्त्रार्थभावस्य निर्मन्थ्योद्धरणक्षमः । कौळमार्गेऽधिकारी स्यादितरो दुःखभाक् भवेत् ॥ इति ॥ ___ कुलार्णवे अहो भुक्तं तु यन्मद्यं मोहयेत् त्रिदशानपि । तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः ॥ जपन् शिवपरो भूत्वा स मुक्तः स च कौलिकः ॥ इति ॥ भगवता परशुरामेणापि कौलाचारे मुख्यधर्मत्वेन “कामक्रोधलोभमोहमदमात्सर्याविहितहिंसास्तेयलोकविरुद्धलोकविद्विष्टवर्जनं" इति प्रतिपादितम् । तेन यथा आज्यावेक्षणाद्यङ्गानुसारेण चक्षुष्मत एव दर्शपूर्णमासयोरधिकारः नान्धानां, तथा कामक्रोधादिवर्जनाद्यङ्गानुसारेण जितेन्द्रियस्यैव अधिकारो नान्यस्येति सूत्रकृदभिप्रायः । एवमन्येप्वपि तन्त्रेषु बहूनि वचनान्युपलभ्यन्ते । तानि अनतिप्रयोजनत्वात् ग्रन्थविस्तरभयाच्च न लिखितानि ॥ संप्रति इदानींतनाः अजितेन्द्रियाः चपलजिह्वाः शिश्नोदरपरायणाः रागान्धतया आरोपितकौलिकताकाः केवलद्रव्यमात्रलोलुपाः लिखितवचनान्यनादृत्य स्वाधिकारमविचार्यैव स्वाभिप्रायसाधनानि " पीत्वा पीत्वा पुनः पीत्वा” इति, “ आगळान्तं पिबेत् द्रव्यं" इत्यादिकुलार्णववचनान्येव पुरस्कृत्य तदभिप्रायमजानन्तो जानन्तो वा धूर्ताः सन्तः यथेच्छाऽऽचारं कुर्वन्ति । इहामुत्र न कुत्रापि शर्म लभन्ते । प्रत्युत महापातकजनितयातनां श्रीधर्मराजशासनात् लभन्त एव । नात्र सन्देहः । तादृशाः पतिताः, तन्त्रगोष्ठीषु न स्मर्तव्याः । अत एवैतादृशकौलिकानामुपहासोऽपि विस्तरेण कृतः प्रबोधचन्द्रोदये । तस्मात् जितेन्द्रियाणां भक्तिश्रद्धावतां विदुषां आरम्भे प्रतिपादितभक्तिभूमिकामारूढानामेव अत्राधिकारः, अन्येषां पतनायैव इत्यलं विस्तरेण । उक्ताधिकारिभिन्नानां विष्ण्वाद्युपासनं केवलवैदिकमार्गेणेति तत्त्वम् ॥ Page #176 -------------------------------------------------------------------------- ________________ १५२ परशुरामकल्पसूत्रम् दक्षिणवामाचारविवेकः अजितेन्द्रियैः कुलमार्ग प्रविश्य केवलोदकादिना पूजा कार्या । अयं दक्षिणो मार्गः । जितेन्द्रियैः प्रोक्तद्रव्येण सपर्याऽनुष्ठेया। अयं वामाचार इति कश्चित् । तत्तुच्छम् , वामाचारपदार्थस्यैव तेनाज्ञातत्वात् । तथा च त्रिकूटारहस्ये -- वामाचारं प्रवक्ष्यामि श्रीविद्यासाधनं प्रिये । यं विधाय कलौ शीघ्रं मान्त्रिकः सिद्धिभाक् भवेत् ॥ माला नृदन्तसंभूता पात्रं मानुषमुण्डकम् । आसनं सिंहचर्मादि कङ्कणं स्त्रीकचोद्भवम् ॥ इत्याद्युपक्रम्य विस्तरेण वर्णितम् । तन्मध्ये मुख्यद्रव्यनामापि नास्ति । तद्विस्तरस्तु “ सव्यापसव्यमार्गस्था" इति ललितानामव्याख्यानावसरे अस्मत्परमेष्ठिगुरुभिः विस्तरेण प्रपञ्चितः । विशेषजिज्ञासुभिः ततोऽवगन्तव्यम् । तथा कालिकापुराणादपि । ग्रन्थविस्तरभयान्नेह तनोमि ॥ अजितेन्द्रियस्य कौलमार्गे अनधिकारः यदपि परमानन्दतन्त्र टिप्पण्यां अजितेन्द्रियाणां गन्धोदकेन पूजनमुक्तम् ; तदसत् , “ मुख्यालाभे चानुकल्पो नान्यथा तु कदाचन" इति परमानन्दतन्त्रे विंशोल्लासवचनविरोधात्, मुख्येऽनधिकृतस्य प्रतिनिधावधिकारस्य शशविषाणतुल्यत्वात् । तस्मादजितेन्द्रियाणां आपाततः उपासनेच्छायां अन्यमार्गेण अन्यदेवतोपासनं कृत्वा तेन परिपक्वान्तःकरणं दृढं विदित्वा पश्चात् कौळमाश्रयेत् । तदुक्तं कुलसारे अन्यासां देवतानां तु भूयोभूयो निषेवणात् । परिपक्वमनाः कौले लब्धप्रामाण्यको नरः । बाह्येन्द्रियाणि संयम्य प्रविशेदत्र नेतरः ॥ इति ।। ब्रह्माण्डपुराणेऽपि-. यस्यान्यदेवतानामकीर्तनं जन्मकोटिषु । तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने । Page #177 -------------------------------------------------------------------------- ________________ १५३ तृतीयः खण्डः-श्रीक्रमः चरमे जन्मनि यथा श्रीविद्योपासको भवेत् । नामसाहस्रपाठश्च तथा चरमजन्मनि ॥ इति ॥ यामलेऽपि श्रुतिस्मृतिप्रोक्तकर्मानुष्ठानाद्बहुजन्मसु । शोधितं च मनो ज्ञात्वा श्रीविद्योपासको भवेत् ॥ इति ॥ फेट्कारीतन्त्रेऽपि सर्वथा गोपनीयेयं विद्या स्यादजितेन्द्रिये । तेन वीर्यवती विद्या न विद्या स्यात् प्रकाशतः ॥ कुलपुष्पं कुलद्रव्यं कुलपूजां कुलं जपम् । नेदृशानां प्रवक्तव्यं यदीच्छेत् 'प्रियमात्मनः ॥ इति ॥ अजितेन्द्रिये प्रवचनमपि निषिध्यते । किमु वक्तव्यं स्वीकारे । तस्मादजितेन्द्रियस्य कौळमार्गे नास्त्यधिकार इत्यलमतिविस्तरेण ॥ ३१ ॥ एतदर्थ्यशोधनमिति शिवम् ॥ ३१ ॥ इति . . . कल्पसूत्रे श्रीक्रमो नाम तृतीयः खण्डः ए त त् सामान्यार्थ्यशोधनोत्तरं 'तज्जलेन' इति मण्डलादिकरणमुक्तम् , तदारभ्य ‘कुण्डलिन्यां जुहुयात्' इत्यन्तं कर्म अर्घ्य शोधनं अर्ध्यसंस्कारः । यद्यपि पूर्वोक्तसूत्रे कर्मकलापविधानादेव अर्यसंस्कार इति ज्ञातुं शक्यते ; तथाऽपि शापविमोचनादिकतिपयसंस्कारः पात्रान्तराणि च भ्रान्त्या केचन स्वीकुर्युः, तन्माभूत् इत्येतदर्थ परशुरामः परमकारुणिको भ्रान्तिनिरासाय इदं सूत्रं प्रणिनाय । ए तत् उक्तं यत् तावदेव शोधनं नान्यदित्यर्थः । शि व मित्यनेन अर्घ्यप्रकरणसमाप्तिः सूचिता ॥ __ विशेषार्थ्यशोधने निबन्धे मण्डलपूजायां विद्यया मध्यपूजनं सूत्रे उक्तं तत्त्यक्तम् । अनुक्तं तुरीयस्वरलेखनं ह्रीं महालक्ष्मीश्वरीति मन्त्रं सुधादेवीपूजनादि 1 सिद्धि-श्री. Page #178 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् गालिन्याः पुष्पं दत्वेत्यन्तं अनुक्तं संगृहीतम् । अत्र प्रमाणाभावात् केवलतद्बुद्ध्या रचितमसंग्राह्यम् ॥ ३२ ॥ १.५४ इति ... कल्पसूत्रवृत्तौ श्रीक्रमो नाम तृतीयः खण्डः ॥ चतुर्थः खण्डः–ललिताक्रमः श्रीचक्रे परचित्यावाहनम् हृदि स्थिताया देवतायाः श्रीचक्रे आवाहनप्रकारं दर्शयितुमुपक्रमतेअथ हृच्चक्रस्थितामन्तस्सुषुम्नापद्माटवीनिर्भेद नकुशलां निरस्तमोहतिमिरां शिवदीपदीप्तिमाद्यां संविदं वहन्नासापुटेन निर्गमय्य लीलाssकलितवपुषं तां त्रिखण्डमुद्राशिखण्डे कुसुमाञ्जलौ हस्ते समानीय ॥ १ ॥ 1 अथेति क्रमविशेषद्योतकं, " अथ जिह्वाया अथ वक्षसः इतिवत् । यद्वा — पूर्वप्रकरणविच्छेदद्योतकम् । हृच्च क्रं अनाहतं, तदेव दहमित्यपि व्यवह्नियते । तत्र स्थितां । शास्त्रे देवतानिवासस्थानं तदेव प्रसिद्धम् । तथा च श्रुतिः:-" तत्रापि दह्वं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्” इति । स्कान्दपुराणेऽपि - “ हृत्पुण्डरीकान्तरसन्निविष्टम् " इति । अतो देवताया निवासस्थानं हृच्चक्रम् । तत्र स्थिताया बाह्योपचारपूजनं न संभवति । अतः तत्र स्थानाद्वहिरानयनार्थं सार्वकालिकं स्थानं ज्ञापयितुमिदं विशेषणं ज्ञेयम् । सुषुम्नाऽपि मूलाधारादिब्रह्मरन्ध्रस्थसरोरुहान्तानां कमलानां गुंफनाधारभूतदण्डाकृतिरेको नाडीविशेषः । तदुक्तं विष्णुपुराणे - मूलादिदेहचक्राणामाधाराऽसौ प्रकीर्तिता । या सुषुम्नेति सर्वत्र गीयते परमर्षिभिः || Page #179 -------------------------------------------------------------------------- ________________ चतुर्थः खण्ड:-ललिताक्रमः ति । तस्यां यानि पद्मा नि विशुद्धयादीनि तेषां अट वी दुर्गमं वर्ल्स तस्य नि में द नं मनागमनानुकूलवर्त्मसंपादनं तद्विषये कु श ला म् । अनेन विशेषणेन हृदयात् श्रीचक्रादौ आगमने पूजाऽनन्तरं पुनर्गमने प्रयासाभावः सूचितः । निरस्ते तिने र स्तः दूरीकृतः मो हो ऽज्ञानं तदेव ति मि रं यया ताम् । एतद्विशेषणार्थ दृढीकर्तु वेशेषणान्तरमाह-शिवेति । शि वा त्मको यो दी पः तस्य दी प्ति प्रकाशरूपाम् । एतेन काशरूपत्वकथनेन पूर्वविशेषणेन प्रतिपादितं अज्ञानतिमिरनाशनं सूपपादमिति वनितम् । किं च—यथा दीपप्रभयोरविनाभावसंबन्धः एवं शिवशक्त्योरप्यविनाभावः सूचितः । अयमेवार्थः स्पष्टमुक्तो ब्रह्माण्डपुराणे त्रिकोणरूपिणी शक्तिः बिन्दुरूपः परः शिवः । अविनाभावसंबन्धः तस्माद्विन्दुत्रिकोणयोः ॥ इति ॥ ___ श्रीदेवीभागवतेऽपि यस्मिन् धर्मिणि यो धर्मोऽविनाभूतश्च तिष्ठति । स धर्मी शिवरूपः स्याद्धर्मश्शक्तिस्वरूपधृक् ॥ इति । अनयोर्वस्तुनोरौपाधिको भेदो न वास्तव इति तत्त्वनिरूपणे प्रपञ्चितं प्रागेव । आद्यां सं विदं अपरिच्छिन्नसंविदं वह न् ना सा पुटे न, येन नासापुटेन अप्रयत्नेन श्वासो निर्गच्छति तेन मार्गेण निर्ग म य्य, यथा निर्गमनं भवेत् तदनुकूलव्यापारं कुर्यात् । अत्र तादृशो व्यापारः हृदयस्थानात् उक्तमार्गेण निर्गमनभावनमेव । तदनन्तरव्यापारं विधत्ते-ली ले ति । ली ल या स्वेच्छामात्रेण आ क लि तं स्वीकृतं व पुः ध्यानश्लोकोक्तं यया । एतेन इतरशरीरवत् गर्भवासेन विना भक्तानुग्रहाय स्वीकृतमनोहरवपुष्टुं सूचितम् । उक्तं च गीतायाम् यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ इति ॥ मार्कण्डेयपुराणेऽपि एवं यदा यदा बाधा दानवोत्था भविष्यति । तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम् ॥ इति ॥ Page #180 -------------------------------------------------------------------------- ________________ १५६ परशरामकल्पग्भ्रम तां अजीकृतवपुर्ण त्रि ग्ब ण्ड मुद्रा त्रिग्वण्डा बीन जन्ममन्यु नगः, यदा मत्वर जम्तमो. गुणान , खण्ड यतीति त्रिग्बण्डा केवलमोक्षपदत्यर्थः । यदा त्रीणि खण्डानि कलाः इच्छाजानकिया ऽमिकाः तम्वरूपा त्रिग्वण्टा । तदुनः योगिनातन्ये मुद्राउन्या मा यदा संविदाम्बिका विकलामयी । विमानारूपमापन्ना सदा गलिविकारिणः । सर्वम्य चक्रराजम्य व्यापिका परिकीर्तिता ।। इति ।। मुद्राशब्दार्थश्च विश्ाम्य मादनात द्रावणाच मुद्रा । नदुनं गागिनीनन्द चिदात्मभिती विम्य प्रकाशमान यदा । कगति बच्छया पूर्णविनियोगमन्विता ।। कियामि । विश्वभ्य मोदनाद धावणा था । मुद्रति कथिता दवी . . . . . . . . . || इति ।। अम्यार्थः यदा निच्छन्तिः वा मामिलायां मिनी बच्च्या णानन्तरं विकागन् पूर्णानिन्छन्नी प्रकाशामर्शन कगनि । अयं भावः जगनः पदमावविकागः अस्ति जायते वर्धन विपरिणम अपक्षीयन नश्यति इनि । रोष द्वितीया विकार: प्रकाशः, म्फुटीभाव इति नामाणात । तृतीयो विकार: आमर्शनं, इदंतया प्रदयंगमीभाव इति ननणात । इन्थं च त्रिपुरारीम्यान्नम्तिनापोलोचनानरं विश्वम्य द्वितीयादिविका विस्य इनलोत्पद्यते । मयं विनिका । ततो विम्य उत्पत्त्यभिवृद्धी कमेण कगति । जे एवं पूर्वाप्रकारविमर्शन इच्छाकृतिविशिष्टचित क्रियाशक्तिरित्युच्यते । इयं कियामिः त्रिगन्दया क्रियमाणान्पत्त्यभिवृद्धी अनुमोदते द्रावयति चेति मुद्रा मा । अनुमोदनं नाम म्वभिन्नकलकक्रियाऽनुकृल्यम् । द्रावणं नाम घनम्य सङ्कुचितम्य प्रशिथिलावयवताःपादनात्मकः प्रसरः । इयक्रियानिवि म्वनिमुद्रा-यमामानाधिकरवन क्षणादेर्मलनेन त्रिकलामयी त्रिग्वण्डा भवति इति परमरहस्यार्थः । अतः मर्वश्रष्टयं न्यापिका मुद्रेति तम्या आवाहने विनियोगः कृतः । एतादृशी या मुद्रा तम्या अटम्बक पं प्रतिपादितम् । दृष्टम्वरूपं तु अलीग्रथनरूपं नानाविधं नम्वदन दृश्यने । अम्मिन् न दृश्यने । अतो गुरुमंप्रदायावगतं तन्वाथै चीकृत्याने स्पष्ट कियचे । ईदृशं यत्विग्वण्डात्मक Page #181 -------------------------------------------------------------------------- ________________ चतुर्थः खण्डः-ललिताक्रमः बाह्यस्वरूपं तेन शि ख ण्डि ते ग्रथिते कु सु म युक्ता अञ्ज लि: यस्मिन् तस्मिन् हस्ते समानीय गृहीत्वा ॥ १ ॥ मायालक्ष्मीपरा उच्चार्य देवीनाम चामृतचैतन्यमूर्ति कल्पयामि नमः इति कल्पयित्वा ॥ २ ॥ मा या ही, श्रीं इति लक्ष्मी शब्दार्थः, परा सौः । एतद्विषय प्रमाणानि पूर्वमेव दर्शितानि । एवं बीजत्रय मुच्चार्य देवी नाम शक्तिचक्रैकनायिकायाः ललितायाः इति षष्ठयन्तं, योग्यत्वात् । ततो नमो ऽन्तमविकृतं पठेत् । एवं च आदौ साधारणपरिभाषाप्राप्ता त्रितारी ऐं ह्रीं श्रीं ह्रीं श्रीं सौः शक्तिचक्रैकनायिकायाः ललितायाः अमृतचैतन्यमूर्ति कल्पयामि नमः इति त्रयस्त्रिंशद्वर्णो मन्त्रः । अनेन परदेवताया मूर्ति क ल्प यित्वा भावयित्वा ।। ___ अत्र पूर्वसूत्रे लीलाऽऽकलितवपुषः हस्ते आगतायाः पुनर्मूर्तिकल्पने वैय्यर्थ्यादतः प्रबलेनार्थक्रमेण पाठक्रमबाधः । तथाचायं क्रम:-प्रथमं केवलचितो मूर्तिकल्पनमनेन मन्त्रेण ततो मूर्तेः कल्पितायाः नासापुटमार्गेण निर्गमनं ततो हस्ते कुसुमगर्भेऽञ्जलौ समानयनमिति विवेकः ॥ २ ॥ हसरयुजं वाचं हसयुक्तां कलरी हसरचतुर्दशषोडशानप्युच्चार्य, महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ इति बैन्दवचक्रे परचितिमावाह्य ॥ ३॥ पूर्व न्यासप्रकरणे उक्तेन समुदायग्रहण इति न्यायेन हसेत्यादिषु केवलव्यञ्जनमात्रग्रहणं, संप्रदायात् । हश्च सश्च रश्च तैर्यु वाचं झै इति । हश्च सश्च आभ्यां युक्तोऽयं ककारलकाररेफेकारबिन्दुसमुदायः ह्स्क्लरी इति । तथा हश्च सश्च रश्च चतुर्दश औकारः स च षोडशो विसर्गः स च ह स र चतुर्द श षोड शाः, सौः Page #182 -------------------------------------------------------------------------- ________________ १५८ परशुरामकल्पसूत्रम् इति एता नुच्चार्य, परमेश्वरीत्यन्तं यथाश्रुतं पठित्वा, बिन्दु च के पर चितिमा वा ह ये त् । मन्त्रस्वरूपं तु प्रथमं त्रितारी झै इस्क्रीं ह्स्रौः महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ इत्यष्टत्रिंशद्वर्णो मन्नः । म हा पद्म व न स्य योऽन्तः प्रदेशः तत्रस्थे । महापद्मस्वरूपमुक्तं ब्रह्माण्डपुराणे पद्माटवीस्थलं वक्ष्ये सावधानो मुने शृणु । समे सुरत्नखचिते तत्र षड्योजनान्तरे । परितः स्थलपद्मानि महाकाण्डानि सन्ति वै । सेतुबन्धे तु—“ महापद्मवनं सहस्रदळकमलसमुदायः" इत्युक्तम् । का र णा नन्दः अपरिच्छिन्नानन्दः स एव विग्र हो यस्याः । यद्वा—कारणं प्रथम, तस्मिन् जातः कारणः “ तत्र जातः" इत्यण् । स चासावानन्दश्चेति । शेषं पूर्ववत् । शेषं स्पष्टम् । यद्वा-चैतन्यमहसो बहिर्निस्सारणं कृत्वा मन्त्रेण परिच्छिन्नां मूर्ति कल्पयित्वा हस्ते समानीय मन्त्रेण पीठनिवेशनान्तं आवाहनपदार्थः, अवदानादिप्रदानान्तस्येव बहीनां क्रियाणां एकपदार्थत्वे बाधकाभावात् । तेन यत्र दीक्षाऽऽदौ नानादेवत्तानां तन्त्रण पूजनं तत्र समुदायस्यैकपदार्थत्वात् काण्डानुसमयः तावतां सिद्धः । एतादृशावाहनैकदेशपीठनिवेशने साधनीभूतोऽयं मन्त्रः ॥ निबन्धकारस्तु ज्ञानार्णवोक्तं अन्तर्यागक्रमं आवाहनादिमुद्राश्च दर्शयामास । तदनादरणीयं, प्रमाणाभावात् ॥ ३ ॥ चतुष्षष्टयुपचारविधिः चतुष्षष्टयुपचारान् कुर्यात् । सर्वे उपचारमत्राः त्रितारीपूर्वाः कल्पयामि नम इत्यन्ताः कर्तव्याः॥४॥ चतुष्षष्टीत्यनेन एतत्तन्त्रानुयायिनां तन्त्रान्तरोक्तषोडशाद्यन्यतमपूजाव्यावृत्तिः॥ ननु किमयं परिसंरव्याविधिः उत नियमविधिः उत अपूर्वविधिः । नाद्यः, Page #183 -------------------------------------------------------------------------- ________________ चतुर्थः खण्डः-ललिताक्रमः १५९ केनापि प्रमाणेन नित्यमप्राप्तेः । पक्षेऽपि प्राप्त्यभावेन न द्वितीयः । तर्हि तृतीयः स्यादिति चेदिष्टापत्तिः । तथाऽपि सर्वोशे नापूर्वविधिः, उपचारांशे अपूर्वः चतुष्षष्टयंशे नियमः । उपचारविधौ उपचाराणामनन्तत्वेन तत्र नानासंख्याप्राप्तौ चतुष्पंष्टिसंख्याया अपि पक्षे प्राप्तत्वात् । न च—एवमेकस्मिन्नियमापूर्वस्वीकारे विधिसाङ्कय इति वाच्यम् ; इष्टापत्तेः, यदाग्नेयोऽष्टाकपाल इति वाक्ये अग्निपुरोडाशयोः पक्षे प्राप्तौ तदंशे नियमः, यागांशे अपूर्व इति दृष्टत्वात् । न च-चतुष्षष्टयुपचारान् विधाय इत्यग्रिमसूत्रेण परिसंख्याविधिः अनेनोपचारविधिः इति वाच्यम् ; तथा सति अस्मिन् सूत्रे चतुःषष्टिपदवैय्यर्थ्यात् । न च—एवं सति चतुष्षष्टीत्यग्रिमवाक्यं व्यर्थ इति शङ्कनीयम् , चतुष्षष्टयुपचाराननूद्य क्रमविशेषविधानात् । सर्वथा नोपचारस्य सङ्ख्याया विधायकं तत् । कुर्यादिति स्पष्टविध्यन्तं इदमेव सङ्ख्याविशिष्टोपचारविधायकम् ॥ .. यद्वा--पाठेनैव क्रमसिद्धौ अग्रिमेण चतुष्षष्टयुपचारान् विधाय इत्यनेन क्रमविधानासंभवात् विहितानामेव 'इति चतुष्षष्टयुपचारान् विधाय' इत्यनुवादकं उपसंहाररूपम् । अस्य फलं तु तन्त्रान्तरे चतुष्षष्टयुपचारानन्तर्भूताः उक्तादन्ये केचन सन्ति, तैरर्चनं मा भूत् , किंतु प्रतिनिधिं कल्पयित्वा मन्त्रे श्रुतद्रव्यनाम्नैवार्पणमेतदर्थम् । इत्थं चोक्तोपचारादधिकैः संभवे सति पूजनं कर्तव्यम् । अत एव त्रिपुरार्णवे उक्तोपचारादधिकैः संभवे सति पूजयेत् ॥ इति वचनं उक्तन्यायगर्भमेव । नियमविधेरयोगव्यवच्छेदे तात्पर्यम् , नत्वन्ययोगव्यवच्छेदे । तेन चतुप्षष्टयुपचारमध्ये एकस्याप्ययोगो मा भवत्वित्यत्रैव तात्पर्यम् , न त्वधिकव्यवच्छेदे । तस्मात् इतोऽधिकानां शिबिकागजाश्वनृत्यादीनां यावतां संभवः तावत्कल्पनं सूत्राविरुद्ध मन्तव्यम् । अत्र उपचार पदार्थश्च कल्प्यमानद्रव्यजनितः सुखविशेषः तं कुर्यात् उत्पादयेत् इत्यर्थः ॥ न च नित्यतृप्तायां देवतायां कल्प्यमानद्रव्येण कीदृशी सुखोत्पत्तिः इति वाच्यम् । नित्यतृप्ते सुखोत्पत्तिः न भवतीति सत्यं, तथाऽपि परिच्छिन्नशरीरकल्पनवत्तच्छरीरे सुखकल्पनेन स्वात्मन्यदृष्टोत्पत्तिरेव, न तु कल्पितेन परदेवतायाः सुखोत्पत्तिः । Page #184 -------------------------------------------------------------------------- ________________ १६० परशुरामकल्पसूत्रम् 66 अत एवोक्तं शिवमहिम्ने- न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति " इति । अत एवोपचारमन्त्रे कल्प या मीत्येव क्रियापदं योजितम् । शेषं सुस्पष्टम् ॥ ४ ॥ त्रिता मुच्चार्य पाद्यं कल्पयामि नम इति क्रमेण आभरणावरोपणं सुगन्धितैलाभ्यङ्गं मज्जनशालाप्रवेशनं मज्जनमण्टपमणिपीठोपवेशनं दिव्यस्नानीयोद्वर्तनं उष्णोदकस्नानं कनककलशच्युतसकलतीर्थाभिषेकं धौतवस्त्रपरिमार्जनं अरुणदुकूलपरिधानं अरुण' कुचोत्तरीयमालेपमण्टपप्रवेशनमालेपमण्टप मणिपीठोपवेशनं चन्दनागरुकुङ्कुम' संकुमृगमदकर्पूरकस्तूरीगोरोचनादिदिव्यगन्धसर्वाङ्गीणविलेपनं केशभरस्य कालागरुधूपं मल्लिकामालतीजातीचम्पकाशोकशतपत्रप्रूगकुड्मलीपुन्नागकल्हारमुख्यसर्वर्तुकुसुममालां भूषणमण्टपप्रवेशनं भूषणमण्टपमणिपीठोपवेशनं नवमणिमकुटं चन्द्रशकलं सीमन्तसिन्दूरं तिलकरत्नं कालाञ्जनं पाळीयुगळं मणिकुण्डलयुगळं नासाभरणं अधरयावकं प्रथमभूषणं कनकचिन्ताकं पदकं महापदकं मुक्तावळिं एकावळिं छन्नवीरं केयूरयुगळचतुष्टयं वलयावळिं ऊर्मिकावळिं काञ्चीदाम कटिसूत्रं सौभाग्याभरणं पादकटकं रत्ननूपुरं पादाङ्गुलीयकं एककरे पाशं अन्यकरे अङ्कुशं इतरकरे पुण्ड्रेक्षुचापं अपरकरे पुष्पबाणान् शिलारसमृग —— श्री. 3 वाळी - श्री. 1 दुकूलकु — श्री. 2 Page #185 -------------------------------------------------------------------------- ________________ १६१ चतुर्थः खण्डः-ललिताक्रमः श्रीमन्माणिक्यपादुके स्वसमानवेषाभिरावरणदेवताभिः सह महाचक्राधिरोहणं कामेश्वराङ्कपर्योपवेशनं अमृतासवचषकं आचमनीयं कर्पूरवीटिकां आनन्दोल्लासविलासहासं मङ्गळारार्तिकं छत्रं चामरयुगळं दर्पणं ताळवृन्तं गन्धं पुष्पं धूपं दीपं नैवेद्यं कल्पयामि नम इति चतुष्षष्टयुपचारान् विधाय॥५॥ अत्र सामान्यपरिभाषयैव त्रितारीसिद्धौ पुनर्विधानं दीपनाथमन्त्रवत् तदवयवत्वं ज्ञापयति । शेषं स्पष्टम् । मन्त्रस्य स्वरूपं तु ऐं ह्रीं श्रीं पाद्यं कल्पयामि नम इति । न ललिताया इति नामप्रवेशः, मानाभावात् ।। निबन्धकारस्तु न्यायानभिज्ञः स्वेच्छाचारी च, तस्मात् नामप्रवेशं स्वेच्छ्या चक्रे । न च संप्रदानकारकस्याकाङ्क्षितत्वात् तद्वाचकपदाभावात् अबोधकत्वं स्यात् इति वाच्यम् ; अध्याहारेणाकाङ्क्षाशान्तेः, अध्याहृतम्य पदस्य मन्त्रावयवत्वेन न्यायविद्भिरनङ्गीकारात् , अन्यथा “इषे त्वा छिननि, ऊर्जे त्वा उन्मामि” इति प्रयोगकाले पाठापत्तेः । अतो यावच्छूतो मन्त्रः । यदि नाममन्त्रत्वं मत्वा नामप्रवेशः, तर्हि नाममन्त्रस्य नमोऽन्तत्वं चतुर्थ्यन्तत्वं लक्षणम् । अत्र द्वितीयाऽन्तकल्पयामिभ्यां मध्ये व्यवधानान्न संभवतीति तत्त्वम् । किं च सर्वत्रोपचारमन्त्राणां कल्पयामि नम इत्यनेनैव निर्वाहे त्रितारीमुच्चार्येति सूत्रं व्यर्थ सत् मन्त्रस्वरूपं प्रतिपादयति । यावदुक्तं पठनीयम् । उत्पत्तिवाक्ये ललितापदप्रयोगादिति निर्मूलललितापदप्रवेशे हेतुर्वक्तव्यः । तमजानन् केवलकाव्यपाठी निबन्धकारः सूत्रकारेण ललितापदस्य भूरिप्रयोगादिति हेतुविलेखनेन स्वीयमपाण्डित्यं प्रकाशितवान् ॥ क्र मे णे त्यनेन पाद्यमिति प्रातिपदिकस्थाने आभरणावरोपणादिपदोच्चारणं ज्ञापयति । स्ना नी यो द्वर्तनं शरीरलग्नस्नेहवियोगसाधनं सुगन्धिचूर्णविशेषः । अत्र द्वितीयान्तानि सर्वाणि तत्तद्वस्तुजन्यसुखविशेषपराणि । कुचो त्तरी यं कञ्चकम् । आलेपः सुगन्धिद्रव्यशरीरसंयोगः तज्जनको म ण्ट पः स्थानविशेषः । कु कु मं काश्मीरम् । संकुः वृक्षविशेषः । तदुक्तं विश्वकोशे-" शङ्कुः कीले गरे शस्त्रे 21 Page #186 -------------------------------------------------------------------------- ________________ १६२ परशुरामकल्पसूत्रम् सङ्ख्यापादपभेदयोः” इति सकारशकारयोर्नातिभेदात् “एकदेशविकृतमनन्यवत्" इति न्यायेन वृक्षविशेषः सुगन्धिः । म ग म द: कस्तूर्यवान्तरभेदः । यद्वा-- ओतुविशेषावयवो मृगमदः महाराष्ट्रभाषया जव्वाजि इति प्रसिद्धः । कस्तूरी मृगनाभिः । आ दि पदेन अन्यानि लोकप्रसिद्धानि सुगन्धिद्रव्याणि । सर्वाङ्गीणं सर्वाङ्गसंबन्धि । सर्वाङ्गशब्दात् संबन्धार्थे खप्रत्यये सर्वाङ्गीणं इति रूपं सिध्यति । तादृशं यत् विले प न म् । अग रुः प्रसिद्धः । तन्मध्ये अत्युन्नतः का ला ग रुः । म ल्लि का मा ल ती त्यादिना षड़तुसमुद्भवकुसुमानि । सी मन्तः केशपाशमध्यसरणिः तस्मिन् सिन्दू रम् । ति ल क स्थाने र लम् । का लाञ्जनं अतिकृष्णाञ्जनं सौवीराञ्जनं वा । पाळी कर्णभूषणं, महाराष्ट्रभाषया बाळी इति प्रसिद्धम् । तस्या युग ळं युग्मम् । अधरे ओष्ठे या वकं लाक्षारसं रक्तत्वसंपादकम् । प्रथम भूषणं मङ्गळसूत्रम् । क न क चिन्ता कं आन्ध्रपुरन्ध्रीभिः धृतो भूषणविशेषः कण्ठस्य आन्ध्रभाषया गोळकुत्तिकण्ट्र इति प्रसिद्धः । पद कं कण्ठभूषणं महाराष्ट्रभाषया तन्मणि इति प्रसिद्धम् । महापदकं कण्ठभूषणविशेषः महाराष्ट्रभाषया पेटया इति प्रसिद्धः । मुक्ताव लिं महाराष्ट्रभाषया कण्ठा इति प्रसिद्धम् । ए का व लिं सप्तविंशतिमौक्तिकरचिता माला नक्षत्रमाला इति प्रसिद्धा, " एकावल्येकयष्टिका सैव नक्षत्रमाला स्यात् " इत्यमरः । छ न्न वीरं उभयतो वैकक्ष्यदामात्मकं भूषणं इति निबन्धे स्थितम् । के यू राणां अङ्गदानां युग ळं युग्मं तस्य चतुष्ट यं एकैकबाहौ द्वयं द्वयम् । व ल याः कङ्कणानि तेषा मा व ळिं पङ्क्तिम् । ऊ मि का अगुळिभूषणं तस्य आ व ळिम् । कटिभूषणान्याह-काश्ची ति। सौ भाग्या भरणं अधरे जघनालम्बी भूषणविशेष इति निबन्धे स्थितम् । पाद कटकरत्न नू पुर पा दाङ्गुळी यो त्तरमेकवचनमविवक्षितम् , तदर्थम्य बाधात् । आयुधान्याह-ए के ति । पुण्ड्रे क्षुः चित्रवर्णेक्षुः । पुष्पमयाः बाणाः पुष्प बा णाः तान् । आयुधक्रम उक्तो दक्षिणामूर्तिसंहितायाम् दक्षिणाध:करे बाणान् वामाधस्तु शरासनम् । वामोर्चे पाशमारक्तं दक्षोद्धे तु सृणिं परम् ॥ इति ॥ म हा चक्रं श्रीचक्रम् । का मे श्वराङ्क एव पर्य कः, तत्रोप वे श न म् । अमृतरूपास वो मद्यं, तद्युक्त च ष क म् । आ च म नी यं स्पष्टम् । क : रवी टि का लक्षणमुक्तं तन्त्रान्तरे Page #187 -------------------------------------------------------------------------- ________________ चतुर्थः खण्डः-ललिताक्रमः एलालवङ्गकर्पूरकस्तूरीकेसरादिभिः । जातीफलदकैः पूगैः लाङ्गल्यूषणनागरैः । चूर्णैः खदिरसारैश्च युक्ता कर्पूरवीटिका ॥ इति ।। लागली नारिकेळम् । ऊषणा पिप्पली । नागरं शुण्ठी । खदिरसारं महाराष्ट्रभाषया " कात्" इति प्रसिद्धम् । आ नन्द स्य उल्ला सः उदयः तेन वि ला सः आविर्भावः यस्यदृश हा सम् । लोकेऽपि आनन्दोदयज्ञापको हासः । अतो युक्तं ईदृशं विशेषणम् । म जळा रा ति लक्षणं परमानन्दतन्त्रे-- तत आरार्तिकं कुर्यात्तद्विधानं शृणु प्रिये । लोहभिन्ने सुवर्णादिपात्रे सिन्दूररेणुभिः ।। नानाविधैर्वर्णकैश्चाप्यष्टपत्रं 'सकर्णिकम् । स्वस्तिकं वा प्रकल्प्याथ पिष्टजान् डमरुप्रभान् ॥ घृतपक्वान्नवसप्तपञ्चत्रितयमेव वा । सवर्तिकं वृतैः पूर्ण क्रमाद्विन्यस्य पात्रके ।। प्रज्वाल्य मायया पश्चान्नवरत्नैश्च मन्त्र येत् । चक्रमुद्रां प्रदाथ नवरत्नैश्च पूजयेत् ॥ आमस्तकं तु तत्पात्रमुद्धरेत् स्वयमुत्थितः । समस्तचक्रचक्रेशियुते देवि नवात्मिके ॥ आरार्तिकमिदं दिव्यं गृहाण मम सिद्धये । इति घण्टां वादयन् वै देव्या आपादमस्तकम् ॥ दक्षहस्तेन त्रिर्धाग्य पात्रं स्थाप्य नतिं चरेत् । एवमारार्तिकं कुर्यात् . . . . . . . . . ॥ इति ॥ ताळ वृन्तं ताळव्यजनम् । शेषं स्पष्टम् । चतुष्षष्टयुपचारमध्ये उक्तस्य अलाभे प्रतिनिधिद्रव्यनियम उक्तस्तन्त्रान्तरे तत्तद्र्व्येणोपचारानभावे कुसुमाक्षतैः । मनसा भावयन् कुर्यात्तेन पूजाफलं लभेत् ॥ इति ॥ 1 मनोहरं— श्री. सुवर्णकं—व२. Page #188 -------------------------------------------------------------------------- ________________ १६४ परशुरामकल्पसूत्रम् अक्षतपूजने विशेषो योगिनीतन्त्रे श्वेताक्षतैर्न पूज्या स्यात् त्रिपुरा परमेश्वरी । काश्मीरैः 'कुङ्कुमैर्वाऽपि रक्तचन्दन पङ्ककैः । रञ्जितान् शालिजान् शुद्धानखण्डानर्पयेत् बुधः ॥ इति ॥ इदं प्रतिनिधिकल्पनमपि गन्धपुष्पधूपदीपनैवेद्यव्यतिरिक्तविषयमेव । तदुक्तं योगिनीतन्त्रे उपचारानलाभे तु पुष्पाद्यैर्मनसा स्मरेत् । गन्धपुष्पधूपदीपनैवेद्यान्यन्महेश्वरि । गन्धादिपञ्चकाभावे पूजा व्यथैव सर्वदा ॥ इति ॥ नवमुद्राप्रदर्शनम् नवमुद्राश्च प्रदर्य ॥ ६॥ न व मुद्राः संक्षोभिण्यादियोन्यन्ता वक्ष्यमाणाः । च कारेण दशमी त्रिखण्डां च प्रद W । देव्या इति शेषः ॥ ६ ॥ त्रिधा संतर्पणम् मूलेन त्रिधा सन्तर्प्य ॥ ७॥ बिन्दाविति शेषः ॥ केचित्तु विशेषार्घ्य एव तत्संस्काररूपंततः किंचित् उद्धृत्य पात्रान्तरेण तत्रैव निक्षेपरूपं–तर्पणं विधीयते इत्यूचुः । तन्न, विशेषार्थ्यशोधनप्रकरणाभावेन तथात्वे प्रकृतहान्यप्रकृतकल्पनापत्तेः, एतदर्थ्यसंशोधनमिति पूर्वसूत्रविरोधाच्च । न च बिन्दाविति कथं ज्ञातमिति शंकनीयम् , मूलेनेति 'तुरीयकूटश्रवणेन तज्ज्ञानसंभवात् । परं तु इयान् विशेष:- एतदतिरिक्ते पूजयित्वेति, अत्र सन्तयेति श्रवणात् , अत्र तर्पणं, 1 वा हरि दैर्वा--श्री. ' पङ्कजः-श्री. ३ सर्वधा-श्री, ब२. * तृतीय--ब२. Page #189 -------------------------------------------------------------------------- ________________ चतुर्थः खण्डः - - ललिताक्रमः १६५ 66 अन्यत्र पूजनम् । अनुष्ठाने विशेषस्तु अत्र बिन्दुमात्रप्रक्षेपः, पूजनस्थले बिन्दुपुष्पाक्षतोभयप्रक्षेपः । किंच मूलेनेति तृतीयया इतरनैरपेक्ष्यश्रवणात्, श्रीपादुकेत्याद्यष्टाक्षर्याः पूजायामेव योजनविधानात्, 'स्वाहा होमे तर्पणे च तर्पयामीति चोच्चरेत्” इति दक्षिणामूर्तिसंहितावचनेन मूलान्ते तर्पयामीत्येव योगः ॥ ननु तन्त्रान्तरे एकक्रियायामेव द्वयोः पदयोः प्रयोगः पर्यायेण दृश्यते, यथा " क्षीरेण ब्राह्मणैस्तर्प्य” इति " द्रव्येण सात्विकेनैव ब्राह्मणः पूजयेच्छिवाम्” इति, क्वचित् अस्मिन्नेवार्थे यजधातुरपि दृश्यते यथा -- " सुराघटसहस्रेण यक्ष्ये त्वां परमेश्वरि” इति, तथा च तर्पणपूजनयजनानि पर्यायाणीति चेत् — न । नह्येकार्थे प्रयोगमात्रेण पर्यायता सिध्यति, लक्षणयाऽप्यन्यस्मिन्नर्थे प्रयोगसंभवात् । अन्यथा गङ्गातीरपदयोरपि तथात्वापत्तेः । अत एव " वायव्यं श्वेतमालभेत भूतिकामः " इत्यत्र धातोः स्पर्शार्थकत्वेऽपि द्रव्यदेवतायोगस्य यागमन्तराऽनुपपत्तेः आलभतिधातोः यागे लक्षणा कल्पिता । तथा अनुपपत्त्यभावेन अग्निहोत्रे श्रूयमाणस्य " वत्समालभेत " इत्यत्र धातोः यथाश्रुतार्थत्वमेवाङ्गीकृतम् । प्रकृतेऽपि सन्तप्येत्यत्र वायव्यादिवाक्यवत् बाधकाभावात् वत्समालभेत इतिवत् यथाश्रुतार्थत्वमेव युक्तम् ॥ I 1 ननु द्रव्यस्यात्राप्यनुक्तत्वात् तर्पणं पूजनं वा केन कार्यमिति चेत् — उच्यते । विहिततर्पणादिकं साधनमपेक्षते । संस्कृतं विशेषायै च कार्यमपेक्षते । एवं साकांक्षयोस्तयोः नष्टाश्वदग्धरथन्यायेन विशेषायै संस्कृत्य तेन देवतां यजेत् इति वाक्यैकवाक्यता कल्प्यते ॥ न च एवं सति सामान्यार्घ्यस्याऽपि तुल्यत्वेन तस्यापि पूजासाधनत्वापत्तिः इति वाच्यम् ; तज्जलेन त्रिकोणेति विशेषार्घ्यमण्डलादौ श्रौत विनियोगेनास्य किं कार्य इत्याकांक्षाविरहात् ॥ न च एवं " तद्विन्दुभिः त्रिशः गुरुपादुकामिष्ट्रा " इति तृतीयया विशेषार्घ्यस्यापि विनियोगश्रवणात् उभयत्र तुल्यं इति वाच्यम्; एतदर्घ्यसंशोधनमिति तदग्रिमसूत्रेण तावत्पर्यन्तं विशेषार्ध्यसंस्कारस्यैवोक्तत्वेन बिन्दुभिरित्यादेरपि संस्कारान्तःपातित्वात् किं च श्यामाक्रमे स्थितेन सर्वचक्रदेवताऽर्चनानि वामकरांगुष्ठानामिकासन्दष्टद्वितीयशकलगृहीत श्रीपात्रप्रथम बिन्दुसहपतितैः दक्षकराक्षतपुष्पक्षेपैः कुर्यादिति वचनेन द्रव्यलाभस्य निष्प्रत्यूहत्वात् ॥ དྭེ Page #190 -------------------------------------------------------------------------- ________________ १६६ परशुरामकल्पसूत्रम् न च तस्य श्यामाप्रकरणस्थत्वात् तत्रैव विश्रान्तिः इति वाच्यम् । श्यामाया ललितोपास्त्यङ्गत्वं पूर्वमेव व्यवस्थापितम् । अङ्गस्य प्रकरणं नास्तीति मीमांसकसिद्धान्तः । अतः प्रबलेन प्रकरणेन सन्निधिं बाधित्वा सर्वत्र विनियोगे बाधकाभावात् ॥ न च तथाऽपि श्यामापदैरुभयतः संदंशात् प्रयाजाभिक्रमणन्यायेन अवान्तरप्रकरणं महाप्रकरणबाधकं भविष्यति इति वाच्यम् ; सर्वशब्दश्रुत्या सर्वप्रबलया अवान्तरप्रकरणबाधसंभवात् ॥ किं च अनारभ्य पठितेन सिद्धान्तग्रन्थस्थेन “ तदभिव्यञ्जकाः पञ्च मकाराः तैरर्चनं" इत्यनेन द्रव्यस्य प्राप्तत्वेन अनुपपत्तिगन्धाभावात् ॥ एता एव युक्तयः गणपतिप्रकरणस्थ----" सर्वत्र देवतानामसु श्रीपूर्व पादुकां पूजयामीत्यष्टाक्षरं योजयेत्” इति वाक्ये-द्रष्टव्याः ॥ त्रिधा त्रिवारं, अत्र द्रव्यभेदात् मन्त्रावृत्तिज़ैया ॥ ७ ॥ षडङ्गपूजनम् षडङ्गपूजनमाह देव्या अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि पूजयित्वा ॥ ७॥ अत्र पूजनं नाम पुष्पाक्षतबिन्दुप्रक्षेप एव, न तु पञ्चोपचाराद्यर्पणरूपं, श्यामाक्रमोक्तकल्पसूत्रानुरोधात् तथा शिष्टसंप्रदायाच्च । ___एवं सति अत्राधुनिकाः—यत्र यत्रैतदुत्तरं पूजयित्वेति तत्र तत्र पूर्वसूत्रस्थं सन्तयेत्यनुवोभयविधिः, मूलदेवीस्थले तर्पणमात्रं, बिन्दुद्रव्यदानं तर्पणं, पुष्पाक्षतदानं पूजनं, इत्थं च त्रितारीशिरोमन्त्रोत्तरं शिरश्शक्तिश्रीपादुकां पूजयामि शिरश्शक्तिश्रीपादुकां तर्पयामि इत्यनुतिष्ठन्ति । तदनुष्ठानं भ्रान्तिमूलम्, तथा सति अर्धजरतीयन्यायात् । त्रितारीमारभ्य शिरोमन्त्रान्तं सकृदावृत्तिः, शिरश्शक्तीत्यारभ्य द्विवारमिति कथनस्यातिहासास्पदत्वात् । किं च पूजयामीति मन्त्रेण पूजनं अग्रिममन्त्रेण तर्पणं इति पूजनतर्पणयोः क्रमिकत्वं प्राप्तम् । तथा सति बिन्दुपुष्पाक्षतदानयोः एककालबोधकेन बिन्दुसहपतितः पुष्पाक्षतैः कुर्यात् इति सूत्रेण विरुध्यते । अपिच वामकरसंबन्धाभावप्रसङ्गश्च, क्रमिकत्वेन द्वयोरपि दक्षहस्तेन कर्तुं शक्यत्वात् । न च Page #191 -------------------------------------------------------------------------- ________________ चतुर्थः खण्डः-ललिताक्रमः १६७ ___“वामकराङ्गुष्ठानामिकासन्दष्ट” इति सूत्रानुसारेण वामकरस्यावश्यकता इति वाच्यम् ; दक्षकरस्य पुष्पाक्षतप्रक्षेपव्यापृतत्वेन सहत्वान्यथाऽनुपपत्त्या प्राप्तवामकरस्य विधानासंभवेनानुवादकत्वात् । अत एव बहिष्पवमानस्तोत्रार्थ प्रसर्पणावसरे छन्दोगानां सूत्रे " सव्यैः पाणिभिस्तृणन्ति" इत्यत्र भाष्ये दक्षहस्तस्य “ अध्वर्यु प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता, प्रतिहारमुद्गाता" इति वाक्येन अध्वर्वाद्यन्वारंभे व्यापृतत्वात् अर्थप्राप्तः सव्यपाणिः अनूद्यते इत्युक्तम् ॥ . के चित्तु-सन्तयेत्यनुवर्त्य तर्पणपूजोभयं विधीयते अर्धजरतीयन्यायभीत्या, त्रितायुत्तरं हृन्मन्त्रान्ते हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः इति मन्त्रं पठन्ति । तदशुद्धम् , अनुवृत्तौ प्रमाणाभावात् ॥ किं च विधौ आदौ तर्पणं, पश्चात् पूजा, मन्त्रे विपरीतक्रम इति च विरुद्धम् ॥ तस्मात् पूर्ववाक्ये तर्पणं नाम बिन्दुप्रक्षेपमात्रम् । तस्य अनुवृत्तौ आकांक्षाविरहात् पूजनमेव विधीयते । पूजापदार्थश्च बिन्दुपुष्पाक्षतसमुदायप्रक्षेपः । इत्थं च आदौ त्रितारी, ततो हृन्मन्त्रः, ततो हृदयशक्तिश्रीपादुकां पूजयामि इति मन्त्रस्वरूपं ज्ञेयम् । एवमेवाग्रेऽपि सर्वत्र ज्ञेयम् ॥ __अग्नी शे त्यत्र अम्यादिपदेन तत्तद्देवतासंबन्धिदिशां ग्रहणम् । दि क्षु इत्यनेन प्रागादिदिक्चतुष्टयग्रहणम् । षडङ्गयुवतीनां—अम्यादिचतस्रो विदिशः, मध्यं, प्रागादिदिक्चतुष्टयं मिलित्वैकं, इति षट् स्थानानि ज्ञेयानि ॥ अत्र केचित् यः पश्येद्यत्र सूर्य तु सा प्राची तस्य कथ्यते । उदये सूर्यद्रष्टुस्तु मेरुरुत्तरसंस्थितः ॥ इति दिग्व्यवस्था श्रौतस्मातकर्मणि प्रसिद्धा, तथैव श्रीविद्योपासनायामपि दिग्व्यवस्था इत्याहुः ॥ अन्ये तु निरुक्तदिग्व्यवस्थाया वैदिके कर्मणि सावकाशत्वात् “ पूज्यपूजकयामध्ये दिशं प्राची प्रकल्पयेत्' इति तन्त्रवचनानुसारेण देव्यग्रभागः प्राची, देवीपृष्ठभागः प्रतीची, देव्या दक्षभागो दक्षिणा, वामभाग उदीची, दिगनुसारेण विदिशां कल्पनं इत्यूचुः ॥ Page #192 -------------------------------------------------------------------------- ________________ १६८ परशुरामकल्पसूत्रम् तदुभयमपि स्थूलमानत्वादुपेक्ष्यम् । वस्तुतस्तु ज्ञानार्णवे श्रीचक्रपूजनसन्निधौ उत्तराशामुखो मन्त्री यदा चक्रं समुद्धरेत् । उत्तराशा तदा देवि पूर्वाशेति निगद्यते ॥ ईशानकोणं देवेशि तदाऽऽग्नेयं न संशयः । पश्चिमाशामुखो मन्त्री यदा चक्रं समुद्धरेत् ॥ पश्चिमाशा तदा ज्ञेया पूर्वाशेति न संशयः । वायुकोणं तदाऽऽयमैशानं राक्षसं भवेत् ॥ दक्षिणाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् । पूर्वाशैव ह्युदीची स्यात् रक्षःकोणं तु वह्निदिक् ।। इति ।। उत्तरापश्चिमाशेत्यत्र लोकप्रसिद्धोत्तरां दिशमनूद्य पूर्वादिदिकार्य विधीयते " खलेवाली यूपो भवति" इतिवत् । इत्थं च दिङ्मात्रानुवादेन दिक्कार्यविधानात् विदिङ्मुखश्चक्रं नोद्धरेत् इति सिद्धम् । प्राचीदिगनुवादेन विधेयाभावात् तत्त्यक्तम् । एवं कुलार्णवेऽपि— यदाशाऽभिमुखो मन्त्री त्रिपुरां परिपूजयेत् । देवीपश्चात्तदा प्राची प्रतीची त्रिपुरापुरः ॥ इति निरवकाशवचनैः श्रीविद्याविषये उक्तरीत्या दिव्यवस्था । श्रीविद्याऽतिरिक्ते तान्त्रिके कर्मणि पूज्यपूजकयोर्मध्यं प्राची । निखिलश्रौतस्मार्तकर्मणि यः पश्येदित्यादिवचनप्रवेश इति अलं भूयसा देव्या इत्युक्त्या विन्दुचक्र एवानेयादिदिश उक्तशास्त्रेण प्रकल्प्य तत्र षडङ्गयुवतीः पूजयेत् इति सिद्धम् ॥ ८ ॥ नित्यापूजनम् अथ पञ्चदशनित्यामन्त्रोद्धारपूर्वकं नित्यापूजनमाह वाक्कलहीं नित्यक्लिन्ने मदद्रवे सौः इति कामेश्वरी । सर्वत्र नित्या श्रीपादुकेति योज्यम् । वाग्भगभुगे भगिनि भगोदरि भगमाले भगावहे Page #193 -------------------------------------------------------------------------- ________________ १६९ चतुर्थः खण्ड:-ललिताक्रमः भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने भगवरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरि ऐं ब्लूं जें ब्लूं में ब्लू मों ब्लू हे ब्लूं हे क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्री हर ब्लें ह्रीं भगमालिनी। तारो माया नित्यक्लिन्ने मदद्रवे स्वाहा इति नित्यक्लिन्ना । प्रणवः क्रों भ्रों क्रौं झौं छौं जौं स्वाहा इति भेरुण्डा । प्रणवो माया वह्निवासिन्यै नमः इति वह्निवासिनी । मायाक्लिन्ने वाक् क्रों नित्यमदद्रवे ह्रीं इति महावज्रेश्वरी । माया शिवदूत्यै नमः इति शिवदूती । प्रणवो माया हूं खे च छे क्षः स्त्रीं हुं क्षे ह्रीं फट् इति त्वरिता । कुमारी कुलसुन्दरी । हसकलरडवाग्भवहसकलरडबिन्दुमालिनी हसकलरडचतुर्दशषोडशा इति नित्या। माया में स्खू अङ्कुशपाशस्मरवाग्भवब्लूंपदनित्यमदद्रवे वर्म- मायेति नीलपताका। भमरयऊमिति विजया । वौमिति सर्वमङ्गळा । तारो नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल त्रिजातियुक्तमायारेफसप्तकज्वालामालिनि वर्मफडग्निजायेति ज्वालामालिनी । (अं) च्कौं इति Page #194 -------------------------------------------------------------------------- ________________ १७० परशुरामकल्पसूत्रम् चित्रेति पञ्चदशनित्याः प्रथमत्र्यश्ररेखास्थितपञ्चदशस्वरेषु पूज्याः । विसृष्टौ षोडशीं मूलविद्यया चाभ्यर्च्य ॥ ९ ॥ वाक् ऐं । शेषं यथापठितम् । मन्त्रान्ते सर्वत्र तत्तन्नित्यानाम, तदुत्तरं अष्टाक्षरीयोगः । यथा आदौ त्रितारी, ऐं सकलहीं नित्यक्लिन्ने मदद्रवे सौः कामेश्वरीनित्याश्रीपादुकां पूजयामि नमः इति । एवमग्रेऽपि द्रष्टव्यम् । यद्यपि श्रीपादुकेत्यष्टाक्षरीयोगः सामान्यवचनप्राप्तः, तथाऽपि नित्यापदघटितत्वेनाप्राप्तत्वात् तदर्थ आरम्भः सर्वत्र नित्यापूजनमन्त्रेषु । द्वितीयमाह – वा गिति । तृतीयमाहतार इति । तारः प्रणवः, माया ह्रीं, शेषं यथाश्रुतं पठनीयम् । आदौ प्रणवः, ततो माया, ततः स्वाहाऽन्तो यथाश्रुतः इति फलितोऽर्थः । चतुर्थमाह – प्रणव इति स्वाहेत्यन्तेन । पञ्चमीमाह – प्रणव इति नम इत्यन्तेन । षष्ठमाह —– मायेति 1 ह्री मित्यन्तेन । सप्तममाह- -मायेति नम इत्यन्तेन । अष्टममाह- -प्रणव इति फ डि त्यन्तेन । नवममाह — कुमारी ति । कुमारी बाला सैव कुल सुन्दरी त्यर्थः दशममाह —ह से ति षोडशा इत्यन्तेन । अत्र पूर्वोक्तयुक्त्या हसकेत्यादौ केवलव्यञ्जनानामेव ग्रहणम् । अन्यथा " द्वादशार्धा च नित्या स्यात् " इति अन्यतन्त्रवचनेन द्वादशार्धामन्त्रवर्णातिदेशे " त्रिबीजस्था द्वादशार्धा " इति मन्त्रे त्रिवर्णत्वसिद्धेः अत्रापि तदतिदेशसिद्धत्रिवर्णत्वं विरुध्येत । ह स क ल र डोत्तरं वाग्भवः ऐं पुनः तदुत्तरं बिन्दु युक्ता मालिनी ईकार:, " गोविन्दश्च त्रिमूर्तीशो मालिनीवामलोचनम् " इति कोशात् । चतुर्दशषोडशौ पूर्वमुक्तौ । इत्थं च हस्क्र् ट्स्क्लुड हस्कर्ड: नित्यानित्या श्री इति मन्त्रस्वरूपम् ॥ यच्च निबन्धे अवर्णसहितहकारादि लिखितं तदज्ञानप्रयुक्तमेव । तन्त्रान्तरानुसारेण यदि लिखितं, तर्हि वशिन्यादिन्यासे कवर्ग कलह्नीं च निगद्य इति सूत्रे सति हल्मात्रग्रहणे तन्त्रान्तरमृते साधनं मृग्यम् । तस्मात् उक्तयुक्त्या त्र्यक्षर्येव नित्याविद्या ॥ एकादशमाह—–मा ये त्यारभ्य मा ये त्यन्तेन । आद्यानि त्रीणि बीजानि स्पष्टानि, अङ्कुशः क्रोमिति, पाशः आमिति " आद्यन्तगोमहापाश” इति योगिनीतन्त्रात् । Page #195 -------------------------------------------------------------------------- ________________ १७१ चतुर्थः खण्ड:-ललिताक्रमः आदिरकारः तस्यान्तः अग्रिमो देशः तत्र स्थित आकार इति तदर्थः । एवं "कामोऽमिापकोऽङ्कुशः" इति तत्रैव । कामः ककारः अग्निः रेफ: व्यापकः प्रणवः मिळित्वा क्रोमिति संपद्यते । अयमङ्कुश इत्यर्थः । स्म रः क्लीं वा ग्भ वः ऐं वर्म हुं। इत्थं च ह्रीं फ्रें तूं क्रों आं क्लीं ऐं ब्लू नित्यमदद्रवे हुं फ्रें ह्रीं नीलपताकानित्याश्री इति मन्त्रस्वरूपम् । द्वादशमाह-भ म र य ऊं इति । अत्रापि पूर्वयुक्त्या हल्मात्रग्रहणम् , “ इयमेकाक्षरी विद्या विजया संप्रकीर्तिता" इति तन्त्रान्तरवचनात् ॥ तेन निबन्धे पञ्चाक्षरोच्चारणं औकारोच्चारणं प्रामादिकम् । यूंमिति स्वरूपं ज्ञेयम् । यद्यपि तन्त्रान्तरे अङ्गदादिबिन्दुसंयुतमित्यस्ति । अङ्गद औकारः । तेन चरमस्वर औकार इति प्रतिभाति । तथाऽपि सूत्रे षष्ठस्वरोच्चारणात् सूत्रविरुद्धं तन्त्रान्तरोक्तं सूत्रानुसारिणामनादर्तव्यमेव ॥ त्रयोदशमाह—स्वौ मि ति । चतुर्दशमाह—ता र इति अमिजा ये त्यन्तेन । त्रिजातियुक्तमाया ह्रां ह्रीं हूं। वह्निजाया स्वाहा । शेषं स्पष्टम् । पञ्चदशमाह'अं च्कौ मिति । पञ्चदशनित्यापूजने देशनियममाह-प्रथ मे त्या दि । प्रथमत्र्यश्रं बिन्दुसमीपस्थं त्रिकोणं, तत्रत्या यास्तिस्रो रे खाः, तासु वर्तमाना ये पञ्च दश स्वराः अकाराद्यनुस्वारान्ताः तेषु एकैकस्वरे एकैकनित्या क्रमेण पूज्येत्यर्थः । अत्र रेखास्थितपञ्चदशस्वरेष्विति स्वराणां तत्र सिद्धवन्निर्देशात् एकैकरेखायां पञ्चपञ्चस्वराः भावनीयाः इति विधिरुन्नेयः । क्रम स्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्येन । पश्चिमादारभ्य ईशानान्तरेखायां अ आ इ ई उ इति । ऐशानादाग्नेयान्तरेखायां ऊ ऋ ऋ ल ल इति । आग्नेयादारभ्य पश्चिमान्तं ए ऐ ओ औ अं इति भावनाविवेकः । विगता निर्गता सृष्टिः यस्याः सा वि सृ ष्टिः बिन्दुचक्रम् । तत्सृष्टिप्रकारः उत्तरचतुश्शतीव्यारव्याने सेतुबन्धे द्रष्टव्यः । तस्मिन् षोड शी समष्टिरूपां मूल विद्य या पञ्चदश्या अभ्य » । एतासामधिष्ठानं कुप्तत्रिकोणादन्यदेव त्रिकोणमुक्तं ज्ञानार्णवे विभाव्य च महाव्यश्रमग्रदक्षोत्तरं क्रमात् ॥ इति ॥ तन्त्रराजे तु बिन्दावेव पूजनमुक्तम् । इत्थं तत्तत्तन्त्रानुयायिभिः तत्र तत्र कर्तव्यम् ॥ ९॥ Page #196 -------------------------------------------------------------------------- ________________ १७२ परशुरामकल्पसूत्रम् ओघत्रयपूजनम् ओघत्रयपूजामाह मध्ये प्राक्यश्रमध्यान्तः मुनिवेदनागसंख्यान् यथासंप्रदायं पादुकान् दिव्यसिद्धमानवौघसिद्धानिष्ट्वा पश्चात् स्वशिरसि नाथं यजेत् । एतल्लयाङ्गपूजनं इति शिवम् ॥ १०॥ ___ इति . . . कल्पसूत्रे ललिताक्रमो नाम चतुर्थः खण्डः प्राक् त्र्य श्रं प्रथमव्यश्रम् । यद्वा-प्राक् त्र्य श्रं पूर्वोक्तं व्यश्रं तस्य यो म ध्यः आभ्यन्तरप्रदेशः तस्य यो अन्तः चरमावयवः स्वाभिमुखाग्रसमीपवर्ती यः आभ्यन्तरप्रदेशः तत्रेति फलितोऽर्थः । मु निः सप्त वे दः चत्वारः नागः अष्टौ संख्या यत्रेति व्युत्पत्त्या ओघे विशेषणम् । यथा संप्रदायं पा दुकाः, कादिहादिविद्याभेदेन पादुकानां गुरुमण्डलानां भिन्नत्वात् यस्य पुरुषस्य परिगृहीताः यायाः पादुकाः तत्तल्लाभाय यथासंप्रदायं पादुका इति । दि व्या श्च सिद्धाश्च मा न वा श्च ते ओघा श्च तादृशान् सिद्धान् । पूर्वोक्ते ओघविशेषणे । उभयत्र विभक्तिव्यत्ययः आर्षः । दिव्याः ७ सिद्धाः ४ मानवाः ८ इति विवेकः । तान् इष्टा पूजयित्वा । क्त्वाप्रत्ययेन पाठेन च प्राप्तक्रमः पश्चादित्यनेन अनूद्यते । एतत् उक्तं-यद्वा एतदुत्तरं वक्ष्यमाणं नवावरणपूजनं—लयाङ्गं लयस्वरूपं चतुरश्रादिबिन्द्वन्तक्रमस्य लयस्वरूपत्वात् ल याङ्ग पूजनं भवितुमर्हति । एतेन तन्त्रान्तरोक्तबिन्द्रादिपूजाव्यावृत्तिः । शि व मिति खण्डसमाप्तिद्योतकम् ॥ १०॥ इति . . . परशुरामसूत्रवृत्तौ ललिताक्रमो नाम चतुर्थः खण्डः 1 एके योगसूत्रसृष्टिस्थितिसंहारत्रिके पश्चपश्चिकपञ्चासूयान् प्रपञ्चादिन्यासदेवतादर्शनानि च । यजन्ति-इत्यधिकः पाठः क्वचित् . Page #197 -------------------------------------------------------------------------- ________________ १७३ पञ्चमः खण्डः-ललितानवावरणपूजा पञ्चमः खण्डः-ललितानवावरणपूजा प्रथमावरणव्यष्टिपूजा एतत्पदेन निर्दिष्टां पूजां वितत्य दर्शयति अथ प्राथमिके चतुरश्रे अणिमालघिमामहिमेशित्ववशित्वप्राकाम्यभुक्तीच्छाप्राप्तिसर्वकामसिद्धयन्ताः मध्यमे चतुरश्रे ब्राहयाद्या महालक्ष्म्यन्ताः तृतीये चतुरश्रे संक्षोभणद्रावणाकर्षणवश्योन्मादनमहा - ङ्कुशखेचरीबीजयोनित्रिखण्डाः सर्वपूर्वास्ताः संपूज्याः ॥१॥ अथे ति नवावरणपूजाऽधिकारद्योतकम् । चतुरश्रत्रयमध्ये प्राथमि के सर्वबाह्ये च तु र श्रे अणिमेत्यारभ्य सर्वकामपर्यन्तं द्वन्द्वः । ते सर्वेऽपि सिद्धयन्ताः कार्याः । ___ सर्वेषां पदानां अन्ते सिद्धिरिति योज्यम् । तथा च त्रितारी ततोऽणिमासिद्धिश्रीपादुकां पूजयामीति । एवमग्रेऽपि । अत्राणिमाऽऽदिपदत्रयं न मन्नन्तं, किंतु डाबन्तं, अणिमालघिमेतिसमासान्तसूत्रपाठात् । अणिमासिद्धीति पुंवद्भावरहितः पाठः अशास्त्रीयोऽपि संप्रदायानुरोधादार्षप्रायः । यद्वा-षष्ठीतत्पुरुषः । षष्ठयर्थश्चाभेद एव "राहोः शिरः” इतिवत् । प्राथमिकचतुरश्रे अणिमाऽऽदीनां यथेच्छं पूजाप्राप्तौ तन्नियमः वामकेश्वरतन्त्रे अणिमां पश्चिमद्वारे लघिमामपि चोत्तरे । पूर्वद्वारे तु महिमामीशित्वाख्यां तु दक्षिणे ॥ वशित्वाख्यां तु वायव्ये प्राकाम्यामीशदेशके। . भुक्तिसिद्धिं तथाऽऽग्नेय्यामिच्छासिद्धिं तु नैर्ऋतौ ।। अधस्तात् प्राप्तिसिद्धिं च सर्वकामं तथोर्ध्वतः ॥ इति ॥ 'सर्वकामां-श्री. Page #198 -------------------------------------------------------------------------- ________________ १७४ परशुरामकल्पसूत्रम् दिग्व्यवस्थासंप्रदायश्च पूर्वमुक्तः । ऊर्ध्वाधरावपि न लोकप्रसिद्धौ ग्राह्यौः किं तु । तान्त्रिकौ । तदुक्तं तत्त्वविमर्शिन्यां इन्द्रेशानदिशोर्मध्ये स्थानमूर्ध्वस्य कीर्तितम् । निर्ऋत्यम्बुपयोर्मध्ये अधःस्थानं प्रकीर्तितम् ॥ इति ॥ मध्य मे चतुर श्रे ब्रा या द्याः–ब्राह्मी आदौ यासां ताः, एवं म हा लक्ष्मीः अन्ते । यासां ताः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव चेन्द्राणी चामुण्डाः सप्त मातरः ॥ इति प्रसिद्धाः सप्त, महालक्ष्मी चेत्यष्टौ मातरो मध्यचतुर) पूज्याः । तत्र क्रमाकांक्षायां वामकेश्वरतन्त्रे ब्रह्माणी पश्चिमद्वारे माहेशीमपि चोत्तरे । पूर्वद्वारे तु कौमारी दक्षिणे वैष्णवीमपि ॥ वाराहीमपि वायव्ये तथैन्द्रीमैशदेशके । चामुण्डामपि चामेये महालक्ष्मी च नैर्ऋते ॥ इति ॥ अथ तृ ती ये चतुर श्रे दशमुद्रापूजनमाह—तृ ती ये इति । सर्वः सर्वशब्दः पूर्व यन्नामसु ताः यथा त्रितायुत्तरं सर्वसंक्षोभिणीशक्तिश्रीपादुकां पूजयामि इति । एतादृशमुद्राशक्तयः—मुद्राशब्दार्थश्चोक्तः प्राक्-तादृशमुद्रात्वव्याप्यधर्मावच्छिन्नाः इमाः । सर्व संक्षो भि णी पदार्थश्च इत्थं--सर्वान् पदार्थ'भूतान् क्षोभयतीति उत्पादयतीति सर्वसंक्षोभिणी, कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताऽऽश्रयेति यावत् । इयमेव वामाशक्तिरित्युच्यते । एतदुक्तं योगिनीतन्त्रे योनिप्राचुर्यतस्सैषा सर्वसंक्षोभिका पुनः । . वामाशक्तिप्रधानेयम् . . . . . . . . इति ॥ योनिः कारणत्वानि तेषां प्राचुर्यतो भूयस्त्वेन । अत एव सर्वसंक्षोभिण्या बाह्यस्वरूपे अङ्गुळिग्रथनात्मकेऽपि अङ्गुष्ठे कनिष्ठानामामध्यमाग्राणां योगे योनिभूयस्त्वं प्रत्यक्षेणानु___1 मात्रान्–श्री, अ. Page #199 -------------------------------------------------------------------------- ________________ १७५ पश्चमः खण्डः-ललितानवावरणपूजा भूयते । एतेन अदृश्यरूपमपि तथेत्युन्नेयम् । द्वितीया सर्ववि द्रा वि णी सर्वानुत्पन्नान् द्रावयति वर्धयति पोषणेन सा सर्वविद्राविणी, सर्वेषां वस्तूनां पालकत्वादृजुस्वभावा ज्येष्ठाशक्तिप्रचुरा च । तदुक्तं योगिनीतन्त्रे- "क्षुब्धविश्वस्थितिकरी ज्येष्ठा प्राचुर्यमास्थिता" इति । क्षुब्धस्य उत्पन्नस्येत्यर्थः । यश्च संरक्षकः स ऋजुरिति लोके प्रसिद्धा गाथा । अत एव अस्या मुद्रायाः बाह्यरूपेऽपि अङ्गुष्ठेन कनिष्ठिकानामायोगे अङ्गुळिचतुष्टये ऋजुत्वं दृश्यते । एवमाद्यत्रिकोणे रेखात्रयमध्ये पूर्वस्यां दिशि स्थितायां ऋजुरेखायामेव तस्या अधिष्ठानं शास्त्रप्रसिद्धम् । तृतीया सर्वा क र्षिणी सर्वाकर्षणशीला । इयं ज्येष्ठावामोभयात्मिका । तदुक्तं योगिनीतन्त्रे ज्येष्ठावामासमत्वेन सृष्टेः प्राधान्यमास्थिता। · आकर्षिणीति मुद्रेयम् . . . . . . . . ॥ इति ॥ पूर्वोक्तमुद्राद्वयवाचकपदशक्यताऽवच्छेदकयोः द्वयोरपि सर्वाकर्षिणीपदशक्यताऽवच्छेदकत्वं बोध्यम्, पुष्पवच्छब्दवत् । तत्रापि ज्येष्ठात्वविशिष्टवामात्वं शक्यताऽवच्छेदकं, न तु विपरीतम् । तथा सति ज्येष्ठाया विशेष्यत्वेन प्राधान्यं वाच्यम् । प्राधान्ये ज्येष्ठाया अतिसरळत्वेन प्रधानानुसारेण विशेषणीभूतवामाया अपि प्रधानानुवर्तिन्याः सरळतया तर्जनीमध्यमयोः बाह्यरूपे कुटिलत्वं न स्यात् । वामायाः प्राधान्ये तु तस्याः कुटिलतया तदनुसारेण अप्रधानाया ज्येष्ठायाः प्रधानानुवर्तिन्याः कुटिलत्वं युक्तम् । अत एव बाह्यस्वरूपे अङ्गुळिग्रथने सर्वास्वगुळिषु कुटिलत्वम् । चतुर्थी सर्व व श्य करी सर्वान् क्षित्यादिशिवान्तान् वश्यं स्वाधीनं नयति प्रापयतीति तथा । लोके आकाशो द्विविधः दह्रः प्राकृतश्च । दहाकाशेऽपि सुसूक्ष्मोऽन्य आकाशोऽस्ति, “ तस्यान्ते सुषिरः सूक्ष्मं” इति श्रुतिप्रसिद्धः । तन्मध्ये गाढमाश्लिष्टा परशिवेन या आनन्दविग्रहा मूर्तिः सा सर्ववश्यकरीपदवाच्या । तदुक्तं उत्तरचतुश्शत्याम् व्योमद्वयान्तराळस्थबिन्दुरूपा महेश्वरी । शिवशक्त्यात्मसंश्लेषादेषा वश्यकरी स्मृता ॥ इति ॥ बिन्दुरूपेति कथनात् स्वरूपमपि तथा । अत एवागुळिग्रथनेऽपि अस्या बाह्यरूपे बिन्द्राकारता सर्वाङ्गुलीनां गाढसंश्लेषोऽपि व्यक्तः । पञ्चमी उक्तशिवशक्तिबिन्द्रोर्मध्ये Page #200 -------------------------------------------------------------------------- ________________ १७६ परशुरामकल्पसूत्रम् सूक्ष्मरेखा " नीवारशूकवत्तन्वी", "तस्य मध्ये वह्निशिखा” इति श्रुतिप्रसिद्धा । तस्याः शिखायाः द्विस्वभावत्वं ज्येष्ठास्वभावत्वं च । यथा लोके एकस्यैव दण्डस्य घटोत्पादकशक्तिमत्त्वं तन्नाशकशक्तिमत्त्वं चास्ति, तथाऽपि स दण्डः कदाचिदुत्पादकशक्तिप्रधानो भूत्वा घटमुत्पादयति, कदाचिन्नाशशक्तिप्रधान: तं नाशयति । एवं लोके बहुस्थले दृष्टम् । तथा दण्डस्थानीया उक्तरेखा । सा यदा जगद्रक्षणकर्तृत्वविशिष्टज्येष्ठाशक्तिप्रधाना तदा सर्वोन्मा दिनी पदवाच्या । तदुक्तं उत्तरचतुश्शत्याम् बिन्द्वन्तराळविलसत्सूक्ष्मरूपशिखामयी । ज्येष्ठाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ॥ इति ।। अत एव तदङ्गुळिग्रथनवेळायां अङ्गुष्ठानामतर्जन्यः सरळाः दृश्यन्ते, बिन्दुद्वयाकारं मध्यमाद्वयं च भवति । तत्रापि निरुक्तशिखास्थानापन्नग्रथनवेळायां अनामाद्वयमेव ज्ञेयम् । मध्यमाद्वयस्य तदानीं बिन्दुद्वयरूपत्वेन तन्मध्यवर्त्यनामाद्वयस्य " तस्य मध्ये वह्निशिखा” इति प्रसिद्धशिखात्वं युक्तम् । षष्ठी तु- इदमेव पूर्वोक्तं शिखाद्वयं यदा वामाप्रधानं तदा सर्व म हा ङ्कुशा । सूक्ष्मरूपेण परमशिवकुक्षौ स्थितं जगत् । यथा अंतस्थो गजः अंकुशेन बहिराकृप्यते तथा सर्वस्य बहिराकर्षणात् सर्वमहाङ्कुशेत्युच्यते । परशिवकुक्षिस्थजगतो वमनात् वामा तत्प्रधाना शिखा सर्वमहाङ्कुशा इत्युच्यते । तदप्युक्तं योगिनीतन्त्रे वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः । ___ तद्वद्विश्वं वमन्ती सा द्वितीये तु दशारके ॥ इति ॥ अत एव पूर्वमुद्रायां सरळयोरनामयोः वक्रता दृश्यते । लोके वमनवेळायां मानवो धनुराकारो वक्रो भवति । प्रसिद्धमेतत् । अत्रायं विवेकः-केवलवामात्वं सर्वसंक्षोभिणीपदप्रवृत्तिनिमित्तं, ज्येष्ठात्वविशिष्टवामात्वं सर्वाकर्षिणीपदप्रवृत्तिनिमित्तं, सूक्ष्माकाशान्तर्वृत्तिबिन्दुद्वयत्वं सर्ववश्यकरपदप्रवृत्तिनिमित्तं, ज्येष्ठाशक्तिप्रधानकबिन्दुद्वयमध्यवृत्तिरेखात्वं सर्वोन्मादिनीपदशक्यताऽवच्छेदकं, वामाशक्तिप्रधानत्वं सर्वमहाङ्कुशापदशक्यताऽवच्छेदकं, एवंरीत्या वैलक्षण्य सूक्ष्मधिया द्रष्टव्यम् । सप्तमी सर्व खे च री जीवानां स्वकर्मजनितरोगादिदुःखनाशनक्षमा शक्तिः । अत एव सर्वरोगहरचक्रस्था भवति । तदप्युक्तं योगिनीतन्त्रे- . . . . Page #201 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः – ललितानवावरणपूजा धर्माधर्मस्य संघट्टादुत्थिता वित्तिरूपिणी । विकल्पोत्थक्रियालोपरूपदोष [ ? ] विघातिनी । विकल्परूपरोगाणां हारिणी खेचरी मता ॥ इति ॥ अस्यार्थः धर्मः शक्तिः परशिववृत्तित्वात् । न विद्यते धर्मों यत्रेति अधर्मः परं ब्रह्म परशिवः । यद्वा—न कस्यापि धर्मः अधर्म इति नञ्तत्पुरुष एव युक्तः, परशिवे शक्तिरूपधर्मसत्त्वेन पूर्वकल्पे स्वोक्तव्याघातात् । तयोः संघट्टः मेळनं तेन उत्थिता । यावद्विकल्पः तेनोत्थिताः याः क्रियाः नित्यनैमित्तिकाः तासां लोपेन यत्पापं तत्संभवाः रोगाः तन्नाशिनी खेचरीति । अत एवैतादृशशिवशक्तिसामरस्यद्योतकं बाह्यरूपे बाहुद्वयपरिवर्तनम् । अष्टमी बी जमुद्रा -- जगतः षड्विकारेषु प्राथमिको यो भावविकारः सूक्ष्मरूपेण सत्ता तदभिमानिनी शक्तिः । तदुक्तमुत्तरचतुश्शत्याम् शिवशक्तिसमाश्लेषस्फुरद्वयोमान्तरे पुनः । प्रकाशयन्ती विश्वं सा सूक्ष्मरूपस्थितं सदा । बीजरूपा महामुद्रा ॥ इति ॥ १७७ 1 1 अयमर्थः - वटबीजे सुसूक्ष्मेऽपि किञ्चिदाकाशोऽस्ति विभुत्वात् । तस्मिन् यथा महावृक्षः सूक्ष्मरूपेण तिष्ठति तथा षत्रिंशत्तत्त्वानि शिवशक्तिगर्भे विद्यन्ते सूक्ष्मरूपेण । सैव सत्ता घटोऽस्ति पटोऽस्ति इत्यत्र अनुवर्तते । सा बीजमुद्रेत्यर्थः । सर्वबीजस्थानापन्नत्वात् सर्वबीजा । सूक्ष्मत्वादेव अङ्गुलिप्रग्रथनवेळायां संक्षोभिण्याद्यपेक्षया अल्पयोनित्वं सूक्ष्मत्वज्ञापकम् । या नवमी यो नि मुद्रा तद्वृत्त्यसाधारणो धर्मः मुद्रात्वे सति कळारूपत्वम् । मुद्रात्वस्वरूपमुक्तं प्राक् । कलापदार्थश्चोच्यते । शक्तिविशिष्टे प्रकाशरूपे परशिवे शक्तिमपहाय केवलस्वरूपमात्रनिष्कर्षणे सति तुरीयबिन्दुपदवाच्यत्वं यथा जलनिष्ठं द्रवत्वमपहाय स्वरूपमात्रनिष्कर्षणे जलपदवाच्यत्वम् । अत्रापहानं नाम शक्यताऽवच्छेदककोटिप्रवेशाभाव एव न ततः पृथक् निष्कासनं, असंभवात् । तस्य शुद्धशिवस्य शक्तिसंबन्धित्वेन विवक्षायां कामबिन्दुपदवाच्यता। तस्यैव संबन्धस्याभेदत्वेन शक्यताऽवच्छेदककोटिप्रवेशे विसर्गों हकारः विमर्शः इति तान्त्रिक व्यवहारः । तादृशसामरस्योत्तरं रक्तशुक्लबिन्दु मिश्रणेन 23 2. Page #202 -------------------------------------------------------------------------- ________________ १७८ परशुरामकल्पसूत्रम् आविर्भूतानन्दान्तर्भावेण विवक्षायां कलेत्युच्यते । ईदृशकलारूपा योनिमुद्रा ।। तदुक्तं नित्याहृदये संपूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः । योनिमुद्रा कलारूपा . . . . . . . ॥ इति ॥ सर्ववश्यकरी केवलबिन्दुद्वयरूपा, अस्याः शरीरे बिन्दुद्वयसंसर्गाविर्भूतानन्दोऽपि शक्यताऽवच्छेदककोटिप्रविष्ट इति ततो वैलक्षण्यं ज्ञेयम् । दशमी त्रि ख ण्डा पूर्वमुक्ता । एवं दशमुद्राणां स्वरूपं श्रीगुरुकृपाविशेषेणाविर्भूतस्फूर्तिकं यथामति लोकानां सुखबोधार्थ स्पष्टीचकार । एवं स्वरूपज्ञानफलं तन्त्रेषु अनन्तं प्रपञ्चितं, विस्तरभयान्नेह लिखितम् । एवं दशमुद्राश्चतुरश्रे तृतीये पूज्याः । अत्रापि इच्छया प्राप्तौ नियामकं वचनं तन्त्रे पुरस्सव्ये च वंशे च वामे चैवान्तराळके । ऊर्ध्वाधो दशमुद्राश्च . . . . . . ॥ इति ॥ पूर्वदक्षिणपश्चिमोत्तरेष्वाग्नेयाद्यन्तराळचतुष्के चोर्ध्वमधश्च दशमुद्राः पूज्या इति तदर्थः ॥ १ ॥ प्रथमावरणसमष्टिपूजा प्रथमावरणस्य व्यष्टिपूजामुक्त्वा समष्टिपूजामाह एताः प्रकटयोगिन्यस्त्रैलोक्यमोहनचक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्विति तासामेव समष्टयर्चनं कृत्वा ॥२॥ ए ताः अणिमाऽऽदित्रिखण्डाऽन्ताः । प्रकट यो गिन्य इति तासामेव समष्टिनाम, यथा चैत्रो मैत्र इत्यादिप्रत्येकनामवतामपि मनुष्य इति समष्टिनाम तद्वत् । 1 'कलापदशक्यताऽवच्छेदककोटौ आनन्दस्याधिकस्य निवेश इति विशेषः' इत्यधिक:-ब, Page #203 -------------------------------------------------------------------------- ________________ १७९ पञ्चमः खण्डः-ललितानवावरणपूजा उक्तयोगिनीषु प्रकट त्वं च शिवादिषट्त्रिंशत्तत्त्वानां मध्ये या स्थूला पृथिवी तद्रूपे भूपुरे चतुरश्रे वर्तमानत्वात् । तदुक्तं नित्याहृदये तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने । योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रथात्मनि ॥ स्थितत्वात् . . . . . . . . ॥ इति ॥ त्रैलोक्य मोह न मि ति 'योगरूढिभ्यां चतुरश्रत्रयात्मकं सर्वबाह्यं यच्चक्रं तस्य नाम । स मुद्रा इति—पूर्व विस्तरेण दश याः प्रतिपादिताः तास्वेकैका मुद्रा एकैकचक्रेऽस्ति । दशमी त्रिखण्डा सर्वव्यापिका । अस्मिन्नर्थे प्रमाणं योगिनीतन्त्रेऽस्ति । श्रीभगवान् परशुरामोऽपि तत्तच्चक्रपूजायां एकैकमुद्राप्रदर्शनं वक्ष्यति । एवं च यस्मिन् या मुद्राऽस्ति तया सहिता इत्यर्थः । स सिद्ध य इति—अत्र सिद्धिर्नाम तत्तच्छक्तिसाध्यं फलम् । तच्च स्वाकारेण सूक्ष्मरूपेण तिष्ठत्येवेति शक्तयोऽपि ससिद्धयः । सा युधा इति स्पष्टम् । स शक्त यः-अत्र शक्तिपदेन अणिमाऽऽदिनिष्ठा या तत्तत्कार्यजनकता तदवच्छेदको यो धर्मः स ग्राह्यः । न हि कारणता निरवच्छिन्ना लोके प्रसिद्धा । अतः स्वनिष्ठकारणतायां अवच्छेदकं किं चिदभ्युपगन्तव्यम् । अभ्युपगतं च यद्रूपं तत् अधिष्ठानादन्यन्न वेत्यन्यदेतत् । तादृशशक्त्या सहिताः । स वा ह ना इति स्पष्टम् । परिवारा अनुचराः तैः सहिताः । शेषो मन्त्रार्थः स्पष्टः । तासामणिमाऽऽदित्रिखण्डाऽन्तानां स मष्टय र्चनं समुदायनामघटितमन्त्रेणार्चनं विधाय । अत्र मन्त्रगतलिङ्गेन प्रार्थनाङ्गत्वं प्रतीयते, लोश्रवणात् “प्रार्थनेषु लिङ् लोट् च " इति पाणिनिस्मृतेः । तथाऽपि “ ममाग्ने वर्षो विहवेष्वस्तु" इति मन्त्रस्य “ विहव्या उपदधाति" इति श्रुत्या लिङ्गं बाधित्वा उपधानाङ्गत्ववत् अर्चनाङ्गत्वं बोध्यम् । संपू जि ताः सन्तु इति समष्टय र्चनं कृत्वा इत्यनेन अर्चनाङ्गत्वे प्रतीयमाने दुर्बलं लोट्श्रवणं न बाधकं भवति ॥ २ ॥ करशुद्धिमुच्चार्य त्रिपुराचक्रेश्वरीमवमृश्य द्रामिति सर्वसंक्षोभिणीमुद्रां प्रदर्शयेत् । चक्रयोगिनीच- । क्रेशीनां नामानि भिन्नानि । शिष्टं समानम् ॥३॥ 1 योगरूढिशक्त्या भूसदनात्मकचतुरश्ररेखात्रयस्य नाम-ब. Page #204 -------------------------------------------------------------------------- ________________ १८० परशुरामकल्पसूत्रम् ___अत्र क र शुद्धि पदेन करशुद्धिन्यासाङ्गभूतो मन्त्रः न्यासप्रकरणोक्तः तं उच्चार्य । त्रि पुरे ति त्रैलोक्यमोहनचक्रस्य नायिका । त्रि पुरा चासौ च क्रेश्वरी चेति कर्मधारयः । त्रिपुरेत्यत्र पुंवद्भावाभाव आर्षः । ईदृशीं चक्रेश्वरीं अवमृश्य संपूज्य । अत्रापि पूजारूपत्वात् श्रीपादुकेति मन्त्रशेषोऽस्ति । परं तु समष्टयर्चने श्रीपादुकामिति मन्त्रशेषो नास्ति, ‘इति समष्टयर्चनं विधाय' इत्यत्र इतिशब्देन शेषव्यवच्छेदात् । द्रां इ ति सर्वसंक्षोभिणीमुद्राबीजं तां पठित्वा सर्व सं क्षोभिणी मुद्रां अङ्गुळिप्रग्रथनरूपां वक्ष्यमाणरीत्या प्रदर्श येत् । देव्या इति शेषः । एवं वक्ष्यमाणरीत्या देव्यग्रभागे अङ्गुलिषु ग्रथितेषु तस्याः दशितं भवति। एवमग्रिमेप्ववगन्तव्यम् । एवं प्रकृते समष्टयर्चनमन्त्रं प्रकृतचक्रेश्याश्च मन्त्रमुक्त्वा अग्रिमसमष्टयर्चनमन्त्रे चक्रेशीमन्त्रे च केषांचित् वर्णानां पर्युदासपूर्वकं कांश्चिद्वर्णानतिदिशति—च के ति । चक्रनामानि सर्वाशापरिपूरकेत्यादीनि, यो गिनी नां ना मा नि गुप्तेत्यादीनि, च के शी नां त्रिपुरेत्यादीनि, यानि नामानि तद्वर्णाभिन्नानि । समुद्रा इत्यादिवर्णकूटं स मा न म् । अनेन तत्तत्प्रकरणे उक्तचक्रादिनामस्थाने वक्ष्यमाणनामानि पठनीयानीति भावः ॥ ३ ॥ द्वितीयावरणपूजा अथ द्वितीयावरणपूजामाह षोडशपत्रे कामाकर्षिणी नित्याकळेति नित्याकळाऽन्ताः बुद्धयाकर्षिणी-अहंकाराकर्षिणी-शब्दाकर्षिणी - स्पर्शाकर्षिणी - रूपाकर्षिणी - रसाकर्षिणी - गन्धाकर्षिणी - चित्ताकर्षिणी- धैर्याकर्षिणी - स्मृत्या - कर्षिणी-नामाकर्षिणी-बीजाकर्षिणी-आत्माकर्षिणीअमृताकर्षिणी - शरीराकर्षिणी - एता गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्रा इत्यादि पूर्ववत् आत्मरक्षामुच्चार्य त्रिपुरेशीमिष्ट्वा द्रीं इति सर्वविद्राविणीं प्रदर्शयेत् ॥ ४॥ Page #205 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः - ललितानवावरणपूजा 1 नित्या क ळे ति वर्णसमुदायः अन्ते यन्नान्नः इति व्युत्पत्त्या बुद्ध्याकर्षिण्यादिपञ्चदशस्वपि इदं विशेषणमनुषज्य योज्यम् । सर्वत्र पुंवद्भावो नास्ति, प्रथममन्त्रपाठानुरोधात् । श्रीपादुकेत्यादिशेषः पूर्ववत् । षोडशपत्रे क्रमस्तु वामकेश्वरतन्त्रे – “ षोडशारे महादेवीं वामावर्तेन पूजयेत्” इति । तत्राप्यारंभः कस्माद्दळादारभ्य कर्तव्य इति विशेषजिज्ञासायां देव्यग्रकोणमारभ्येति सेतुबन्धे स्थितम् । योगिनीचक्रयोः प्रकृतमन्त्रप्रवेशार्थं नामनी आह— एता गुप्त योगिन्य इति, भूपुरापेक्षया षोडशदलस्य अन्तःस्थत्वेन तत्रस्था योगिन्यः गुप्ताः । “ शिष्टं समानं " इति पूर्वसूत्रेणैव प्राप्तमर्थ अनुवदति समुद्रा इत्यनेन । अनुवादफलं च तदर्थकानां पदान्तराणां मन्त्रे प्रक्षेपो मा भवत्वित्येतदर्थम् । पूर्ववत् पूर्वं यथोच्चरितं तथैवेत्यर्थः । आत्म रक्षा तन्मन्त्रः । शेषं स्पष्टम् ॥ ४ ॥ तृतीयावरणपूजा , तृतीयावरणपूजामाह दिक्पत्रे कुसुमामेखलामदनामदनातुरारेखावेगिन्यङ्कुशामालिनीरनङ्गपूर्वाः संमृश्यैता गुप्ततरयोगिन्यः सर्वसंक्षोभणचक्रे समुद्रा इत्यादि पूर्ववदात्मासनमुच्चार्य त्रिपुरसुन्दरीमिष्ट्वा क्लीमिति सर्वाकर्षिणीमुद्रां प्रदर्शयेत् ॥ ५ ॥ १८१ अत्र दिक् पदमष्टसंख्या लक्षकं, दिक्षु अष्टसंख्यायाः सत्त्वात् । तथा च दिग्वृत्तिसंख्यानि पत्राणि यस्मिन्निति व्युत्पत्त्या तृतीयचक्रपरम् । दिक्ष्वष्टसंख्या च अवान्तरदिशो गृहीत्वा, “ चतस्रो दिशश्चतस्रोऽवान्तरदिशाः” इति श्रुतेः । अवान्तरदिक्ष्वपि " अधिकं तु प्रविष्टं न तद्धानिः " इति न्यायेन दिक्त्वमबाधितम् । अनङ्ग इति पूर्वं यासां कुसुमादीनां देवतानां नामादौ ता देवता अनङ्ग पूर्वाः । अत्रान्यपदार्थो देव्यः, न कुसुमादिवर्णसमुदायः, संमृ श्येत्यस्यानन्वयापत्तेः । एतद्देवतापूजाक्रमश्च योगिनीतन्त्रे Page #206 -------------------------------------------------------------------------- ________________ १८२ परशुरामकल्पसूत्रम् अनङ्गकुसुमां पूर्व दक्षिणेऽनङ्गमेखलाम् । पश्चिमेऽनङ्गमदनामुत्तरे मदनातुराम् ॥ अनङ्गरेखामाग्नेये नैर्ऋतेऽनङ्गवेगिनीम् । अनङ्गाङ्कुशां वायव्ये ईशानेऽनङ्गमालिनीम् ॥ इति ॥ पूर्वचक्रदेवताऽन्तरङ्गत्वात् आसां गुप्त त र त्वम् । शेषं गतप्रायम् ॥ ५ ॥ चतुर्थावरणपूजा चतुर्थावरणपूजामाह भुवनारे संक्षोभिणीद्राविण्याकर्षिण्याह्लादिनीसंमोहिनीस्तम्भिनीजृम्भिणीवशंकरीरञ्जन्युन्मादि - न्यर्थसाधिनी - संपत्तिपूरणी -मन्त्रमयी-द्वन्द्वक्षयंकरीः सर्वादीरवमृश्यैताः संप्रदाययोगिन्यः सर्वसौभाग्यदायकचक्रे समुद्रा इत्यादि मवशेषः चक्रासनमुच्चार्य त्रिपुरवासिनी चक्रेश्वरीमिष्ट्वा ब्लूं इति सर्ववशंकरीमुद्रामुद्घाटयेत् ॥ ६॥ भुवनारे चतुर्दशारे । भुवनानि चतुर्दश । शेषं दिक्पत्रवत् । सर्व आदिर्यन्नामावयवानामित्यपि व्याख्यातप्रायं अनङ्गपूर्व इत्यनेन । क्रमाकांक्षायां योगिनीतन्त्रे “वामावर्तक्रमेणैव पश्चिमादेव दक्षिणं" इति पश्चिमे प्रारम्भः ततस्ततो दक्षिणं ग्राह्यमिति तदर्थः । पश्चिमादारभ्य अप्रादक्षिण्यनेति फलितोऽर्थः ॥ ६ ॥ पञ्चमावरणपूजा पञ्चमावरणपूजामाह बहिर्दशारे सिद्धिप्रदासंपत्प्रदाप्रियंकरीमङ्गळकारिणीकामप्रदादुःखविमोचिनीमृत्युप्रशमनीविघ्न - Page #207 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः – ललितानवावरणपूजा निवारिण्यङ्गसुन्दरीसौभाग्यदायिनीः सर्वपूर्वाः संपूज्यैताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधक' चक्रे मनुशेषमुक्त्वा मन्त्रासनमुच्चार्य त्रिपुराश्रीचक्रेश्वरीं प्रत्यवमृश्य स इत्युन्मादिनीमुद्रां दद्यात् ॥ ७ ॥ नवचक्रेषु दशारद्वयमस्ति । तयोर्मध्ये यत् बहिर्दशा रं तत्रेत्यर्थः । शेषं व्याख्यातप्रायम् । अत्रापि क्रमाकांक्षायां पूर्वचक्रवदेव क्रमः । वामकेश्वरतन्त्रे तथैवेत्यनेन पूर्वचक्रक्रमातिदेशात् ॥ ७ ॥ षष्ठावरणपूजा षष्ठावरणपूजामाह अन्तर्दशारे ज्ञानशक्त्यैश्वर्यप्रदाज्ञानमयीव्याधि विनाशिन्याधारस्वरूपापापहराऽऽनन्दमयीरक्षाख - रूपिणीप्सितफलप्रदाः सर्वोपपदा यष्टव्या एता निगर्भयोगिन्यः सर्वरक्षाकरचक्रे शिष्टं तद्वत् साध्यसिद्धासनमुच्चार्य त्रिपुरमालिनी मान्या क्रोमिति सर्वमहाङ्कुशां दर्शयेत् ॥ ८ ॥ १८३ सर्वोपपदाः सर्वपूर्वाः । मान्या पूज्या । क्रमस्तु पूर्ववत्, “पूर्वोक्तेन विधानेन " इति योगिनीतन्त्रात् । शेषं व्याख्यातकल्पम् ॥ ८ ॥ सप्तमावरणपूजा सप्तमावरणपूजामाह अष्टारे वशिन्याद्यष्टकं नमःस्थाने पूजामन्त्रसन्नाम एता रहस्ययोगिन्यः सर्वरोगहरचक्रे शिष्टं स्पष्टं 1 चक्रे इति मनु – श्री. Page #208 -------------------------------------------------------------------------- ________________ १८४ परशुरामकल्पसूत्रम् मूर्तिविद्यामुच्चार्य त्रिपुरासिद्धामाराध्य शिवभृगुऋद्धियुक्फ्रें इति खेचरी देया ॥ ९॥ योगिनीन्यासप्रकरणे ये वशिन्यादीनामष्टौ मन्त्रा उद्धृताः तेषु नमःपदस्थाने पूजामन्त्रस्य श्रीपादुकेति मन्त्रस्य सन्नाम ऊहः कार्यः । चतुर्थीसहितनमःपदस्थाने पूजामन्त्रः कार्य इत्यर्थः, अन्यथा 'चतुर्थीश्रवणापत्तेः ॥ न च नमःपदनिवृत्तौ तद्योगनिमित्तचतुर्थ्यपि निवर्तते " निमित्तापाये नैमित्तिकापायः” इति न्यायात् इति–वाच्यम् । न हि चतुर्थीसत्त्वे नमःपदं निमित्तम् , किं तु तदुत्पत्तौ । तथा च नमःपदं निमित्तीकृत्योत्पन्ना या चतुर्थी तस्या निवर्तकपर्यन्तं स्थितौ बाधकाभावात् ॥ न चचतुर्युत्पत्तेः प्रागेव नमःपदं निवर्तताम् , तथा सत्युत्पादकाभावात् न चतुर्थी इति—वाच्यम् । न्यासमन्त्रस्य पूजामन्त्रप्रकृतित्वे सिद्धे प्रकृतितोऽतिदेशेन चतुर्थीनम:पदसहितप्राप्तौ नम:पदं युक्तविन्यासेनोहेन बाधितं, चतुर्थी केन बाध्यताम् । श्रौते प्रकृतितोऽग्निपदसहितनिपिमन्त्रस्य प्राप्तौ सूर्ययागे अर्थबाधात् अग्निपदमात्रस्य सूर्यपदेन बाधः न चतुर्थ्याः । तथाऽत्रापि । तस्मात् चतुर्थीसहितनमःपदबाधकः पूजामन्त्रः । शेषं गतप्रायम् ॥ मूर्ति विद्या मूर्तिकल्पनमन्त्रः आवाहनप्रकरणे उक्तः । शि वो हकारः भृगुः सकारः ऋद्धिः खकारः । अत्र प्रमाणानि प्राक् दर्शितानि । तैर्युक्तः फे मिति वर्णः ह्लफ्रें इति । इममुच्चार्य खे च रौं दर्शयेदित्यर्थः ॥ ९ ॥ आयुधपूजा आयुधपूजामाह बाणबीजान्युच्चार्य सर्वāभणेभ्यो बाणेभ्यो नमः धं थं सर्वसंमोहनाय धनुषे आं ह्रीं सर्ववशीकरणाय पाशाय क्रों सर्वस्तंभनायाङ्कुशाय नमः इति महाव्यश्रबाह्यचतुर्दिक्षु बाणाद्यायुधपूजा ॥१०॥ 1 चतुर्थीपूर्व श्रूयमाणा या तस्याः बाधकाभावेन तच्छ्रवणं स्यात्-अ. श्री. Page #209 -------------------------------------------------------------------------- ________________ तदुक्तं मालिनीतन्त्रे पञ्चम: खण्ड: बाणबीजानि संक्षोभिण्यादिपञ्चमुद्राबीजानि 'कामेश्वरबाणानां बीजानि । 1 –ललितानवावरणपूजा थान्तद्वयं समालिख्य वह्निसंस्थं क्रमेण तु । मुखवृत्तेन नेत्रेण बिन्दुना परिभूषितम् ॥ बाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितम् । चतुर्थस्वरबिन्द्वाढ्यं नादरूपं वरानने ॥ फान्तं चक्रेण संयुक्तं वामकर्णविभूषितम् ॥ बिन्दुनादसमायुक्तं सर्गवान् चन्द्रमाः प्रिये ॥ पञ्च बाणानिमान् विद्धि मामकान् प्राणवल्लभे ॥ इति ॥ अस्यार्थः -- थान्तः मातृकाक्रमे थकाराग्रिमो दकारः तस्य द्वयं लिखित्वा तयोर्मध्ये प्रथमदकारं वह्निना रेफेण संस्थं युक्तं, मुखवृत्तमाकारः, मातृकान्यासे तस्य तत्स्थानत्वात् । बिन्दुश्च ताभ्यां सहितः । द्रामिति संपन्नम् । द्वितीयदकारेऽपि वह्निसंस्थत्वं तलनं तदनन्तरं नेत्रेण वामनेत्रेण ईकारेण, मातृकान्यासे तत्स्थानत्वात्, बिन्दुना च समन्वितं द्रीमिति संपन्नम् । एवं संपन्नबीजद्वयं बाणद्वयं भवति । आद्यबाणद्वयबीजं भवति । एवं मादनं ककारः भूमिः लकारः तस्मिन् संस्थितं— अधो लकारः उपरि ककारः इति भावः - चतुर्थस्वर ईकार: बिन्दुः प्रसिद्धः ताभ्यां आढ्यं युक्तम्, क्लीमिति संपन्नम् । फान्तं बकारः, व्युत्पत्तिः थान्तवत्, चक्रेण लकारेण युक्तं वामकर्ण ऊकारः तेन बिन्दुना च युक्तं, ब्लूमिति संपन्नम् । सर्गो विसर्गः तद्वान् चन्द्रमाः सकारः स इति । एवं च द्रां द्रीं क्लीं ब्लूं सः इति पञ्च मामकान् बाणान् विद्धीत्यर्थः । कामेश्वरीबाणबीजानि योगिनीतन्त्रे- त्वगसृङ्मांसमेदोऽस्थिमज्जार्णान्ताः सुरेश्वरि । द्वितीयस्वरसंयुक्ता एते वाणास्तदीयकाः ॥ इति ॥ इत्यधिकः– ब. 24 १८५ तदुक्तं कुलसारे संक्षोभिण्यादिमुद्राणां यानि वीजानि पञ्च वै । तानि सर्वाणि देवेशि शरादौ संप्रकीर्तयेत् ॥ इति ॥ 2 शक्रेण श्री. Page #210 -------------------------------------------------------------------------- ________________ १८६ परशुरामकल्पसूत्रम् अस्यार्थः-त्वक यकारः " त्वग्वाली व्यापको वायुः” इति कोशात् । असृग्रेफः “रो रक्तः क्रोधिनी रेफः” इति कोशात् । मांसं लकारः “ पिनाकी मांससंज्ञिकः” इति कोशात् । मेदो वकारः " वो मेदो वरुणः सूक्ष्मः" इति कोशात् । अस्थिमज्जान्ते चरमदेशे स्थितं शुक्रं तद्वर्णः सकारः “ दशपादो भृगुः शुक्र इति" कोशात् । यद्वा-अस्थिमज्जार्गौ शषौ, “शङ्कुकर्णास्थिसंज्ञश्च शकारो विद्भिरीरितः" इति, तथा " वृषः श्वेतेश्वरः पीतो मज्जा" इति षकाराधिकारे च कोशात् । तयोरन्ते वर्तमानः स इत्यर्थः । उक्ताः वर्णाः द्वितीयस्वरसंयुक्ताः, आकारेण युक्ताः, बीजरूपत्वात् बिन्दुयोगोऽपि । इत्थं च यां रां लां वां सां इति देव्या बाणबीजानि । उक्तवर्णेषु बिन्दुयोगस्तन्त्रान्तरे- " सर्वेऽन्तस्थास्तृतीयोष्मा बिन्द्वनन्तसमन्विताः” । यरलवा अन्तस्थाः, तृतीयोष्मा सकारः, अनन्त आकारः । अत्र बाणबीजपदेन सर्वेषां ग्रहणम् , सेतुबन्धे यां रां लां वां सां सर्वजम्भणेभ्यः कामेश्वरी बा णे भ्यो न मः, द्रां द्रीं क्लीं ब्लू सः सर्वजृम्भणेभ्यः कामेश्वरबाणेभ्यो नमः इति मन्त्रद्वयं लिखित्वा, अग्रे " इदं च कल्पसूत्रानुगुण्येनोक्तं” इति लिखित्वा, " वस्तुतस्तु स्वतन्त्रानुसारेण आदौ द्वितारी ततो दशबाणबीजान्युच्चार्य सर्वशृंभणबाणशक्तिश्रीपादुकां पूजयामि" इति लेखात् ॥ निबन्धे तु कामेश्वरबाणबीजमात्रं लिखित्वा सर्वजम्भणेभ्यो बाणेभ्यो नमः इति मन्त्रस्वरूपं लिखितम् । तत्र बाणबीजत्वस्योभयसाधारणत्वेन बाणबीजान्युच्चार्यत्यनेन शिवबाणानामेवोच्चारणं न देव्या इति भगवतो रामस्याभिप्रायनिष्कासने प्रमाणगन्धस्याप्यभावात् , प्रत्युत स्थूलमानेन विचार्यमाणे ललितोपास्तेः उपक्रान्तत्वात् तदीयबाणपूजनमेव युक्तम् । तानपहाय केवलशिवबाणानेव लिलेख । तदीयं साहसं महत्तरम् ॥ न च तथा सति उत्तरमन्त्रेषु धनुषे पाशायाङ्कुशायेत्येकवचनमनुपपन्नं इति वाच्यम् ; पाशाधिकरणन्यायेनोपपत्तिसंभवात् । यद्वा-बीजदशकमुच्चार्य सर्वजृम्भणेभ्यो बाणेभ्यो नमः इति द्वयोः तन्त्रेणैव पूजनम् । देवतात्वं चामीषोमवद्वयासक्तम् । इत्थमेव पाशादिषु । एवं च "आशासाना मेधपतये मेधम्" इतिवत् धनुर्द्वयनिष्ठदेवतात्वस्य व्यासक्तत्वात् , देवतात्वावच्छिन्नस्यैकत्वात् , तदभिप्रायेणैकवचनोपपत्तिः । बाणपदोत्तरं बहुवचनं च देवतात्वाधिष्ठानान्वयीति " मेधपतिभ्यां मेधं" इतिवत् न काऽप्यनुपपत्तिः ॥ Page #211 -------------------------------------------------------------------------- ________________ १८७ पञ्चमः खण्डः-ललितानवावरणपूजा न च-निबन्धकारः शिवबाणबीजान्युल्लिखन् बभ्रामेत्यास्ताम् । परं तु ललिताप्रकरणस्थत्वात् शक्तिबाणबीजानामेवात्र ग्रहणम् , बाणबीजान्युच्चार्य इति कल्पसूत्रेणाविशेषेण श्रुतस्यापि प्रकरणेन सङ्कोचस्य “ आग्नेय्याऽऽमीध्रमुपतिष्ठते" इत्यादौ दृष्टत्वात् इति वाच्यम् ; कामबाणान् महेशानि धनुस्तत्पाशमेव च । चक्रमध्ये चतु:कोणे क्रमेण परिपूजयेत् ॥ इति वामकेश्वरतन्त्रवचनेन तेषां शिवायुधानामपि ललिताप्रकरणे पूजनं विहितम् , प्रकृते कल्पसूत्रे बाणबीजान्युच्चार्येति अविशेषेण श्रुतस्य प्रकरणेन सङ्कोचे कर्तव्ये ततोऽपि बलवता वाक्यान्तरेण श्रूयमाणार्थस्यैव व्यवस्थापनात् । “ आग्नेय्याऽऽमीध्रमुपतिष्ठते' इत्यत्र प्रकरणबाधकं वचनान्तरं नास्तीति वैषम्यम् ॥ न च तन्त्रान्तराश्रयणं न क्रियत इति प्रतिज्ञाहानिः, सूत्रार्थनिर्णयाय वचनान्तरानुसरणे प्रतिज्ञायामनुपपत्त्यभावात् ॥ किं च, बहुषु पुस्तकेषु कल्पसूत्रपाठः “धं थं सर्वसंमोहनाय धनुषे नमः, आं ही सर्ववशीकरणाय पाशाय नमः" इति, अयमपि बाणद्वयग्रहणे लिङ्गम् । अन्यथा धनुर्बाणयोरुभयसंबन्धिनोः ग्रहणसूचकं बीजद्वयं किमिति पठेत् । दृश्यते च बहुषु पुस्तकेप्वयमेव पाठः । तस्मादुभयपूजनमावश्यकम् । यदि च केषुचित्पुस्तकेषु बीजद्वयपाठस्यादर्शनात् निश्शकं परमतसिद्धिरिति विभाव्यते, तदाऽपि सर्वपुस्तकेष्वविवादेन धं इति धनुर्मन्त्रे शिवधनुर्बीजमस्ति, “तुरीयमरुणावर्गात् द्वितीयमपि पार्वति । पुंस्त्रीकोदण्डयुगळम्" इति वामकेश्वरतन्त्रात् । अस्यार्थः-अरुणावर्गस्तवर्गः, तत्र तुरीयो धकारः द्वितीयः थकारः क्रमेण पुंस्त्रीधनुषी इत्यर्थः । अनेन ·धं इति शिवधनुर्बीजं सिद्धम् । एवं पाशे ह्रीं इत्यविवादेन सर्वपुस्तकेष्वस्ति । तच्च शक्तिपाशबीजं, “माया स्त्रीपाश उच्यते" इति योगिनीतन्त्रवचनात् । एवं कचित् पुमायुधबीजकथनं, क्वचित् स्त्र्यायुधबीजकथनं, प्रग्रथनरूपं आयुधद्वयग्रहणे सर्वपुस्तकसाधारणं लिङ्गम् । तन्त्रान्तरवचनं च स्पष्टरूपं लिखितं प्राक । एकवचनगतिः दर्शिता । अतो विरोधाभावादायुधद्वयमत्र पूज्यमिति ममासंशयं प्रतिभाति । धर्मस्यातीन्द्रियत्वात् साधवः सुधियः परिशीलयन्तु इतो Page #212 -------------------------------------------------------------------------- ________________ १८८ परशुरामकल्पसूत्रम् ऽप्यधिकम् । इत्थं च यस्मिन् पुस्तके धनुर्मन्त्रे केवलधमित्यस्ति तत् थं इत्यस्याप्युपलक्षक, तृतीयमन्त्रे ह्रीमिति आमित्यस्याप्युपलक्षकं, तस्य शिवपाशरूपत्वात् , " आद्यन्तगो महापाशः पौरुषेयः प्रकीर्तितः” इति वामकेश्वरतन्त्रात् । एतदर्थोऽपि प्राक् नीलपताकामन्त्रोद्धारे वर्णितः । अङ्कुशबीजं तु उभयोरेकं " कामोऽग्निा पकोड़कुशः” इत्यविशेषेण योगिनीतन्त्रपाठात् । तस्य तन्त्रेण सकृदेव पाठः । इत्थं च मन्त्रस्वरूपं यां रां लां वां सां द्रां द्रीं क्लीं ब्लू सः सर्वजृमणेभ्यो बाणेभ्यो नमः 'बाणश्रीपादुकां पूजयामि । थं धं सर्वसंमोहनाय धनुषे नमः धनु:श्रीपादुकां पूजयामि । ह्रीं आं सर्ववशीकरणाय पाशाय नमः पाशश्री० । क्रों सर्वस्तम्भनायाङ्कुशाय नमः अङ्कुशश्री' इति । शक्तिबीजानां प्राथम्ये तत्प्राधान्यं गमकम् ॥ केचित्तु तन्त्रानुयायिनः दशबीजान्युच्चार्य कामेश्वरकामेश्वरीबाणेभ्यो नमः इति पठन्ति । तदतीवाशुद्धम् । कामेश्वरी च कामेश्वरश्चेति द्वन्द्वापवादकत्वात् " पुमान् स्त्रिया" इत्येकशेषः स्यात् न द्वन्द्वः ॥ म हा त्र्य श्रं आद्यत्रिकोणं तस्य बाह्य तः अष्टाश्रव्यश्रमध्ये दिक्षु पश्चिमादिप्रादक्षिण्येन । तदुक्तं वामकेश्वरतन्त्रे पश्चिमोत्तरपूर्वाशा दक्षिणाशा क्रमेण तु । इति ॥ अत्र निबन्धे आयुधमन्त्रेषु श्रीपादुकामिति शेषयोजनाभावे मूलं स एव प्रष्टव्यः ॥ _____न च–अष्टाक्षरीप्रापकं सर्वत्र देवतानामसु श्रीपूर्वकं पादुकामित्यादिवाक्यं तत्र देवतानामस्वित्यनेन यत्र नाम देवताया गृह्यते तत्रैवाष्टाक्षरी नान्यत्र । प्रकृते विधायकवाक्ये बाणादिरूपनामग्रहणाभावात् न तथा—इति वाच्यम् । देवतानामस्वित्यस्य देवतानामघटितमन्त्रेष्विति निबन्धकारेणाप्यवश्यं वाच्यम् । अन्यथा ओघत्रये तद्योगः तत्त्वतो विरुध्यते । तत्र विधिवाक्ये देवतानामग्रहणं नास्ति, किं त्वोधत्रयमेवास्ति । तस्मान्न किंचिदेतत् ॥ १० ॥ . 'बाणशक्तिश्री-श्री. Page #213 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः–ललितानवावरण पूजा अष्टमावरणपूजा अष्टमावरणपूजामाह त्रिकोणे वाक्कामशक्तिसमस्तपूर्वाः कामेश्वरीवश्वरीभगमालिनीमहादेव्यः बिन्दौ चतुर्थी ॥ ११ ॥ १८९ या परशिवरूपदीपस्य प्रकाशरूपा परा शक्तिः सा सृष्ट्युन्मुखा त्रिधा जाता वामा ज्येष्ठा रौद्री चेति । क्रमात् रजस्सत्वतमः प्रधानाः ताः । तासां समष्टिवाचकं पदं तन्त्रशास्त्रे अम्बिकेति । इमा एव क्रमात् इच्छाज्ञानक्रियाशक्तयः इत्युच्यन्ते । अमूषां त्रिपुरसुन्दरीव्यष्टिरूपत्वं ज्ञापयितुमेव योगिनीषु अतिरहस्येति विशेषणं अग्रे दत्तवान् । अत्र वाग्भ व पदेन प्रथमकूटं ग्राह्यम्, का म पदेन द्वितीयकूटं, शक्ति पदेन तृतीयकूटं, न तु बालावर्णाः, वामकेश्वरतन्त्रे कूटानामेव परिगृहीतत्वात् । यद्यपि तन्त्रान्तरे “ वाग्भवं चाद्यकूटं च " इति समुच्चयोऽपि द्वयोर्दृश्यते, तथाऽपि अत्र वागादीनामेवोक्तत्वात् योगिनीतन्त्रानुसारेण कूटमात्रग्रहणम् । समस्तं कूटत्रयम् । इमानि पूर्व यासां नाम्नां ताः चतस्रः त्रिकोणे त्रिकोणकोणत्रये बिन्दौ च पूज्या इत्यर्थः ॥ निबन्धकारः चतुर्थदेवताया मन्त्रे समष्टिमूलानन्तरं ललिताश्री० इति लिलेरव । तत्तुच्छम् । कामेश्वरी वज्रेश्वरी भ ग मालिनी महादेव्यः इति सूत्रे क्रमेण चतसृणां देवतानां नामसु सत्सु शास्त्रप्रसिद्धं परित्यज्य स्वकपोलकल्पितं ललितेति नाम मन्त्रे प्रवेशयामास । अत्र शास्त्रं न प्रमाणम् । अचिन्त्यशक्तिमन्त्रेष्वपि स्वेच्छाप्रवृत्तिशीलो यः तद्वचनं महान्तोऽपि विश्वसन्ति । अत्र मूलं श्रीभगवन्मायासमुत्पन्नालस्यमेव नान्यत् । न च – महादेवीपर्याय एव ललिताशब्दः, तत्प्रयोगे किं बाधकं — इति वाच्यम् । “ अग्निमीळे ” इति मन्त्रे वह्निमीळ इत्यपि प्रयोगेनापूर्व स्यात् । इत्यलमसदावेशेन ॥ क्रमस्तु वामकेश्वरतन्त्रे— कामेश्वमग्रकोणे वज्रेशीं दक्षिणे ततः । भगमालिनीं तथा वामे मध्ये त्रिपुरसुन्दरीम् ॥ इति ॥ ११ ॥ Page #214 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् कामेश्वर्यादीनां मूलदेव्यभिन्नत्वम् ननु पञ्चदशनित्यानां मन्त्रेण मूलविद्यया चाभ्यर्च्य इति विहितं, प्रकृतेऽपि तुरीयदेवताया मूलेन पूजनमुक्तं, बिन्दुचक्रेऽपि वक्ष्यति मूलेन पूजनं, एवं चरमचक्रेश्वर्या अपि । एवं च एकमन्त्रकरणकत्वात् एकदेवताकं यागत्रयं अभ्यासरूपं वा भिन्नदेवताकं वा इति शङ्कायां देवतैक्यं प्रतिपादयति-- तिसृणामासामनन्तरमभेदाय मूलदेव्याः पूजा। कामेश्वर्यादिचतुर्थी नित्यानां षोडशी चक्रदेवीनां नवमी बिन्दुचक्रस्था चेत्येकैव । न तत्र मन्त्रदेवताभेदः कार्यः । तन्महादेव्या एव । चतुर्ष स्थलेषु विशेषार्चनमावर्तते ॥ १२ ॥ - आसां कामेश्वर्यादीनां ति सृ णा म नन्तरं आसां मूलदेव्यभिन्नत्वप्रतिपादनाय मूल दे व्याः पूजा । एवं स्थलान्तरेऽपि त्रिपुरसुन्दर्या अन्ते पूजनं तत्र तत्र स्वस्वपूर्वदेवताकूटाभेदं ज्ञापयति । इममेवार्थ स्पष्टं दर्शयति—का मे श्वरी ति । प्रकृतचक्रे कामेश्वर्यादिभ्यः परं चतुर्थी, पञ्चदशनित्याभ्यः परं षोडशी, अष्टचक्रात् परं नवमे बिन्दौ सैव चकारसूचिता, पुनर्बिन्दावेव अष्टचक्रेशीपूजाऽनन्तरं चक्रेशीत्वेन पूज्या एकैव । तत्र एषु स्थलेषु देव ता भेदः मन्त्र भे दश्च नास्ति । इत्थं च नित्याः समस्तावरणदेव्यश्च त्रिपुरसुन्दर्या अव्यतिरिक्ता इति ज्ञापयितुं तत्तदन्ते उक्तं इति भावः। ननु देवतैक्ये द्रव्यैक्ये मन्क्ये सकृदेव पूजनं युक्तं, किमिति पूजात्रयं, अत आह—च तु षु स्थ ले षु वि शेषा र्च न मा वर्त ते इति । दर्शितचतु:स्थलेष्वित्यर्थः । तथा च यागैक्येऽपि तदभ्यासस्यापूर्वसाधनत्वेनावश्यकत्वादिति भावः । न चाभ्यासे सति यथा प्रोक्षणमन्त्रो नावर्तते तथा मन्त्रावृत्तिर्न स्यात् इति वाच्यम् ; क्रियाऽन्तरव्यवधाने अभ्यासेऽपि मन्त्रावृत्तेः अमिहोत्रादौ दृष्टत्वात् । तथाऽत्रापि क्रियाऽभ्यासरूपत्वेऽपि स्वविजातीयक्रियाऽन्तरव्यवधानाद्युक्ता मन्त्रावृत्तिः ॥ १२ ॥ Page #215 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः - ललितानवावरणपूजा प्रासङ्गिकमुक्त्वा प्रकृतमाह एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे । परिशिष्टं द्रष्टव्यम् । आवाहनीमुच्चार्य त्रिपुराम्बां संभाव्य स इति बीजमुद्राकृतिः ॥ १३ ॥ - प रि शि ष्ट मित्यनन्तरं पूर्ववत् इति शेषः । आवाहनी तत्प्रकरणोद्धृता विद्या । संभाव्य पूजयित्वा । कृतिः कर्तव्येत्यर्थः ॥ १३ ॥ ― १.९.१ नवमावरणपूजा नवमावरणपूजामाह बिन्दुचक्रे मूलेन देवीमिष्ट्वा एषा परापररहस्ययोगिनी सर्वानन्दमये चक्रे समुद्रा ससिद्धिः सायुधा सशक्तिः सवाहना सपरिवारा सर्वोपचारैः संपूजिताऽस्त्विति पुनर्मूलमुच्चार्य महाचक्रेश्वरीमिष्ट्वा वाग्भवेन योनिं प्रदर्श्य ॥ १४ ॥ अत्रापि निबन्धकारः मूलान्ते श्रीललिता श्रीपादुकां पूजयामि इति योजयामास । तदशुद्धम् । एतत्पूर्वसूत्रे " न तत्र मन्त्रदेवताभेदः कार्यः तन्महादेव्या एव चतुर्षु स्थलेषु ” इति वाक्ये स्थलचतुष्टयेऽपि महादेव्याः पूजनं इति कण्ठरवेणोक्तम् । श्रुत्या श्रुतशब्दं परित्यज्य अश्रुतशब्दस्य कल्पनं अशास्त्रीयम् । अन्यथा “ सौर्य चरुं निर्वपेद्ब्रह्मवर्चसकामः” इत्यस्मिन् यागे सूर्यपर्यायशब्दं प्रक्षिप्य " दिवाकराय जुष्टं निर्वपामि ” इति स्यात् । न च तत्र सूर्यशब्दः उत्पत्तिवाक्ये श्रुतः, इह तु पूर्वसूत्रं नोत्पत्तिवाक्यं, किं तु अभ्यासरूपगुणविधायकमिति वैषम्यं — इति वाच्यम् । नायमैकान्तिको नियमः, उत्पत्तिवाक्य एव श्रवणमपेक्षितमिति । नक्षत्रेष्टयुपहोमोत्पत्तिवाक्यं “ सोऽत्र जुहोति ” इत्येतावन्मात्रम् । नात्र देवतावाचकः शब्दः श्रूयते । तथाऽपि मन्त्रे–“ अग्नये स्वाहा. कृत्तिकाभ्यः स्वाहा " इत्यत्र श्रूयमाणो योऽम्यादिशब्दः Page #216 -------------------------------------------------------------------------- ________________ १९२ परशुरामकल्पसूत्रम् तं गृहीत्वा प्रथममन्वाधानेऽग्निमाज्येन इति व्यवहरन्ति, न तु वह्निमाज्येनेति । यद्युत्पत्तिवाक्य एवेति नियमः, तत्र स्वेच्छया स्यात् । न च अस्य क्रमस्य उत्पत्तिवाक्ये “शक्तिचक्रैकनायिकायाः ललितायाः क्रममारभेत ” इत्यस्मिन् ललिताशब्दस्य श्रुतत्वात् तद्ग्रहणं इति निबन्धाभिप्रायः वर्णितुं शक्यः । तथा सति पूर्वसूत्रे ललिताया एव चतुर्षु स्थलेषु इति वक्तव्ये तमपहाय महादेव्या एवेति कथनस्य फलं ब्रह्मणाऽपि वक्तुं अशक्यम् । मन्मते तु ललितामहादेवीशब्दयोः एकार्थकत्वेऽपि यत्र विशेषो न श्रुतः तत्र ललिताशब्दप्रयोगः, यत्र श्रुतः तत्र श्रुतशब्दोच्चारणं अपूर्वजनकमिति ज्ञात्वा ललिताशब्दपरित्याग इति । फलं सङ्कल्पादौ श्रीललिताप्रीतये इति वक्तव्यम् । प्रकृते महादेवीशब्दस्य निरवकाशस्य प्रयोग उचितः । अत एवानया दिशा नवम्याः चक्रेश्वर्याः मन्त्रे महादेवीप्राप्तौ विशेषतश्चक्रेशीमिष्टुति तत्र श्रुतत्वात् महादेवीशब्दबाधः, “ सावकाशनिरवकाशयोः निरवकाशं बलीयः" इति न्यायात् । न च—एवं सति चतुर्पु मन्त्राभेदः प्रदर्शितः, इदानीं त्रिषु महादेवीघटितो मन्त्रः, एकत्र महाचक्रेश्वरीघटित इति मन्त्रभेदः पतितः, कथमेतत्-इति वाच्यम् ; निबन्धकारेणापि ललितामहाचक्रेश्वरीश्री० इति लिखितत्वेन अस्य दोषस्य उभयसाधारणत्वेनाचोद्यत्वात् । प्रत्युत निबन्धकारमन्त्रस्य ललितापदघटितत्वेन अस्त्यत्यन्तवैलक्षण्यम् । मन्मते देवीस्थाने चक्रेश्वरीमात्रप्रक्षेपे “एकदेशविकृतमनन्यवत्" इति वैय्याकरणपरिभाषामाश्रित्य निर्वाहो भविष्यतीत्यलमतिविस्तरेण ॥ ___ महादेवीशब्दनिरुक्तिर्देवीभागवते बृहदस्य शरीरं यदप्रमेयं प्रमाणतः । धातुर्महेति पूजायां महादेवी ततः स्मृता ॥ इति ॥ वाग्भ वे न ऐं इत्यनेन, न प्रथमकूटेन, पूर्वाष्टमुद्राबीजेषु वर्णैकत्वदर्शनात् , तत्पङ्क्तिस्थस्यास्यापि तादृशत्वस्यावश्यकत्वात् । अतः ऐं इत्यस्यैव ग्रहणं युक्तम् ॥ १४ ॥ धूपादिदानम् एवं नवावरणपूजां विधाय अग्रे कर्तव्यक्रियाशेषमाहपूर्ववद्धूपदीपमुद्रातर्पणनैवेद्यादि दत्वा ॥ १५ ॥ Page #217 -------------------------------------------------------------------------- ________________ १९३ पश्चमः खण्ड:-ललितानवावरणपूजा धूपादिनैवेद्यान्तेषु पूर्वोक्तधर्माणां प्राप्त्यर्थं पूर्व व दिति । धूपादिषु ये पूर्वोक्तधर्माः तद्धर्मकाः ते धूपादयः कार्या इत्यर्थः । ते च धर्माः धूपदीपनैवेद्येषु पूर्वमन्त्राः । मुद्रासु पूर्ववत्त्वं तर्पणे मूलमन्त्रः त्रिरभ्यासः इत्येवंरूपाः ज्ञेयाः । आदिपदेन ताम्बूलकर्पूरनीराजनादिमद्रव्यप्रज्वलनप्रभृतयो ग्राह्याः ॥ निबन्धकारः षोडश्युपासकः त्रिखण्डामपि प्रदर्शयेत् इत्युवाच । स बभ्राम, तथा व्यवस्थायाः सूत्रे अनुक्तत्वात् ॥ __त्रिखण्डाऽऽदिमुद्राणां स्वरूपम् अत्र संक्षोभिण्यादिमुद्राप्रदर्शनार्थ तत्कथंभावज्ञानस्यावश्यकत्वात् तन्मुद्रादर्शनप्रकारः सप्रमाणं संक्षेपेण कथ्यते । तत्रावाहने प्रथमं विनियुक्ता त्रिखण्डोच्यते । त्रिखण्डालक्षणमुक्तं वामकेश्वरतन्त्रे परिवर्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ । अनामाऽन्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ।। कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि । त्रिखण्डेयं समाख्याता त्रिपुराऽऽह्वानकर्मणि ॥ इति ॥ परिवर्तनं नाम हस्तद्वयाङ्गुळिमेळनम् । इदं सर्वत्राधिकाररूपं सदन्वेति । अङ्गुष्ठौ सरळौ परस्परस्पृष्टौ, तथैव कनिष्ठे मध्यमे च कुर्यात् । वामानामोपरि दक्षानामां तिर्यक् प्रसार्य तयोरधःप्रदेशात् तर्जनीद्वयमानीय कुटिलाकाराभ्यां तर्जनीभ्यां अनामाऽग्रद्वयं धारयेत् । अनामे अन्तर्गते ययोरिति विग्रहेण लब्धोऽर्थः । अस्या उक्तरीत्या निर्माणे खण्डत्रयं दृश्यते । उपरि सरळाङ्गुष्ठद्वययोगः । मध्ये तादृशमध्यमायोगः । अधश्च कनिष्ठायोगस्तादृशः । एवं सति पूर्वोक्तवामाज्येष्ठारौद्रीकलात्रयरूपमस्यां स्फुटम् । अत एव त्रयः खण्डाः कलाः यस्यां इति विग्रहेण त्रिखण्डेयम् । अत्र यद्यपि खण्डद्वयनिर्माणप्रकार उक्तः । मध्यमखण्डरचनाप्रकारो नोक्तः । तथाऽपि त्रिखण्डेति योगार्थसंपत्तये तन्त्रान्तरं शरणीकृत्य खण्डत्रयं संपादनीयम् । खण्डत्रयमुक्तं ज्ञानार्णवे पाणिद्वयं महेशानि परिवर्तनयोगतः । योजयित्वा तर्जनीभ्यां अनामे धारयेत् प्रिये ॥ Page #218 -------------------------------------------------------------------------- ________________ १९४ परशुरामकल्पसूत्रम् मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्ततः । अङ्गुष्ठावपि संयोज्य त्रिधा युग्मक्रमेण तु ॥ त्रिखण्डा मम मुद्रेयं त्रिपुराऽऽह्वानकर्मणि ॥ इति ॥ सर्वसंक्षोभिणीस्वरूपं तत्रैव मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते । तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके । एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी ॥ इति ॥ तन्त्रराजे तु-- कनिष्ठाऽनामिकामध्याः नखैरन्योन्यसङ्गताः । कृत्वाऽङ्गुष्ठौ कनिष्ठास्थावृजू कुर्याच्च तर्जनी ॥ सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी ॥ इति ॥ सर्वविद्राविणी मुद्रा तत्रैव-- एतस्या एव मुद्राया मध्यमे सरळे यदि । क्रियते चेन्महेशानि सर्वविद्राविणी तदा ॥ इति ॥ मध्यमे मध्यमेऽपीत्यर्थः । एतेन तर्जनीमध्यमयोः द्वयोः सरळत्वं ज्ञेयम् ॥ तृतीयमुद्राऽपि तत्रैवोक्ता मध्यमा तर्जनीयुग्मे वक्रीकुर्यात् सुलोचने । एतस्या एव मुद्रायास्तदाकर्षणकारिणी ॥ इति ॥ तत्रैव चतुर्थी मुद्रा सर्ववशंकर्युक्ता पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती । परिवर्त्य क्रमेणैव मध्यमे तदधोगते ॥ क्रमेण देवि तेनैव कनिष्ठाऽनामिके अपि । संयोज्य निबिडाः सर्वाः अङ्गुष्ठावग्रदेशतः ॥ मुद्रेयं परमेशानि सर्ववश्यकरी स्मृता ॥ इति । Page #219 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः–ललितानवावरणपूजा १९५ अस्यार्थः – पुटाकारौ परस्परं पृष्ठसंलग्नौ ऊर्ध्वाग्राङ्गुळिकौ हस्तौ कृत्वा ततोऽङ्गुष्ठव्यतिरिक्ताङ्गुलयः परस्परमङ्गुलिसन्धिषु प्रवेश्य तर्जन्यादिकनिष्ठाऽन्ता अङ्गुलयः अङ्कुशाकाराः कुर्यात् । एवं कृत्वा ततोऽङ्गुष्ठद्वयं अधोमुखं तर्जन्युपरि स्थापयेत् । इयं सर्ववशंकरी इति भावः ॥ पञ्चम्यपि तत्रैव तु मुखौ करौ कृत्वा मध्यमामध्यगेऽनुजे । अनामिके तु सरळे तद्बहिस्तर्जनीद्वयम् ॥ दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ । मुद्रैषोन्मादिनी नाम क्लेदिनी सर्वयोषिताम् || इति ॥ अयमर्थः – वामकनिष्ठोपरि दक्षकनिष्ठां तिर्यगनामाद्वयोपरिमार्गेण मध्यमापर्यन्तं प्रसार्य तादृशकनिष्ठाऽग्रद्वयं मध्यमाद्वयेन दृढं गृह्णीयात् । गृहीतमध्यमानखोपरि दण्डाकारमङ्गुष्ठद्वयं स्थापयेत् । तथानामाद्वयं परस्पराभिमुख्येन सरळे कुर्यात् । अनामिकयोः पार्श्वद्वये तर्जनीद्वयमपि सरळं कुर्यात् । एषा सर्वोन्मादिनी मुद्रा योषिद्वश्यकरी इति ॥ षष्ठी मुद्राऽपि सर्वमहाङ्कुशा तत्रैव प्रकटिता अस्यास्त्वनामिकायुग्ममधः कृत्वाऽङ्कुशाकृति । तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ॥ इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिनी ॥ इति ॥ । अस्याः सर्वोन्मादिन्याः । तेनैव क्रमेण अनामिकाक्रमेण । अनामिकाऽङ्कुशाकारा । तथैव तर्जनीद्वयमपि कर्तव्यम् । शेषं पूर्वमुद्रावत् इति भावः ॥ सप्तमीं खेचरीमुद्रां तत्रैव व्याचचक्षे सव्यं दक्षिणहस्ते तु दक्षिणं सव्यहस्ततः बाहू कृत्वा महेशानि हस्तौ संपरिवर्त्य च ॥ कनिष्ठाऽनामिके देवि युक्त्वा तेन क्रमेण तु । तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे || Page #220 -------------------------------------------------------------------------- ________________ १९ परशुरामकल्पसूत्रम् अङ्गुष्ठौ तु महेशानि कारयेत् सरळावपि । इयं सा खेचरी नाम मुद्रा सर्वोत्तमा प्रिये ॥ अस्य तात्पर्यम्—बाहू सरळौ प्रथमं कृत्वा दक्षबाहूपरि वामं स्थापयित्वा पुनर्वामं हस्तं दक्षहस्ताधोमार्गेण वामपार्श्वे निर्गमय्य हस्तद्वयामुळीः वक्ष्यमाणरीत्या प्रश्नीयात् । तद्यथा वामानामाकनिष्ठे दक्षमध्यमाधोमार्गेण दक्षतर्जन्यां नीत्वा एवं दक्षानामाकनिष्ठे वाममध्यमाऽधोमार्गेण वामतर्जन्यां नीत्वा हस्तद्वयतर्जनीभ्यां स्वसमीपागतानामाकनिष्ठे दृढं गृह्णीयात् । मध्यमे सर्वोज़ सरळे एवाग्राभ्यां परस्परसंलग्ने स्थापयेत् । अङ्गुष्ठौ सरळौ कृत्वा योनिसादृश्यं संपादयेत् । इयं खेचरीमुद्रा । यद्यप्युक्तार्थः सर्वोऽपि पूर्वलिखितवचने नास्ति, तथाऽपि वामं भुजं दक्षभुजे दक्षिणं वामदेशतः । निवेश्य योजयेत् पश्चात् परिवर्त्य क्रमेण हि ॥ कनिष्ठाऽनामिकायुग्मे तर्जनीभ्यां निरोधयेत् । मध्यमे सरळे कृत्वा योनिवत् सरळौ ततः ।। अङ्गुष्ठौ खेचरीमुद्रा पार्थिवस्थानयोजिता ।। इति ज्ञानार्णववचनेन सह एकवाक्यतां संपाद्य निष्कासितोऽर्थो ज्ञेयः ॥ अष्टमीमुद्राऽपि तत्रैव प्रकटिता परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये । तर्जन्यङ्गुष्ठयुगळं युगपत् कारयेत् ततः ॥ अधःकनिष्ठाऽवष्टब्धे मध्यमे विनियोजयेत् । तथैव कुटिले योज्ये सर्वाधस्तादनामिके ॥ बीजमुद्रेयमचिरात् सर्वसिद्धिप्रवर्तिनी ॥ इति ॥ अस्यार्थः-अनामामध्यमामार्गेण व्यत्यस्ते कनिष्ठिके स्वाधोभागे मध्यमा यथा तिष्ठति तथा कुर्यात् । ततो मध्यमाद्वयं कनिष्टाद्वयावष्टम्भकं यथा तथा कुर्यात् । सर्वाधःस्थिते अनामे यावत्कुटिले भवतः तावत् कुर्यात् । अङ्गुष्ठतर्जनीयुगळं अर्धचन्द्राकृति यथा भवति तथा योजयेत् । इयं बीजमुद्रा भवति ॥ Page #221 -------------------------------------------------------------------------- ________________ पञ्चमः खण्ड:--ललितानवावरणपूजा नवमीं योनिमुद्रां तत्रैव विशिनष्टिमध्यमे कुटिलाकारतर्जन्युपरि संस्थिते । अनामिकामध्यगते तथैव च कनिष्ठिके ।। सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः । एषा तु प्रथमा मुद्रा योनिमुद्रेति या स्थिता ॥ इति ॥ अस्यार्थः-अनामिके मध्यमाऽधोमार्गेण कुटिलाकारतर्जन्युपरि व्यत्यस्ते स्थापयेत् । अनामिकापृष्ठलग्ने व्यत्यस्ते कनिष्ठिके संयोजयेत् । अङ्गुष्ठानद्वयं मध्यमामध्यपर्वद्वये योजयेत् । इयं योनिमुद्रा भवति । यद्यपि एतावानों न लभ्यते तेन वचनेन, तथाऽपि अनामिकापृष्ठभागे मध्यमामध्यपर्वणि । कनिष्ठाङ्गुष्ठसंश्लेषान्महायोनिस्त्रिखण्डिका ॥ इति स्थलान्तरे । अस्यार्थः—या त्रिखण्डा सा महायोनिः । ततो विशेषस्त्वियान् —मध्यमामध्यपर्वणि अङ्गुष्ठसंयोगः, अनामिकापृष्ठभागेन कनिष्ठिकासंयोगः । शेषं त्रिखण्डया सममित्यर्थः । अनेन सह पूर्ववचनस्यैकार्थतायां क्रियमाणायां पूर्वलिखितार्थः संपद्यते ॥ ____ एवं दशमुद्राः परमगहनाः यथामति सप्रपञ्चं सप्रमाणं प्रपञ्चिताः प्रासङ्गिकाः । प्रकृतमनुसरामः ॥ १५ ॥ कामकलाध्यानम् अथ कामकळाध्यानं वक्तुमुपक्रमते बिन्दुना मुखं बिन्दुद्वयेन कुचौ सपरार्धेन योनि कृत्वा कामकळामिति ध्यात्वा ॥ १६ ॥ सूक्ष्मं कळाध्यानं स्थूलं चेति द्विविधम् । तत्र सूक्ष्मकामकळाध्यानस्य अस्मत्परमेष्ठिगुरुभिः उत्तरचतुश्शतीव्याख्याने विस्तरेण सेतुबन्धे वरिवस्यारहस्ये च Page #222 -------------------------------------------------------------------------- ________________ १९८ परशुरामकल्पसूत्रम् केवलस्वपाण्डित्यमात्रख्यापकत्वं इदानीन्तनवेदान्तशास्त्राध्ययनवत् स्यात् । अतः प्रथमं परित्यज्य स्थूलमेव मन्दाधिकारिणामुपयोगाय वर्णयिष्यामः । तद्यथातुरीयस्वरे हकारे वा अंशत्रयं परिकल्प्य तत्र स्त्रीरूपं परिकल्प्य ऊोशे मुखकल्पनां मध्यमांशे कुचद्वयकल्पनां जघन्यांशे योनिकल्पनां च कृत्वा ध्यायेत् । तदुक्तं कुण्डलिनीविमर्श शक्तिमध्यपरिकल्पितांशकेप्वन्तरङ्गपरिभावने पटुः । ऊर्ध्वमध्यतदधोविभागशः चिन्तयेन्मुखकुचावधोमुखम् ॥ अस्मिन् श्लोके शक्तिशब्दार्थः ईकारः इति बहवः । हकार इत्यपि केचित् । अधोमुखं योनिमित्यर्थः । शेषं स्पष्टम् । “ मुखं बिन्दं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्" इति श्रीभगवत्पादैरप्युक्तम् । सेतुबन्धे तु ईकार एव स्थूलध्यानमुक्तम् “ ईकारस्य बिन्दुविसर्गात्मनः शिवशक्त्योः सामरस्यरूपस्य स्वात्मत्वेन भावनायां परमानन्दानुभवः” इति पङ्क्तयाम् । साळग्रामे विष्णुबुद्धिवत् भगवत्या ध्यानाधिष्ठाननियमोऽयम् । एवं स्थूलध्यानेन जितान्तःकरणस्तादृशोपासकमकुटमणिः सूक्ष्मकलां सेतुबन्धादिलिखितां गुरुमुखात् ज्ञात्वा काममुपासीत । नान्ये इदानींतनाः तद्योग्याः । तादृशध्यानं च परदेवताश्रीगुरुप्रसादैकलभ्यम् । अयमर्थस्त्रिपुरार्णवे सुस्पष्टमुक्त:-" सूक्ष्मध्यानेऽसमर्थश्चेत् स्थूलं ध्यायेद्यथोक्तवित्' इति । इत्थं च पूर्वोक्तान्यतरवणे मुखं कु चौ यो नि चांशत्रये कृत्वा मनसा निर्माय का म क लां इति वक्ष्यमाणप्रकारेण ध्या त्वा, यथाऽवकाशमिति शेषः ॥ १६ ॥ वर्णविशेषे पूर्वोक्तावयवकल्पनानन्तरं विशिष्टे ध्यानप्रकारमाह सौभाग्यहृदयमामृश्य ॥ १७ ॥ सौभाग्य स्य धर्मादिसकलपुरुषार्थस्य हृदयं स्थानं उपादानकारणमिति यावत् । ईदृशं पूर्वोक्तरूपं आ मृ श्य ध्यात्वा । पूर्वसूत्रस्थेतिशब्दस्य अत्राप्यनुवृत्तिः । अयमेवार्थः स्पष्टमुक्तो योगिनीतन्त्रे Page #223 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः - ललितानवावरणपूजा एवं कामकलारूपं अक्षरं यत् समुत्थितम् । कामादिविषमोक्षाणामालयं परमेश्वरि ॥ इति ॥ एतदुत्तरं निबन्धे होम: पाक्षिक उक्तः, स निर्मूलः, " यद्यद्मिकार्यसंपत्तिः " इति सूत्रस्य गणपतिप्रकरणस्थस्य अन्यत्र प्रापकप्रमाणाभावात् ॥ १७ ॥ अथ बलिप्रकारमाह १९९ बलिदानम् वामभागविहितत्रिकोणवृत्तचतुरश्रे गन्धाक्षतार्चिते वाग्भवमुच्चार्य व्यापकमण्डलाय नमः इत्यर्धभक्तभरिताम्भसा आदि मोपादिममध्यमभाजनं तत्र न्यस्य ॥ १८ ॥ अत्र वा म भागे त्यनेन शीघ्रोपस्थितत्वात् स्वस्यैव वामभागो ग्राह्यः । वि हि ते निर्मिते त्रिकोण वृत्त चतुरश्रे । निर्गमरीत्या त्रिकोणं स्वाभिमुखं ग्राह्यम्, तथा शिष्टसंप्रदायात् ॥ केचित्तु त्रिकोणे या बलिग्राहिणी देवता सा तिर्यग्रेखाद्वयसंयोगरूपकोणाभिमुखी, त्रिकोणवर्तिदेवतानां तथात्वनियमात् । एवं च तन्त्रान्तरे -- मूलदेव्युन्मुखां ध्यात्वा न्यस्याग्रे बलिपात्रकम् || इति वचनेन तस्या देवताया मूलदेव्युन्मुखत्वनियमात् । त्रिकोणमपि देव्युन्मुरवमेव न स्वाभिमुखमित्याहुः । तन्न, अनङ्गकुसुमादिश्रीचक्रस्थकोणेषु कोणपराङ्मुखीनां मूलदेव्यभिमुखीनां देवतानां बह्वीनां दृष्टत्वेन तादृशनियमासिद्धेः । न किंचिदेतत् ॥ गन्धाक्ष ते त्यनेन तदितरव्यावृत्तिः दर्शिता । अर्चने मन्त्रमाहवाग्भवमित्यादि । वाग्भवं ऐं इति । शेषं स्पष्टम् । अर्धं भक्तेन अन्नेन भरिताम्भसा च सहितमिति शेषः । इदं भाजने विशेषणम् । एकस्मिन् पात्रे अर्धाशं अन्नेन अर्धाशं जलेन पूरयेत् । ईदृशमेकं पात्रं क्षीरादिपात्रत्रयं च तत्र मण्डले न्यस्य । अत्र बलिपात्रं ताम्रमयम्, Page #224 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् बलिपात्रं ताम्रभवं नैवान्यत्तु कदाच न ॥ इति त्रिपुरार्णववचनात् । व्यञ्जनादिमिश्रणं न कार्यम् , एतत्तन्त्रे उक्तद्रव्येणैव द्रव्याकाङ्क्षाशान्तः ॥ अत्र निबन्धकारः बाणमुद्रया बलिदानं वामपाणिघातादिकं लिलेख । स प्रष्टव्यः किं अत्र प्रमाणं इति । स यदि ब्रूयात् श्यामाप्रकरणे सूत्रे उक्तत्वात् अत्रापि ते धर्मा गृह्यन्ते इति, तर्हि तद्ग्रहणं आकाङ्क्षया, उत अनाकाङ्क्षया । आये बलिदाने द्रव्यदेवतामन्त्राणामाकाङ्क्षोदिता प्रकृतवाक्यैरेव शान्ता । बाणमुद्राया वामपाणिघातस्य च ग्रहणं कुर्वतः तस्यैव कीदृशी आकाङ्क्षोदितेति च न विद्मः । किं च श्यामाप्रकरणस्थपार्णिघातादिधर्मेण किमपकृतम् । क्षेत्रपालवागीश्वर्यादिबल्योऽपि तत्र सन्ति । उक्तव्यतिरिक्ता अन्येऽपि मन्त्राः सन्ति । तैः निबन्धकृतोऽपराधः कोऽनुष्ठितः । श्यामाप्रकरणस्थत्वस्य तुल्यत्वेऽपि केषु चित् अनुगृह्णन् जग्राह केषु चित् रुष्टः तत्याज्येति मूलं न विद्मः । किंच तत एव त्रिकोणादिमण्डलधर्माणां प्राप्तौ पुनर्विधानमत्र किमर्थ इति चेत् वाग्बन्धनमेवोत्तरं नान्यदिति । तस्मात् स्वेच्छया धर्मप्रवर्तकसरणिः अश्रद्धेया । यावदुक्तं कार्यम् ॥ १८ ॥ बलिदाने मन्त्रमाह प्रणवमायाऽन्ते सर्वविघ्नकृद्भयः सर्वभूतेभ्यो हुँ खाहा इति त्रिः पठित्वा बलिं दत्वा ॥ १९ ॥ त्रिः इत्यनेन मन्त्राभ्यासो विहितः । तेन त्रिःपाठान्ते बलिदानम् । देवता च मन्तलिङ्गेन ज्ञेया ॥ १९ ॥ प्रदक्षिणादि प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य ॥ २० ॥ प्रदक्षिणमेकं कार्यम् , अजेशशक्तिगणपभास्कराणां प्रदक्षिणे । वेदार्धचन्द्रवन्यद्रिसङ्ख्याः सर्वार्थसिद्धयः ॥ Page #225 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः-ललितानवावरणपूजा २.१ इति शक्तिसङ्गमतन्त्रे उक्तत्वात् । अजः विष्णुः । वेदाः चतस्रः । अर्धे तदर्धे द्वयम् । चन्द्रः एकः । वह्निः तिस्रः । अद्रिः सप्त । इमाः सङ्ख्याः अजादिप्रदक्षिणे क्रमात् ज्ञेयाः इत्यर्थः । श्रीमच्छङ्करभगवत्पादैरपि “प्रदक्षिणं ते परितः करोमि" इत्येकवचनान्तमेवोक्तम् ॥ नमस्कारे तु इच्छैव नियामिका शास्त्रोपलब्धिपर्यन्तम् । नमस्कारे कश्चिद्विशेषः परमानन्दतन्त्रे पूजागृहाबहिर्देवी प्रणमेत् दण्डवद्भुवि । मण्डले नमनं नैव साष्टाङ्ग दण्डवत् चरेत् ॥ जानुभ्यां च पदाभ्यां च मूर्त्ता हस्तयुगेन च । चतुरङ्गप्रणामोऽयं मण्डले विहितः शिवे ॥ इति ॥ मण्डललक्षणं योगिनीतन्त्रे पूज्यते यत्र सा देवी तच्चतुर्दिक्षु शङ्करि । धनुश्शतप्रमाणेन मण्डलं परिकीर्तितम् ॥ इति ॥ धनुर्मानं तु हस्तचतुष्टयम् । बृहद्वामकेश्वरे तु मण्डलं तद्विजानीयात् यावदृश्या हि देवता ॥ इति ॥ रहस्यार्णवे तु द्वारपूजा यत्र कृता तदन्तर्मण्डलं विदुः ॥ इति ॥ . __ अयं च देशतः परिच्छेद उक्तः । कालतः परिच्छेदस्तु शक्तिसङ्गमतन्त्रे द्वारपूजां समारभ्य यावदुद्वासनं भवेत् । तावत्तन्मण्डलं विद्धि . . . . . . . ॥ इति ॥ त्रिपुरार्णवेऽपि इदं तन्मण्डलं देवि प्रारभ्यतस्य पूजनम् ।। मार्ताण्डमण्डलाान्तं . . . . . . . ॥ इति ॥ ___ इदमेव मण्डलं वक्ष्यमाणमण्डलधर्मेषु ज्ञेयम् । 26 Page #226 -------------------------------------------------------------------------- ________________ २०२ परशुरामकल्पसूत्रम् पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् । विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा ॥ इति ब्रह्माण्डपुराणोक्तजपसङ्ख्या ज्ञेया। अयं जपः कर्माङ्गभूतः, अङ्गैरुभयतः सन्दंशात् । यद्वा आवृत्तिर्गुरुनित्याऽर्चा समयाम्नाययोरपि । पूजात्रयं जपश्चैव प्रधानं पूजने मतम् ॥ इति स्वतन्त्रतन्त्रे त्रयोदशोल्लासे जपम्य प्राधान्यकथनात् , प्रत्यक्षवचनेन कथनस्य सर्वबाधकत्वात् ॥ स्तोत्रा णि, गणेशग्रहनक्षत्रेत्यादिवामकेश्वरतन्त्रोक्तानि, सहस्रनामपाठः, अपराधस्तुतिः, सत्यवकाशे सप्तशतीपाठोऽपि, “ ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः” इति तत्रैव विहितत्वात् । एवमादिभिः सन्तो प्य ॥ २० ॥ शक्तिपूजा अथ शक्तिपूजामाह तद्रूपिणीमेकां शक्तिं बालयोपचारैः संपूज्य तां मपञ्चकेन सन्तर्प्य ॥ २१ ॥ त द्रू पिणी त्रिपुरसुन्दरीरूपिणी एकवचनेन एका मित्यनेन अद्वितीयां सौन्दर्येणेत्यर्थः प्रतिपाद्यते । एतेन तन्त्रान्तरोक्तशक्तिलक्षणानि सूचितानि । बा ल या मन्त्रेण उप चारैः यथासंभवैः । म पञ्च के न सन्त र्पणं तस्याः इच्छायां सत्यां ज्ञेयम् । अयं भावः सन्तयेत्यनेन ज्ञापितः । तर्पणं तृप्तिसंपादनं तत् शक्तिनिष्ठतत्तद्विषयकेच्छानिवर्तको व्यापारः । तस्या इच्छायामसत्यां तन्निवर्तकव्यापारस्यापि असंभवात् इच्छायामेव इति सिध्यति । अन्यथा “ मपञ्चकैरुपचारैश्च पूजयेत्" इत्येव वदेत् । तस्मादयमर्थः सिद्धः । शक्तिलक्षणानि कुलार्णवे सुरूपा तरुणी शान्ताऽनुकूला मुदिता शुचिः । शङ्काहीना भक्तियुक्ता गुरुशास्त्रपरायणा ॥ Page #227 -------------------------------------------------------------------------- ________________ पञ्चमः खण्ड:-ललितानवावरणपूजा २०३ प्रियाक्षरा विशेषज्ञा देवतापूजनोत्सुका । मनोहरा सदाचारा शक्तिरेवं सुलक्षणा ।। इति ॥ योगिनीतन्त्रेऽपि सवर्णा हीनवर्णा वा कुलस्था कुलटाऽपि वा । मन्त्रोपासनसंयुक्ता पूज्या स्यात् गणिकाऽपि च ॥ इति ॥ __दोषा अपि कुलार्णवे दूष्या च कर्कशा लज्जाहीना च कुलदूषिणी । दुराचारा दुराराध्या भीता क्रुद्धा चलाऽलसा ॥ निद्रासक्ताऽतिदुर्मेधाः हीनाङ्गी व्याधिपीडिता । दुर्गन्धा दुःखिता मूढा वृद्धोन्मत्ता रहस्यभित् ।। ईदृशीं मन्त्रयुक्तां च पूजाकाले विवर्जयेत् ॥ इति । ___ यश्च योगिनीतन्त्रे योग्या वाऽपि निषिद्धा वा बहुदोषाकुलाऽपि वा । काले सुवासिनीं प्राप्तां सर्वथा भक्तितोऽर्चयेत् ॥ इति ॥ ___ सः मुख्यालाभे पूर्ववचनैः निषिद्धाया अभ्यनुज्ञापरः, विवाहे अनृतवदनवत् । यद्वा-पूर्ववचनैः निषेधः प्रतिपादितो यः स शक्तिपूजापरः । योग्या वा इत्यनेन तदतिरिक्तं सुवासिनीमात्रे पूजनं तत्काले प्रतिपादयति । युक्तश्चायमेव पक्षः ॥ २१ ॥ हविश्शेषप्रतिपत्तिः हविश्शेषप्रतिपत्तिमाह शिष्टैः सार्धं चिदग्नौ हविश्शेषं हुत्वा ॥ २२ ॥ अत्र शिष्ट त्वं कुलार्णवे दर्शितम् अहो भुक्तं तु यन्मद्यं मोहयेत् त्रिदशानपि । तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः ॥ जपन् शिवपरो भूत्वा स मुक्तः स च कौळिकः ॥ इति ॥ 1 प्रियेक्षणा-श्री, Page #228 -------------------------------------------------------------------------- ________________ २०४ परशुरामकल्पसूत्रम् ईदृशं शिष्टत्वं सामयिकनिष्ठम् । एतेन विशेषणेन आधुनिकाः कौळिकंमन्याः केवलं जिह्वाचपलाः मण्डले न प्रवेश्याः इति ज्ञापितं भवति । सामयिकैः सहेति सहत्वं एकजातीयक्रियाकर्तृत्वं, " पुत्रेण सह याति" इत्यादौ तथा दृष्टत्वात् । प्रकृतेऽपि होमरूपैकजातीयक्रियाकर्तृत्वमस्तीति सहत्वं उपपन्नम् । चि दनौ 'चिल्लक्षणेऽनौ ह विश्शे षं देवतोद्देशेन संस्कृतार्पितशेषम् । हु त्वे त्यनेन तत्र केवलहोमबुद्धिरेव विधेया । इन्द्रियतृप्तिविषयिणीच्छा न कदाऽपि कार्येति सूचितं भवति । मण्डले प्रवेशे इन्द्रियतृप्तीच्छायां पतित एव स्यात् इति भावः । अयं च उपयुक्तद्रव्यसंस्कारः “ आमेयं चतुर्धा करोति" इतिवत् , हविश्शेषं इति द्वितीयाश्रवणात् ॥ एतेनेदानीन्तनाः एकं कलशं असंस्कृतद्रव्येण परिपूर्ण स्थापयित्वा तस्मिन् विशेषार्यबिन्दुं किञ्चिन्निक्षिप्य तद्र्व्यं सामयिकेभ्यः प्रयच्छन्ति । तेषामनुकूलतया निबन्धकारोऽपि क्षीरकलशादिकं देव्याः पश्चाद्भागे निधायेति, विशेषार्घ्यपात्रात् किञ्चित् क्षीरं कलशे निक्षिपेत् इति च वाक्यद्वयं लिलेख । इदं मूलं कृत्वा य ईदृशोऽनाचारः पतनहेतुः प्रवृत्तः स लिखितसूत्रविरोधेन निरस्तः, तस्मिन् हविःशेषत्वाभावात् । यदि च बिन्दुमात्रप्रक्षेपेण हविश्शेषत्वं संस्कृतत्वं स्यात् तर्हि आपणस्थद्रव्येऽपि बिन्दुप्रक्षेपं कृत्वा द्रव्यस्वीकारे दोषाभावेन महानुपप्लवः स्यात् ॥ यच्च त्रिपुरार्णवे तथा पूजानिमित्तं वै प्रथमाद्यमुपाहृतम् । यज्ञियं तत् पवित्रं स्यात् दृष्ट्वा स्पृष्ट्वा शुचिर्भवेत् ॥ तथैव मण्डले प्राप्तं सर्व तदमृतं भवेत् । विप्रेणान्येन वाऽऽनीतं देवतायै निवेदयेत् ॥ प्रथमाद्यैः संस्कृतैस्तु युक्तं तत्तदगात्मजे । अविशेषेण सर्वैस्तु ग्राह्यं शङ्काविवर्जितैः ॥ इति ॥ संस्कृतद्रव्येण युक्तं असंस्कृतं संस्कृतं भवतीति कथयतीति यद्युच्यते, तथाऽपि संस्कृतद्रव्यसंयोगो द्वेधा । संस्कृतद्रव्यस्य असंस्कृतद्रव्यपात्रे प्रक्षेपे सति एकः, संस्कृते विशेषार्घ्यपात्रे असंस्कृतद्रव्यप्रक्षेपेणापरः । तत्र पूर्वस्मात् पक्षात् उत्तरपक्षो वरिष्ठः, श्रौते कर्मणि सोमे द्रोणकलशे दर्शपूर्णमासे ध्रुवादौ तथा दृष्टत्वात् । किं च यदि Page #229 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः – ललितानवावरणपूजा २०५ संस्कृतद्रव्येण लौकिकं बहिष्ठं संस्कृतं भवेत् तर्हि अतिप्रसङ्गो दर्शितः पूर्वमेव । बहिर्द्रव्यस्य पात्रे प्रक्षेपपक्षे पूर्वोक्तातिप्रसङ्गोऽपि नास्ति । इदमपि साधकम् । तस्मात् द्वितीयपक्ष एव श्रेष्ठः । तत्रापि पूजानिमित्तं भक्तेनानीतस्थल एव अयं प्रकारो नान्यत्र, अशास्त्रीयत्वात् । इदानीन्तनाः बुद्धया यथेच्छं द्रव्यं संपाद्य मनःपूतं व्यवहरन्ति । तत्पतनायैवालं भविष्यतीति ॥ वस्तुतस्तु इदमपि तन्त्रान्तरानुयायिनां न तु सूत्रानुयायिनाम् । सूत्रे हविश्शेषं हुत्वेत्युक्त्या कलशस्थासंस्कृतद्रव्ये हविश्शेषत्वं गीर्वाणगुरुणाऽपि प्रतिपादयितुमशक्यम्, शास्त्रोक्तविधिना संस्कृत्य देवतायै दत्तशेषस्यैव हविश्शेषत्वात् । तस्मात् यागशेषेणैव होमप्रतिपत्तिसंस्कारः सूत्रानुयायिनां नान्यद्रव्येण इति राद्धान्तः ॥ ननु तर्पणे आवरणपूजने च कृते सति यदा तत्रैव विनियोगः तदा इदं कर्म लुप्तं स्यात् इति चेत् —न । यथा “ अश्वशफमात्रं पुरोडाशं करोति, ' अङ्गुष्ठपर्वमात्रमवद्यति,” इति विधिभ्यां अनुष्ठिते हविश्शेषो नियतः, तथा तन्त्रान्तरे 99 66 सामान्यकलशं पञ्चपलान्यूनजलैर्युतम् । दिक्पलादधिकं नैव हेतुकुंभं तदर्धकम् ॥ तदर्धं च विशेषार्घ्यम् . 11 इति मानानुसरणे सूत्रानुयायिनां हेतुकुंभस्थानापन्नविशेषार्थ्ये हेतुकुंभमानाङ्गीकारे षोडशशतगुञ्जापरिमितं विशेषार्घ्यद्रव्यं भवति । यदि च विशेषार्घ्यमानमेव अस्य तुल्यनामत्वात् अङ्गीक्रियते तदाऽपि अष्टशतगुञ्जापरिमितमित्यविवादम् । आवरणपूजादिषु एकैकदेवतोद्देशेन एकैकबिन्दुविनियोगो दृश्यते । तथा सति सामयिकानामात्मनश्च होमायालं द्रव्यं शिष्यत एव । अस्मिन् शास्त्रे द्रव्यस्वीकारजनितोऽवस्थाविशेषः उल्लासः। सोऽपि द्रव्यस्यात्युत्तमत्वे भवितुमर्हति इति न काऽप्यनुपपत्तिः ॥ अत्र होमेतिकर्तव्यतायाः शिष्टानां मण्डले प्रवेशधर्माणां च अनुक्तेः कथं शिष्टैः सह होमं कुर्यात् इत्याकाङ्क्षायां तन्त्रान्तरं तद्विषये शरणीकार्यम् । तथा सति आदौ मण्डलधर्मा उच्यन्ते । ते चोक्ताः परमानन्दतन्त्रे क्षताङ्गो ज्वरिताङ्गश्च मलिनाम्बरमूर्धजः । आशौचाङ्गस्तथोष्णीषी कञ्चुकी कृतभोजनः ॥ Page #230 -------------------------------------------------------------------------- ________________ २०६ परशुरामकल्पसूत्रम् पूयिताङ्गस्तथोच्छिष्टमुखो मरणसूतकी । अपस्मारी क्लेशयुक्तः छदर्चतीसाररोगवान् ॥ प्रायश्चित्ती तथाsस्नातो न विशेन्मण्डले कचित् । सकृन्मोहात् प्रविष्टोऽपि देवताशापमाप्नुयात् ॥ यदि तेषां तु भक्तिः स्यादुत्कटा दर्शनादिषु । पूजागृहद्वारदेशाद्बहिः पूजां समाचरेत् ॥ इति ॥ त्रिपुरार्णवे भुक्तस्य विशेषः - अर्को दिवा भुक्तो यदा रात्रौ समागतः । तदा गुर्वाद्याज्ञया तु स्नात्वा सेवेन चान्यथा ॥ इति ॥ इदमपि सेवनं मण्डलाद्बहिरेव । भुक्त्वा न मण्डलं गच्छेत् सर्वथा परमेश्वरि । इति मण्डलप्रवेश निषेधबाधकशास्त्राभावात् ॥ यच्च कुलार्णवे अस्नात्वा वाऽपि भुक्त्वा वा 'अभक्त्या वा कुलेश्वरि । • यः सेवेत कुलद्रव्यं स दारिद्र्यमवाप्नुयात् ॥ इति भुक्तस्य कुलद्रव्यसेवननिषेधशास्त्रं कामं बाधतां प्रवेशनिषेधबाधकाभावात् प्रवेशो न कर्तव्यः । न च मण्डलात् बहिः स्वात्मीकारविध्यभावेन स्वात्मीकारविधिना प्रवेशोऽप्याक्षिप्यते इति वाच्यम् । तथा सति त्रिपुरार्णवे - " भुक्त्वा न मण्डलं गच्छेत्” इति प्रवेशनिषेधेनैव स्वात्मीकारनिषेधे सिद्धे कुलद्रव्यं तथा भुक्त्वा मोहादपि प्रमादतः । यः सेवेत स वै देवि देवताशापमाप्नुयात् ॥ इत्यनेन उन्नीतः कुलद्रव्यसेवननिषेधो व्यर्थः स्यात् । अतोऽनेनैव ज्ञापकेन बहिरपि सेवनं द्रव्यस्य सिद्धम् ॥ 1 अभ्यक्त्वा — श्री. Page #231 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः --- ललितानवावरणपूजा एवं प्रवेशयोग्यानुक्त्वा प्रवेष्टगुणानप्याह परमानन्दतन्त्रे स्नातः शुचिर्धीतवस्त्रो धृतपुण्ड्रः शुभाशयः । क्षाळिताङ्घ्रिकरो देवीं ध्यायन् भक्त्या प्रणम्य च ॥ आचार्याज्ञाऽनुरूपेण मण्डलान्तर्विशेत् ततः । भावयन् देवतारूपं मण्डलं प्रणमेत् बुधः || पुष्पाञ्जलिं ततः कुर्यात् तद्विधानं निगद्यते । सामान्यकुंभतोयेन करौ प्रक्षाळ्य भक्तितः ॥ सुरभीकृत्य गन्धाद्यैः पैः पुष्पाण्यादाय भक्तितः । उत्थाय च ततो देवि देवताऽभिमुखस्थितः ॥ श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान् ह्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् || संप्राप्तपञ्चदश्यादिः साधकस्तु महेश्वरि । समष्टियोगिनीविद्यामपि तत्र पठेच्छिवे ॥ देवतां ध्यानोक्तरूपां ध्यायन् संपूज्य शङ्करि । आचार्यादींस्ततो ध्यात्वा पूजयेत् परमेश्वरि ॥ प्रणमेदुक्तविधिना ज्ञात्वा सर्वे शिवात्मकम् । सद्वितीयं समादद्यात् पात्रमाचार्यसत्तमात् ॥ पात्रं ग्राह्यं दक्षकरे दीक्षायुक्तेन शङ्करि । अन्येन तु समादेयं वामहस्तेन शङ्करि ॥ अथवा वामहस्तेन सर्वैर्ग्राह्यं महेश्वरि । हस्तान्तरेण त्वाच्छाद्य गृह्णीयात् दापयेदपि ॥ अनाच्छादितपात्रं तु भवेदसुरभागकम् । तर्पणाद्युपयोगे तु छादनं तु परित्यजेत् ॥ उपवेशक्रमं देवि शृणु संयतमानसा । मण्डलाकारतो वाऽपि चतुरश्रतयाऽथवा ॥ २०७ Page #232 -------------------------------------------------------------------------- ________________ २०८ परशुरामकल्पसूत्रम् आचार्य मध्यतः कृत्वा विशेत् ज्येष्ठक्रमेण तु । ज्येष्ठेषु सत्सु न विशेत् आचार्यस्य समीपतः ॥ न साम्येन गुरोः स्थेयं स्त्रीणां मध्ये तथैव च । नाग्रतस्तु गुरोर्देवि नाज्ञामुल्लङ्घय वै गुरोः ॥ एवं ज्ञात्वा संप्रदायं निषीदेन्मण्डले शिवे । आचार्योऽपि तथा ज्येष्ठानुत्थाय प्रणिपत्य च ॥ तेषामाज्ञां गृहीत्वैव स्वासनेऽथ समाविशेत् । तस्मै च पात्रं दद्याद्वै ज्येष्ठायोत्थाय साधकः ॥ ज्येष्ठान् कनिष्ठोऽपि देवि गृह्णीयादुत्थितो नमन् । सर्वान् संपूज्य पात्राणि दातव्यानि महेश्वरि ॥ असंपूज्य शिष्यमपि यो दद्यात् पात्रमम्बिके । तस्मै कुप्यति सा देवी यस्मात् सर्व हि तन्मयम् ॥ प्रक्षाळ्य पात्रं पुष्पादियुतमाच्छाद्य यत्नतः । आचार्याय तथा दद्यात् नमस्कुर्याच्च भक्तितः ॥ स्वीकृत्य तत्प्रसादं वै जप्त्वा स्तोत्रादिकं पठेत् ॥ इति ॥ त्रिपुरार्णवे शक्त्या स्वर्णादिसंयुक्तमर्पयेत् पात्रमम्बिके । यत्किंचिद्वाऽपि पात्रस्थं दत्वाऽनन्तफलं लभेत् ॥ इति ॥ सुवासिनीनां विशेषो योगिनीतन्त्रे एवं सन्तर्प्य हुत्वा तु सुवासिन्यः सशेषकम् । दद्युस्तृतीयं तुर्य वा पात्रं पीठाधिकारिणे ॥ इति ॥ त्रिपुरार्णवे कश्चिद्विशेषः वीरात् ज्येष्ठात् तथाऽऽचार्यात् ग्राह्यं शेषं च चर्वणम् । तदभावेऽपि चान्यस्मात् ज्येष्ठात् ग्राह्यं नगात्मजे ॥ Page #233 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः-ललितानवावरणपूजा बृहद्वामकेश्वरतन्त्रे गुर्वाद्यभावे ज्येष्ठात्तु चर्वणं शेषमर्पयेत् । तदभावे गुरुं मूर्ध्नि ध्यात्वा तच्छेष'कं न्यसेत् ॥ आदौ वा गुरुशेषं स्यात् सर्वान्ते वा नगात्मजे । पिबेदशब्दं पात्रं तु सकृन्निरवशेषकम् ॥ सावशेषं तु यत्पात्रं सुरापानसमं तु तत् ॥ इति ।। पात्रस्य ओष्ठास्पर्शेऽपि निषेधस्तत्रैव दूरादोष्ठास्पर्शनेन पानं तु पशुपानवत् ॥ इति ॥ कुलार्णवेऽपि करेण पात्रं धृत्वाऽथ न तिष्ठेत चिरं प्रिये । नालपन् पात्रहस्तः सन् तिष्ठेत क्वचिदम्बिके । पादेन न स्पृशेत् पात्रं न बिन्दं पातयेदधः । नान्योन्यं ताडयेत् पात्रं न पात्रं पातयेदधः ।। साधारं नोद्धरेत् पात्रं निराधारं न निक्षिपेत् । रिक्तं पात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ॥ न पात्रं लङ्घयेद्विद्वान् पात्रं नोत्पातयेत् प्रिये । प्रक्षाळ्य गोपयेत् पात्रं इत्याज्ञा पारमेश्वरी ॥ इति ॥ परमानन्दतन्त्रे कश्चन विशेषः अर्ध्यस्थापनमारभ्य यावत्पात्रविसर्जनम् । सर्व शिवमयं पश्येदन्यथा पतितो भवेत् ॥ सर्वे वर्णा द्विजास्तत्र न भेदं चिन्तयेत् कचित् । उद्वासानन्तरं नैक्यं कुर्याद्विद्वान् कदाचन ॥ स्वात्मीकारस्त्रिधा देवि दिव्यवीरपशुक्रमात् । उद्वासावधि दिव्यः स्यात् तत्पश्चाद्वीर उच्यते ॥ माहरेतू-श्री. Page #234 -------------------------------------------------------------------------- ________________ १.० ... . परशुरामकल्पसूत्रम् असंस्कृतः पशुः प्रोक्तो विप्राणामाद्य एव तु। .... : अपशुः क्षत्रियविशां शूद्राणां त्रितयं भवेत् ॥ इति ॥ .. कुलार्णवेऽपि-- 'भुक्तिमुक्तिप्रदं दिव्यं वीरं भुक्तिप्रदं भवेत् ॥ इति ॥ रहस्यार्णवेऽपि संपूज्यैवं विधानेन विप्रश्चोद्वासनावधि । द्रव्यं पिबेत् तदन्तेऽपि क्षत्रियो वैश्य एव च ॥ शूद्रस्त्विच्छाऽनुरोधेन विधिना वाऽन्यथाऽपि वा । निवेद्य देवतायै तत् संतM प्रपिबेदनु ॥ इति ॥ एतावन्तः अत्यावश्यकधर्माः निरूपिताः । इतोऽधिका अनेकतन्त्रावलोकनेन ज्ञेयाः ।। ग्रन्थविस्तरभयान्नेह लिख्यन्ते ॥ अत्र सामयिकानां कल्पसूत्रानुयायिनां अन्येषां उक्ताः मण्डलधर्माः तुल्याः । होममन्त्रः सूत्रानुयायिनां “आर्द्र ज्वलति" इति मन्त्र ऐव, मन्त्राकाङ्क्षायां तन्त्रान्तरमन्त्रात् अस्य सन्निकृष्टत्वात् । अन्येषां स्वस्वतन्त्रोक्ता सरणिः । अत्रेयं व्यवस्था चिन्त्यते । पीठाधिकारिणा स्वकर्तृकपूजाफलसिद्धये प्रतिपत्तिसंस्कारस्य अवश्यमनुष्ठेयतया स मण्डले ध्यानसमर्थोऽसमर्थो वा कामं द्रव्यस्वीकारं करोतु । सामयिकस्तु द्रव्यहोमानन्तरं शास्त्रोक्तध्यानसमर्थ एव द्रव्यं हुनेत् । नान्यः। तथा हि अन्तर्निरन्तरमनिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमरीचिविकासमाने विश्वं जुहोमि वसुधाऽऽदिशिवावसानम् ॥ धर्माधर्महविर्दीप्तावात्मानौ मनसा खुर्चा । सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।। इति मन्त्रलिङ्गेन कल्पितो ध्यानप्रकार आवश्यकः । देवीयामळेऽपि होमेन चेतनां जित्वा ध्यायेदात्मानमात्मना ॥ इति ॥ मुक्तिप्रदं भवेद्दिव्यं-श्री. Page #235 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः-ललितानवावरणपूजा २११ कुलार्णवेऽपि तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः। १ . जपन् शिवपरो भूत्वा स मुक्तः स च कौलिकः ॥ इति ॥ परमानन्दतन्त्रेऽपि-. स्वीकृत्य तत्प्रसादं वै ध्यायेन्निश्चलमम्बिकाम् ॥ इति ॥ वीरचूडामणौ गणेश्वरसंहितायाम् द्रव्यमास्वाद्य विधिना मनो निश्चलतां नयेत् । ... ततो ध्यायेत् परं ज्योतिरात्मज्योतिः सनातनम् ॥ . इत्यादिमनोनिग्रहपूर्वकध्यानविधायकवचनानि बहूनि । यावत्सुषुप्तता न स्यादविकारित्वमेव च । तावदेव हुनेत् देवि निष्फलं त्वन्यथा भवेत् ॥ इति ॥ विकारे तु समुत्पन्ने ध्यानयोगबहिष्कृतः । योगिनीनां पशुर्देवि मण्डलाच्च बहिष्कृतः ॥ इत्यधिकपात्रहोमे ध्यानभ्रंशमूलानर्थोऽपि तन्त्रे । तेनापि ध्यानावश्यकता सिध्यति । एवमादीनि बहूनि सन्ति । ग्रन्थविस्तरभयान्नेह लिखितमेतावदलमिति ॥ . . इत्थं च द्रव्यसेवनस्य प्रथमफलं चित्तैकाग्र्यं, तेन विना ध्यानासंभवात् । अत एव परमानन्दतन्त्रे तावदेव हुनेत् देवि यावदानन्दसंप्लुतः । मनो निश्चलतां याति चित्तं चापि प्रसादताम् ॥ विकारे तु समुत्पन्ने ध्यानयोगविहीनतः। योगिनीनां पशुर्देवि मण्डलाच्च बहिष्कृतः ॥ ___ इति अयोग्यस्य द्रव्यस्वीकारे अनिष्टं फलं दर्शयति । योगिनीतन्त्रेऽपि कुलद्रव्यं समाश्रित्य मनो निश्चलतां नयेत् ॥ इति ॥... .. .. .. Page #236 -------------------------------------------------------------------------- ________________ २१२ परशुरामकल्पसूत्रम् . त्रिपुरार्णवेऽपि अयं सर्वोत्तमो धर्मः कौलमार्गो महेश्वरि । असिधाराव्रतसमो मनोनिश्चलहेतुकः ॥ तत्र संयतचित्तत्वं सर्वथा ह्यतिदुष्करम् । भक्तिश्रद्धाविहीनस्य . . . . . . . ॥ इत्येवमादीनि तन्त्रवचनानि, द्रव्यसेवनं मनोनिग्रहद्वारा ध्यानार्थ कर्तव्यं विपरीते बाधत इति, कोटिशः उपलभ्यन्ते । एवमादितन्त्रवचनार्थानां सङ्ग्रहं कुर्वन्नेव श्रीपरशुरामः “शिष्टैः सह" इत्युवाच । ईदृशध्यानसमर्थो व्रतादिदिवसेप्वपि अविचारेण अनादृतोऽपि मण्डलं प्रविश्य पात्रं याचित्वा हुत्वा ध्यानं संपादयेत् । तदुक्तं त्रिपुरार्णवे एवं सामयिको भक्त्या मानदम्भविवर्जितः । अनाहूतोऽपि वाऽऽहूतो व्रजेन्मण्डलमुत्तमम् ॥ व्रती वाऽपि हुनेदेव न दोषस्तत्र विद्यते । व्रतादिशङ्कया यस्तु न व्रजेदादृतोऽपि सन् । व्रतं तस्य प्रतिहतमनर्थं च समाप्नुयात् । तस्मात् कनिष्ठाहूतोऽपि प्रविशेदेव मण्डले ॥ इति ॥ अत्र ज्येष्ठत्वं कनिष्ठत्वं च विप्राणां दीक्षापूर्वापरभावेन ज्ञेयम् । तदुक्तं रुद्रयामळे बालोऽपि दीक्षितः पूर्व ज्येष्ठः स तु कुलागमे ॥ इति ॥ द्विजोऽपि दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः । द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रविनिश्चयः ॥ इति ॥ तत्रैव वचनात् क्षत्रियादीनां पश्चात् दीक्षितोऽपि द्विज एव ज्येष्ठः । क्वचिदुच्छिष्टग्रहणे । योनिसंबन्धादपि ज्येष्ठत्वं प्रतिपादयति । तदुक्तं त्रिपुरार्णवे विद्यासंबन्धतो वाऽपि योनिसंबन्धतस्तथा । ज्येष्ठानामपि चोच्छिष्टं दीक्षितानां च भक्षयेत् ॥ इति ॥ 'अनाहतोऽप्यनाहृतो--श्री. INTER Page #237 -------------------------------------------------------------------------- ________________ २१३ पञ्चमः खण्डः-ललितानवावरणपूजा दीक्षाहीनस्य चोच्छिष्टं जनकस्यापि दीक्षितः । न भक्षयेत् सकृद्वाऽपि भुक्त्वा पातित्यमाप्नुयात् ॥ इति ॥ अथ प्रसङ्गात् केन कियद्व्यसेवनं कार्य तद्विविच्यते । तत्र बालोपास्तौ त्रिपात्रं, पञ्चदशीमन्त्रोपदेशवतः चतुष्पात्रं, षोडश्यादिदीक्षावतः पञ्चपात्रम् । तदुक्तं परमानन्दतन्त्रे सौभाग्यतोपासकस्य चतुस्तत्त्वं भवेच्छिवे । बालाद्युपासकानां तु तत्पूजोक्तविधानतः ॥ तेषां तु तत्त्वत्रितयं अन्यत् सर्व समं भवेत् ॥ इति ॥ दीक्षावतां पूर्णपात्रं पञ्चमं तु भवेच्छिवे । हुत्वा शिवाग्नौ क्रमशः त्रिचतुःपञ्चपात्रकम् ॥ इति । पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले । उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ॥ आनन्दात् तृप्यते देवी मूर्च्छया भैरवः स्वयम् । वमनात् सर्वदेवास्तु तस्मात् त्रितयमाचरेत् ॥ इत्यादिकुलार्णवप्रभृतितन्त्रेप्वनियतपानस्योक्तत्वात् कथं पात्रनियम इति चेत्-शृणु शास्त्राभिप्रायं अज्ञस्तत्त्वबुभुत्सुश्चेत् । पीत्वा पीत्वेति लिखितवचनं “आगळान्तं पिबेत् द्रव्यं स मुक्तो नात्र संशयः" इत्यादिकुलार्णववचनं यथेच्छयाऽनुरूपं न सर्वेषां, किं तु पूर्णारूढानाम् । अत एव कुलार्णवे "आगळान्तं" इत्यस्याव्यवहितप्राक् " पूर्णाभिषेकयुक्तानां पानं देवि निगद्यते” इति प्रतिज्ञाय “आगळान्तं पिबेत् द्रव्यं" इत्यादिवचनानि लिखितानि । पूर्णाभिषेकलक्षणमपि तत्रैव कुलार्णवे-- यो निन्दास्तुतिशीतोष्णसुखदुःखादिसंभवे । समः सर्वत्र योगीशो हर्षामर्षविवर्जितः ॥ इत्यादिना, तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् । देवतागुरुभक्तश्च शांभवीमुद्रयाऽन्वितः ॥ स च पूर्णाभिषिक्तः स्यात् कौलिको न तु दीक्षया ॥ इति ॥ Page #238 -------------------------------------------------------------------------- ________________ २१४ परशुरामकल्पसूत्रम् ईदृशो यः पूर्णाभिषिक्तः स एव पूर्णारूढः, तस्यैव आगळान्तमिति विधानम् । एव अमृतारहस्ये ब्रह्मज्ञानी सुरां पीत्वा कुलाचारे चरन् मुहुः । भूमौ पतति तस्याङ्गे लगन्ति यदि रेणवः । तावत्कालं रेणुसङ्ख्यं ब्रह्मलोके स मोदते ॥ इति वचने ब्रह्मज्ञानीति समष्टिशब्देन कुलार्णवोदितं विशिष्टार्थमाह । इदानीन्द तन्त्रार्थमजानन्तो रागान्धाः स्वाधिकार अविचार्य पीत्वापीत्वेति तन्त्रवचन लोकानां दर्शयित्वा स्वयं यथेच्छाऽऽचारं कुर्वन्तः परेषां बुद्धिमपि तिरोदधिरे यावच्चन्द्रदिवाकरौ तावन्नरकयातनामुपलभेयुः । अत्र प्रमाणं परमानन्दतन्त्रे यावन्न चलते दृष्टिावन्न चलते मनः । तावत्पानं प्रकुर्वीत पशुपानमतः परम् ॥ यावन्नेन्द्रियवैकल्यं यावन्न मुखवैकृतिः । तावदेव पिबेत् द्रव्यमन्यथा पतनं भवेत् ॥ इति ॥ यथा साधकः स्वयोग्यताऽनुसारेण द्रव्यं स्वीकुर्यात् , एवमाचार्योऽपि योग्यतां : पात्रं दद्यात् । तदुक्तं कुमारीतन्त्रे कौलिके पात्रमधिकं प्रयच्छत्यविचारयन् । तदीयमधिकारं सः सह तेनैव मज्जति ॥ इति ॥ तत्रैव पानमेकप्रयत्नेन यावद्र्व्यस्य वै भवेत् । तदारम्भे भवेत् पात्रं न न्यूनं नाधिकं शिवे ॥ इति ॥ पानपात्रमानं नीलातन्त्रे । एकप्रयत्नसाध्यपानसाधनद्रव्यमानं पात्रं भवति तदर्थः । किं च तन्त्रान्तरे उल्लासभेदमज्ञात्वा प्राप्य मूढत्वमम्बिके । जिह्वालोलुपभावेन चेन्द्रियप्रीणनाय च । यः पिबेत्तं तु तामिस्र मातृकाः पातयन्ति वै ॥ इति ॥ Page #239 -------------------------------------------------------------------------- ________________ पञ्चमः खण्डः-ललितानवावरणपूजा २१५ इत्थं च इदानीन्तनानां 'अतिजितेन्द्रियाणामपि आरम्भोल्लासपर्यन्तानुधावनमेव युक्तम् । अत एवोक्तं तन्त्रे - अशक्ताबुधबालानामारम्भः परिकीर्तितः ॥ आरम्भोल्लासलक्षणं तत्रैव यस्य यावत्पात्रमुक्तमारम्भस्तस्य तावता ॥ इति ॥ प्रसक्तानुप्रसक्ते अलं पल्लवितेन । इतः शेषमग्रे उल्लासविलासे चरमखण्डे वक्ष्यामः ॥ २२ ॥ देवीविसर्जनम् खेचरी बवा क्षमस्वेति विसृज्य तामात्मनि संयोजयेत् इति शिवम् ॥ २३ ॥ इति . . . कल्पसूत्रे ललितानवावरणपूजा नाम पञ्चमः खण्डः खेचरी बद्धा, बन्धनानन्तरं ज्ञानतोऽज्ञानतो वाऽपि यद्यदाचरितं शिवे । तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥ इति क्षमाप्य वि स जे त् । विसर्गो नाम पूजार्थमाहूतायाः पुनः स्वस्थानं प्रति नयनम् । आत्म नि हृत्कमले यो ज ये त् स्थापयेत् । शि व मिति प्रकरणसमाप्तिद्योतकम् ॥ इति . . . कल्पसूत्रवृत्तौ श्रीललितानवावरणपूजा नाम पञ्चमःखण्ड: 1 अजितेन्द्रियाणामार-श्री. Page #240 -------------------------------------------------------------------------- ________________ २१६ परशुरामकल्पसूत्रम् षष्ठः खण्ड:-श्यामाक्रमः श्यामे सङ्गीतमातः परशिवनिलये मुख्यसाचिव्यभारो द्वाहे दक्षे दयापूरितनिजहृदये मामकी दैन्यवृत्तिम् । श्रीमत्सिंहासनेश्यां भववनपतितान् दावदग्धान्नमस्ते त्रातुं पीयूषवषैः कथय परिकरं बद्धवत्यां विविक्ते ॥ श्यामोपास्तिविधिः श्रीभगवान् परशुरामः श्यामाक्रमविवक्षुः तस्यामुपासकानामुपास्यत्वज्ञानोत्पत्तये, अङ्गीकृतश्रीविद्योपासनस्य " यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्रामोति पापीयान् भवति" इति श्रुत्या स्वीकृतैकदेवतोपास्तेरन्यदेवतोपासनमनिष्टजनकमिति यत् प्रतिपादितं, तेन कलुषितचेतसां कालुष्यनिवृत्तये च, आदौ तद्गुणस्वरूपं वर्णयति इयमेव महती विद्या सिंहासनेश्वरी साम्राज्ञी तस्याः प्रधानसचिवपदं श्यामा तत्क्रमविमृष्टिः सदा कार्या ॥१॥ पराशक्तेः स्वरूपं उपास्यत्वं च इयं वक्ष्यमाणा । इयमित्युत्तरं येति शेषः । या म ह ती निरवधिकमहत्त्ववती सिंहा सनं परशिवः स्वाधिष्ठानरूपत्वात् , तस्य ईश्वरी तन्निष्ठसृष्टिस्थितितिरोधानसङ्कल्पनिर्वाहक: । तदुक्तं शङ्करभगवत्पादैः शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ॥ इति ॥ अगस्त्यसंहितायामपि विद्यावतीस्तुतौ-- यया देव्या विरहितः शिवोऽपि हि निरर्थकः । नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गळमूर्तये ॥ इति ॥ Page #241 -------------------------------------------------------------------------- ________________ षष्ठः खण्डः-श्यामाक्रमः २१७ इयं मायातो विलक्षणा चिद्रूपा, न जडस्वभावा । तदुक्तं सूतसंहितायाम्-- सदाकारा परानन्दा संसारोच्छेदकारिणी । सा शिवा परमा देवी शिवाभिन्ना शिवकरी । शिवाभिन्ना तया हीनः शिवोऽपि हि निरर्थकः ॥ इति ॥ ननु—मुख्यं शिवे सृष्टयादिकर्तृत्वं, तन्निर्वाहकत्वमात्रं यदि शक्तेः, तर्हि मुख्यजगत्कर्तृत्वनियन्तृत्वादि शिवनिष्ठम् । इयं च सहकारिणी । तथा सति मुख्यत्वात् शिव एवोपास्यः न शक्तिः इति चेत्-शृणु । क्षित्यादिकार्यजातं कारणमन्तरेणानुपपन्नं इत्यनुपपत्त्यैव हि शिवस्य शक्तेर्वा कल्पनम् । न हि चर्मचक्षुषा शक्तिं शिवं वा पश्यामः । एवं कल्पयितुमारम्भे अत्र वेदान्तिन:--परस्य चिद्रूपस्य ब्रह्मणः धर्मो माया, सैवाविद्या जडस्वभावा, सैव जगदुपादानं, परं ब्रह्म तु विवर्तोपादानं, अत एव जडोपादानत्वात् जगदपि जडस्वभावं, मायोपादानत्वात् मिथ्यात्वं च-इति प्राहुः । तं पक्षं तान्त्रिकाः न क्षमन्ते । तथा हि, या मायाऽविद्येत्युच्यते सा चिद्धर्मोऽन्यधर्मों वा ; आये धर्मधर्मिणोरभेदस्य वेदान्तिनामप्यनुमतत्वेन चिद्धर्मस्य जडत्वानुपपत्तिः । अचिद्धर्मत्वे अद्वैतहानिः, “ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इति प्रमाणविरोधश्च । अतः गत्यभावात् सा माया चिद्धर्म इत्यवश्यं वाच्यम् । तथा सति तस्या जडत्वं दूरतो निरस्तम् । न च चिदतिरिक्ता शक्तिः नास्ति इति वाच्यम् । वयमपि तमेवार्थ ब्रूमः । परं तु पृथिवीव्यतिरिक्तगन्धाभावेऽपि धर्मो धर्मी इति व्यवहारानुरोधेन ईषद्भेदः कल्प्यते, एवं द्वयोः चिद्रूपत्वेऽपि ईषद्भेदो व्यवहारार्थ कल्प्यः । एवं च जगदुपादानत्वं द्वयोरपि न संभवति, जडस्वभावत्वात् जगतः । न हि प्रकाशात् तमो भवितुमर्हति । अतः चिति जगत् सूक्ष्मरूपेण बीजे वटवृक्षवत् सर्वदा अस्त्येव । तदवयवशैथिल्यपूर्वकविस्तारसङ्कोचकर्तृत्वमेव चिति, न तु तदुपादानत्वं, यथा वणिजः प्रभाते क्रय्यवस्तूनां प्रसारणं रात्रौ सङ्कोचः तादृशं कर्तत्वं चितः । तत्सहकारिणी चिच्छक्तिः ॥ ननु चिदतिरिक्ता ईषद्मेदवती तन्निष्ठकर्तृत्वनिर्वाहिका शक्तिः किमित्यङ्गीक्रियते चित्येव तत्कर्तृत्वमास्ताम् । अन्यथा तुल्ययुक्त्या कुलालादिष्वपि घटकर्तृत्वाश्रया एका शक्तिः सिध्येत इति चेत्न , श्रुतिस्मृतिलोकव्यवहाराणां सत्त्वात् । "पराऽस्य शक्तिर्विविधैव श्रूयते " इति श्रुतिः । देवीभागवतेऽपि 28 Page #242 -------------------------------------------------------------------------- ________________ २१८ परशुरामकल्पसूत्रम् शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् । इच्छया संहरत्येषा जगदेतच्चराचरम् ॥ न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः । न सूर्यो वरुणः शक्ताः स्वे स्वे कार्ये कथंचन ॥ तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः । कारणं 'सैव कार्येषु प्रत्यक्षेणावगम्यते ॥ वस्तुजालं शक्ति हीनं शक्तं कर्तुं न किञ्चन । शक्तं तु परमेशानि शक्त्या युक्तं यदा भवेत् ॥ इति बहुविस्तरेण । आगोपालाङ्गनमा च पण्डितं इदं कार्य कर्तुं मम शक्तिरस्ति मम शक्तिर्नास्ति इति व्यवहरन्त्यविवादेन । तस्मात् बहुप्रमाणसिद्धा शक्तिः तन्निर्वाह्यं जगदपि शिवकुक्षौ सदा सूक्ष्मरूपेणास्त्येव ॥ अथवा चितो या शक्तिः तत्परिणामरूपं जगत् । तदुक्तं वासिष्ठे चिद्विलासः प्रपञ्चोऽयं सखे ते दुःखदः कथम् ॥ इति । एतेन चिच्छक्त्योः ईषद्भेदाङ्गीकारात् चितो निर्विकारत्वबोधकश्रुतिरविरुद्धा, अत्यन्तभेदानङ्गीकारात् अद्वैतप्रतिपादकश्रुतयोऽप्यबाधिताः । एतादृशी शक्तिः वस्तुमात्रे अनुभूयते कार्योत्पत्त्यनन्तरं न ततः प्राक् । अमुमेवार्थ भूतपञ्चकविवेके श्रीविद्यारण्यस्वामिचरणा अप्याहुः निस्तत्त्वा कार्यगम्याऽस्य शक्तिर्मायाऽमिशक्तिवत् । न हि शक्तिं क्वचित् कश्चित् बुध्यते कार्यतः पुरा ॥ इति ॥ एवं शिवनिष्ठायां तदभिन्नायां तद्धर्मरूपायां तन्निष्ठकर्तृत्वनिर्वाहिकायां सिद्धायां सैवोपास्या। न चिद्रूपः शिवः, तस्यानुपास्यत्वात् । उपासना नाम उपास्यनिष्ठगुणनामकीर्तनम् । शक्तिरहिते केवले गुणाभावात् निर्गुणस्य ध्यानस्तुतिकीर्तनादि कथं भवेत् । तदुक्तं योगिनीतन्त्रे1 नैव-श्री. " हीन:-श्री. ३ स च ते-श्री. Page #243 -------------------------------------------------------------------------- ________________ षष्ठः खण्डः-श्यामाक्रमः २१२ शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते ॥ इति ॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ इति श्रुतिश्च । "नेति नेति" इति सर्वनिषेधशेषत्वेनैव तस्य ज्ञेयत्वात् केवलशिवविषयकज्ञानस्योपासनादिकर्मविरोधित्वेन तादृशचरमवृत्तेरुपासनासाध्यत्वात् केवलशिवस्त्वनुपास्यः । तदुक्तं देवीभागवतेऽपि शिवोऽपि शवतां यातः कुण्डलिन्या विवर्जितः ॥ इति ॥ योगिनीतन्त्रेऽपि यज्ज्ञानेऽपि महादेवि शर्म वर्म न किंचन ॥ इति ॥ किं च यथाकथंचित् वलयाकारेण मनसः निराकारग्रहणार्थं प्रेरणेऽपि शुभाशुभधर्महीनत्वात् क्षणमात्रमपि न स्थातुमर्हति । तदुक्तं श्रीभगवद्गीतायाम् क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ॥ इति ॥ अतस्तस्यैव मनसः स्थैर्यार्थ किञ्चिद्रूपं कल्पनीयम् । यच्च परब्रह्मणि कल्पितं रूपं नामधामसहितं तदेव शक्तिपदवाच्यम् । तदप्युक्तं भागवते एवं सर्वगता शक्तिः सा ब्रह्मेति विविच्यते । सगुणा निर्गुणा चेति द्विधोक्ता सा मनीषिभिः ॥ सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः । धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला ॥ ददाति वाञ्छिताननर्चिता विधिपूर्वकम् ॥ इति ॥ एवमुक्तप्रमाणयुक्तिकलापैः उपास्या परा शक्तिः । परशिवश्च निर्गुणः । तद्विषयिणी वृत्तिस्तु परमपुरुषार्थरूपत्वात् अम्बोपासनासाध्येत्युपपन्नं सिंहासनेश्वरीत्वं, साम्राज्ञी त्वम् ॥ निर्गुण एव शिवः यो " बहु स्यां प्रजायेय" इति इच्छाशक्त्या युक्तः सृष्टयुन्मुखः स एव शक्तिपदवाच्यः, शिव एव शक्तिरूपेणोपास्यश्चेति तत्त्वमवगन्तव्यम् ॥ Page #244 -------------------------------------------------------------------------- ________________ २२० परशुरामकल्पसूत्र या ईदृशी त स्याः प्रधान स चि व पदं—अत्र सचिवपदं साचिव्यरूपधर्मपरं तस्य पदं आश्रयः श्या मे ति । तस्याः यः क्रमः तस्य या वि मृ ष्टिः अनुसरणं तत् सदा कार्य म् । अत्र सदेत्यनेन यावज्जीवं प्राप्तौ यथा अग्निहोत्रविधेः यावज्जीवं प्राप्तौ " सायं जुहोति प्रातर्जुहोति" इति वाक्यान्तरेण सङ्कोचः, तथा अस्या एव श्यामायाः प्रकरणे अग्रे “ एवं नित्यसपर्या कुर्वन् लक्षजपं जप्त्वा" इति वाक्येन लक्षजपपर्यन्तं सकृत्पूजा कार्या न तु तदुत्तरमिति संकोचः ॥ श्यामाया उपास्यतोपपत्तिः ननु या साम्राज्ञी सर्वनियन्त्री स्वतन्त्रा तां परित्यज्य किं तदनुवर्तिन्याः श्यामायाः उपासनेनेत्याशङ्कायां तदुपासनामुपपादयिष्यन् प्रथमं लोकदृष्टान्तेन दृढयति प्रधानद्वारा राजप्रसादनं हि न्याय्यम् ॥ २॥ लोके राजदर्शनोत्सुकाः आदौ प्रधानमुपसेव्य तद्वारा राजदर्शनं गृह्णन्ति । तेन फलं सत्वरं अनायासेन भवतीति दृष्टं लोके । तद्वदत्रापि प्रथमं तत्प्रधा न भूतायाः श्यामायाः प्रथममुपासनं न्याय्यमिति भावः । द्वारे त्यनेन प्रधानोपासनपूर्ववृत्तित्वं सूचितं, न्या य्यं इत्यनेन अत्यन्तमनावश्यकताऽपि सूचिता । परं तु यः कोऽपि समर्थः सचिवादीननादृत्य स्वयमेव राजकृपां संपाद्य तस्मात् फलं संपादयतीत्ययमपि पक्षो लोके क्वचिदस्ति । तथाऽपि प्रधानद्वारा राज प्रसाद नं न्या य्यं वरमित्यर्थः । अयं भावः----यश्च प्रधानदेवताकृपां साक्षात् संपादयितुमसमर्थः स प्रथमं दीक्षां संपाद्य श्रीगणपत्युपास्ति कृत्वा ततः श्यामोपास्ति वाराघुपास्ति परोपास्ति च विधाय तासां कृपां संपाद्य पश्चात् श्रीललितोपास्ति आरभेत् । समर्थस्तु दीक्षोत्तरं गणपत्युपास्त्यनन्तरं श्रीललिताक्रममारभेत् । “अतिरात्रे षोडशिनं गृह्णाति," "नातिरात्रे षोडशिनं गृह्णाति," इतिवद्विकल्पः इति तत्त्वम् । फलाधिक्यकामः उक्तक्रमण ललितोपास्ति कुर्यात् । न्यूनफलकामः गणपत्युपास्त्यनन्तरं ललितोपास्ति कुर्यात् इति व्यवस्था ॥ २ ॥ Page #245 -------------------------------------------------------------------------- ________________ षष्ठः खण्डः--श्यामाक्रमः २२१ · प्रात:कृत्यं संध्याऽन्तम् एवमुपास्त्यधिकारिणं प्रदर्य उपास्तिप्रकरणं वक्तुं प्रक्रमते ब्राह्मे मुहूर्ते चोत्थाय शयने स्थित्वैव श्रीपादुकां प्रणम्य प्राणानायम्य मूलादिद्वादशान्तपर्यन्तं ज्वलन्तीं परसंविदं विचिन्त्य मनसा मूलं त्रिशो जत्वा बहिर्निर्गत्य विमुक्तमलमूत्रो दन्तधावनजिह्वाघर्षणकफविमोचननासाशोधनविंशतिगण्डूषान् विधाय ॥३॥ श्री पादुकां गुरुपादुकाम् । प्राणा निति, प्राणायामलक्षणमुक्तं सनत्कुमारतन्त्रे प्राणायामत्रयं कुर्यात् मूलेन प्रणवेन वा । अथवा मन्त्रबीजेन यथोक्तविधिना सुधीः ॥ पूरयेत् षोडशभिर्वायुं कुंभयेच्च चतुर्गुणैः । रेचयेत् कुंभकार्थेन अशक्तस्तत्तुरीयतः ॥ तदशक्तौ तच्चतुर्थैः स्यादेवं प्राणसंयमः । प्राणायाम विना नैव पूजनादिषु योग्यता ॥ इति ॥ समयाङ्कमातृकायाम् इडया पूरयेद्वायुं सकृद्वै मूलविद्यया । मध्यनाड्या कुंभयेच्च वेदसंख्या वरानने ॥ नेत्रसंख्याक्रमेणैव रेचयेत् पिङ्गळाऽध्वना । पुनः पुनः क्रमेणैव यथा वारत्रयं भवेत् ॥ इति ॥ दन्त धा व ना दीनां स्मृतिप्राप्तानामुक्तक्रमलाभाथै पाठः । अतः पाठक्रमेणानुष्ठेयम् । यद्यपि प्राणायामप्रकारस्त्वग्रे सूत्रेऽपि वक्ष्यति, तथाऽपि वायुधारणसमर्थानां विस्तृततया प्रदर्शनं, अशक्तानां सूत्रस्थं ज्ञेयम् । विंश ति ग ण्डू षा नि त्यन्तः शेषः स्पष्टार्थः ॥३॥ Page #246 -------------------------------------------------------------------------- ________________ २२२ परशुरामकल्पसूत्रम् मत्रभस्मजलस्नानेष्विष्टं विधाय वस्त्रं परिधाय ॥४॥ मन्त्र स्ना न मुक्तं त्रिपुरार्णवे वस्त्रेणाईण चाङ्गानां कृत्वा प्रोञ्छनमादितः । मूलं जपन् सप्तधा तु आपादतलमस्तकम् ॥ तलाभ्यां संस्पृशेत् देवि मन्त्रस्नानं प्रकीर्तितम् । एतत्स्नानमशक्तस्य विहितं शुद्धिहेतवे ॥ इति ॥ भस्म स्नान मुक्तं शिवरहस्ये. . शुद्धं भस्म करे धृत्वा मूलमष्टशतं जपेत् । सर्वाङ्गेष्वनुलेपेन भस्मस्नानमुदाहृतम् ॥ इति ॥ जल स्नानं श्रीललिताप्रकरणोक्तम् । अत्र मुख्यं जलस्नानं, जलाधलाभे कर्मकाले प्राप्ते अशक्तौ गुरुकार्यार्थ क्षिप्रं गच्छता च मन्त्रस्नानादि कार्यम् । तदुक्तं नारदपाञ्चरात्रे-" अथ मान्त्रं शुभं शृणु" इत्युपक्रम्य, तोयाभावे तु समये दुर्गमार्गेऽवसीदतः । गमने क्षिप्रसिद्धयर्थ गुरुकार्येष्वतन्द्रितः ॥ मन्त्रस्नानं प्रकुर्वीत . . . . . . . . . इति ॥ ___ इतोऽपि लघुस्नानं वीरतन्त्रे मणिबन्धादधोहस्तौ पादौ गुल्फो तथाऽऽननम् । शोधयेत् स्नानमेतत् स्यात् पञ्चाङ्गं शुद्धिदायकम् ॥ इति ॥ इमानि स्नानानि शक्तितारतम्यात् अशुचित्वतारतम्याच्च व्यवस्थितानि ज्ञेयानि ।। अन्यान्यपि मानसिकध्यानस्नानादीनि ग्रन्थविस्तरभयात् नेह लिखितानि, तन्त्रान्तरात् द्रष्टव्यानि ॥ ४ ॥ सन्ध्यां विधत्ते सन्ध्यामुपास्य सवितृमण्डले देवीं सावरणां विचिन्त्य मूलेन त्रिरयं दत्वा यथाशक्ति सन्तर्प्य ॥५॥ Page #247 -------------------------------------------------------------------------- ________________ षष्ठः खण्ड:-श्यामाक्रमः सन्ध्यामितीदमुत्पत्तिवाक्यं, अत्र कथंभावाकाङ्क्षायामाह—स वितृ म ण्ड ल इत्यारभ्य सन्तप्र्ये त्यन्तेन । तर्पणमपि मूल मुच्चार्य श्रीश्यामां तर्पयामि स्वाहा इति मन्त्रेण । मालिनीतन्त्रे तर्पणमन्त्रोद्धारस्य-" मूलान्ते मालिनी प्रोच्य तर्पयाम्यमिवल्लभा” इति लेखात् । प्रकृते मन्त्रस्यानुक्तत्वात् मन्त्राकांक्षायाः तन्त्रान्तरस्थमन्त्रादरः । यथा शक्ति इत्यनेन सङ्ख्यायाः तर्पणवृत्तेरनङ्गत्वं सूचितम् ॥ अत्र निबन्धकारः एतदन्तमाह्निकं स्वतन्त्रोपास्तौ पुरश्चरणकाले च, न तु श्रीक्रमाङ्गत्वेन सहानुष्ठाने इति जगौ। तन्न । पूर्वोक्तलौकिकन्यायदृष्टान्तेन ललितोपास्तेः पूर्व श्यामोपास्तिः सिध्यति । तदनुष्ठानमर्यादा लक्षजपपर्यन्तमिति अग्रिमवाक्येन व्यवस्थितम् । इत्थं च “ सङ्गीतमातृकामिष्टा संवित्साम्राज्ञी (इत्यादि) कोलमुखी वरिवस्येत” इत्यग्रिमसूत्रे क्त्वाप्रत्ययेन वाराघुपास्तिपूर्ववृत्तित्वं स्पष्टम् । इत्थं सति कोलमुखीवरिवस्यापूर्वकालसंबन्धिनी या श्यामावरिवस्या जपश्च स सर्वोऽपि श्रीललिताक्रमारम्भाङ्गभूतः, नान्यो ललिताक्रमेण सह अनुष्टीयमानः श्यामाक्रमगन्धोऽपि सूत्रे प्रतीयते । एवं सति पुरश्चरणादिकाले आह्निकं अन्यत्र नेति किं प्रमाणमनुसृत्य लिलेख । तदभिप्रायं स एव जानाति । वस्तुतो ललिताप्रयोगानङ्गभूतश्यामाक्रमः सूत्रे अप्रसिद्धः । अङ्गभूतक्रममुद्दिश्याह्निकपाठात् अङ्गभूतेऽपि क्रमे सर्वमाह्निकं निश्शङ्क प्रवर्तत एव ॥ ५॥ यागगृहप्रवेशादि प्राणायामान्तं कृत्यम् सन्ध्यामुक्त्वा पूजां वक्तुमारभते यागगृहं प्रविश्यासने आधारशक्तिकमलासनाय नम इत्युपविश्य ॥ ६॥ अथ प्राणायामप्रकारमाह समस्तप्रकटगुप्तसिद्धयोगिनी'चक्रश्रीपादुकाभ्यो नम इति शिरस्यञ्जलिमाधाय स्वगुरुपादुकापूजाँच विधाय ॥७॥ 'चक्र' इति नास्ति-अ. 2 गणपतिपूजां च-श्री. Page #248 -------------------------------------------------------------------------- ________________ २२४ परशुरामकल्पसूत्रम् स्व गुरु पादुका पूजां विधाय । श्यामागुरुपादुका वक्ष्यमाणा । तेन स्वमूर्ध्नि पुष्पाक्षतान् क्षिपेत् ॥ ७ ॥ ऐं ह्रः अस्त्राय फट् इत्यस्त्रमन्त्रेण अङ्गुष्ठादिकनिष्ठान्तं करतलयोः कूर्परयोः देहे च व्यापकत्वेन विन्यस्य ॥८॥ व्या प क त्व लक्षणं पूर्वमुक्तम् । अङ्गुळ्यादिभेदेन मन्त्रावृत्तिः, प्रतिप्रधानमिति न्यायात् ॥ ८ ॥ यं इति वायुं पिङ्गळयाऽऽकृष्य देहमुपविशोष्य रं इति वायुमाकृष्य देहं दग्ध्वा वं इति वायुमाकृष्यामृतेन दग्धदेहभस्म सिक्त्वा लं इति वायुमाकृष्य दृढं विधाय हंस इति वायुमाकृष्य शिवचैतन्यमुत्पाद्य ॥ ९॥ यं इत्यस्य विशो ष्य इत्यनेनान्वयः, वायुबीजत्वे शोषणकार्यक्षमत्वात् । शोषणं नाम जलांशस्याकर्षणम् । वाय्वाकर्षणं तु तूष्णीमेव । इडापिङ्गळे नारदीये निरूपिते पिङ्गळा वामनासा स्यादिडा तदितरा स्मृता ॥ इति ॥ रं इति वह्निबीजेन देह दाहः । अमृ ते न अमृतबीजेन वं इत्यनेन द ग्ध भ स्म से च नं पुनः शरीरोत्पादनार्थम् । लं इति पार्थिवबीजेन सिक्तभस्मनि काठिन्यसंपादनम् । ततः तस्मिन् हंस इति मन्त्रेण शिव चैतन्य संपादनम् ॥ एतावत्पर्यन्तं भूतशुद्धिं विधाय श्रीक्रमोक्तां प्राणप्रतिष्ठां च कुर्यात् ॥ ९ ॥ मूलमेकश उच्चार्य वायुमाकृष्य त्रिशः उच्चार्य कुंभयित्वा सकृदुच्चार्य रेचयेत् । एवं रेचकपूरककुंभकं Page #249 -------------------------------------------------------------------------- ________________ षष्ठः खण्डः-श्यामाक्रमः २२५ त्रिधा सप्तधा दशधा षोडशधा वा विरच्य तेजोमयतनुः॥१०॥ एक शः एकवारम् । एवमग्रेऽपि । रे च क पूर क कुंभ कमिति द्वन्द्वसमासात् साहित्यलाभः । अत्र यद्यपि पूरकं मध्ये पतितं रेचकं प्रथमं कुंभकं चरमं इति व्युत्क्रमः, तथाऽपि नात्र क्रमे तात्पर्य, किं तु साहित्ये । क्रमस्तु पूर्वपाठानुसारेणैव । त्रिधे त्यारभ्य सङ्ख्यावृद्धौ फलाधिक्यम् । ते जो म य त नुः इत्यनेन प्राणायाम क्रियायाः पापशोधकत्वं सूचितम् ॥ १० ॥ ___ षडङ्गादिन्यासपञ्चकम् अथ न्यासजालं वदति षडङ्गं बालासहितां मातृकां मूलहृन्मुखेषु रतिप्रीतिमनोभवान् विन्यस्य ॥ ११ ॥ विन्य स्य इति सर्वत्रानुषज्य योज्यम् । तथा च षडङ्गं विन्यस्पेत्यर्थः । एतन्मन्त्रस्वरूपं उपरिष्टात् स्पष्टीकरिष्यामः । अयमेको न्यासः । बा ला स हि तां मा तृ कां विन्य स्य इति द्वितीयो न्यासः । मातृकां बहिर्मातृकाम् । न्यासस्थानानि तन्त्रान्तरादवगन्तव्यानि । अग्रे वक्ष्यमाणत्रितारीकुमारीकेवलकुमार्योर्विकल्पेन प्राप्तौ तद्बाधकं केवलबालासहितामिति विशेषणम् । तेन मातृकान्यासमन्त्रे सदा बालायोग एव, अन्यत्र विकल्पेन बालायोगः । न्यासस्थानानां बहुप्रसिद्धया नात्र लेखः । मन्त्रस्वरूपं च—ऐं क्लीं सौः अं नमः । एवमग्रेऽपि । मूलं मूलाधारस्थानम् । तदादित्रिषु र त्या दित्रयं विन्यसेत् । अयं तृतीयो न्यासः ॥ ११ ॥ मूलं सप्तदशधा खण्डयित्वा षट् ब्रह्मबिले त्रीणि ललाटे चत्वारि भ्रूमध्ये दक्षवामेक्षणयोः षट् चाष्टौ सप्तास्ये दक्षवामश्रुतिकण्ठेष्वेकैकं दक्षवामांसयोरष्टौ च दश हृदि दश दक्षवामस्तनयोरष्टावष्टौ नव नाभौ द्विः स्वाधिष्ठाने षड़ाधार एवं विन्यस्य ॥ १२ ॥ Page #250 -------------------------------------------------------------------------- ________________ २२६ परशुरामकल्पसूत्रम् खण्ड यि त्वा विभज्य । विभागप्रकारं विभक्तखण्डैः क्रियमाणन्यासस्थानानि चाह—ष डि त्या दिना । षडित्यादिसङ्ख्यावाचकानि पदानि मूलस्थवर्णपराणि । आदिमषड्वर्णान् नमोऽन्तानुच्चार्य ब्रह्मरन्ध्रे न्यसेत् । एवमग्रेऽपि । द क्ष वा मे क्षण योः षट् चाष्टा वित्यत्र दक्षनेत्रे षड्वर्णाः क्रमप्राप्ताः वामनेत्रे अष्टौ यथासंख्यं योज्यम् । एवमेव दक्ष वा मां स योः इत्यादौ द्रष्टव्यम् । सर्वत्र त्रितारीकुमारीयोगः कार्यः । स्वा धिष्ठा नं षड्दळकमलं गुह्यस्थानस्थम् । आधा रो मूलाधारः, स पूर्व व्याख्यातः । अयं चतुर्थो न्यासः ॥ १२ ॥ पञ्चममाह पुनराधारादिब्रह्मबिलपर्यन्तं सप्तदशखण्डानुक्तस्थानेषु विन्यस्य ॥ १३ ॥ पूर्वस्माद्वैलक्षण्यं मूलाधारादिस्थानवैपरीत्यमात्रं,'न तु सप्तदशखण्डवैपरीत्यं प्रमाणाभावात् ॥ निबन्धकारः खण्डवैपरीत्यं लिलेख । तस्य प्रमाणं तदीयेच्छैव न त्वन्यत् ॥ अयं पञ्चमो न्यासः ॥ १३ ॥ मन्दिरार्चनम् एवं न्यासजालमुक्त्वा मन्दिरार्चनं वदति अमृतोदधिमध्यरत्नद्वीपे मुक्तामालाद्यलकृतं चतुर्दारसहितं मण्डपं विचिन्त्य तस्य प्रागादिचतुर्दारेषु सां सरस्वत्यै लां लक्ष्म्यै शं शङ्खनिधये पं पद्मनिधये नमः लां इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय सपरिवाराय नमः रां अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सपरि1 खण्डक्रमश्च पूर्ववत् , खण्डवैपरीत्यबोधकप्रमाणाभावात्-ब. Page #251 -------------------------------------------------------------------------- ________________ षष्ठः खण्ड:-श्यामाक्रमः २२७ वाराय नमः टां यमाय दण्डहस्ताय प्रेताधिपतये महिषवाहनाय सपरिवाराय नमः क्षां निव॑तये खड्गहस्ताय रक्षोऽधिपतये नरवाहनाय सपरिवाराय नमः वां वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय सपरिवाराय नमः यां वायवे ध्वजहस्ताय प्राणाधिपतये रुरुवाहनाय सपरिवाराय नमः सां सोमाय शंखहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये वृषभवाहनाय सपरिवाराय नमः ओं ब्रह्मणे पद्महस्ताय सत्यलोकाधिपतये हंसवाहनाय सपरिवाराय नमः श्री विष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सपरिवाराय नमः ओं वास्तुपतये ब्रह्मणे नमः इत्येकादशदिक्षु एकादश देवानर्चयेत् ॥ १४ ॥ ए का द श दिशश्च-चतस्रो दिशः, चतस्रोऽवान्तरदिशः, ऊर्ध्वं, अधः, समस्तं चेति ज्ञेयाः । शेषं स्वयमूह्यम् ॥ १४ ॥ श्यामाक्रममन्त्रेषु बीजविशेषयोगः श्यामाक्रमे सर्वमन्त्रेषु बीजविशेषयोगमाह श्यामाक्रममत्राणामादौ त्रितारीकुमारीयोगः कुमारीयोगो वा त्रितारी पूर्वोक्ता कुमारी बाला शेषमुत्तानम् ॥ १५॥ ' अर्थः स्पष्टः ॥ १५ ॥ Page #252 -------------------------------------------------------------------------- ________________ २२८ परशुरामकल्पसूत्रम् कर्तृगुणविशेषविधिः कर्तुरङ्गभूतान् कांश्चित् गुणानाह गन्धद्रव्येण लिप्ताङ्गस्ताम्बूलामोदितवदनः प्रसन्नमना भूत्वा ॥ १६ ॥ श्यामाचक्रलेखनप्रकारः अथ श्यामाचक्रलेखनप्रकारमाह सुवर्णरजतताम्रचन्दनमण्डलेषु बिन्दुत्रिकोणपञ्चकोणाष्टदळषोडशदळाष्टदळचतुर्दळचतुरश्रात्मकं चक्रराजं विलिख्य ॥ १७ ॥ म ण्ड ले षु फलकेषु । पञ्च को णं पञ्चाश्रकुण्डाकारम् । निर्माणं बिन्दुमारभ्य। निर्गमनरीत्या ज्ञेयम् ॥ १७ ॥ . सामान्यार्थ्यविधिः .... अथ सामान्यार्थ्यविधिमाह- . मूलेन त्रिवारजप्तेन शुद्धजलेन चतुरश्रवृत्तषद्कोणत्रिकोणबिन्दून् प्रवेशेन मत्स्यमुद्रया विधाय अं आत्मतत्त्वाय आधारशक्तये वौषट् इत्याधारं प्रतिष्ठाप्य धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्रीः सुरूपा कपिला हव्यवाहा कव्यवाहेत्यग्निकळा अभ्यर्च्य उं विद्यातत्त्वाय पद्माननाय वौषट् इति पात्रं प्रतिष्ठाप्य तपिनी Page #253 -------------------------------------------------------------------------- ________________ षष्ठः खण्डः-श्यामाक्रमः २२९ तापिनी धूम्रा मरीचिालिनी रुचिः सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा इति पात्रे सूर्यकळा अभ्यर्च्य मं शिवतत्वाय सोममण्डलाय नमः इति शुद्धजलमापूर्य अमृता मानदा पूषा तुष्टिः पुष्टी रतिः धृतिः शशिनी चन्द्रिका कान्तिज्योत्स्ना श्रीः प्रीतिरङ्गदा पूर्णा पूर्णामृता चेति चन्द्रकळा अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनी प्रदर्य मूलमत्रेण सप्तशोऽभिमन्य तजलविषुभिः यागगृहं पूजोपकरणानि चावोक्ष्य ॥ १८॥ प्रवे शेन प्रवेशरीत्या । मत्स्य मु द्र या, सा चोक्ता तन्त्रे अधोमुखे वामकरे दक्षिणं तादृशं करम् । स्थापयेन्मत्स्यमुद्रेयं तान्त्रिकैः परिकीर्तिता ॥ इति ॥ दक्षपाणितलं देवि वामपृष्ठोपरि न्यसेत् । अङ्गुष्ठद्वितयं सम्यक् ऋजुरूपमधोमुखम् ॥ मत्स्यमुद्रेयमाख्याता मण्डलादिप्रकल्पने ॥ इति परमानन्दतन्त्रेऽपि । आधारलक्षणं तत्रैव आधाराण्यपि चैतेषां वर्तुलं वा त्रिकोणकम् । योन्याकारं च षट्कोणं अष्टकोणमथापि वा ॥ अपदं त्रिपदं पञ्चषट्सप्ताष्टपदं तथा । मध्यछिद्रं यथापात्रपृष्ठं न स्याच्च भूगतम् ॥ अन्तर्नैव निमग्नं स्यात् तथा कर्तव्यमम्बिके ॥ इति ॥ 1 "संस्कृतजलं मण्डलकरणार्थमेव न तु तत्पूरणार्थ प्रमाणाभावात् , पूरणं तु मूलानभिमन्त्रित शुद्धजलेनैव ज्ञेयम्" इत्यधिकः-व. Page #254 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् नमोऽन्तैश्चतुर्थ्यन्तैरेतैर्नामभिः वह्निकळापूजनमाधारे कुर्यात् । नमोऽन्तत्वं चतुर्थ्यन्तत्वं सूर्येन्दुकास्वपि द्रष्टव्यम् । पात्रं प्रतिष्ठाप्य इति निरुक्तस्थापिताधारे इति शेषः । वह्न्न्यादिकळानामभ्यर्चनं पश्चिमादिप्रादक्षिण्येन । प्रमाणमुक्तं प्राक् । शेषं स्पष्टम् । अग्नीशेति —– तत्प्रकारः पूर्वमेव दर्शितः । अस्त्रेण अस्त्रमन्त्रेण । कवचेन कवचमन्त्रेण ॥ २३० केचित्तु - अ व कुण्ठ्ये त्यनेन अवकुण्ठनमुद्राकवचमन्त्रयोः ग्रहणं कार्यम् । अवकुण्ठनमुद्रास्वरूपमुक्तं तन्त्रे हस्तद्वयं मुष्टिरूपं तर्जन्यावृजुरूपके । युगपत् भ्रामयेत् ताभ्यां मुद्रेयमवकुण्ठिनी ॥ इति प्रजगुः ॥ धेनुः धेनुमुद्रा । इयं लोके बहुरूढा । तथाऽपि तत्प्रमाणं लिख्यते— तर्जन्यादिचतुष्कं तु प्रोतं हस्तद्वयस्थितम् । दक्षतर्जन्यनामायां वाममध्यकनिष्ठिके ॥ वामतर्जन्यनामायां दक्षमध्यकनिष्ठिके । मुखी मुद्रा इति परमानन्दतन्त्रे स्थितम् । योनिस्तु पूर्वमुक्ता । सप्त शः सप्तकृत्वः । त ज्ज ल विप्रुड् भिः सामान्यार्घ्यविप्रुभिः ॥ १८ ॥ विशेषार्घ्यविधिः ताभिरीकाराङ्कितत्रिकोण' वृत्तचतुरश्रं मण्डलं विधाय तस्मिन् पुष्पाणि विकीर्य पूर्ववदाधारं प्रतिष्ठाप्य अग्निकळा अभ्यर्च्य पात्रं प्रतिष्ठाप्य तस्मिन् पात्रे ह्रीं ऐं महालक्ष्मीश्वरि परमस्वामिनि ऊर्ध्वशून्य 1 षट्कोण – श्री. Page #255 -------------------------------------------------------------------------- ________________ २३१ षष्ठः खण्ड:-श्यामाक्रमः प्रवाहिनि सोमसूर्याग्निभक्षिणि परमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हूं फट् स्वाहेति पुष्पाञ्जलिं विकीर्य सूर्यकळा अभ्यर्च्य ब्रह्माण्डाखण्डसंभूतमशेषरससंभृतम् । आपूरितं महापात्रं पीयूषरसमावह ॥ इत्यादिममापूर्य द्वितीयं निक्षिप्य अकथादि - त्रिरेखाऽडितकोणत्रये हलक्षान मध्ये हंसं च विलिख्य मूलेन दशधा अभिमन्त्र्य चन्द्रकळा अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु षडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनी प्रदर्शयेत् ॥ १९ ॥ ता भिः सामान्यायॊदकसंबन्धिनीभिःअद्भिः । ई का रा कि ते ति त्रि को णविशेषणम् । त्रिकोणमध्ये 'ईकारं लिरवेत् इति भावः । इदं न पूर्ववत् प्रवेशरीत्या निर्माणाभिप्रायकम् , किं तु निर्गमरीत्या, त्रिकोणमारभ्य चतुरश्रावसानपाठात् , त्रिकोणं सर्वान्तः चतुरश्रं सर्वस्मात् बहिरिति प्रायो दृष्टत्वात् । पूर्व व दि ति सामान्यााधारवदित्यर्थः । अग्नि क ळाः धूम्राचिरादीः अभ्य र्च्य पात्रं प्रतिष्ठाप्य इत्यत्रापि पूर्ववत् इत्यनुवर्तते, योग्यत्वात् । तेन पात्रप्रतिष्ठापने पूर्वमन्त्रलाभः । आ दि म द्विती यौ प्रोक्तौ अत्र सूत्रे, तेन नात्र तृतीयचतुर्थपञ्चमाः अनुक्तत्वात् । नहि गणपतिक्रम इव मध्यम चेतिवत् चकारोऽस्ति, अग्रे मपञ्चकमुररीकृत्येति वा लिङ्गमस्ति, येन तल्लाभो भवेत् । तस्मात् यावदुक्तम् । अश्च कश्च थश्च ते आदौ यासां ताः त्रिरेखाः । अवर्णमारभ्य विसर्गान्ता एका वर्णमयी रेखा, ततः कादितान्ता, ततः थादिसान्तेति भावः । विशेषस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्येन । ह ळ क्षान् त्रीन् वर्णान् त्रिषु विलिख्य 1 ईकारं-अ. Page #256 -------------------------------------------------------------------------- ________________ २३२ परशुरामकल्पसूत्रम् मध्ये हंस इति उत्तरसंस्थं लिखित्वा । इदं सर्वं पात्रस्थद्रव्ये तत्संस्काररूपं लेखनम् । इत्थं च ईदृशलेखेन द्रव्यसंस्कारं भावयेत् इति तदर्थः । दशधा - एतदनन्तरं आवर्तितमूलेनेत्यस्य विशेषणम् । धेनु योनी प्रदर्श ये तू इति धेनुमुद्रां प्रदर्श्य योनिमुद्रया प्रणमेत् । एतदर्ध्य संशोधन मिति क्वचित् पुस्तके पाठः ॥ १९ ॥ चक्रदेवीपूजा इत्थं पात्रासादनमुक्त्वा श्रीदेवताया मूर्तिकल्पनामन्त्रमाहचक्रमध्ये श्रीमातमुक्त्वा गीश्वरीमूर्तये नमः इति मूर्ति कल्पयित्वा भूयः श्रीमातमुक्त्वा गीश्वर्यमृतचैतन्यमावाहयामि इत्यावाह्य षोडशभिरुपचर्य आशुशुक्षणित्र्यक्षरक्षः प्रभञ्जनदिक्षु देव्या मौळौ परितश्च पूज्या अङ्गदेव्यः । तन्मन्त्राः सर्वजनादयः अष्टौ सप्तैकादश दश पुनर्दशाष्टाविंशतिखण्डाः त्रितारीकुमारीवागादयः सजातयः सामान्यमनुयुक्ताः ॥ २० ॥ चक्रमध्ये इति आवा ह्ये त्यनेनान्वितम् । श्री इत्यारभ्य प्रथमनम इत्यन्तः उक्त्वेत्यपहाय मूर्तिकल्पनमन्त्रः । द्वितीय श्री इत्यारभ्य आ वाहया मी त्यन्तः उक्त्वावर्जं आवाहनमन्त्रः । षोडशोपचाराः सप्रमाणं द्वितीयखण्डे दर्शिताः । आ शुशुक्षणिः अग्निः, त्र्यक्षः ईशानः, रक्षः निर्ऋतिः, प्रभञ्जनो वायुः, एषां दिक्षु उक्तक्रमेण विदिश्विति भावः । देव्या मौळौ मध्य इत्यर्थः । परितः प्रागादिदिक्षु अङ्ग देव्यः षडङ्गदेव्यः पूज्याः । तासां मन्त्रान् वक्तुं प्रक्रमते तन्मन्त्रा इति । मूलमन्त्रे सर्व ज ने त्यारभ्य षट्खण्डानि षडङ्गदेवीनां मन्त्रा बोध्याः । तत्रैकैकं कूटं कियद्वर्णकमिति जिज्ञासायामाह – अष्टा विति । सर्वजनेत्यादिषट्खण्डानि क्रमादष्टादिसङ्ख्याकानीत्यर्थः । प्रथमखण्डं अष्ट वर्ण, द्वितीयं I Page #257 -------------------------------------------------------------------------- ________________ षष्ठः खण्डः – श्यामाक्रमः २३३ सामान्य मन वो , सप्तवर्णे, तृतीयं एकादश वर्ण, चतुर्थपञ्चमौ दश वर्णौ षष्ठं अष्टाविंशति वर्णकमिति फलितम् । न केवलं मूलमन्त्रघटकोक्तसङ्ख्याकवर्णा एव मन्त्रस्वरूपं, अन्येऽपि वर्णा योज्याः इत्याह -- त्रितारी कुमारी वाचः आदौ एषां खण्डानां, जाति: हृदयाय शिरस इत्यादि, तैः सहिताः सजा तयः, नमः स्वाहावत्र डित्यादयः तैः क्रमेण युक्ताः । इत्थं च मन्त्रस्वरूपं - ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहारि हृदयाय नमः । उक्तबीजानि ऐं इत्यादीनि सप्त आदौ सर्वत्र योज्यानि । ७ सर्वमुखरञ्जिनि शिरसे स्वाहा, ७ क्लीं ह्रीं श्रीं सर्वराजवशंकरि शिखायै वषट्, ७ सर्वस्त्रीपुरुषवशंकरि कवचाय हुं, ७ सर्वदुष्टमृगवशंकरि नेत्रत्रयाय वौषट्, सर्वसत्ववशंकरि सर्वलोकवशंकरि अमुकं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् इति मन्त्रस्वरूपम् । यद्यपि मन्त्रे त्रयस्त्रिंशद्वर्णाः दृश्यन्ते सूत्रोक्ताष्टाविंशतिसङ्ख्या विरुध्यन्ते, तथाऽपि स्वाहाऽन्ताः सप्तविंशतिवर्णाः अग्रिमषड्बीजानि मिळित्वा श्रीषोडशाक्षर्या प्रविपञ्चदशवर्णात्मककूटये एकैककूटर ये कैकवर्णत्ववत् पण्णां वर्णानामेकवर्णत्वम् । इत्थं च अष्टाविंशतिसंख्योपपन्ना || ७ निबन्धकारः स्वाहाऽन्तं खण्डं चकार, तथा सप्तविंशतिवर्णात्मके उक्तगतेरप्यभावः ॥ २० ॥ आवरणपूजा पश्चादावरणपूजां कुर्यात् ॥ २१ ॥ पश्चादितीदं सूत्र व्यर्थं इव दृश्यते, तथाऽपि न तथा मन्तव्यम् । तथा हि- इदं आवरणपूजोत्पत्तिवाक्यं, अग्रिमवाक्यानि तदितिकर्तव्यताप्रपञ्चरूपाणि, " सोमेन यजेत, " 'ऐन्द्रवायवं गृह्णाति" इतिवत् । एतेन एकविधिविहितत्वेन एकपदार्थरूपत्वात् आवरणावयवैकदेवतालोपेऽपि (6 मध्ये पुनः सर्वानुष्ठानं सिद्धम् ॥ २१ ॥ अथ सर्वोपयोगिनीं कांचित् परिभाषामाह सर्वचक्रदेवताऽर्चनानि वामकराङ्गुष्ठानामिकास न्दष्टद्वितीयशकलगृहीतश्रीपात्रप्रथमबिन्दुसहपतितै: दक्षकराक्षतपुष्पक्षेपैः कुर्यात् ॥ २२ ॥ 30 She mad A Page #258 -------------------------------------------------------------------------- ________________ २३४ परशुरामकल्पसूत्रम् सर्व चक्र देवताः गणपत्यादिपराऽन्ताः सामान्यपद्धत्या यक्ष्यमाणा अन्याश्च । श्री पात्रं विशेषार्घ्यपात्रम् । स ह प ति तै रित्यनेन बिन्दु पुष्पाक्ष तयोः पत नं एककाल इति सूचितम् ॥ २२ ॥ प्रथमावरणदेवताः तत्स्थानं चाह - त्रिकोणे रतिप्रीतिमनोभवान् ॥ २३ ॥ त्रिकोणे त्रिकोणकोणेष्वित्यर्थः । अत्र क्रमस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्य यद्वा – आग्नेयकोणे, ततः पश्चिमकोणे, तत ऐशाने, तेनोदगपवर्गलाभ: । इति प्रथमावरणम् क्रमः २३ ॥ द्वितीयावरणपूजास्थानादिकं दर्शयति पञ्चारमूले पुरआदिक्रमेण द्रां द्रावणबाणाय द्रीं शोषणबाणाय क्लीं बन्धनबाणाय ब्लूं मोहनबाणाय सः उन्मादनबाणाय नम इति तदग्रे मायाकामवाग्ब्लूं स्त्रीमुपजुष्टाः काममन्मथकन्दर्पमकरकेतनमनोभवाः ॥ २४ ॥ नम इति सर्वमन्त्रेष्वनुषज्यते । पुरः प्राची । मूले पञ्चारकोणमूले । त द ग्रे इति पञ्चारकोणाग्रेष्वित्यर्थः । मायाऽऽदिपञ्चकैः क्रमेण युक्ताः कामादयः पूज्या इत्यर्थः । मन्त्रस्वरूपं तु —— ह्रीं कामश्रीपादुकां पूजयामि । एवमग्रेऽपि । पूर्ववत् चतुर्थ्यन्त नमोऽन्तरहितं ज्ञेयम् । इति द्वितीयावरणम् ॥ २४ ॥ तृतीयावरणपूजादेशादीनाह अष्टदळमूले ब्राह्मी - माहेश्वरी - कौमारी - वैष्णवीवाराही - माहेन्द्री - चामुण्डा - चण्डिकाः सेन्दुखर - युग्मान्त्यादयः पूज्याः । तदग्रे लक्ष्मी-सरस्वती - रति Page #259 -------------------------------------------------------------------------- ________________ षष्ठः खण्ड:--श्यामाक्रमः २३५ प्रीति-कीर्ति-शान्ति-पुष्टि-तुष्टयः ॥ २५ ॥ इन्दु ना अनुस्वारेण सहिताः ये स्व र युग्मे षु अं आं इ ई उ ऊ ऋ ऋ ___लं लूं एं ऐं ओं औं अं अः इत्यष्टसु अन्त्याः आं ई ऊ ऋ लं ऐं औं अः इत्यष्टौ वर्णाः आदौ एभिः क्रमेण युक्ता ब्रायादयः पूज्याः । मन्त्रस्वरूपं—आं ब्राह्मीश्रीपादुकां पूजयामीति । एवमग्रेऽपि । त द ग्रे इति अष्टदळाग्रे इत्यर्थः । जातावेकवचनम् । पूज्या इत्यस्यानुषङ्गः । इति तृतीयावरणम् ॥ २५ ॥ चतुर्थावरणपूजास्थानान्याहषोडशदळे वामा-ज्येष्ठा-रौद्री-शान्ति-श्रद्धा-सरस्वतीक्रियाशक्ति -लक्ष्मी-सृष्टि-मोहिनी-प्रमथिनी-आश्वासिनी - वीची - विद्युन्मालिनी - सुरानन्दा - नाग - बुद्धिकाः ॥ २६ ॥ अत्र क्रि या शक्तिः विद्युन्मा लि नी सुरा नन्दा इत्येकैका देवता । शेषाः देवताः स्पष्टाः । क्रमस्यानुक्तत्वात् देव्यग्रदळमारभ्य प्रादक्षिण्येन । इति चतुर्थावरणम् ॥ २६ ॥ पञ्चमावरणदेशादीनाह-- अष्टदळे असिताङ्ग-रुरु-चण्ड-क्रोधन- उन्मत्त - कपाल-भीषण-संहाराः सदण्डिस्वरयुग्मादिसंयुक्ता भैरवान्ताश्च भावनीयाः ॥ २७ ॥ सदण्डी त्यत्र दण्डी अनुस्वारः, “ दण्डी पञ्चदशः शून्यः' इति मेदिनीकोशात् । अनुस्वारेण सहिता ये पूर्वोक्त स्व र युग्मा द यः अं इं उं इत्यादयः आदौ तैः युक्ताः भैरवान्ताश्च ये मन्त्राः तैः पूज्याः इत्यर्थः । यथा-अं असिताङ्गभैरवश्रीपादुकां पूजयामि । एवमेवाग्रिमसप्तमन्त्राः ऊह्याः । इति पञ्चमावरणम् ॥ २७ ॥ Page #260 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् षष्ठावरणदेवतामन्त्रादीनाह चतुर्दळे मायुक्ततङ्गीसिद्धलक्ष्मीश्च महामायुक्ततङ्गीमहासिद्धलक्ष्मीश्च ॥ २८ ॥ उभयत्र युक्तेति ज्ञेयम् । तथा च मातङ्गी महामातमीति सिद्धम् । शेषं स्पष्टम् । मातङ्गी-सिद्धलक्ष्मी-महामातङ्गी-महासिद्धलक्ष्म्यः चतस्रः पूज्याः इति विवेकः । इति षष्ठावरणम् ॥ २८ ॥ सप्तमावरणपूजामाह गं गणपति-दुं दुर्गा-वं वटुक-क्षेत्रपालाः चतुरश्रे संपूज्याः ॥ २९॥ क्रमस्तु आमेयकोणमारभ्यैशानान्तकोणेषु । इति सप्तमावरणम् ।। २९॥ आवरणबहिर्भूतदेवतायजनम् श्रीक्रमे तन्त्रान्तरे आम्नायादिदेवतावत् आवरणबहिर्भूतदेवतायजनमाह सां सरस्वत्यै नमः इतिप्रभृति वास्तुपतये ब्रह्मणे नमः इतिपर्यन्तं पुनस्तत्रैवाभ्यर्च्य ॥ ३०॥ तत्रै वे ति पूर्व यत्र न्यासोत्तरं पूजिताः तत्र तैरेव मन्त्रैः श्रीपादुकां पूजयामीति सहितैः । यथा सां स र स्व त्यै नमः सरस्वतीश्रीपादुकां पूजयामीति । एवमग्रेऽपि नमःपदान्ते श्रीपादुकामिति योगस्तु सूत्रे नमोऽन्तानुकरणेन सूचितः ॥ निबन्धे चतुर) अमीषां पूजनमुक्तं, तन्मन्दम् , पूर्व यत्रैकवारं पूजिताः तत्रैव पुनः पूज्या इति स्वरसतो लाभात् । लोकेऽपि-" चैनं गृहात् बहिः स्थापय, मैत्रं गृहे भोजय, चै तत्रैव भोजय" इत्युक्तौ कथमनुभवः श्रोतुः इति सूक्ष्मबुद्ध्या विचारयन्त्वार्याः ॥ ३० ॥ Page #261 -------------------------------------------------------------------------- ________________ षष्ठः खण्डः श्यामाक्रमः श्यामाविद्याऽऽचार्य पूजा श्रीश्यामाविद्या' प्रवर्तकाचार्यपूजां तेषां स्थानं चाह -- हंस मूर्ति पर प्रकाशपूर्णनित्यकरुणसंप्रदाय गुरूंश्चतुपूर्व रेखायामभ्यर्च्य ॥ ३१ ॥ हंस मूर्तिश्च परप्रकाशश्च पूर्णश्च नित्यश्च करुणश्च ये ते संप्रदायगुरवः तान् चतुरश्र पूर्व रेखायां उदगपवर्ग पूजयेत् इति तदर्थः । मन्त्रस्वरूपं च - हंसमूर्तिसंप्रदायगुरु श्रीपादुकां पूजयामि । एवमग्रिममंत्रेष्वपि संप्रदायगुर्विति योज्यम्, “ द्वन्द्वान्ते श्रूयमाणं प्रत्येकं सर्वत्र सम्बध्यते " इति न्यायात् ॥ ३१ ॥ गुरुपादुकापूजा एवं चक्रपूजां समाप्य गुरुपादुकापूजामाह स्वशिरसि सामान्यविशेषपादुके अभ्यर्चयेत् ॥ ३२ ॥ सामान्य गुरुपादुका मन्त्रः दीक्षाखण्डे प्रतिपादितः । वि शेष गुरुपादुका मन्त्रः चरमखण्डे श्यामागुरुपादुकेत्युद्धृतः । ताभ्यां मन्त्राभ्यां स्वशिर सि पादुकाद्वयं संपूजयेत् ॥ ३२ ॥ २३७ देव्याः पुनः पूजा एवं गुरुपादुकाऽर्चनान्तं आवरणपूजामुक्त्वा प्रधानदेवतापूजापुरस्सरं बलिप्रदानं विवृणोति --- पुनर्देवीमभ्यर्च्य बालया षोडशोपचारान् विधाय ॥ ३३ ॥ मूलेनेति शेषः । पुनरित्यनेन षडङ्गदेवताभ्यः प्राक् प्रधानदेव्यर्चनं ज्ञापितम् । बाल ये ति स्पष्टम् ॥ ३३ ॥ 1 ' प्रवर्तक पूजाssचार्य ' इति कोशेषु. Page #262 -------------------------------------------------------------------------- ________________ २३८ परशुराम कल्पसूत्रम् बलिदानम् बलिदानप्रकारं दर्शयति शुद्धजलेन त्रिकोणवृत्तचतुरश्रं विधायार्धान्नपूर्णसलिलं सादिमोपादिममध्यमं सु[स] गन्धपुष्पं साधारं पात्रं निधाय ॥ ३४ ॥ शुद्ध ज ले न कलशस्थेन । अ र्धा न्नपूर्ण सलिलं यस्मिंस्तत् । आदि मं प्रथमं उपादिमं द्वितीयं मध्यमं तृतीयं एभिः सहितं सुगन्धपुष्पं यत्र ईदृशं आधार सहितं बलि पात्रं निधाय स्थापयित्वा ॥ ३४ ॥ बलिदानमन्त्रान् तदितिकर्तव्यतां च दर्शयति श्रीमातमुक्त्वा गीश्वरीमं बलिं गृह्ण गृह्ण हुं फट् स्वाहा श्रीमातमुक्त्वा गीश्वरि शरणागतं मां त्राहि त्राहि हुं फट् स्वाहा क्षेत्रपालनाथमें बलिं गृह्ण गृह्ण हुं फट् स्वाहा इति मन्त्रत्रयेण वामपाणिघातकरास्फोटसमुदञ्चितवक्त्रनाराचमुद्राभिः बलिं प्रदाय ॥ ३५ ॥ श्री मातमिति हुं फट् स्वाहेत्यन्तं परमानन्दतन्त्रे— मन्त्रत्रयम् 1 नाराच मुद्रा विमुष्टघङ्गुष्ठतर्जन्यावूर्ध्वाङ्गुष्ठाग्रतर्जनी । हस्तद्वयगता चैवं मुद्रा नाराचसंज्ञिता || इति ॥ अयमर्थः——-प्रथमं हस्तद्वये मुष्टिभावं संपाद्य तस्या निर्गते विमुष्टी ये अङ्गुष्ठतर्जन्यौ तयोर्मध्ये ऊर्ध्वाग्रमङ्गुष्ठं प्रागयां ऋजुरूपां तर्जनीं कुर्यात् । इयं नाराचमुद्रेत्यर्थः ॥ ३५ ॥ 1 य तस्मिन् पुष्पाणि विकीर्यार्धा -- श्री. Page #263 -------------------------------------------------------------------------- ________________ षष्ठः खण्डः-श्यामाक्रमः २३९ सुवासिनीपूजादि एवं बलिप्रदानक्रममुक्त्वा सुवासिनीपूजाऽऽदिकमुपदिशति श्यामलां शक्तिमाहूय बालया तामभ्यर्च्य तस्या हस्त आदिमोपादिमौ दत्वा तत्त्वं शोधयित्वा तच्छेषमुररीकृत्य योग्यैः सह हविश्शेषं स्वीकुर्यात् ॥३६॥ अभ्य च्र्ये ति विशेषानुक्तेः यथाविभवम् । तत्त्वं शोध यि त्वा इत्यनेन तत्त्वशोधनमन्त्रा अपि प्राप्ताः, ते च मन्त्राश्चत्वारः प्रसिद्धाः । तैः पात्रचतुष्टयं ग्राहयित्वा चतुर्थपात्रं सशेषं ग्राहयित्वा तच्छे षं स्वयं उररी कुर्यात् । हविश्शेषप्रतिपत्तिमाह—यो ग्यै रिति । योग्यपदार्थः श्रीक्रमोक्तशिष्टपदेन व्याख्यातः । इत्थं च तस्य प्रयोजनं, तदितिकर्तव्यता, तत् सर्वमपि श्रीक्रमोक्तप्रकारेणावगन्तव्यं भवति ॥ ३६॥ श्यामापूजाऽवधि: एवं सङ्गीतमातृकापूजा कियत्कालं कर्तव्या इत्यवध्याकाङ्क्षायां तदवधिमाह एवं नित्यसपर्यां कुर्वन् लक्षजपं जप्त्वा तदशांशक्रमेण च होमतर्पणब्राह्मणभोजनानि विदध्यात् ॥३७॥ एवं उक्तप्रकारेण नित्य स पर्यो नित्यपूजाम् । अत्र कुर्व नित्यनेन पूजनस्य ज पाङ्गत्वं गमयति । तथा हि—यदि पूजा प्रधानं जपश्चाङ्गं स्यात् तर्हि यावत्पर्यन्तं लक्षजपः तावत्पूजेति कथनं विरुध्येत । न हि अङ्गानुसारिणी प्रधानावृत्तिः लोके वेदे च दृष्टा । “ यावत् भटो धावति तावत् राजा धावति" इति न हि ब्रूते । “ यावत् राजा धावति तावत् भटो धावति" इति व्यवहारोऽस्ति । अतो जपः प्रधानं, तदवधित्वस्य पूजायां कथनात् । अत एव जपसमाप्तौ पूजानिवृत्तिः । लक्षजपं जप्त्वेति लक्षसङ्ख्याविशिष्टजपोऽनेन विधीयते । तद्द शांश क्र मे ण-हो मो जपदशांशं, तद्दशांशं तर्पणं, तदशांशं ब्राह्मण भो ज न मित्यर्थः ॥ ३७॥ Page #264 -------------------------------------------------------------------------- ________________ २४० परशुरामकल्पसूत्रम् श्यामामनुजापिधर्माः अर्थतन्मनुजापिधर्मानाह एतन्मनुजापी न कदम्बं छिन्द्यात् गिरा काळीति . न वदेत् वीणावेणुनर्तनगायनगाथागोष्ठीषु न .. पराङ्मुखो गच्छेत् गायकं न निन्द्यात् ॥ ३८॥ एत न्म नु जा पी श्यामामनुजापीत्यर्थः । एते धर्माः न जपसमकालिकाः, किं तु जपमारभ्य यावज्जीवं; " तस्मादग्निचिद्वर्षति न धावेत्" इतिवत् ॥ ३८ ॥ ललितोपासकधर्माः एवं श्यामोपासकानां धर्मानुक्त्वा प्रसङ्गात् प्राधान्याञ्च ललितोपासकधर्मानप्याह ललितोपासको नेक्षुखण्डं भक्षयेत् न दिवा स्मरेद् वार्ताळी न जुगुप्सेत सिद्धद्रव्याणि न कुर्यात् स्त्रीषु निष्ठुरतां वीरस्त्रियं न गच्छेत् न तं हन्यात् न तद्व्यमपहरेत् नात्मेच्छया मपञ्चकमुररीकुर्यात् कुलभ्रष्टैः सह नासीत न बहु प्रलपेत योषितं संभाषमाणामप्रतिसंभाषमाणो न गच्छेत् कुल - पुस्तकानि गोपायेत् इति शिवम् ॥ ३९ ॥ इति . . . कल्पसूत्रे श्यामाक्रमोनाम षष्ठः खण्डः इक्षु ख ण्ड मित्यनेन तद्विकाराणां गुडशर्करादीनां अदोषः सूचितः । वार्ता की वाराहीम् । सिद्ध द्र व्या णि मपञ्चकरूपाणि न जुगुप्से त स्वमनसाऽपि न निन्द्यात् । नि छु र तां नासिकाच्छेदनादि । वी र स्त्रि य मिति षष्ठीतत्पुरुषः, न कर्मधारयः । तथा सति अग्रे 'न तं हन्यात् ' इत्यत्र पुंस्त्वस्यानन्वयापत्तेः । अतो बाधकसत्त्वात् Page #265 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः-वाराहीक्रमः २४१ . लघोरपि कर्मधारयस्य त्यागः । वी र स्त्रि यं इत्यत्र वीरपदार्थश्च निर्मूलपराहतद्वैतभावः । तदुक्तं तन्त्रे अहमि प्रळयं कुर्वन् इदमः प्रतियोगिनः । स वीर इति विज्ञेयः स्वात्मानन्दनिममधीः ॥ तं वीरम् । तद्र व्यं वीरद्रव्यम् । आत्मे च्छ या स्वेन्द्रियतृप्तये उ र री कुर्यात् स्वीकुर्यात् । कुल भ्रष्टैः-प्रथमं कुलमार्गमङ्गीकृत्य जन्मान्तरांहसा तत्रोत्पन्नाविश्वासाः सन्तो ये स्वीकृतं मार्ग परित्यजन्ति ते कुलभ्रष्टाः । तदुक्तं देवीभागवते-- कुलमार्ग समाश्रित्य जन्मान्तरकृतांहसा । तन्मार्ग त्यजता साकं न निष्ठेन्न च संवदेत् । ततो वरः पशु यः तं दृष्ट्वाऽ'पः सुसंस्पृशेत् ॥ इति ॥ न बहु वचनं प्रल पेत इति तैः साकमेव । बहुपदेन स्वमार्गगुप्तये तज्जनितानर्थपरिहारार्थ यावदर्थसंभाषी भवेत् इति ज्ञापितम् । अप्रति संभाष माणः प्रत्युत्तरमदत्वा । कुल पुस्तकानि कुलशास्त्रपुस्तकानि । शि व मित्यस्य व्याख्यानं पूर्ववत् ॥ इति . . . कल्पसूत्रवृत्तौ श्यामाक्रमो नाम षष्ठः खण्डः सप्तमः खण्डः-वाराहीक्रमः मातर्वाराहि जाते तव चरणसरोजार्चनं वा जपं वा ___कर्तुं शक्तो न चाहं तदपि च सदये मय्यतस्त्वां हि याचे । यस्त्वां दंष्ट्राशिताग्रां त्रिणयनलसितां चारुभूदारवक्त्रां मूर्ति चित्ते विधत्ते तदरिगणविनाशोऽस्तु तस्मिन् क्षणे वै ॥ 'अप्सुसंविशेत्-श्री. 31 Page #266 -------------------------------------------------------------------------- ________________ २४२ परशुरामकल्पसूत्रम् कोलमुखीवरिवस्याविधिः अथ वाराह्युपासनां वक्तुं प्रक्रमते -- इत्थं साङ्गां सङ्गीतमातृकामिष्ट्वा संवित्साम्राज्ञीसिंहासनाधिरूढाया ललिताया महाराज्ञ्या दण्डनायिकास्थानीयां दुष्टनिग्रहशिष्टानुग्रह निरर्गळाज्ञाचक्रां समयसङ्केतां कोलमुखीं विधिवद्वरिवस्येत् ॥ १ ॥ 1 इत्थं पूर्वोक्तप्रकारेण सा ङ्गां सावरणां सङ्गीत मातृ कां मातङ्ग इष्ट्वा संपूज्य उपास्य इत्यर्थः । नानेन वाराहीसङ्गीतमातृकयोः अग्निं चित्वेतिवत् अङ्गाङ्गिभावः प्रतिपाद्यते, उभयोरपि ललिताऽङ्गत्वस्य प्रमाणान्तरसिद्धत्वात् । किं तु अनेन सङ्गीतमातृकायागोत्तरकालस्य वाराद्युपासनाङ्गत्वमात्रं विधीयते । सं विदः परशिवस्य या साम्राज्ञी पट्टमहिषी तद्रूपायाः, सिंहासनं राज्ञः सदसि सर्वोत्तमत्वेनावस्थितमासनं तदधिरूढाया ललिताया महारा श्या दण्ड नायिका याः यत् स्थानं महाराष्ट्रभाषया ‘“कोत्तवाल्चावडि” इति प्रसिद्धं, तदीया तत्स्वामिनी दुष्टनिग्रहाधिकारवती या तां इति फलितोऽर्थः । एतेन ललिताऽङ्गत्वं सूचितम् अप्रधानत्वात् । अस्या अधिकारं विवृणोति — दुष्ट निग्र हे त्यादिना । दुष्ट निग्रहा दौ नि र र्ग ळं अन्यानपेक्षं यदाज्ञाचक्रं आज्ञाशक्तिः तद्वतीम् । केचन सेवकाः स्वामिनमविचार्य निग्रहानुग्रहादिकं कर्तुमसमर्थाः, तथा नेयमिति भावः । एतेन श्रीललिताया अतिप्रीतिपात्रमिति ध्वनितं भवति । स म यो गुप्तः स ङ्केतः शास्त्रपद्धतिः यस्याः तां, " समयो रहसि प्रोक्तः काले कार्यक्षमेऽपि च " इति त्र्यक्षरकोशः । " सङ्केतः शास्त्र' पन्थानौ ” इति वैजयन्ती । एतेन अतिगोप्येयं विद्या इति सूचितम् । को ल वराहः, कोल : पोत्री किरिः किटिः" इत्यमरः । तस्य मुखमिव मुखं यस्याः तां विधिवत् वक्ष्यमाणविधिना । एतेन इतरदेवतोपास्तिवत् किञ्चिदङ्गलोपेन तस्मादपूर्व, तद्वारा देवताप्रीतिश्च न भविष्यति, इति सूचितम्, अन्यथा विधिवत् इत्यस्य अनुवादकत्वापत्तेः । वरिवस्ये त् पूजयेत् । इदमुत्पत्तिवाक्यम् ॥ १ ॥ "" 1 विश्वकोश : श्री, सदनं अ. Page #267 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः -- वाराहीक्रमः महारात्रे अनाहतध्वनेरनुसंधानम् तत्र कथंभावाकाङ्क्षायामाह - तत्रायं क्रमो महारात्रे बुद्धा स्वहृदयपरमाकाशे ध्वनन्तमनाहतध्वनिमूर्जितानन्ददायकमवमृश्य ॥ २ ॥ तत्र वाराह्युपास्तौ अयं वक्ष्यमाणः क्रमः प्रकारः । महा रात्रे इतिधूर्तस्वामिभाप्ये " महारात्रिस्त्रिभागावशिष्टा रात्रिः " इति । यद्वा - - महारात्रिः निशीथः, “ महारात्रिसमुत्पन्नः कृष्णो गोपालनन्दनः" इति ब्रह्मवैवर्तात्, कृष्णजन्मार्ध - रात्रे इति प्रसिद्धत्वात् । तस्मिन् समये बोधोत्तरकालीनक्रियामाह – स्वहृ द येति । स्व हृदय रूपो यः परम उत्कृष्ट आकाशः तस्मिन् ध्वनन्तं शब्दं कुर्वन्तं अनाहतस्य द्वादशदळकमलस्य ध्वनिं कराभ्यां कर्णपिधाने श्रूयमाणो यः शब्दः सोऽनाहतशब्द इत्युच्यते । स मध्यरात्रे बाह्यशब्दविर मे कर्णपिधानाभावेऽपि अनुभूयते । कथंभूतं ? ऊर्जितः सिद्धो य आनन्दः तस्य दायकं अभिव्यञ्जक अवमृश्य अनुसन्धाय कंचित् कालं श्रुत्वेत्यर्थः ॥ २ ॥ शिवादिगुरु नमस्कारः शिवादिश्रीगुरुभ्यो नमः इति मूर्ध्नि बनी - यादञ्जलिम् ॥ ३ ॥ शिवा दि इति स्पष्टम् ॥ ३ ॥ २४३ वाराहीक्रममन्त्रेषु बीजविशेषयोगः वाराहीपद्धत सर्वमन्त्रेषु बीजविशेषस्य योगमाह - वाचमुच्चार्य ग्लौं इति च पद्धतावस्यां सर्वे मनवों जप्याः ॥ ४॥ अस्यां पद्धत सर्वमन्त्रादौ ऐं ग्लौं इति योज्यमित्यर्थः ॥ ४ ॥ 1 Page #268 -------------------------------------------------------------------------- ________________ २४४ परशुरामकल्पसूत्रम् भूतशुद्धिः अथ भूतशुद्धिं विधत्ते मूलादिषण्मन्त्रैः यथामत्रं लिङ्गदेहं शोधयेत् ॥ ५॥ मूला दि ष ण्मन्त्रैः वक्ष्यमाणैः य था मन्त्रं मन्त्रे यथा लिङ्गमस्ति तथा लिङ्ग देहं सूक्ष्मदेहं शोधयेत् ॥ ५ ॥ तान् षण्मन्त्रानाह मूलशृङ्गाटकात् सुषुम्नापथेन जीवशिवं परशिवे योजयामि स्वाहा यं सङ्कोचशरीरं शोषय शोषय स्वाहा रं सङ्कोचशरीरं दह दह पच पच स्वाहा वं परमशिवामृतं वर्षय वर्षय स्वाहा लं शांभवशरीरं उत्पादयोत्पादय स्वाहा हंसः सोऽहमवतरावतर शिवपदात् जीव सुषुम्नापथेन प्रविश मूलशृङ्गाटकमुल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोहं स्वाहा इति भूतशुद्धिं विधाय ॥ ६॥ स्वाहेत्यत्रैकमन्त्रसमाप्तिः । सुषुम्ना मार्गेण पर शि वे शिवयोजनशोषणदाहनाप्लावनशांभवशरीरोत्पत्तिजीवस्वस्थाननयनानि क्रमेण षण्मन्त्रैः कुर्यात् ॥ ६ ॥ एकचत्वारिंशत्स्थानेषु द्वितारीन्यास: अथ मातृकासंपुटितबीजाभ्यां न्यासमाह मातृकासंपुटितां द्वितारी काननवृत्तव्यक्षिश्रुतिनासागण्डोष्ठदन्तमूर्धास्यदोःपत्सन्ध्यग्रपार्श्वद्वयपृष्ठ Page #269 -------------------------------------------------------------------------- ________________ २४५ सप्तमः खण्ड:-वाराहीक्रमः नाभिजठरहृदोर्मूलापरगळकक्षहृदादिपाणिपादयुगळजठराननेषु विन्यस्य ॥७॥ मा तृ का भिः आदिक्षान्तैः सं पु टि तां, संपुटितलक्षणमुक्तं प्राक् । द्वितारी प्रकृतत्वात् ऐं ग्लौं तां । तद्यथा-आदिक्षान्तं प्रथमं सबिन्दु उच्चार्य मध्ये ऐं ग्लौं इति वर्णद्वयं पुनरपि आदिक्षान्तं ततो नम:पदं न्यासरूपत्वात् । एवं वक्ष्यमाणैकचत्वारिंशत्स्थानेषु न्यसेदित्यर्थः । कं शिरः, “ कं शिरोऽम्बुनोः' इत्यमरः । आ न न वृत्तं मुखवृत्तं अक्षि द्वयं श्रोत्र द्वयं ना सा द्वयं गण्ड द्वयं ओष्ठ द्वयं दन्त पङ्क्तिद्वयं मूर्धा शिरः आ स्यं गुहारूपं दो यं पा द स न्धि द्वयं पादा ग्र द्वयं पार्श्व द्वयं पृष्ठः ना भिः जठरं कुक्षिः हृद्व क्षः दोर्मूलं गळस्यापरभागः पाश्चात्यदेशः क क्षः, पुनर्वामपार्श्व हृदादिकक्षपर्यन्तं, पाणि द्वयं पाद द्वयं पुनर्जठरं पुन रा न नं एवं एकचत्वारिंशस्थानेषु मातृकासंपुटितां द्वितारी न्यसेत् ॥ यत्तु निबन्धे अं ऐं ग्लौं अं नमः इति रीत्या क्षान्तवर्णैः प्रत्येकसंपुटितबीजद्वयं मातृकास्थानेषु न्यसेत् इति, तत् तुच्छम् । तथाहि-मातृकास्थानलेखस्य मूलं तन्त्रान्तरं कल्पसूत्रं वा । नाद्यः, एकचत्वारिंशत्स्थानपाठवैय्यर्थ्यात् । न द्वितीयः, एकपञ्चाशत्स्थानाभावात् तन्त्रान्तरोक्तमातृकास्थानक्रमाभावाच्च । तस्मात् निबन्धलेखः लिखितसूत्रविरुद्धो हेयः ॥ इति द्वितारीन्यासः ॥ ७ ॥ ___ अङ्गुलिन्यासः अथाङ्गुळीन्यासमाह अन्धे प्रभृति सप्तार्णपञ्चकमगुष्ठादिकनिष्ठान्तम् ॥ ८॥ अत्रापि पूर्वसूत्राद्विन्यस्येत्यस्यानुवृत्तिः । अन्धे अन्धिनि नमः इत्यादि स्तम्भे स्तंभिनि नमः इत्यतैः पञ्चभिः सप्तार्ण मन्त्रैः अङ्गुष्ठा दि क निष्ठा न्तं क्रमेण विन्यस्य । मन्त्रस्वरूपं तु-अन्धे अन्धिनि नमः अङ्गुष्ठाभ्यां नमः । एवमग्रेऽप्यूह्यम् ॥ Page #270 -------------------------------------------------------------------------- ________________ २४६ परशुरामकल्पसूत्रम् निबन्धे अन्धे अन्धनि नमः हृदयाय नमः इति लेखनं तदत्यन्तमशुद्धं, अङ्गुष्ठादिकनिष्ठान्तं इति सूत्रे विद्यमाने हृदयादिप्रवेशस्य अन्धलेखतुल्यत्वात् ॥ इत्यङ्गुलीन्यासः ॥ ८ ॥ षडङ्गन्यासः अथ हृदयादिन्यासमाह - वाङ्नमो भगवतीत्यारभ्य त्रयोदशभिर्हृदयं षडुभिः शिरो दशभिः शिखां सप्तभिः सप्तभिः सप्तभिः कवचनेत्रास्त्राणि विन्यस्य ॥ ९ ॥ वागित्यारभ्य मूलमन्त्र त्र यो द शादिमवर्णैः हृन्मन्त्रसहितैः हृदये, तदग्रिमषड्वर्णैः शिरोमन्त्रसहितैः शिरसि, तदग्रिम द श वर्णैः शिखामन्त्रसहितैः शिखा यां, तदग्रिम सप्त वर्णैः कवचमन्त्रसहितैः क व चे, तदग्रिम स प्तभिः नेत्रमन्त्रसहितैः नेत्रेषु, तदग्रिम स प्त वर्णैः अस्त्रमन्त्रसहितैः अस्त्रं च विन्यसेत् । मन्त्रस्वरूपं - ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि हृदयाय नमः । एवमग्रेऽपि योज्यम् । इ हृदयादिषडङ्गन्यासः ॥ ९॥ आत्मालंकरणम् गन्धादिभिरलंकृत्य अध्यं शोधयेत् ॥ १० ॥ आदिपदेन वस्त्रभूषणादिपरिग्रहः । आत्मानमिति शेषः । अर्घ्यं शोधयेत् इत्यस्य अग्रिमसूत्रेण सहान्वयः ॥ १० ॥ अर्घ्यशोधनम् अथ अर्घ्यशोधनमाह--— आत्मनोऽग्रभागे गोमयेन विलिप्ते हेतुमिश्रितजलेन चतुरश्रं वर्तुलं षट्कोणं त्रिकोणमन्तरान्तरं Page #271 -------------------------------------------------------------------------- ________________ सप्तम: खण्ड: - वाराहीक्रमः विलिख्य अर्घ्यशोधनमनुभिः श्यामाकमोक्तैः आधारार्घ्यपात्राणि संशोध्य सामान्येनाभ्यर्च्य तदर्घ्यं वषडित्युद्धृत्य स्वाहेति संस्थाप्य हुं इत्यवकुण्ठ्य वौषट् इत्यमृतीकृत्य फडिति संरक्ष्य नम इति पुष्पं निक्षिप्य मूलेन निरीक्ष्य तत्पृषतैः पावयित्वा पर्यावस्तूनि ॥ ११ ॥ हेतु मिश्रितेन प्रथममिश्रितेन । च तु र श्रादिमण्डलं प्रवेशरीत्या, चतुरश्रस्य बाह्यत्वेन भूरिदर्शनात् । अन्तरान्तरं परस्परमसंलग्नं यथा तथा मण्डलं कुर्यात् र्थः । अत्र विशेषांशमुक्त्वा शेषधर्मानतिदिशति – अ र्घ्य शोधने । मान्ये न समस्तमूलमन्त्रेण । शेषं स्पष्टम् || अत्र निबन्धे श्यामाक्रमोक्तैरिति सूत्रे उपलभ्यमाने श्रीक्रमोक्तेन क्रमेण गन्यविशेषार्थे आसादयेत् इति साहसेन यत् लिलेख तस्य साहसं धर्मे तस्यैव २४७ भूयात् ॥ 1 तदर्घ्यमिति सपर्या वस्तू नीत्यन्तं स्पष्टोऽर्थः । एतावत्पर्यन्तं विहितमर्ध्य - नं सामान्यविशेषार्ध्ययोः समानं, अविशेषेणोक्तेः ॥ ११ ॥ अनन्तरकर्तव्यन्यासाः पुनरप्यर्ध्यशोधनानन्तरं कर्तव्यन्यासानाह - शिरोवदन गुह्यपादेषु पूर्वोक्तसप्तकपञ्चकं विन्यस्य विद्यामष्टधा खण्डयित्वा पादादिजानु जान्वादिकटिकट्यादिनाभि - नाभ्यादिहृदय - हृदयादिकण्ठ - कण्ठादिभ्रूमध्य- भ्रूमध्यादिललाट ललाटादि - मौळिषु एकत्रिंशत् सप्त सप्त सप्त सप्त सप्त पञ्चत्रिंश - 4 Page #272 -------------------------------------------------------------------------- ________________ २४८ परशुरामकल्पसूत्रम् देकादशार्णखण्डान् मातृकास्थानेषु मूलमनुपदानि च न्यस्य ॥ १२ ॥ शिरोव द ने ति । पूर्वोक्तसप्तार्णमन्त्रपञ्चकं शिरआदिपञ्चसु स्थानेषु न्यसेत् । पादद्वयं मिळित्वैकं स्थानम् । विद्या मिति मूलविद्यां अष्टधा ख ण्ड यि त्वा विभज्य क्रमेण अष्टखण्डानष्टसु स्थानेषु विन्यसेदित्यर्थः । स्थानानि तानि कानि इत्याकांक्षायामाह—पादा दिजा न्विति ललाटा दि मौ कि वित्यन्तेन । पादादिजान्वित्यत्र जानुपर्यन्तमिति तदर्थः । तेन प्रथमखण्डन्यासे जान्ववयवलेशो न । एवमग्रेऽपि । अष्टधा खण्डयेदित्युक्तम् । तत्रैकखण्डे कियन्तो वर्णाः इत्याकाङ्क्षायामाह--एक त्रिंश दि त्या दि ना । मूलस्य खण्डाष्टकं क्रमादेकत्रिंशदादिसंख्याकं भवतीत्यर्थः । इत्यष्टखण्डन्यासः । मूलपदन्यासमाह--मातृ का स्था नेषु इति । मातृकास्थानानि-शिरः १, मुखवृत्तं २, नेत्रद्वितयं ४, कर्णद्वयं ६, नासाद्वयं ८, कपोलद्वयं १०, ओष्ठद्वितयं १२, दन्तपङ्क्तिद्वितयं १४, जिह्वा १५, ब्रह्मरन्ध्र १६, दक्षदोर्मूलं १७, बाहुमध्यं १८, मणिबन्धः १९, अङ्गुलिमूलं २०, अङ्गुल्यग्रं २१, एवं वामदोर्मूलादारभ्य अङ्गुल्यग्रान्तं पञ्च २६, दक्षोरुमूलं २७, तज्जानु २८, तत्पादसन्धिः २९, तत्पादाङ्गुलिमूलं ३०, तदङ्गुल्यग्रं ३१, एवं . वामभागे पञ्च ३६, पार्श्वद्वयं ३७, पृष्ठं ३८, नाभ्यूरुजठराणि ४१, हृदि ४२, स्कन्धद्वयं ४४, गळापरभागं ४५, हृदयादिदक्षपाण्यन्तं ४६, हृदयादिवामपाण्यन्तं ४७, हृदयादिदक्षपादान्तं ४८, हृदयादिवामपादान्तं ४९, नाभिमूर्धनी ५१, एवं एकपञ्चाशत्स्थानानि । अत्र प्रमाणं परमानन्दतन्त्रे मस्तके मुखवृत्ते च नेत्रयोः श्रोत्रयोर्नसोः । गण्डोष्ठदन्तयुगळे जिह्वायां ब्रह्मरन्ध्रके ॥ पाणिद्वये मूलमध्यमणिबन्धेषु वै क्रमात् । शिखामूले तदने च तद्वत् पदयुगे न्यसेत् ॥ पार्श्वद्वये पृष्ठनाभिजठरेषु तथा हृदि । स्कन्धयोर्गळपृष्ठे च हृदयात् पाणिपादयोः ॥ नाभौ मूर्ध्नि च देवेशि क्रमादादींस्तु विन्यसेत् ॥ Page #273 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः --- वाराहीक्रमः २४९ पाणिद्वये इति षष्ठ्यर्थे सप्तमी । शाखामूले अङ्गुलिमूले । एवं एकपञ्चाशत्स्थानेषु मूलमन्त्रस्य एकपञ्चाशत्पदानि न्यसेत् । तानि चैकपञ्चाशत्पदानि । ऐं ग्लौं ऐं १, नमः २, भगवति ३, वार्ताळि ४, वार्ताळि ५, वाराहि ६, वाराहि ७, वराह ८, मुखि ९, वराह १०, मुखि ११, अन्धे १२, अन्धिनि १३, नमः १४, रुन्वे १५, रुन्धिनि १६, नमः १७, जम्भे १८, जम्भिनि १९, नमः २०, मोहे २१, मोहिनि २२, नमः २३, स्तम्भे २४, स्तम्भिनि २५, नमः २६, सर्व २७, दुष्ट २८, प्रदुष्टानां २९, सर्वेषां ३०, सर्व ३१, वाक् ३२, चित्त ३३, चक्षुः ३४, मुख ३५, गति ३६, 'जिह्वा ३७, स्तम्भनं ३८, कुरु ३९, कुरु ४०, शीघ्रं ४१, वश्यं ४२, ऐं ४३, ग्लौं ४४, ठ: ४५, ठ: ४६, ठ: ४७, ठः ४८, हुं ४९, 'अस्त्राय ५०, फट् ५१, इत्येकपञ्चाशत्पदानि ॥ मूलमन्त्रस्य एकपञ्चाशत्पदवत्त्वनिरूपणम् लिखितस्यैवार्थस्य उपपत्तिर्लिख्यते । प्रकृतसूत्रेण मातृकान्यासस्थानाधिकरणकत्वविशिष्टमूलपदरूपमन्त्रकरणकत्वविशिष्टन्यासरूपं कर्म विधीयते । अनेन तत्र मातृकास्थानानां एकपञ्चाशत्सङ्ख्याकत्वात् मूलस्थपदानां असमसङ्ख्याकत्वात् कथं भवितव्यं इति भवति संशयः ॥ अत्र निबन्धकारः मूलं द्विचत्वारिंशत्पदघटितमिति मत्वा पदानुसारेण नेत्रद्वयादौ सङ्कोचेन एकत्वं संपाद्य स्थानसङ्कोचं कृत्वा स्थानेष्वपि द्विचत्वारिंशत्सङ्ख्यां संपादयामास ॥ तदतीव तुच्छम् । तथा हि-सूत्रे मातृकास्थानेष्वित्यविशेषेण मातृकास्थानानि न्यासाङ्गत्वेन विहितानि । मातृकास्थानान्येकपञ्चाशत् । तावतां प्रत्येकमङ्गत्वं उक्तसूत्रवशात् अप्रत्याख्येयम् । तथा सति तत्सङ्कोचं कृत्वा द्विचत्वारिंशत्स्थानसंपादनं स्वमौर्यप्रकाशायैव भवेत् ॥ न च मूले द्विचत्वारिंशत्पदानां सत्त्वात् तदनुसारेण स्थानसङ्कोच आवश्यक इति वाच्यम् ; स्थानानुरोधेन मन्त्रस्य प्रयाजन्यायेनावृत्त्या एकपञ्चाशत्सङ्ख्यापूरणस्यापि कर्तुं शक्यत्वात् ॥ 1 ' मति' इत्यधिकः -- श्री. 32 24 'अस्त्राय ' इति नास्ति - श्री. Page #274 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् यद्वा-एकं साम त्रिचे क्रियते इत्युक्त्या ऋक्त्रये सर्वेष्वक्षरेषु सामगानं प्राप्तम् । एवं सति यत्र प्रथमा ऋक् अनुष्टुप्छन्दस्का द्वितीया जगती तत्र ' यद्योन्यां गायति तदुत्तरयोर्गायति' इत्यनेन प्रथमायां ऋचि यद्गानं तदेवोत्तरयोरतिदिष्टम् । तादृशं द्वात्रिंशदक्षरेषु समाप्तम् । शिष्टाक्षराणि गानेनासंस्कृतानि हेयानि इतिवत् मातृकास्थानेषु निखिलेषु प्राप्तः न्यासः मन्त्रानुसारेण द्विचत्वारिंशन्मातृकास्थानेषु न्यासो हृदयान्तेषु भविष्यतीति । स्थानसङ्कोचस्तु न्यायशून्यः प्रमाणशून्यश्च उन्मत्तप्रलापवद्धेयः ॥ वस्तुतस्तु मूलमन्त्रे एकपञ्चाशत्पदानां विभागस्य अस्माभिः दर्शितत्वात् स्थानानां तावतां सत्त्वात् नानुपपत्तिगन्धोऽपि ॥ न च सर्ववाक्चित्तेत्यादीनां समासघटकानां कथं पदत्वं इति वाच्यम् । किं नाम पदत्वम् ? नैय्यायिकमतरीत्या शक्तिमत्त्वं, उत वैय्याकरणरीत्या सुप्तिङन्तत्वम् । तव मतेऽपि नाद्यपक्षोऽभिमतः संभवति नैय्यायिकमते सुब्विभक्तीनामपि पदत्वेन तैः सह गणने द्विचत्वारिंशत्संख्याऽतीतानि पदानि, द्विचत्वारिंशत्त्वकथनं विरुद्धम् । सुप्तिङन्तं पदमिति द्वितीयपक्षो ममाप्यभिमतः अविरुद्धश्च । समासघटकेष्वपि सर्ववाक्चित्तेत्यादिष्वन्तर्वर्तिनी विभक्तिमाश्रित्य सुबन्तत्वमक्षतम् ॥ न च तत्र विभक्तेलृप्तत्वात् सुबन्तत्वं कथं इति शङ्कयम् । “ प्रत्ययलोपे प्रत्ययलक्षणम्" इत्यनेन लोपेऽपि तत्कार्यपदत्वसंभवात् । अन्यथा “राजपुरुषः" इत्यादौ राजोत्तरं नलोपो न स्यात् ॥ किं च तव मते वा द्विचत्वारिंशत्पदविभागेऽपि हुंफडादिपदानां पदत्वेन विभागो विरुध्येत, तेषामव्ययत्वेन तदुत्तरसुपो लुप्तत्वेन सुबन्तत्वाभावात् ॥ न च तव मते प्रदुष्टानां इत्यत्र प्र इत्यस्योक्तरीत्या पृथक्पदत्वेन प्रथमबीजत्रयस्य त्रिपदरूपत्वेन चतुःपञ्चाशत्पदानि भवन्ति, कथं संख्यासाम्यं--इति वाच्यम् । न पदत्वं तावत् केवलं सुप्तिङन्तत्वम् , किं तु सुप्तिङन्तत्वे सति अर्थवत्त्वम् । प्र इत्यस्योपसर्गस्य द्योतकत्वेन अर्थवत्त्वाभावात् न पदत्वं इति तद्विभागः । प्रथमबीजत्रयस्य प्रत्येकं तत्त्वेऽपि वाक्संपुटितग्लौं इति वाराहीमन्त्रोद्धारसूत्रस्वारस्यात् त्रयाणामेकस्तोमत्वम् । यथा “ गेहस्थं संपुटमानय' इत्यत्र आनयनकर्मत्वेन युगपत्पूर्वोत्तरावयवैतन्मध्यस्थवस्तु चान्वेति, एकस्तोमरूपत्वात् ॥ Page #275 -------------------------------------------------------------------------- ________________ सप्तमः खण्ड:-वाराहीक्रमः २५१ यद्वा-मातृकास्थानानुसारेण मूलपदसङ्कोचः कार्यः । तथा च प्रथममारभ्य मातृकास्थानेषु बीजत्रये पदत्रयं संपाद्य मूलपदेषु न्यस्यमानेषु उर्वरितचरमपदान्येकीकृत्य हुं अस्त्राय फट् इति मूर्ध्नि न्यसेत् ॥ न च मूलपदानुसारेण प्रयाजन्यायेन मातृकास्थानावृत्तिरेव किं न स्यात् इति वाच्यम् ; मातृकास्थानानां प्रथमं सूत्रे उल्लेखेन उपक्रमप्राबल्यमनुसृत्य तदनुसारेण चरमनिर्दिष्टमूलपदानां नेयत्वात् । युक्तश्चायमेव पक्षः । एतेन हुंफट्पदयोः निरर्थकत्वात् सुबन्तत्वे सति अर्थवत्त्वरूपं पदत्वं नास्तीति पूर्वपक्षोऽपि पराहतः । हुँ अस्त्राय फट् इत्यत्र सुप्तिङन्तत्वे सति अर्थवत्त्वाय हुंफट्छब्दयोः तदसत्त्वात् संघातकरणं युक्तं, नानुपपत्तिगन्धोऽपि ॥ नच-समासघटकपदानां निर्विभक्तिकानां कथं प्रयोग इति शङ्कनीयम् । यथा-" भवानि त्वं दासे मयि वितर दृष्टिं सकरुणामिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः” इत्यत्र त्वमित्यनुकरणे प्रयोगवत् तवापि कर्तुं शक्यत्वात् । अत एव क्वचिन्मन्त्र मन्त्रघटकवर्णन्यासोऽपि प्रकृतन्यासे दृष्टान्ताय भविष्यतीत्यलं भूयसा ॥ १२ ॥ - तत्त्वन्यासमाह- पूर्वोक्तानष्टखण्डानेकैकश उच्चार्य पूर्वोक्तेषु स्थानेषु ह्रां शर्वाय क्षितितत्त्वाधिपतये ह्रीं भवाय अम्बुतत्त्वाधिपतये लूं रुद्राय वह्नितत्वाधिपतये हैं उग्राय वायुतत्त्वाधिपतये ह्रौं ईशानाय भानुतत्वाधिपतये सों महादेवाय सोमतत्त्वाधिपतये हं महादेवाय यजमानतत्त्वाधिपतये औं भीमाय आकाशतत्वाधिपतये नमः इति तत्त्वन्यासः ॥ १३ ॥ पूर्वोक्तानेकत्रिंशत्सप्तेत्यादिना खण्डितानष्टखण्डान् पूर्वोक्तस्थानेषु पादादिजान्वित्यादिस्थानेषु सर्वत्र तत्त्वाधिपतये एतदनन्तरं नम इति पदस्यानुषङ्गेण योगः । इति तत्त्वन्यासः ॥ १३ ॥ Page #276 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् देवीध्यानम् मूलेन सर्वेण व्यापकं कृत्वा देवीं ध्यात्वा ॥ १४ ॥ ध्यानं सूत्रे वक्ष्यमाणं, तन्त्रान्तरप्रसिद्ध ध्यानश्लोकरीत्याऽपि ज्ञेयम् । स ध्यानश्लोकः- २५.२ पाथोरुहपीठगतां पाथोरुहमेचकां कुटिलदंष्ट्राम् । कपिलाक्षित्रितयां घनकुचकुंभां प्रणतवाञ्छितवदान्याम् । दक्षोर्ध्वतोऽरिखड्गां मुसलमभीतिं तदन्यतस्तद्वत् । शङ्खं खेटं हलवरान् करैर्दधानां स्मरामि वार्ताळीम् ॥ अत्र अरिः चक्रं, दक्षोर्ध्वतः ऊर्ध्वमारभ्य, तद्वत् वामेऽप्यूर्ध्वमारभ्यैव ॥ १४ ॥ चक्रनिर्माणप्रकार: चक्रनिर्माणप्रकारमाह पुरतः पटपट्टसुवर्णरजतताम्रचन्दनपीठादिनिर्मितं दृष्टिमनोहरं चतुरश्रत्रयसहस्रपत्रशतपत्राष्टपत्रषडश्रपञ्चाश्रत्र्यश्रबिन्दुलक्षणं कोलमुखीचक्रं विर चय्य ॥ १५ ॥ पट: तूलमयः, पट्टः कौशेयः, पीठं फलकं, आदि पदेन नवरत्नपरिग्रहः । तेषु निर्मितम् । दृष्टि म नोहर मित्यनेन दळानां कोणानां च मानवैषम्यविरहः, दळमाने शास्त्रीयनियमाभावश्च सूचितः । तथाऽपि तत् शारदातिलकात् ग्राह्य एव । यन्त्रनिर्माणक्रमः प्रवेशरीत्या, बिन्दुचक्रस्य चरमपाठात् । शेषं स्पष्टम् ॥ १५ ॥ चक्रपूजा चक्रनिर्माणानन्तरं चक्रे कर्तव्यमाह - तत्र कुसुमाञ्जलिं विकीर्य स्वर्णप्राकाराय सुधाऽब्धये वराहद्वीपाय वराहपीठाय नमः इति । Page #277 -------------------------------------------------------------------------- ________________ ___२५३ सप्तमः खण्डः-वाराहीक्रमः आं आधारशक्तये कुं कूर्माय के कन्दाय अं अनन्तनाळाय नमः इति च धर्मादिभिः सह षोडशमन्त्रैः पीठे अभ्यर्च्य ॥ १६ ॥ ___ तत्र चक्रे । स्वर्ण प्रा का रा दयः चतुर्थ्यन्ताः । अष्टौ न मोऽन्ताः मन्त्राः, तैः पीठ मध्यपूजनं, धर्मा दि चतुर्भिः अधर्मादिचतुर्भिश्च गणपतिक्रमे कुप्तस्थाने पूजनं, 'मिळित्वा षोड श भिः पीठपूजनं भवति । पीठपदेन देवताऽऽयतनं चक्रमेव, अग्रिमसूत्रे " चक्रमनुना चक्रमिष्ट्वा" इत्युक्तेः । न च-अग्रिममन्त्रेण चक्रपूजाऽस्तु, एभिः षोडशभिः चक्राधिष्ठानपीठपूजा आस्तां—इति वाच्यम् । त्रिपञ्चेत्यनेन यदि चक्रपूजनं अवशिष्टैः पीठपूजनं, तदा अग्रे " सप्तविंशतिकमिदं पीठे वरीवसनीयं" इति सूत्रोक्तसङ्ख्यापूर्तेरभावेन पीठपूजनमन्त्रेषु सप्तविंशतिकथनं असङ्गतं स्यात् ॥ १६ ॥ चक्रमनुमाह त्रिपञ्चषडरदळाष्टकशतसहस्रारपद्मासनाय नमः इति चक्रमनुना चक्रमिष्ट्वा ॥ १७ ॥ ___ अत्र निबन्धे . अरशब्दस्य अनुषङ्गो दर्शितः । स चाशुद्धः । अनुषङ्गो हि मन्त्रभेदे दृष्टः । “चित्पतिस्त्वा पुनातु" इत्यादौ एकस्मिन् मन्त्रे अनुषङ्गो न दृष्टो न वा श्रुतः । प्रकृते मनुनेत्येकवचनेन मन्त्रे एकत्वं कृप्तम् । इत्थं च एकमन्त्रे अनुषङ्गं ब्रुवन् अङ्गनानामप्युपहासास्पदो भूत्वा स्वमौख्यं प्रकटीकृतवान् । द्वन्द्वान्ते श्रूयमाणं प्रत्येकं संबध्यते इति परिभाषां तदीयगुरु वदत् । अस्मिन् मन्त्रे अनुषङ्गं चकारेति प्रतिभाति । इत्यलं भूयसा ॥ १७ ॥ ततो मण्डलादीनां यजनमाह वह्निमण्डलाय सूर्यमण्डलाय सोममण्डलाय नमः इति त्रयो गुणमत्राः आत्ममत्राः चत्वारः इति सप्तविंशतिकमिदं पीठे वरिवसनीयम् ॥ १८॥ .. Page #278 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् अत्र सोम मण्डलाय नमः इत्यन्तं मन्त्रत्रयम् । सर्वत्र नम इत्यस्यानुषङ्गः । सं सत्त्वाय नमः, रं रजसे नमः, तं तमसे नमः, इति गुण मन्त्राः । आ आत्मने नमः, 'अं अन्तरात्मने नमः, पं परमात्मने नमः, ह्रीं ज्ञानात्मने नमः, इति आत्ममन्त्राश्चत्वारः । इत्थं च स्वर्णप्राकारायेत्यारभ्य सप्तविंशतिः, तैः पीठपूजा कार्येत्यर्थः ॥ १८ ॥ ३५४ हौं प्रेतपद्मासनाय सदाशिवाय नमः इति चक्रोपरि देव्यासनविमृष्टिः ॥ १९ ॥ प्रेतरूपं यत्पद्मं तदभिन्नं यदा स नं तत्स्वरूपो यः सदा शिवः तस्मै नमः इति योजना । ननु – सदाशिवे प्रेतरूपत्वं कथं इति चेत्, एतदुक्तं ज्ञानार्णवे - पञ्चप्रेतान् महेशान ब्रूहि तेषां तु कारणम् । निर्जीवा अविनाशास्ते नित्यरूपाः कथं भवेत् ॥ इति पार्वतीप्र " 'साधु- पृष्टं त्वया इत्यारभ्य -- "" ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । पञ्च प्रेता वरारोहे निश्चला एव ते सदा ॥ ब्रह्मणः परमेशानि कर्तृत्वं सृष्टिरूपकम् । वामा शक्तिस्तु सा ज्ञेया ब्रह्मा प्रेतो न संशयः ॥ इत्यारभ्य " सदाशिवो महाप्रेतः केवलो निश्चलः प्रिये " इत्यन्तेन । अयमभिप्रायः - ब्रह्मादयः सदाशिवान्ताः वामाज्येष्ठादिस्वस्वशक्तिरहिताः स्पन्दनेऽप्यशक्ताः सन्तः प्रेततुल्या एवेति प्रेताः इति कथनम् । विमृष्टिः कल्पनम् ॥ १९ ॥ मूर्तिकल्पन मूर्तिकरणी विद्यामाह लुबाई वाराहमूर्तये ठः ठः ठः ठः हुं फट् इति वाग्ग्लौमादिग्लौं वागन्ता मूर्तिकरणी विद्या ॥ २० ॥ Page #279 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः -- वाराहीक्रमः २५५ वाकू ग्लौं आदौ यस्यां ग्लौं वा गन्ते यस्यां मध्यतनवर्णानां ईदृशी मूर्तिकरणी विद्येत्यर्थः । एतेन आसनकल्पनानन्तरं मूर्तिकल्पनविधिरुन्नेयः । मन्त्रस्वरूपं ऐं ग्लौं ऌषाई वाराहिमूर्तये ठः ठः ठः ठः हुं फट् ग्लौं ऐं इति ॥ २०॥ आवाहनादिमुद्राबन्धनम् मूलविद्यया आवाहन संस्थापनसंनिधापनसंनिरोधनसंमुखीकरणावकुण्ठनवन्दनधेनुयोनीबा ॥ २१ ॥ मूल विद्या मुच्चार्य तत्तन्मुद्रां बद्धा दर्शयन् तं तमर्थ भावयेत् इति भावः । आवाहनादिमुद्राबन्धनप्रकार उच्यते । हस्तद्वयकनिष्ठाग्रादिमणिबन्धान्तं ऊर्ध्वमुखसंलमं कृत्वा सर्वा अङ्गुलयोऽग्रभांगे किञ्चित्कुटिलाः कृत्वा कनिष्ठामूलद्वये स्पृष्ट्वा अङ्गुष्ठाग्रं न्यसेत् । इयं आवाह नी मुद्रा । इयमेव अधोमुखी चेत् संस्था पनी । मुष्टिद्वयं परस्परं संलग्नं सन्निधा पनी । अस्यामेव अङ्गुष्ठद्वयस्य मुष्टिद्वयोदरनिवेशः सन्निरोधिनी । सन्निरोधिन्येव मणिबन्धादाकनिष्ठं परस्परयोगेन उत्तानमुखी सम्मुखीकरण मुद्रा । अव कु ण्ठ न वे नु यो न्यः पूर्वमुक्ताः । उक्तार्थे प्रमाणं तन्त्रे हस्तद्वयं चोर्ध्वमुखमृज्वङ्गुळियुतं युतम् । अङ्गुल्यग्राणि भुग्नानि कनिष्ठामूलभागतः ॥ अङ्गुष्ठाग्रसमायोगान्मुद्रैषाऽऽवाहिनी मता । अधोमुखी चेयमेव स्थापनाख्या समीरिता ॥ दरता भवेत् सा सन्निधापनी । इयमङ्गुष्ठगर्भा तु सन्निरोधनरूपिणी ॥ इयमेवोत्तानरूपा सम्मुखीकरणाभिधा ॥ इति ॥ आवाहनादिमुद्रा अनूद्य तदङ्गत्वेन मूलमन्त्रविधानात् " प्रतिप्रधानमङ्गावृत्तिः " इति न्यायेन " सृष्टीरुपदधाति " इतिवत् यावत्यो मुद्रा विहिताः तावतीषु मुद्रासु बध्यमानासु तावद्वारं मूलमावर्तयेत् न तु सकृन्मूलमुच्चार्य सर्वमुद्राबन्धनं इति ज्ञेयम् ॥ २१ ॥ " Page #280 -------------------------------------------------------------------------- ________________ २५६ परशुरामकल्पसूत्रम् देव्यङ्गन्यासः षडङ्गन्यासजालक्रमं च विवृणोति - देव्यङ्गन्यस्तषडङ्गपञ्चाङ्गः ॥ २२ ॥ षडङ्ग मन्त्राः ऐं ग्लौं ऐं नमो भगवति इत्यादयः । पञ्चाङ्ग मन्त्राः अन्धे अन्धिनि इत्यादयः पूर्वोक्ताः । तैः देव्याः तत्त दङ्गेषु न्यासं भावयेत् ॥ २२ ॥ षोडशोपचारार्पणम् अथ षोडशोपचारपदार्थकथनपूर्वकं तावतामर्पणं विधत्ते — पाद्यार्थ्याचमनीयस्नानवासोगन्धपुष्प धूपदीपनीराजनछत्रचामरदर्पणरक्षाचमनीयनैवेद्यपानीयताम्बूलाख्यषोडशोपचारकृत्यन्ते ॥ २३ ॥ उपचारमन्त्रस्तु ऐं ग्लौं पाद्यं कल्पयामि नमः इति श्रीक्रमवत् ज्ञेयः ॥ २३ ॥ देवीध्यानम् अथ देव्या ध्यानप्रकारमाह ध्यानं देव्याः - मेघमेचका कुटिलदंष्ट्रा कपिलनयना घनस्तनमण्डला चक्रखड्गमुसलाभयशङ्खखेटहलवरपाणिः पद्मासीना वार्ताळी ध्येया ॥ २४ ॥ तथा च षोडशोपचारार्पणानन्तरं यावदवकाशं उक्तप्रकारेण मूर्ति ध्यायेत् इत्यर्थः । मेघ मे च का मेघश्यामळा, “ कालश्यामलमेचकाः " इत्यमरः । कुटिला वक्रां, “ कुटिलं भुग्नं वेल्लितं वक्रमित्यपि " इत्यमरः । ह लं लाङ्गलम् ॥ २४ ॥ देवीतर्पणम् दशधा तस्यास्तर्पणं कुर्यात् ॥ २५ ॥ Page #281 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः - वाराहीक्रमः तर्पणमन्त्रे कोलमुखीमिति मूलमन्त्रान्ते योज्यम्, न तु वाराहीमिति, उत्पत्तिवाक्ये कोलमुखीति श्रवणात् ॥ २५ ॥ आवरणपूजा अथावरणपूजां वक्तुं प्रक्रमते — त्र्यश्रे जम्भिनीमोहिनीस्तम्भिन्यः ॥ २६ ॥ देव्यग्रकोणमारभ्य प्रादक्षिण्येन ज्ञेयम् । इति प्रथमावरणम् ॥ २६ ॥ २५७ अथ द्वितीयावरणपूजामाह पञ्चारे अन्धिनीरुन्धिन्यौ ताश्च ॥ २७ ॥ मन्त्राः पञ्चारे पञ्चकोणेषु अन्धि नी रु न्धि न्यौ, ताश्च जम्भिन्यादयः त्रयश्च । पूर्वोक्ताः ग्राह्याः । मन्त्रस्वरूपं – ऐं ग्लौं अन्धिनि नमः अन्धिनीश्री° । एवमग्रेऽपि । क्रमः पूर्ववत् । इति द्वितीयावरणम् ॥ २७॥ तृतीयावरणपूजामाह षट्कोणे आक्षाई 'ब्रह्माणी ईलाई माहेश्वरी ऊहाई कौमारी ॠसाई वैष्णवी ऐशाई इन्द्राणी औवाई चामुण्डा तस्यैवाग्रेषु मध्ये च यमरयूं यां यीं यूं पैं यौं यः याकिनि जम्भय जम्भय मम सर्वशत्रूणां त्वग्धातुं गृह्ण गृह अणिमाऽऽदि वशं कुरु कुरु स्वाहेति । अन्यासां धातुनाथानामप्येवं बीजे नामनि धातौ त्वाराधनकर्मणि मन्त्रसन्नामः । रमरयूं राकिणि रक्तधातुं पिब पिब लमरयूं लाकिनि मांसधातुं भक्षय भक्षय डमरयूं डाकिनि मेदोधातुं ' ब्राह्मणी — श्री. 33 Page #282 -------------------------------------------------------------------------- ________________ २५८ परशुरामकल्पसूत्रम् ग्रस ग्रस कमरयूं काकिनि अस्थिधातुं जम्भय जम्भय समरयूं साकिनि मज्जाधातुं गृह्ण गृह्ण हमरयूं हाकिनि शुक्रधातुं पिब पिब अणिमाऽऽदि वशं कुरु कुरु स्वाहा इति धातुनाथयजनम् ॥ २८ ॥ षट् को णे कोणाग्रेषु आक्षा ई इत्यादिषण्मन्त्रैः षड्देवताः पूजयेत् । ऐं ग्लौं आ क्षाई ब्रह्माणीश्री इति मन्त्रस्वरूपम् । एवमग्रेऽपि । म ध्ये षट्कोणमध्ये । स्वा हाऽन्तं एकं मन्त्रं दर्शयित्वा एतन्मन्त्रवर्णानन्यत्र कांश्चिदतिदिशति-ए व मि ति । एवं उक्तमन्त्रवदित्यर्थः । एवमतिदेशमुक्त्वा अतिदिष्टमन्त्रवर्णेषु बाधकमूह्यं तत्रैव क्वचित्स्थलविशेष दर्शयति--बीज इत्यादिना । बीज इत्येकवचनं 'जात्याख्यायां' इति रीत्या । बीजस्थाने वक्ष्यमाणबीजानां सन्नाम ऊहः कार्यः । एवं धा तौ वग्धातुस्थाने तत्तद्धातूनां, नाम नि याकिनीति नामस्थाने तत्तन्नाम्नां ऊहश्च कार्यः । शिष्टाः मन्त्रवर्णाः मम सर्वशत्रूणां इत्यादयः समानाः इति भावः । अथ द्वितीयादिमन्त्रेषु विशेषमाह-रमरयूमित्यादिना ॥ २८ ॥ अनन्तरं षडश्रोभयपार्श्वयोः क्रोधिनीस्तम्भिन्यौ चामरग्राहिण्यौ तत्रैव स्तम्भनमुसलायुधाय आकर्षणहलायुधाय नमः षडराइहिः पुरतो देव्याः क्षों क्रौं चण्डोच्चण्डाय नमः इति तद्यजनम् ॥ २९ ॥ अनन्तरं धातुनाथयजनानन्तरम् । षड श्री भ य पार्श्व योः इति उभयपार्श्वद्वयकोणान्तःप्रदेशो बोध्यः । मन्त्रस्वरूपं च ऐं ग्लौं क्रोधिनीचामरग्राहिणीश्री । एवं अपरम् । अग्रे चण्डोच्चण्डपूजाया बहिर्विधानात् , तत्रै वे ति षडश्रोभय पार्श्वयोरेवेत्यर्थः । इति तृतीयावरणम् ॥ २९ ॥ चतुर्थावरणमाह अष्टदळे वार्ताळीवाराहीवराहमुख्यन्धिन्यादयः पञ्च, तबहिः महामहिषाय देवीवाहनाय नमः ॥ ३० ॥ Page #283 -------------------------------------------------------------------------- ________________ २५९ सप्तमः खण्डः-वाराहीक्रमः देव्यपदळमारभ्य प्रादक्षिण्येन, क्रमस्यानुक्तत्वात् । वाहनपूजामाह—त द्व.हि रि ति । अष्टदळाहिरित्यर्थः देवीपुरतः अयं पूज्यः, वाहनरूपत्वात् , वाहनस्थितेः सर्वत्र प्रधानदेवताऽग्रभागे दृष्टत्वात् ॥ ३० ॥ 'पञ्चमावरणमाह शतारे देवीपुरतो दळसन्धौ जम्भिन्या इन्द्रायाप्सरोभ्यः सिद्धेभ्यो द्वादशादित्येभ्योऽग्नये साध्येभ्यो विश्वेभ्यो देवेभ्यो विश्वकर्मणे यमाय मातृभ्यो रुद्रपरिचारकेभ्यो रुद्रेभ्यो मोहिन्यै निर्वतये राक्षसेभ्यो मित्रेभ्यो गन्धर्वेभ्यो भूतगणेभ्यो वरुणाय वसुभ्यो विद्याधरेभ्यः किन्नरेभ्यो वायवे स्तम्भिन्यै चित्ररथाय तुम्बुरवे नारदाय यक्षेभ्यः सोमाय कुबेराय देवेभ्यो विष्णवे ईशानाय ब्रह्मणे अश्विभ्यां धन्वन्तरये विनायकेभ्यो नम इति देवतामण्डलमिष्ट्वा तहहिः औं क्षौं क्षेत्रपालाय नमः सिंहवराय देवीवाहनाय नम इति च तदुभयं वरिवस्येत् । तहहिः महाकृष्णाय मृगराजाय देवीवाहनाय नम इति तत्पूजा ॥ ३१॥ देवतानामष्टत्रिंशत्सङ्ख्याकत्वात् तया सङ्ख्यया शतपत्रविभागासंभवात् अवश्यं सन्धयो हेयाः। तथा सति देव्याः पुरतः देवतासमसङ्ख्याकसन्धयो ग्राह्याः। शेषा हेयाः। तत्राप्युदगपवर्गलाभाय दक्षिणस्यामारम्भः, उत्तरे समाप्तिः । सर्वत्र नम:पदमनुषज्यते । ततः क्षेत्रपालादिपूजां विधत्तेतह हि रिति । तद्व हिः शतपत्रबहिः । वाहनरूपत्वात् देवीपुरत एव । यद्वा-तह हिः पूर्वपूजिताष्टत्रिंशद्देवताऽधिष्ठानदलसन्धिबहिः । तेन देवीपुरोभागस्त्वर्थात् सिध्यति । तदुभ यं क्षेत्रपालसिंहोभयम् । तद्व हिः क्षेत्रपालसिंहबहिः । तत्पूजा मृगराजपूजा । इति पञ्चमावरणम् ॥ ३१ ॥ Page #284 -------------------------------------------------------------------------- ________________ २६० षष्ठावरणमाह सहस्रारे अष्टधा विभक्ते ऐरावताय पुण्डरीकाय वामनाय कुमुदायाञ्जनाय पुष्पदन्ताय सार्वभौमाय सुप्रतीकाय नम इति तत्पूजा बहिः 'सुधाऽब्धेर्वा । बाह्यप्राकाराष्टदिक्षु अध उपरि च हेतुकादयो भैरवक्षेत्रपालशब्दयुक्ताः प्रत्येकं क्षौमादयश्च यष्टव्याः । भीम हेतुकत्रिपुरान्तकाग्नियमजिह्वैकपादकालकराळ रूपहाटकेशाचला दश भैरवाः ॥ ३२ ॥ परशुरामकल्पसूत्रम् अष्टधा विभक्ते पञ्चविंशत्युत्तरशत दळेष्वेकैका देवता पूज्या । अमीषामेव देवतानां विकल्पेन स्थानान्तरमाह ब हिस्सु धाब्वे वेंति । सुधाऽब्ध्यधिकरणत्वेन कल्पितो यो देशः तस्मात् बहिरित्यर्थः । क्रमस्तु इन्द्रादीशानान्तं प्रदक्षिणम् । अत्र नमोऽन्तमन्त्रेषु सर्वत्र नमोऽन्ते देवतानाम । ततः श्रीपादुकामित्यष्टाक्षरीयोगः । यथा जम्भिन्यै नमः जम्भिनीश्री । बाह्य प्राकारे ति प्रथमचतुरश्र इत्यर्थः । हेतुकादयः अग्रिमसूत्रे वक्ष्यमाणाः दश अचलान्ताः प्रत्येकं प्रतिमन्त्रं क्षौं इति आदौ येषां ते यष्टव्याः पूज्याः । मन्त्रस्वरूपं – ऐं ग्लौं क्षौं हेतुकभैरवक्षेत्रपालश्री° । एवमग्रेऽपि योज्यम् । हेतुकादयः के इत्याकाङ्क्षायामाह — हे तुक त्रिपुरान्त के ति । द्वन्द्वान्ते श्रूयमाणं जिह्वापदं अग्नियमयोरुभयत्र अन्वेति । एवं च अग्निजिह्वेति यमजिह्वेति । भीमरूपः हाटकेशः इत्येकैकम् । शेषं स्पष्टम् ॥ ३२ ॥ 1 देव्याः पुनः पूजा उक्तमर्थमुपसंहरति- एवं षडावरणीमिष्ट्रा पुनर्देवीं त्रिधा सन्तर्प्य सर्वैरुपचारैरुपचर्य ॥ ३३ ॥ 1 सुरा - अ, श्री. Page #285 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः - वाराहीक्रमः २६१ षडावरणपूजाऽनन्तरं कर्तव्यां क्रियामाह – पुन रिति । सर्वैरुपचारैः पूर्वोक्तषोडशोपचारैः रैः ॥ ३३ ॥ बलिदानप्रकार: अथ बलिदानप्रकारं वक्तुं प्रक्रमते पुरतो वामभागे हस्तमात्रं जलेनोपलिप्य रुधिरान्नहरिद्राऽन्नमहिषपलसक्तुशर्कराहेतुफलत्रयमाक्षिकमुद्गत्रयमाषचूर्णदधिक्षीरघृतैः शुद्धोदनं संमर्थ चरणायुधाण्डप्रमाणान् दशपिण्डान् विधाय तत्र निधाय कपित्थफलमानमेकं पिण्डं च तत्समीपे सादिमोपादिममध्यमं चषकं च निक्षिप्य दशपिण्डान् हेतुकादिभ्यो मध्यमपिण्डं चषकं च चण्डोच्चण्डाय तत्तन्मन्त्रैः दत्वा बृन्दमाराध्य ॥ ३४ ॥ (( "" देव्या इति शेषः, 'देवीं त्रिधा' इति पूर्वसूत्रे सन्निहितत्वात् । अथ द्रव्यमाह- - रुधिरान्नेति । रुधिरेण रक्तेन युक्तं अन्नं हरिद्रायुक्तं अन्नं पलं मांसं सक्तवः भर्जितयवचूर्ण हेतुः प्रथमं फलत्रयं त्रिफला माक्षिकं पुष्परसः मुद्गत्रयं त्रिजातिमुद्गाः । शेषं स्पष्टम् । एतैः शुद्धोदनं संमद्ये मिश्रितं कृत्वा । चरणायुधः कुक्कुट, 'कुक्कुटश्चरणायुधः इत्यमरः । तत्र पूर्वलिप्तदेशे । तत्समीपे दशपिण्डसमीपे । दशपिण्डस्थापनं च प्रागादिदशदिक्षु, पूजायामासां दिशां कॢप्तत्वात् । तत्तन्मन्त्रैः पूजायां कॢप्तमन्त्रैः । तत्रापि नमोऽन्तैरेव, न श्रीपादुकेत्यादिमन्त्रशेषः । बृन्दमाराध्ये ति हेतुकादिचण्डोच्चण्डान्तबृन्दमित्यर्थः । अत्र पाठक्रमं बाधित्वा अर्थक्रमेण आदौ आराधनं, पश्चात् बलिदानं ज्ञेयम् । तत्रापि बाधकाभावात् प्रधानसन्निकर्षलाभाय सप्तदशप्राजापत्यपशुवत् पदार्थानुसमयेनाभ्यर्चनं पञ्चोपचारैः कार्यम् ॥ ३४ ॥ 1 Page #286 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् गुरुसंतोषणम् यथाविभवं श्रीगुरुं सन्तोष्य ॥ ३५ ॥ यथा वि भवं स्वशक्तिं दृष्ट्वा । गुरुं सन्तो प्येत्यनेन गुरुसन्निधावस्यानुष्ठानं सूचितम् , दूरस्थे नित्यं सन्तोषणासंभवात् । तेन सति संभवे गुरुसन्निधौ फलाधिक्यं ज्ञेयम् ॥ ३५॥ शक्तिवटुकपूजा * शक्त्यादिपूजामाह सम्पूर्णयौवनाः सलक्षणा मदनोन्मादिनीस्तिस्रः शक्तीराहय वटुकं चैकमभ्यर्च्य स्नपयित्वा गन्धादिभिरलंकृत्य वार्ताळीबुद्धया एकां शक्तिं मध्ये क्रोधिनीस्तम्भिनीबुद्धया द्वे इतरे पार्श्वयोश्चण्डोचण्डधिया वटुकमग्रे स्थापयित्वा सर्वैर्द्रव्यैः सन्तोष्य मम श्रीवार्ताळीमत्रसिद्धि यादिति ताः प्रति वदेत् ताश्च प्रसीदन्त्वधिदेवता इति ब्रूयुः ॥३६॥ ... उक्तं रतिरहस्ये षोडशाब्दं समारभ्य पञ्चविंशत्समावधि । रमणी पूर्णतारुण्या तत्र भोगोऽतिसौख्यदः ॥ इति ॥ लक्षणे न नेत्ररमणीयरूपेण म द नोन्मा दि नीः मदनवर्धिनीः आ हू या भ्य च्र्ये ति शक्ति षु वटु के चान्वेति । स पनं चात्राभ्यङ्गरूपम् । तच्च पूजायां स्नानावसरे कर्तव्यम् । ततो गन्धा दि भिरलं कु र्या त् । आदिपदेन वस्त्रभूषणादि ग्राह्यम् । अग्रे तासामग्रे स वै द्रव्यै रिति वाराहीपूजायां विहितप्रथमद्वितीयतृतीयरित्यर्थः । ताः इत्यनेन प्रार्थनं सुवासिनीनामेव न वटुकस्य ॥ ३६ ॥ Page #287 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः-वाराहीक्रमः २६३ मन्त्रसाधनम् एवं पूजामुपसंहृत्य अग्रे कर्तव्यं विधत्ते एवं सपरिवारामुदारां भूदारवदनामुपतोष्य लक्षं पुरश्चरणं कृत्वा तदशांशं तापिञ्छकुसुमैर्हत्वा मन्त्रं साधयेत् ॥ ३७॥ ए व मुक्तप्रकारेण स प रि वा रां आवरणदेवतासहितां उदारां फलदानशौण्डां भूदा र स्य क्रोडस्य वदनमिव वदनं यस्यास्ताम् । ल क्षं पुर श्च र णं कृत्वा इति कथनं तन्त्रान्तरोक्तपुरश्चरणधर्मप्रापकम् ॥ पुरश्चरणप्रकारः ते च धर्माः परमानन्दतन्त्रे पुरश्चरणयोगेन मन्त्रसिद्धिं समाश्रयन् । कामान् सुसाधयेत् सर्वान् विधिना परमेश्वरि । तद्विधानं शृणु शिवे विस्तरेण ब्रवीमि ते ॥ इत्यारभ्य पुरस्करोति यो नैवं तस्य विद्या पराङ्मुखी ॥ इति निन्दया पुरश्चरणस्यावश्यकत्वं दर्शयित्वा “ अशक्तश्चेत् देशिकेन ब्राह्मणेन ___ च कारयेत्” इत्यनेन कर्तृप्रतिनिधिमुक्त्वा तद्विधि देशं कालं नियमांश्वाह अशयाने हरौ काले दीक्षोक्तशुभसंयुते । मनःप्रसादो यत्रास्ति तत्र पुण्ये समाचरेत् ॥ पुरश्चरणकं देवि पञ्चाङ्गं प्रोच्यते बुधैः । जपो होमस्तर्पणं च मार्जनं ब्रह्मभोजनम् ॥ पूर्वपूर्वदशांशेन चाङ्गं स्यादुत्तरोत्तरम् । .. जपस्तु लक्षसङ्ख्याको होमादिस्तदशांशकः ॥ . . ' Page #288 -------------------------------------------------------------------------- ________________ २६४ परशुरामकल्पसूत्रम् प्रत्यहं वा समाप्तौ वा लक्षान्ते वा महेश्वरि । साधितानौ नित्यवत्तु हुत्वा होमेन होमयेत् ॥ चतुस्तारं मुखे क्षित्वा मूर्धान्तेन महेश्वरि । पायसं बिल्वपत्रं वा द्राक्षां पुण्यफलानि वा || करवीरं किंशुकं वा कमलं वा कुसुम्भकम् । मधूकं च जपां वाऽपि चान्यद्वा शुभगन्धयुक् ॥ एतेषां कुसुमं तद्वत् गव्यं क्षीरं घृतं तथा । पुष्पाणि तु समग्राणि कौसुम्भं दशसङ्ख्यकम् ॥ अम्लानं सुप्रसन्नं च होमकर्मणि योजयेत् । कर्षद्वयन्यूनफलं समग्रं 'होमयेत् तदा ॥ ततोऽधिकफलस्येह खण्डं स्यात् कर्षतोऽधिकम् । वृतश्रीखण्ड गरूणां माषयमितं भवेत् ॥ षष्टितण्डुलजं तद्वत् पायसं संप्रकीर्तितम् । क्षीरं कर्षमितं ज्ञेयमेवमन्यन्महेश्वरि || शूद्राणां च तथा स्त्रीणां होमो नैव भवेच्छिवे । · उत्कटेच्छाभक्तियुक्तशूद्रस्य स्यान्नमोन्ततः || अथवा ब्राह्मणद्वारा होमः कर्तव्य एव तु । सर्वत्रायं विधिः प्रोक्तः पूजाऽऽदिषु महेश्वरि ॥ होमाभावे द्विगुणतः तत्संख्याया जपः स्मृतः । अशक्त्या यस्य चाङ्गस्य लोपस्तद्विगुणो जपः ॥ ब्राह्मणस्य द्विगुणतः क्षत्रियस्य त्रिधा स्मृतः । चतुर्धा तु विशः पञ्चगुणः शूद्रस्य वै जपः ॥ अशक्तवृद्धस्त्रीणां तु सिद्धिर्जपद्विजार्चनात् । अङ्गद्वयेनैव तेषां पुरश्चरणकं भवेत् ॥ दुग्धेन गन्धतोयेन तर्पयेद्वाऽपि मूलतः । 'जले देवीं समावाह्य संपूज्यैव तु पूर्ववत् ॥ 2 योज— श्री. 1 बिल्व - ब२. 3 जपेद्देवीं – श्री. Page #289 -------------------------------------------------------------------------- ________________ सप्तमः खण्ड:-वाराहीक्रमः स्वमूर्ध्नि देवतां ध्यात्वा तीर्थमावाह्य 'सुन्दरि।। मार्जयेन्मूलमनुना मार्जयामीति वै 'शिवे ॥ ब्राह्मणान् विविधैर्देवि उपचारैस्तु पूजयेत् । आदौ भूमिग्रहं कुर्यात् पूर्वस्मिन् दिवसे शिवे ॥ सङ्कल्प्यामुकमन्त्रस्य पुरश्चरणसिद्धये । मयेयं गृह्यते भूमिमन्त्रो मे सिध्यतामिति ॥ ग्रामे क्रोशमितं तद्वन्नगरे द्विगुणं भवेत् । अन्यत्र तु यथेच्छं स्यात् पुण्यारण्यादिषु प्रिये ॥ तद्दिक्षु क्षीरवृक्षोत्थान् कीलान् वैतस्तिकान् शिवे । मूलास्त्रेणाभिमन्त्र्याथ पूर्वादिदशदिक्षु तान् ।। निखनेत् तेषु गन्धाद्यैरस्त्रेणाभ्यर्च्य दिक्पतीन् । ' माषभक्तबलिं दद्यात् तत्तन्मन्त्रेण मन्त्रवित् ॥ एहीन्द्र पूर्व दिग्भागे पूजितो वस कीलके । मां पालय ततो निर्विघ्नेन कार्य च साधय ॥ पुनः साधय वै माष ततो भक्तबलिं तथा । गृहद्वयं ततो मूर्धा रामवेदाक्षरो मनुः ॥ तत्तद्दिशादेवनामसंयोगादन्यमन्त्र काः । नैतत्सुरालये कुर्यात् यतस्तैः पूर्वसङ्ग्रहात् ॥ तन्मध्ये गणपं क्षेत्रपालं वास्त्वीशमर्चयेत् । पूर्ववत् कूर्मचक्रं तु पूजयेत् तदनन्तरम् ॥ नवकोष्ठेषु पूर्वादीशान्तकोष्ठेषु वै क्रमात् । विलिखेत् काद्यष्टवर्गान् मध्ये कोष्ठे तु पूर्वतः ॥ द्वन्द्वं स्वराणां संलिख्य कूर्म भक्त्या समर्चयेत् । प्रागादिनवकोष्ठेषु क्षेत्रपालान्नवार्चयेत् ॥ अमृतं वृषभं शैलराजं वासुकिमेव च । अर्थकृच्छक्तिपद्मादियोनीन् शङ्ख महादिकम् ॥ 1 पूर्ववत्-वर. * मूर्धा-श्री. .. कान्-श्री. 34 Page #290 -------------------------------------------------------------------------- ________________ २६६ परशुरामकल्पसूत्रम् छायाछत्रगणं चेति क्रमात् संपूजयेत् बुधः । दीपस्थानं तत्र देवि जानन् संसाधयेन्मनून् ॥ तत्कूर्मस्य मुखं देवि दीपस्थानं प्रकीर्तितम् । दीप्यन्ते मनवो यत्र दीपस्थानं ततस्तु तत् ॥ गृहनामाद्यक्षरं तु यत्र कोष्ठे स्थितं शिवे । तत्कूर्ममुखमुद्दिष्टं निर्विघ्नं तत्र सिध्यति ॥ मध्यं पृष्ठं तस्य 'चाथ पुच्छं पार्श्वेषु वै क्रमात् । हस्तयुग्मं पादयुग्मं पार्श्वयुग्मं प्रकीर्तितम् ॥ मुखे पृष्ठे चोत्तमं स्यात् मध्यमं हस्तयुग्मके । अन्यत्र तु निषिद्धं स्यादेष देवि त्रिधा स्थितः ॥ देशकूर्म ग्रामकूर्म गृहकूर्ममितीश्वरि । भावयेत् तत्र तत्रैव प्रोक्तरीत्या विचिन्तयेत् ॥ मुख्यं फलं त्रयाणां तु लाभः स्यादेकमेव वा । तत्रोक्तपरकूर्म तु पूजयेत् तत्र वै जपेत् ॥ कुरुक्षेत्रे प्रयागे च महाकाले तथैव च । पर्वते च शुभारण्ये समुद्रस्योपकूलके ॥ काश्यां च चिन्तनं नैव दीपस्थानस्य शङ्करि । निजे गृहे यथोक्तं स्यात् गोष्ठेऽब्वेस्तीर एव च ।। द्विगुणं कुलवृक्षाधः पर्वताग्रे त्रिधा फलम् । अब्धिसंयुक्तरित्तीरे पुण्यस्रोतस्तटे तथा ॥ स्वयं देवगेहे च शतधा फलमुच्यते । पश्चिमाभिमुखे नन्दिशून्ये त्वेव शिवालये ॥ तथा नार्मदलिङ्गस्य चालये गुरुसन्निधौ । अनन्तसङ्ख्यं तु फलं मनः कान्तिविशेषतः ॥ दीपनाथस्य मन्त्राणामाद्यमेकाक्षरं यथा । तथाऽरिमन्त्रा अपि च सिध्यन्ति दृढमीश्वरि ॥ 1. चाधः -- ब२. . 2 त्वेवं— श्री. Page #291 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः --- वाराहीक्रमः तत्र स्थित्वा जपेल्लक्षं हविष्याशी समाहितः । मन्त्रसाधन कामस्तु युगसङ्ख्याकलक्षकम् ॥ आदौ शुभदिने केशान् वापयित्वा महेश्वरि । अयुतं प्रजपेत् तत्र तद्गायत्रीं समाहितः ॥ तेनाधिकारी भवति पुरश्चरणसाधने । तदादिनियमं कुर्यात् प्रयत्नेन तु साधकः ॥ शुद्धं स्वच्छं तथा वासः स्थानमङ्गं च मूर्धजाः । सुगन्धामलकैः केशशोधनं बन्धनं तथा ॥ पञ्चतिक्तमुखो निद्राजृम्भालस्यादिवर्जितः । निष्ठीवनं भयं नीचस्पर्शभाषणमेव च ॥ अकार्यभाषणं क्रोधं चित्तचाञ्चल्यमेव च । वर्जयेच्च महेशानि सदा नियतमानसः ॥ आहारस्तु फलं क्षीरं मूलं तद्वद्भविष्यकम् । भुञ्जीयाद्रात्रिसमये शयनं स्थण्डिलेऽथवा ॥ कुशासनेऽजिने श्वेतकम्बळे धौतवाससि । जपस्थानसमीपे तु शयनं प्रत्यहं भवेत् ॥ ब्रह्मचर्यं सदा कुर्यात् कायवाङ्मानसैः शिवे । त्रिकालं वा द्विकालं वा स्नानं स्यात् प्रातरेव वा ॥ त्रिकालं वा द्विकालं वा सकृद्वा देवताऽर्चनम् । आमध्याह्नं च देवेशि जपं कुर्यात् तथाऽन्वहम् ॥ मूलाभिमन्त्ररहितं न पिबेन्न च भक्षयेत् । कदळीमधुपर्णेषु पालाशे मध्यवर्जिते ॥ हितं मितं च भुञ्जीयात् देवतायै निवेदितम् । एलालवङ्गकर्पूरजातीपत्रफलात्मकम् ॥ पञ्चतिक्तं तेन युतं ताम्बूलं निशि भक्षयेत् । न वदेदप्रियं मिथ्यां बहुभाषणमेव च ॥ अर्कच्छायां स्नुहिच्छायां करञ्जस्यापि सुन्दरि । .नैवाक्रमेद्विभीतस्य छायां चापि क्वचिच्छिवे ॥ A २.६७ Page #292 -------------------------------------------------------------------------- ________________ २६८ 1 परशुरामकल्पसूत्रम् मौनेन भोजनं स्नानमप्रतिग्रह एव च । क्षौरमुष्णजलस्नानगीतवाद्यनिषेवणम् ॥ अनृतुस्त्रीसङ्गमं च कञ्चुकोष्णीषधारणम् । अन्धकारे च शयनं वर्जयेत् साधकोत्तमः || अन्यानपि यथाशास्त्रं नियमानाचरेत् प्रिये । नियमांस्तु परित्यज्य य इच्छेन्मन्त्रसाधनम् ॥ चण्डभानुं समाश्रित्य शीतलं वाञ्छति ध्रुवम् । स्त्रीणां तथा रोगिणां च वृद्धानामपि सुन्दरि ॥ यथाशक्ति भवेदेतन्नियमानां तु धारणम् । आदौ गुरुं ब्राह्मणांश्च देवतां प्रणमेत् बुधः ॥ सङ्कल्प्य गणनाथाच पुण्याहं वाचयेत् तथा । गुर्वाद्याज्ञां समादाय जपं कुर्यात्तु भक्तितः ॥ विन्यस्य मूलविद्यां तु प्राणायामत्रयं चरेत् । सामान्यकलशोदेन पञ्चतिक्तं निवेदयेत् ॥ मूलाभिमन्त्रितं तच्च मुखे संस्थाप्य साधकः । गृहीत्वा वामपाणौ तु पात्रस्थां जपमालिकाम् || कलशोदकविप्रुभिः प्रोक्ष्य संप्रार्थच्छ । ॐ माले त्वं महामाये सर्वशक्तिस्वरूपिणि ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव । संपूज्य मन्त्रयोगेन गृहीत्वा दक्षहस्त ॥ 'मायासिद्ध्यै च हृदयं पञ्चार्णः पूजने मनुः । अविघ्नं कुरु पश्चाद्वै मे मालेति शिरस्तथा ॥ गमाद्यं ग्रहणे चैव रुद्र वर्णः स्मृतो मनुः । मूर्ध्नि संस्थाप्य मालां तु मातृशृङ्गाट' कं बिले || तन्मयीं मूलविद्यां तु मुखे हृदि पराम्बिकाम् । तद्वाच्यां तन्मयं नाथमाज्ञायां तु विभावयेत् ॥ मया - श्री. 2 • वर्णयुतो - श्री. 3 केऽम्बिके—श्री. Page #293 -------------------------------------------------------------------------- ________________ सप्तम: खण्ड: -- वाराहीक्रमः इत्यादिना । किं च द्रव्यमाने विशेषो दक्षिणामूर्तिसंहितायाम् कस्तूरीकुङ्कुमशशिगुञ्जामात्र हुनेच्छिवे ॥ इति ॥ तर्पणे विशेषो योगिनीतन्त्रे तत्रैव — नद्यादौ वा शुभे तोये पात्रस्थे वाऽपि देवताम् । आवाह्य मूलमनुना तर्पयामीति तर्पयेत् ॥ इति ॥ देवतीर्थेनाञ्जलिना जलदानं तु तर्पणम् । मार्जनं तु कुशैर्वाऽपि निषिञ्चेत् तत्त्वमुद्रया ॥ इति ॥ स्थाने विशेषो योगिनीतन्त्रे- प्रत्यग्भिन्नमुखे नन्दियुते हानि: शिवालये ॥ इति ॥ किंच तत्रैव अप्रसन्नं मनो यत्र तत्रोत्तमतमेऽपि च । मन्त्रसिद्धिर्न भवति यथोक्तानुष्ठितावपि ॥ इति ॥ जपसङ्ख्यायां विशेषः एकवीराकल्पे - भावनारहितानां तु क्षुद्राणां क्षुद्रचेतसाम् । चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् ॥ इति ॥ योगिनीतन्त्रेऽपि— असंयतात्मनामुक्तो जपः षोडशधा भवेत् ॥ इति ॥ जपे गौणकालो योगिनीतन्त्रे सङ्कटे तु दिनस्यान्तं तृतीयांशं परित्यजेत् ॥ इति ॥ पुरश्चरणसङ्कल्प उक्तो योगिनीतन्त्रे तिथ्याद्युक्त्वा गोत्रनामद्वयमुल्लिख्य शङ्कर । श्रीविद्यासिद्धिवैद्वारा महात्रिपुरसुन्दरी ॥ २६९ Page #294 -------------------------------------------------------------------------- ________________ ܘܙܪ परशुरामकल्पसूत्रम् प्रीत्यर्थं दिनसङ्ख्यां च जपसङ्ख्यां समुल्लिखन् । पञ्चाङ्गं पुरश्चरणं करिष्य इति वै वदेत् ॥ इति ॥ द्वित्रिकालपूजायां विशेषो योगिनीतन्त्रे— द्वित्रिकालार्चने देवि उपचारांस्तथाऽऽवृतम् । आवर्तयेद्धोममपि चान्यत् सर्वे सकृत् भवेत् ॥ इति ॥ जपनियमाः मनोनिग्रहसाध्याः बहवः सन्ति तन्त्रेषु । तेषामनुष्ठाने मनोनिग्रहस्य मुख्यतया तत्साधयितुरिदानीमभावात् तादृशं जपाङ्गधर्मानुष्ठानमपि संप्रति कालेऽननुष्ठेयमिति ते धर्माः आभ्यन्तराः न लिख्यन्ते । यद्यनुष्ठानसमर्थास्तर्हि तन्त्रेभ्यो जानन्तु ॥ तद्दशांशं जपदशांशम् । ता पिञ्छ कुसुमैः तमालकुसुमैः, 66 कालस्कन्धस्तमालः स्यात् तापिञ्छोऽप्यथ सिन्धुकः " इत्यमरः । मन्त्रं साधयेत् इत्यनेन केवललक्षजपे नैव पर्याप्तिः । किं तु तन्त्रान्तरोक्तानि यानि चिह्नानि मन्त्रसिद्धि - सूचकानि, तावत्पर्यन्तमनुष्ठानं कुर्यादिति ज्ञापितम् ॥ 1 मन्त्रसिद्धिचिह्नानि मन्त्रसिद्धिचिह्नानि तन्त्रान्तरेषु । तत्रादौ वक्रतुण्डकल्पे चित्तप्रसादो मनसश्च तुष्टिरल्पाशिता 'स्वप्नपराङ्मुखत्वम् । स्वप्नेषु यानाद्युपलम्भनं तु सिद्धस्य चिह्नानि भवन्ति सद्यः ॥ इति ॥ भैरवीतन्त्रे— ज्योतिः पश्यति सर्वत्र शरीरं वा प्रकाशयुक् । निजं शरीरमथवा देवतामयमेव हि ॥ इति ॥ नारदपाञ्चरात्रे मन्त्राराधनसक्तस्य प्रथमं वत्सरत्रयम् । जायन्ते बहवो विघ्नाः नियमस्थस्य नारद || चित्तप—श्री. Page #295 -------------------------------------------------------------------------- ________________ > सप्तमः खण्डः - वाराहीक्रमः नोद्वेगं साधको याति कर्मणा मनसा यदि । तृतीयवत्सरादूर्ध्वं राजानश्च महीभृतः ॥ प्रार्थयन्तेऽनुरोधेन गर्विता अपि मानिनः । प्रसादः क्रियतां नाथ ममोद्धरणकारणम् ॥ प्रज्वलन्तं च पश्यन्ति तेजसा विभवेन च । अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमाः ॥ नवमाद्वत्सरादूर्ध्वं स्वयं सिध्यति मन्त्रराट् । नानाश्चर्याणि हृदये मन्त्रसिद्धिमयानि वै ॥ अत्यानन्दप्रदान्याशु प्रत्यक्षेण बहिस्तथा । जस्तु क्षणं विप्र क्षणमस्ति प्रहर्षितः || क्षणं दुन्दुभिनिर्घोषं शृणोत्येवान्तरिक्षतः । क्षणं च मधुरं वाद्यं नानागीतसमन्वितम् ॥ आजिघ्रति क्षणं गन्धान् कर्पूरमृगनाभिजान् । उत्पतन्तं क्षणं वापि पश्यत्यात्मानमात्मना ॥ चन्द्रार्ककिरणाकीर्णे क्षणमालोकयेन्नभः । तारकाणि विचित्राणि योगिनो नभसि स्थितान् ॥ क्षणं मेघोदयं पश्येत् क्षणं रात्रिं दिने सति । रात्रौ च दिवसालोकं ससूर्य क्षणमीक्षते ॥ 'बलेन परिपूर्णश्च तेजसा भास्करोपमः । पूर्णेन्दुसदृशः कान्त्या गमने विहगोपमः || स्वल्पाशनेनाशकृता बहुनाऽपि न खिद्यते विण्मूत्रयोरप्यल्पत्वं भवेन्निद्राजयस्तथा ॥ जपध्यानगतो मन्त्री न खेदमधिगच्छति । विना भोजनपानाभ्यां पक्षमासादिकं मुने ॥ इत्येवमादिभिश्चिह्नैः महाविस्मयकारिभिः । प्रवृत्तैः संप्रबोद्धव्यं प्रसन्नो मन्त्रराडिति ॥ 1 जपेन - श्री. २७१ Page #296 -------------------------------------------------------------------------- ________________ २७२ परशुरामकल्पसूत्रम् बोधायन: सिद्धेस्तु त्रीणि चिह्नानि दाता भोक्ता ह्ययाचकः ॥ इति ॥ प्रपञ्चसारे ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतो मनुम् । इत्यारभ्य अर्काभस्तेजसाऽसौ भवति नलिनजा सन्ततं किंकरी स्या द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम् । देवा नित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः संपन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयायात् ।। शुभाशुभस्वप्नाः परमानन्दतन्त्रेऽपि साधकस्य तु सिद्धेर्वं चिह्नानि शृणु शङ्करि । आचार्यदर्शनं चित्तप्रसादोऽल्पाशनं तथा ॥ अल्पनिद्रा मनोल्लासः सिद्धिचिह्नानि शङ्करि । अथ स्वप्नान् प्रवक्ष्यामि शुभांश्चैव तथेतरान् ।। उपास्य देवतारूपं प्रासादं स्फटिकोपमम् । गुरुप्रियजनं पूर्णचन्द्र सूर्य सरित्पतिम् ॥ पूर्णा नदी तटाकं च प्रफुल्लकमलाकरम् । यन्त्रराजं महादेवलिङ्गं हैरण्यपर्वतम् ॥ दृष्ट्वा सिद्धिस्तथा नौकातरणं स्वस्य वै जयः । ज्वलदग्निं हंसचक्रवाकसारसबर्हिणः । अश्वयुग्रथमध्यस्थं श्वेतच्छत्रादिभूषणम् । दीपपङ्क्ति श्वेतमाल्यं दिव्यस्त्रीणां कदम्बकम् ॥ फुल्लवृक्षं चारुमांसं खे यानमभयं तथा । श्वेताश्ववृषभौ मत्तवारणं तेषु रोहणम् ॥ Page #297 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः-वाराहीक्रमः विमानगमनं मद्यपानं मांसस्य भक्षणम् । विष्ठालेपं रक्तलेपं दधिलेपं च भक्षणम् ॥ राज्याभिषेकं रत्नादिभूषणं चैवमादिकम् । हर्षहेतुकरं चित्रं स्वप्नं विद्याच्छुभावहम् ।। एतन्निवेदनविधिं शृणु वक्ष्यामि सुन्दरि । प्रातःस्नानं च सन्ध्याऽऽदि विधाय गुरुसन्निधौ । तत्समानसमीपे वा देवतानिकटेऽथवा । नत्वा कृताञ्जलि: सर्व वाच्यं दृष्टवदेव हि ।। शुभस्वप्ने पुनःस्वापो न कर्तव्यः कदाचन ॥ इति ॥ अथ पुरश्चरणे अनुष्ठीयमाने अशुभस्वप्नानि तत्रैव अथाशुभांस्तु स्वप्नान् वै प्रवक्ष्यामि शृणु प्रिये । काककङ्कोलूकगृध्रान् खरमार्जारमाहिषान् ॥ चण्डाळं कृष्णपुरुषं स्त्रियं वा विकटां तथा । शून्यगर्ते शुष्कवृक्षं नदीपुष्करवापिकाः ॥ तैलाभ्यङ्गं कण्टकयुग्वृक्षं प्रासादभञ्जनम् । उन्मत्ततां नग्नतां च भीततां स्वात्मनस्तथा ॥ सङ्कटेन समायोगं पश्यन् शान्ति समाचरेत् ।। इति । __ अशुभस्वप्नशान्तिः ___ एवं अशुभे शान्तिरुक्ता तत्रैव दर्शने चाशुभस्याथ शान्ति वक्ष्यामि संशृणु । मन्त्रराजं पठित्वा तु नृसिंहं प्रार्थ्य वै जपेत् ॥ नृसिंहबीजं देवेशि शुचिर्भूत्वा युदङ्मुखः । प्रथमं मन्त्रराजजपः, ततः नृसिंहाय नमो दोषान् जहि दुःस्वप्नजान् मम । यतः स्वमाधिपस्त्वं वै सर्वेषां फलदो मतः ॥ Page #298 -------------------------------------------------------------------------- ________________ २७४ परशुरामकल्पसूत्रम् अनेन प्रार्थनं, ततो नृसिंहबीजजपः । मन्त्रराजः कः ? नृसिंहबीजं किम् ? इति । तदुक्तं तन्त्रे ऊर्ध्वामनाये उग्रं वीरं चाथ महाविष्णुं चाथ ज्वलं च तम् । सर्वतश्च मुखं पश्चात् नृसिंहं भीषणं तथा ॥ भद्रं वै मृत्युमृत्युं वै नमाम्यहं रदनाक्षरः । मन्त्रराज इति ख्यातः सर्वत्रायं सुगोपितः ॥ नृसिंहबीजं देवेशि वक्ष्यामि प्राणवल्लमे ॥ पृथ्वी स्पर्शयुता ज्वाला बिन्द्राव्येति समीरितम् ॥ इति ॥ नृसिंहमन्त्रोद्धारे च अथ पश्चात् तथा वै इत्यपहाय द्वात्रिंशदक्षरो मन्त्रः । पृथ्वी-क्ष, स्पर्शः-र, ज्वाला-औ, बिन्दुयोगे-ौं इति ज्ञेयम् । अथ स्वप्नफलकालेयत्ता तत्रैव---. वर्षेण च तदर्धेन तदर्धेन च मासतः । आधयामादितो ज्ञेयं फलं यामचतुष्टये ॥ इति ॥ मनुजापिशयनधर्माः जपस्थाने शयनं कर्तव्यमित्युक्तम् । तत्र धर्माः भुक्त्वैव तु जपस्थानसमीपे शयनं चरेत् । मूलेन सप्ताभिमन्त्र्य प्रार्थयेत् देवतागणम् ॥ अत्र शयनं आस्तरणं तदभिमन्त्रणं मूलेन अत्र देवास्त्रयस्त्रिंशदाशापाला मरुद्गणाः । रक्षन्तु मां मन्त्रसिद्धयै यतन्तं विबुधेश्वराः ॥ महाविद्यासाधकस्य भूतबेताळकादयः । विघ्नं कुर्वन्ति सततं तेभ्यो रक्षतु मां शिवः ॥ भैरवा मातृसहिताः कोटिशः संचरन्ति वै । सिद्धिनाशाय लोकस्य तेभ्यो रक्षतु शंकरः ॥ सुप्तं सर्पादिरूपेण साधकं भीषयन्ति वै । सिद्धिलोपाय देवाद्याः शूलपाणिस्ततोऽवतु ॥ Page #299 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः – वाराही क्रमः अनन्तमूर्ध्नि देव्येषा धरा यस्मात् प्रतिष्ठिता । तेन सत्येनावतु मामनन्तः सर्वरक्षकः ॥ नमः स्वप्नाधिपतये रुद्रायामिततेजसे । इष्टार्थान् सम्यगाचक्ष्व नाशयानिष्टसूचकान् ॥ रुद्रमन्त्रं त्रिधा जप्त्वा विन्यस्याङ्गेषु सुस्वपेत् ॥ इति ॥ रुद्रमन्त्रोऽपि तत्रैवोक्त: तारश्च हृदयं वै च स्वप्नाधिपतये ततः । रुद्राय हृदयं मूर्ध्ना नृपवर्णः स्मृतो मनुः ॥ इति ॥ “ ॐ नमः स्वप्नाधिपतये रुद्राय नमः स्वाहा " इति षोडशाक्षरो मन्त्रः ॥ हविष्यपदार्थगणम् . पूर्व हविष्याशननियम उक्तः । तत्र हविष्याणि तन्त्रे त्रीहिजास्तण्डुलाश्चैव यवाः कृष्णतिलास्तथा । मुद्रा नीवारकाचापि षष्टिकाश्च महेश्वरि || सैन्धवं चापि सामुद्रं लवणं द्विविधं स्मृतम् । गव्यं वृतं पयश्चैव दधि निस्सृतसारकम् ॥ ऐक्षवं सर्वमेव स्यात् गुडवर्ज महेश्वरि । फलं तु नारिकेळं स्यात् कदळी लवली तथा ॥ तिन्त्रिण्यम्रफलं तद्वत् दाडिमस्य फलं तथा । आर्द्रकं नागरं धात्री तथैव च हरीतकी ॥ पटोल वास्तुशाकं च कन्दं स्यात्तु पवित्रकम् । निवेदितं तथाऽन्यद्वा चार्थप्राप्तं न सन्त्यजेत् ॥ इति ॥ २७५ वास्तुशाकं महाराष्ट्रभाषया चाकवत् इति प्रसिद्धम् । कन्दे अन्यस्मिंश्च पवित्रकमित्य-, स्यान्वयः । तथा च पवित्रं कन्दं, उक्तादन्यत् यत् पवित्रं अनिच्छया प्राप्तं तदपि हविष्ये ग्राह्यमिति भावः ॥ 1 सर्वभक्ष - श्री. म. 2 Page #300 -------------------------------------------------------------------------- ________________ २७६ परशुरामकल्पसूत्रम् जपकालिकनैमित्तिक क्रियाः अथ जपप्रारम्भानन्तरं निमित्ते सति नैमित्तिकाः याः क्रियाः सन्ति ता यथा 1 मूत्रोत्सर्गे प्राणायामान्तं मलोत्सर्गे तावत् स्नानं चेति तात्पर्यम् । अथासने विशेष उच्यते । तदुक्तं योगिनीतन्त्रे— उद्गारजृम्भाहिक्कानां जपमध्ये तु संभवे । जपेच्च्चतुस्तारकं तु प्राणायाममथापि वा ॥ निद्राऽपानोद्गारयोगे तन्मालां तु परित्यजेत् । आचम्य विन्यसेदङ्गं मालास्रंसे तु निद्रया ॥ जपेदष्टोत्तरशतं तदा त्रोटे सहस्रकम् । आजानुकूर्परान्तं तु प्रक्षाळ्य करपादयोः || कृत्वाऽऽचमनकं देवि त्रिधा प्राणस्य धारणम् । मूत्रोत्सर्गे मलोत्सर्गे स्नानं चापि विधीयते ॥ विस्मृतौ जपसङ्ख्यायाः पुनरारम्भ एव च ॥ इति ॥ छिद्रयुक्तानि दग्धानि जीर्णानि स्फुटितानि च । परकीयान्यासनानि वर्जयेत् जपकर्मणि ॥ हरिणव्यात्रयोश्चर्म कुशवेत्रभवं कटम् । कार्पासपट्टोर्णवस्त्रमच्छिद्रास्फुटितं भवेत् ॥ त्रयं वा द्वयमेकं वा भिन्नजातीयकं स्मृतम् ॥ इति ॥ एवमन्येऽपि धर्माः अनुष्ठितुं समर्थेन परमानन्दतन्त्रात् अवगन्तव्याः ॥ एतद्धर्माणां श्रीविद्यापुरश्चरणेऽपि ग्राह्यत्वम् इत्थं वाराहीपुरश्चरणपदेन सूचिता धर्मा निरूपिताः । श्रीविद्याया अपि पुरश्चरणे इमान् धर्मान् गृहीत्वा श्रेयस्कामोऽनुतिष्ठेत्, पुरश्चरणस्य पूजादि - प्रयोगबहिर्भूतस्यासूचितस्यापि सहस्रनामपाठादिवत् श्रेयस्कामेन गृहीतुं " तथाऽन्येष्वतिदूषितं " इति ' त्रिपुरार्णववचनाच्च । किंच त्रिपुरा रहस्य वचनोदाहरणरूपत्वाच्च -- अ, ब २. शक्यत्वात्, 1 Page #301 -------------------------------------------------------------------------- ________________ सप्तमः खण्डः–वाराहीक्रमः २७७ चरमखण्डे श्रीविद्याजपकालस्य प्राह इत्यनेनोक्तत्वाच्च सूत्रकाराभिमतं पुरश्चरणमिति ज्ञायते ॥ कादिहादिभेदेन श्रीविद्योपास्तिभेदः तत्र श्रीविद्योपास्तिः कादिहादिभेदेन द्विधा । तत्र हादिविद्योपास्तिः लक्षसङ्ख्याजपरूपा, श्रीचक्रसंहितायां हादिविद्यामुद्धृत्य लक्षमेकमिदं जप्त्वा सर्वपापहरो भवेत् । इत्युक्तत्वात् । कादिविद्यायास्तु लक्षं त्रिलक्षं नवलक्षं इति त्रिप्रकारं शास्त्रमुपलभ्यते । एकलक्षसङ्ख्या परमानन्दतन्त्रे तत्र स्थित्वा जपेल्लक्षं हविष्याशी समाहितः । मन्त्रसाधनकामस्तु . . . . . . . इति ॥ त्रिलक्षजपस्तु ज्ञानार्णवे तदा लक्षत्रयं साधुः सर्वपापनिकृन्तनम् । एवं लक्षत्रयं जप्त्वा व्रतस्थः स्वस्थमानसः ॥ संक्षोभयति भूलोकस्वर्लोकतलवासिनः ॥ इति ॥ ___ दक्षिणामूर्तिसंहितायाम् लक्षमानं जपेत् देवि नियतः संयतेन्द्रियः । तद्दशांशेन होमः स्यात् कुसुमैर्ब्रह्मवृक्षजैः ॥ इति ॥ नवलक्षजपोऽपि तत्रैव अथवा नवलक्षं तु जपेद्विद्यां समाहितः । क्षोभयेत् स्वर्गभूलोकपाताळतलवासिनः ॥ इति ॥ अत्रेयं व्यवस्था । केवलं मन्त्रसिद्धिकामस्य लक्षात्मकमेव पुरश्चरणम् , पूर्ववचने “मन्त्रसाधनकामस्तु" इति श्रवणात् । सर्वक्षोभणकामः त्रिलक्षं, पूर्ववचनेन “संक्षोभयति भूलोक" इति श्रवणात् । अत एव ज्ञानार्णवे-: Page #302 -------------------------------------------------------------------------- ________________ २८ परशुरामकल्पसूत्रम् तृतीयलक्षे संप्राप्ते द्रावयन्ति सुराङ्गनाः ॥ इत्युक्तम् ।। स्वर्गभूपाताळादिवासिलोकवशीकरणकामो नवलक्षं, पूर्ववचने तथा श्रुतत्वात् इत्थं च एकलक्षात्मकं मन्त्रसिद्धयर्थ पुरश्चरणं विधाय मन्त्रसिद्धिं संपाद्य पश्चा तत्तत्कामनायां सत्यां तत्तत्संख्याकं कुर्यात् । अत एव ज्ञानार्णवे एकलक्षमार नवलक्षपर्यन्तं एकद्विव्यादिलक्षसंख्यानां फलं पृथगेवोक्तम् । ग्रन्थविस्तरभया न लिखितम् ॥ पञ्चदश्यादिविद्यासु मन्त्रशोधनानपेक्षा यद्यपि सिद्धारिचक्रादिमन्त्रशोधने[न] तन्त्रान्तरे बहुशोऽस्ति, तथाऽपि नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।। सपिण्डाक्षरमन्त्राणां सिद्धादीन् 'नैव शोधयेत् ॥ इति सौरतन्त्रे । डामरे---- पञ्चदशी षोडशी च तथा सर्वाङ्गसुन्दरीम् । चण्डालेभ्योऽपि गृह्णीयात् यदि भाग्येन लभ्यते ॥ न शुद्धिं चिन्तयेदत्र भावशुद्धेर्हि शुद्धता । नात्र शुद्धयाद्यपेक्षाऽस्ति नारिमित्रादिशोधनम् ॥ इति ॥ तन्त्रराजे च नित्यानां त्रैपुराणां च नावेक्ष्यास्त्वंशकादयः ॥ इति ॥ प्रकृते तद्विचारस्याप्रयोजकत्वात् न लिखितम् ॥ ____ इयं पूर्वोक्तसङ्ख्या पुरश्चरणे कृतयुगे । “ कलौ चतुर्गुणं प्रोक्तं" वचनात् कलियुगे चतुर्गुणम् । इत्यलं पल्लवितेन ॥ ३७ ॥ । . पूजाशेषकृत्यम् एवं प्रसंगात् पुरश्चरणमुक्त्वा पूजाशेषकृत्यमाह'न विचारयेत्—बर. १ नचामित्रादिदूषणम्-मं, १२. Page #303 -------------------------------------------------------------------------- ________________ अष्टमः खण्डः-परा-क्रमः ततश्च पूजितां देवीमात्मनि योजयित्वा स्वैरं विहरन्नाज्ञासिद्धः सुखी विहरेत् इति शिवम् ॥ ३८ ॥ इति . . . कल्पसूत्रे वाराहीक्रमो नाम सप्तमः खण्डः ततः जपानन्तरं पूजि तां चक्रे पूजितां आत्म नि हृदयकमले यो ज यि त्वा स्थापयित्वा स्वैरं स्वेच्छया विह रन् गच्छन् आज्ञा याः सिद्धिः फलवत्ता यस्यैतादृशः अप्रतिहताज्ञ इत्यर्थः । सुखी अपरिच्छिन्नसुखः । शि व मि ति व्याख्यातं प्राक् ॥ ३८ ॥ इति . . . कल्पसूत्रवृत्तौ वाराहीक्रमो नाम सप्तमः खण्डः . . अष्टमः खण्डः-परा-क्रमः सृष्टिस्थितिलयकृद्भिः नयनाम्भोजैः शशीनदहनाख्यैः । . मौक्तिकताटङ्काभ्यां मण्डितमुखमण्डलां परां नौमि ॥ पराया उपास्यत्वम् अथ परा-क्रमं वक्तुमुपक्रमते इति विधिवत्कृतवार्ताळीवरिवस्यः सिंहासनविद्याहृदयमनुत्तरं पराबीजरूपं धाम तत्क्रमपूर्व विमृशेत् ॥ १॥ कृ त वार्ता ळी व रिवस्य इत्यनेन वार्ताळीक्रमसमाप्त्युत्तरकालोऽङ्गत्वेन सूचितः । सिंहासनं सिंहासनम्वामिपरम् , तद्रुपा या विद्या सा त्रिपुरसुन्दरी ललिता, तस्याः हृ द यं हृदयरूपम् । क्वचित् सिंहासनीविद्या इति पाठः । तत्पक्षे सुगमम् । न विद्यते उत्तरं श्रेष्ठं यस्मात् तत् अनु तरं पराबीजं सौः त द्र पं, देवतामन्त्रयोः अभेदात् तद्रूपत्वं युक्तम् । धाम तेजः । तत्क्रमः पूर्वं यस्येति क्रियाविशेषणम् । विमृशे त् उपासनां कुर्यात् ॥ १ ॥ Page #304 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् अस्या उपासने हेतुमाह प्रभुहृदयज्ञातुः पदेपदे सुखानि भवन्ति ॥ २ ॥ अस्याः श्रीललिताहृदयरूपत्वात् एतदुपासनेन तत्प्रीतौ संपादितायां प्रधानदेवीप्रीतिसंपादनं सुगममिति ध्वनितम् ॥ २ ॥ परापद्धतिप्रारम्भः अस्याः क्रमव्याख्यानं प्रतिजानीते अथोऽनुत्तरपद्धति व्याख्यास्यामः ॥ ३॥ अथो इति समुच्चयार्थो निपातः । अग्रिमवणे पूर्वरूपमार्षम् ॥ ३ ॥ उष:कृत्यम् कल्ये समुत्थाय ब्रह्मकोटरवर्तिनि सहस्रदळकमले सन्निविष्टायाः सौवर्णरूपायाः परायाश्चरणयुगळ - विगळदमृतरसविसरपरिप्लुतं वपुः ध्यात्वा ॥ ४ ॥ कल्ये उषसि । “प्रत्यूषोऽहर्मुखं कल्यं" इत्यमरः । ब्रह्म को ट रं ब्रह्मबिलम् । सौ वर्ण रूपा या इति—सुवर्णस्येदं सौवर्ण पीतं इत्यर्थः । सौवर्ण रूपं यस्याः तस्याः । विगळ त् प्रस्रवत् अ मृ त र सः अमृतसारं तस्य यो वि स रः व्याप्तिः तेन प रि ल्पु तं स्नातं ध्या त्वा । इति ब्राह्ममुहूर्तकृत्यम् ॥ ४ ॥ स्नानादिकृत्यम् अथ स्नानादिकृत्यमाह स्नातः शुचिवासो वसानः 'सौः वर्णेन त्रिराचम्य द्विः परिमृज्य सकृदुपस्पृश्य चक्षुषी नासिके श्रोत्रे अंसे नाभिं हृदयं शिरश्चावमृश्य एवं त्रिराचम्य ॥५॥ 'सौवर्णेन-ब२, Page #305 -------------------------------------------------------------------------- ________________ अष्टमः खण्डः पराक्रमः २८१ स्नात इति नाम्ना श्रीक्रमोक्तस्त्रानधर्मातिदेशः । अत्र मूलस्थाने प्रकृतमूलम् । एतावान् विशेषः । अथाचमनमाह -- त्रिराचम्य त्रिवारं सौः वर्णेन एकैकवारमभिमन्त्रितजलपानं कृत्वेत्यर्थः 1 सौः वर्णस्य तृतीयाश्रुत्या आचमनाङ्गत्वे सिद्धे प्रतिप्रधानमङ्गावृत्तिः " इति न्यायेन मन्त्रावृत्तिर्लभ्यते । एवमेव द्विः परिमृज्य इत्यादिषु सर्वत्र मूलेनेत्यस्यानुषज्यान्वयः, योग्यत्वात् । द्विः परिमार्जनं ओष्ठयोः, ब्रह्मयज्ञप्रकरणे तथा दृष्टत्वात् । तथा सकृदुपस्पृश्य इत्यत्रापि जलमिति, ब्रह्मयज्ञे दर्शनात् । अवमृश्य स्पृष्ट्वा । एवं त्रिराचम्येति अवमृश्येत्यन्तं क्रियाकलापः आचमनमेकम् । अस्मिन् तन्त्रे यत्राचमनं तत्रेत्थं कार्यम् तत्तत्प्रकरणं तत्तन्मूलमात्रयोजनं विशेषः । न तु तन्त्रान्तरस्थं विप्रकर्षात् । प्रकृते अस्यैवाचमनस्य त्रिरभ्यासेो विधीयते ॥ ५ ॥ आसनविधिः 66 " अथासनविधिमाह--.. ऊर्णामृदु शुचितममासनं सौवर्णसूर्यजपाभिमतिं मूलमन्त्रोक्षितमधिष्ठाय ॥ ६ ॥ ऊर्णा एडकलोमविकार: । मृदुत्वविधानात् दृष्टं फलं स्वस्थान्तःकरणं कठिनसंयोगाभावेन । सौवर्णः तद्युक्तो यः सूर्यः विसर्गः सौः । विसर्गस्य सूर्यपदवाच्यत्वे प्रमाणं देवीभागवते बालामन्त्रवासनाकथनावसरोक्तं- बिन्दुद्वयं हिमांशुः स्यात् विसर्गस्तरणिस्तथा । इति वाक्यं ज्ञेयम् । सौः अनेनाभिमन्त्रितं मूलेन तेनैवो क्षितं आसनं इति शेषः । अधिष्ठाय स्थित्वा ॥ एतेन निबन्धे सूर्यशब्दस्य सङ्ख्यावाचकत्वमङ्गीकृत्य मूलमन्त्रेण द्वादशवारमभिमन्त्रितेनेति लेख: परास्त:; विसर्गप्रापकपदाभावेन निबन्धे विसर्गान्तपाठस्य सन्दर्भविरोधात् 1 व्याख्यानसमये नानादेशसमुद्भवानि षोडशसङ्ख्याकानि पुस्तकानि संपादितानि । एकस्मिन्नपि पुस्तके विसर्गान्तपाठाभावात् तथा पाठप्रतिपादनमप्यशुद्धम् ॥ ६ ॥ 36 Page #306 -------------------------------------------------------------------------- ________________ २८२ परशुरामकल्पसूत्रम् देशिकयजनम् उदग्वदनो मौनी भूषितविग्रहो मूलपूर्वेण देशिकमनुना मस्तके देशिकमिष्टा ॥ ७ ॥ उदग्वदन इति पराप्रकरणे नियमविधिः 1 भूषित विग्रहः वस्त्रभूषणादिभिः । मूलं पूर्वं यस्य ईदृशेन दे शिक मनुना दीक्षाप्रकरणस्थगुरुपादुकामन्त्रेण देशिकं गुरुम् ॥ ७ ॥ विघ्नोत्सारणम् वामपाणिघातैः छोटिकात्रयेण च पाताळादिगतान् भेदावभासिनो विघ्न्नानुत्सार्य ॥ ८ ॥ वामपाणिघातैः वामपादपृष्ठभाग घातैः । बहुवचनेन त्रित्वमेव प्रथमोपस्थितं बुध्यते । छो टिका अगुळिद्वयसंयोगजनितो ध्वनिः तासां च त्रयेण । पाताळा दि पदेन अन्तरिक्षस्य दिवश्च परिग्रहः, चकारस्वारस्यात् । पाताळादित्रये अभिघातछोटिकयोः प्रत्येकमन्वयः । अनुक्तास्त्रग्रहणं वा । उत्सार्य दूरीकृत्य ॥ ८ ॥ अङ्गन्यासः शिरोमुखहृन्मूलसर्वाङ्गेषु मूलं विन्यस्य ॥ ९ ॥ अत्र शिरो मुखादिषु प्रत्यवयवं मूलावृत्तिः, सर्वाङ्गे सकृत् । मूले मूलाधारे । पराप्रकरणे एतावानेव न्यासः, अधिकानुक्तेः ॥ ९ ॥ चिनौ सर्वतत्त्वविलापनम् काकचञ्चपुटाकृतिना मुखेन संचोष्यानिलं सप्तविंशतिशो मूलं जप्त्वा वेद्यं नाभौ संमुद्रय पुनः सप्तविंशतिशो जप्त्वा अङ्गुष्ठेन शिखां बद्ध्वा Page #307 -------------------------------------------------------------------------- ________________ अष्टमः खण्डः पराक्रमः २८३ पुनरनिलमापूर्य तेन मूले चिदग्निमुत्थाप्य तत्र वेद्यस्य विलयं विभाव्य ॥ १० ॥ काक चञ्चू पुटं काकमुखाग्रं तत्स मा कृ तिना स्वमुखेन सञ्चोष्या निलं सम्यग्बाह्यवायुमन्तनत्वा । वेद्यम् षट्त्रिंशत्तत्त्वानि वक्ष्यमाणानि संमुद्रय एकीकृत्य । अङ्गुष्ठेन तन्मन्त्रेण नम इत्यनेनेत्यर्थः । विलय मिति घनघृतं अग्निसंयोगेन द्रवीभूतम् । यद्यपि लयशब्दः नाशः, तथाऽपि 'वि' इत्युपसर्गेण द्रवत्वं अर्थ:, "आज्यं विलाप्य” इति प्रयोगात्, " तप्तायोद्रववत्" इत्यग्रिमसूत्रानुरोधाच्च ॥ १० ॥ अर्घ्यसादनम् अथार्थसादनमाह--- गोमयेनोपलिप्तचतुरश्रभूतले प्रवहत्पार्श्वकरकृतया 'मत्स्यमुद्रया दिव्यगन्धाम्बुयुतया भूव्योमवायुवह्निमण्डलानि कृत्वा ॥ ११ ॥ प्रवहत्पार्श्वे ति येन नासापुटेन वायुर्वहति तत्पार्श्वकरमधः कृत्वा रचितमत्स्यमुद्रयेत्यर्थः । दिव्यः श्रेष्ठः । भूमण्ड लं चतुरश्रं, श्रीयन्त्रलेखने चतुर भूबिम्बं क्षोणीपुरमिति भूरिप्रयोगात् । व्योम मण्डलं वृत्तं, शून्यात्मकवृत्‍ ज्योतिश्शास्त्रादौ सङ्ख्यासङ्केते आकाशशब्दस्य भूरिप्रयोगात्, शून्यस्य वृत्तरूपत्वात् । वायुमण्डलं षट्कोणं, तन्त्रसारे भूशुद्धिप्रकरणे ---- धूम्रवर्ण ततो वायुबीजं षड्बिन्दुलाञ्छितम् । षट्कोणं इति विशुद्धेश्वरतन्त्रवचनस्योदाहृतत्वात् । वह्निमण्डलं त्रिकोणम् “रक्तवर्ण वह्निबीजं त्रिकोणकं " इति तत्रैव सत्त्वात् । इत्थं च चतुरश्रवृत्तषट्कोणत्रिकोणानीत्यर्थः ॥ ११ ॥ ततः शेषधर्मानतिदिशति श्यामावत् सामान्यविशेषायें सादयेत् ॥ १२ ॥ Page #308 -------------------------------------------------------------------------- ________________ २८४ परेशुरामकल्पसूत्रम् परामन्त्रेषु योजनीयो बीजविशेषः पराक्रमे सर्वमन्त्रेषु बीजविशेषयोगमाहसर्वेऽपि पराक्रममनवः 'सौः वर्णपूर्वाः कार्याः ॥१३॥ षडङ्गन्यासविशेषः विशेषाध्ये श्यामातो योऽधिकांशः तमाह भृगुचतुर्दशषोडशद्विरावृत्त्या वर्णषडङ्ग सर्वमूलषडावृत्त्या मत्रषडङ्गं च कृत्वा ॥ १४ ॥ भृगुः सकारः, च तुर्द शः औकारः षोड शो विसर्गः, एतेषां प्रत्येकं द्विरा वृत्त्या हृदयादिषडङ्गं कुर्यात् । अयं वर्णषडङ्गन्यासः । बिन्दुयोगश्च, शिष्टसंप्रदायात् । मन्त्रस्वरूपं ---सं हृदयाय नमः । औं शिरमे स्वाहा । अः शिखायै वषट् , विसर्गस्य केवलस्यानुच्चार्यत्वात् । एवमग्रेऽपि । इति मूलवर्णषडङ्गन्यासः । विशेषाध्ये अग्रे सुधादेवीमभ्ययेति तस्यैव संस्कारश्रवणात् तत्रैव विशेषः । मूलेन पुनः षडङ्गन्यासमाह----सर्व मू ले ति ॥ १४ ॥ षडङ्गदेवीपूजा न्यस्तानां षडङ्गदेवीनां पूजामाह - उभाभ्यामर्चयित्वा ॥ १५ ॥ मूलवर्णमूलाभ्यामित्यर्थः ॥ १५ ॥ सुधादेवीपूजा अथ सुधादेवीपूजामाह---- मूलमुच्चार्य तां चिन्मयीमानन्दलक्षणाममृतकलशपिशितहस्तद्वयां प्रसन्नां देवीं पूजयामि नमः ' सोवर्ण-ब२. Page #309 -------------------------------------------------------------------------- ________________ २८५ अष्टमः खण्ड:--परा-क्रमः स्वाहा इति सुधादेवीमभ्यर्च्य तया संप्रोक्ष्य वरिवस्यावस्तूनि ॥ १६ ॥ मूल मुच्चार्ये ति । तया सुधादेव्या व रि वस्या वस्तू नि पूजाद्रव्याणि ॥१६॥ तत्त्वकदम्बस्य हृत्पद्मानयनम् पूर्वं नाभौ संमुद्रितं चिदग्निविलीनं तप्तायोद्रववत् षट्त्रिंशत्तत्त्वकदम्बकं हृत्सरोजे समानीय ॥ १७ ॥ पूर्व, पात्रसादनात् पूर्वमित्यर्थः । तप्ता यो द्रव व त् तप्तसुवर्णरसवत् , वेदे निघण्टौ सुवर्णपर्याय अय:पदसत्त्वात् प्रकृतायःपदमपि सुवर्णवाचकम् । इत्थं च पूर्व नाभौ षट्त्रिंशत्तत्त्वानि एकीकृत्य चिदग्निना द्रवीभावः संपादितोऽस्ति, ताननुद्य हृदये तद्रसस्य समानयनं विधीयते ॥ १७ ॥ पराचक्रनिर्माणम अथ पराचक्रं वक्तुं प्रक्रमते------ मूलजप्तैः कुसुमक्षेपैः वक्ष्यमाणैश्च मन्त्रैरासनकृप्तिं कुर्यात्-मूलादियोगपीठाय नम इत्यन्तानि तानि च पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्दोपस्थपायुपादपाणिवाग्घ्राणजिह्वाचक्षुस्त्वक्श्रोत्राहङ्कारबुद्धिमनःप्रकृतिपुरुषनियतिकालरागकला - विद्यामायाशुद्धविद्येश्वरसदाशिवशक्तिशिवाः। एवं पराचक्रं कृत्वा ॥ १८॥ 1 माक्षतैः-श्री. Page #310 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् प्रथमं केवल मूले नैकवारं कुसुम क्षेपः । ततो वक्ष्य मा णै कैकतत्त्वमन्त्रेण । मूलादिना योग पीठाय नमः इत्यन्तेनैकवारं कुसुमाक्षतक्षेपः वक्ष्यमाणैर्मन्त्रैः । यथा तत्र तत्त्वमन्त्रस्वरूपं———पृथिवी योगपीठाय नमः इति । एवं शिवा न्तेषु योज्यम् । एवं हृदये षट्त्रिंशद्वारं मूलेन निरुक्तषट्त्रिंशत्तत्त्वमन्त्रैश्च कुसुमानां प्रक्षेप एव पराचक्रनिर्मितिः इति भावः । ता नि चेत्यत्र लिङ्गव्यत्यय आर्षः । षट्त्रिंशत्तत्त्वान्याह - पृथिवी ति शिवा इत्यन्तेन । यद्यपि तन्त्रान्तरे शिवादिपृथिव्यन्त क्रमस्तत्त्वानामस्ति, तथाऽपि प्रकृते अनेनैव क्रमेण मन्त्रैः पुष्पक्षपोऽपूर्वसाधनमिति विपरीतपाठः । तत्त्वस्वरूपं व्याख्यातं प्राक् ॥ १८ ॥ देव्या आवाहनम् २८६ कल्पितचक्रे आवाहन माह तत्रैतदैक्यविमर्शरूपिणीं षोडशकलां परां देवी मावा ॥ १९ ॥ एतेषां तत्त्वानां य ऐक्य विमर्शः ऐक्यप्रकाशशक्तिः तद्रूपिणीं आवाहयेत् । अन्यत् स्पष्टम् ॥ १९ ॥ देवीध्यानम् एवमावाहनमुक्त्वा आवाहिताया ध्यानप्रकारमाह अकळङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती । मुद्रापुस्तलसद्दाहुः पातु मां परमा कला ॥ इति ध्यात्वा ॥ २० ॥ अ क ळ ङ्कः कळङ्कशून्यः यः शशाङ्कः चन्द्रः तत्तुल्या भा । मुद्रा चिन्मुद्रा पुस्तं पुस्तकम् । एतेन द्विबाहुत्वं स्पष्टम् । अत्र पुस्तकं वामहस्ते, गणपतिप्रकरणलिखितयामळवचनात् । परिशेषात् मुद्रा दक्षे ॥ २० ॥ Page #311 -------------------------------------------------------------------------- ________________ अष्टमः खण्ड:-परा-क्रमः देवीपूजा अथ पूजामाह मूलादिमुच्चार्य प्रकाशरूपिणी पगभट्टारिका मूलमध्यमुच्चार्य विमर्शरूपिणी पराभट्टारिका मूलान्त्यमुच्चार्य प्रकाशविमर्शरूपिणी पराभट्टारिकेति त्रिभिः देव्या मूलहन्मुखेष्वभ्यर्च्य समस्तमुच्चार्य महाप्रकाशविमर्शरूपिणी पराभट्टारिकेति दशवारमवमृश्य तामेव देवीं कालाग्निकोटिदीप्तां ध्यात्वा ॥ २१ ॥ मूला दि सकारम् । तत्र बिन्दुयोगोऽपि । एवं मूलद्वितीयं औं । तृतीयं अः । मन्त्रस्वरूपं तु—सं प्रकाशरूपिणीपराभट्टारिकाश्री° । एवमन्यत् । दे व्या मूलं मूलाधारम् । इदं पूजनं विशेषार्घ्यद्रव्येण 'आवरणदेवतावत् स्वहृदये ज्ञेयम् । समस्तं संपूर्ण मूलमित्यर्थः । श्रीपादुकेल्याद्रियोजनं अत्रापि । अव मृ श्य पूजयित्वा ॥ २१ ॥ देव्यामखिलतत्त्वहोमभावनम ततः कृत्यशेषमुपदिशति--- 'तस्यां क्रियासमभिव्याहारेण वेद्यमखिलं हुत्वा ॥२२॥ तस्यां दीप्ती हु त्वा हुतं भावयित्वा ॥ २२ ॥ गुरवे अय॑निवेदनम् मूलमुच्चार्य सामान्यपादुकया स्वमस्तकस्थाय गुरवे अयं निवेद्य ॥ २३ ॥ 1 परदेवतावत्-अ, श्री. तस्या :-ब२. Page #312 -------------------------------------------------------------------------- ________________ 1 २८८ परशुरामकल्पसूत्रम् सामान्य पादुका दीक्षाप्रकरणे पठितगुरुपादुकामन्त्रेण ॥ २३ ॥ चिनम् पुनश्चिदग्निमुद्दीप्तं विभाव्य ॥ २४ ॥ उद्दीप्तं विशेषेण दीप्तं विभाव्य ॥ २४ ॥ ओयाभ्यर्चनम् दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघमष्टावभ्यर्च्य ॥ २५ ॥ दिव्यौघ सिद्धौघमा नवौ घानां अर्चनं आवरणदेवताऽर्चनवद्विशेषार्ध्यद्रव्येण स्वहृदय एव कार्यम् || २५ ॥ दिव्यौघादीनाह पराभट्टारिकाऽघोर श्रीकण्ठशक्तिधरक्रोधत्र्यम्बका नन्दप्रतिभादेव्यम्बावीरसंविदानन्दमधुरादेव्यम्बा - ज्ञानश्रीरामयोगा इति पराक्रमपादुकाः ॥ २६ ॥ पराभट्टारिका अघोरः श्री क ण्ठः इति दिव्यौघः । शक्ति धरः क्रोधः त्र्यम्बकः इति सिद्धौघः । आनन्दः प्रतिभा देव्यम्बा वीरः संविदानन्दः मधुरा देव्यम्बा ज्ञानः श्री रामः योगः इति मानवौघः ॥ २६ ॥ बलनिवेदनम् ततः कळामनुना बलिं निवेद्य ॥ २७ ॥ 99 त तः अर्चनानन्तरम् । कळा मनुना सौः इत्यनेन " पातु मां परमा कळा इत्यत्र परायाः कळापदवाच्यत्वं निर्णीतम् । अतस्तन्मनुरसावेव भवितुमर्हति । Page #313 -------------------------------------------------------------------------- ________________ नवमः खण्डः --- होमविधिः बलिदाने धर्माः श्रीक्रमोक्ताः ग्राह्याः, एकदेवताकत्वेन साजात्यात् । अत्र जपस्य उपासनाकालस्य वाऽनुक्तेः, अयं प्रयोगः सकृदेव । यद्वा - श्यामावार्ताळीसाहचर्यात् जपसङ्ख्या अनुक्ता तत्रत्या ग्राह्या । तावज्जपपर्यन्तमुपास्तिः । अत एवा सूत्रकारः जपकालं वक्ष्यति ॥ २७ ॥ विशेषस्वीकार: हविश्शेषमात्मसात्कुर्यात् । इति शिवम् ॥ २८ ॥ इति ... कल्पसूत्रे पराक्रमो नामाष्टमः खण्डः २८९ ह् विश्शेषात्मसात्कारः श्रीक्रमवत् । आत्मसात् कुर्यात् इत्येवोक्त्या अत्र सामयिकाभावः सूचितः । शिव मिति व्याख्यातमेव ॥ २८ ॥ इति ... कल्पसूत्रत्तौ पराक्रमो नामाष्टमः खण्डः नवमः खण्डः - होमविधिः होम धिकारः अथ गणपतिक्रमे नित्य होमप्रसक्तौ ललिताऽऽदिपुरश्चरणाङ्गहोमस्य अन्यत्र काम्यहोमस्य वा प्रसक्तौ तदितिकर्तव्यताज्ञानस्यावश्यकतया तदर्थं होमविधिं वक्तुमारभते 37 अथ स्वेष्टमन्त्रस्य होमविधानं व्याख्यास्यामः ॥ १ ॥ Page #314 -------------------------------------------------------------------------- ________________ २९० परशुरामकल्पसूत्रम् अथे ति पूर्वप्रक्रान्तविच्छेदद्योतकः । स्वेष्ट मन्त्र स्येत्यनेन अग्रे सौरवैष्णवादिसर्वसाधारणोपासनायाः वक्ष्यमाणत्वात् अत्रापि सर्वसाधारणो होमविधिः इति ज्ञापित्तः ॥ १॥ कुण्डस्थण्डिलनिर्माणम् ततः तद्विधिमाह-- चतुरनं . कुण्डमथवा हस्तायाममङ्गुष्ठोन्नतं स्थण्डिलं कृत्वा ॥२॥ कु ण्ड मित्यनेन तन्त्रान्तरोक्तमेखलायोनिखातादिकमतिदिष्टं नाम्ना । च तु र श्रं नित्यम् । प्रजाऽऽदिकामनायां योनिकुण्डादिकमपि । सूत्रानुयायिनां न मण्डपविचारः, अनुक्तत्वात् असूचितत्वाच्च । आ या मः विस्तारः ॥ २ ॥ सामान्योदकेनावोक्षणम् सामान्याय॑मुपशोध्य तेनावोक्ष्य ॥ ३॥ तत्तत्क्रमोक्तविधिना सा मा न्योदकं निर्मायेत्यर्थः । यदि पूजाऽङ्गहोमः तदा पूजायां कृतेनैव कार्यसिद्धौ न निर्माणं, अन्यत्र निर्माणं इति ज्ञेयम् ॥ ३ ॥ ___ रेखासु ब्रह्मादिदेवताऽर्चनम प्राचीरुदीचीस्तिस्रस्तिस्रो रेखा लिखित्वा ॥ ४ ॥ प्राचीः प्रागग्राः उ दी चीः उदगग्राः ॥ ४ ॥ तासु रेखासु ब्रह्मयमसोमरुद्रविष्ण्विन्द्रान् षट्'तारीनमस्संपुटितानभ्यर्च्य ॥ ५॥ 1 तार-अ, श्री. Page #315 -------------------------------------------------------------------------- ________________ नवमः खण्डः-होमविधिः २९१ षट्ता री त्रितारीकुमारी प्रथम, ततो ब्रह्मणे न मः इति । एवं च षट्तारनमसंपुटिता भवन्ति । एवमेव य मा येत्यादौ योज्यम् । न म स्सं पु टि तान् इत्यनन्तरं पठित्वेति शेषः । अभ्य येत्यस्य कर्माकाङ्क्षायां मन्त्रलिङ्गात् देवता योज्या ॥ ५ ॥ कुण्डाभ्यर्चनम् सहस्रार्चिषे हृदयाय नमः, स्वस्तिपूर्णाय शिरसे खाहा, उत्तिष्ठपुरुषाय शिखायै वषट्, धूमव्यापिने कवचाय हुँ, सप्तजिह्वाय नेत्रत्रयाय वौषट् , धनुर्धराय अस्त्राय फट्, इति षडङ्गं विधाय तेन षडङ्गेन कुण्डमभ्यर्च्य ॥ ६॥ उक्तषण्मन्त्रैः स्वदेहे. हृद यादिषडङ्गन्यासानन्तरं कुण्डे तैरेव मन्त्रैः ।। ___ अमीशासुरवायुषु मध्ये दिक्षु च षडङ्गयुवतीः पूजयेत् ॥ ६ ॥ अग्निचक्रनिर्माणादि . ततः अग्निचक्रनिर्माणादिकमाह तत्राष्टकोणषट्कोणत्रिकोणात्मकं अग्निचक्र विलिख्य पीतायै श्वेतायै अरुणायै कृष्णायै धूम्रायै तीब्रायै स्फुलिङ्गिन्यै रुचिरायै ज्वालिन्यै नम इति त्रिकोणमध्ये वह्नः पीठशक्तीः संपूज्य तं तमसे रं रजसे सं सत्त्वाय आं आत्मने अं अन्तरात्मने पं परमात्मने ह्रीं ज्ञानात्मने नमः इति तत्रैवाभ्यर्चयेत् ॥ Page #316 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् कुण्डे स्थण्डिले वा अष्ट कोणा दिनिर्माणं प्रवेशरीत्या कार्यम्, त्रिकोणस्याभ्यन्तरे भूरि दर्शनात् । पीता या इत्यादि ज्ञानात्मने नमः इत्यन्तं स्पष्टम् । aa त्रिकोण एव । क्रमस्तु स्वाग्रादिप्रादक्षिण्येन ॥ ७ ॥ 1 २९२ aritश्ववागीश्वरपूजा एवं पीठशक्तिपूजामुक्त्वा ततः अग्निप्रतिष्ठामुपदिशति---- ततो जनिष्यमाणवह्नेः पितरौ वागीश्वरीवागीश्वरौ पीठेऽभ्यर्च्य तयोर्मिथुनीभावं भावयित्वा ह्रीं वागीश्वरीवागीश्वराभ्यां नमः इति ध्यात्वा ॥ ८ ॥ पीठे त्रिकोणात्मके अभ्यर्चितदेवताविशिष्टे । तयोः वागीश्वरीवागीश्वरयोः मिथुनीभावं मैथुनकर्म मनसा भावयित्वा । ध्यात्वेति ध्यानं कामेश्वरीकामेश्वरवत् तदभिन्नत्वात् ॥ ८ ॥ संविदनिपातनम् अरणेः सूर्यकान्तात् द्विजगृहाद्वा वह्निमुत्पाद्य मृत्पात्रे ताम्रपात्रे वा आग्नेय्यामैशान्यां नैर्ऋत्यां वा निधाय अग्निशकलं क्रव्यादांशं नैर्ऋत्यां विसार्य निरीक्षणप्रोक्षणताडनावकुण्ठनादिभिः विशोध्य ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा इति मूलाधारोद्गत संविदं ललाटनेत्रद्वारा निर्गमय्य तं बाह्याग्नियुक्तं पातयेत् ॥ ९ ॥ अरणिः प्रसिद्धः । द्विज गृ हे यः पचनाभिः तस्यानयनमेव तदुत्पादनम् । पात्रनियममाह – मृत्पात्र इति । स्थापनदेश नियममाह - आ मे य्या मिति । Page #317 -------------------------------------------------------------------------- ________________ नवमः खण्ड : - होमविधिः २९३ " क्रव्यादांश मिति अमेध्यांशं इत्यर्थः " य एतान् क्रव्यात्तमपहत्य मेध्येऽमौ कपालमुपदधाति ” इति श्रुतेः । विसार्य बहिर्निरस्य । निरीक्षणं स्वनेत्राभ्याम् । प्रोक्षणं सामान्यायोंदकेन । ताडनं अभिघाताख्यः संयोगविशेषः । अ व कु ण्ठ नं पूर्वदर्शितमुद्रा । आदि पदेन वेनुयोनी, स्थलान्तरे अवकुण्ठनसहपाठात् । एतैः विशो ध्य संस्कृत्य । तस्मिन् पात्रे चिदग्न्यादानप्रकार माह – ॐ वैश्वानरेति । ललाटनेत्र द्वारा भ्रूमध्यद्वारा निर्गमय्य निर्गमनं विभाव्य । तं चिदग्निम् | बा ह्या नियुक्तं इत्यनेन चिदग्मेः प्राधान्यं सूचितम् भृत्ययुक्तराजेतिवत् । पा त ये त् इत्यस्मात् पूर्व पूर्वनिर्मिताग्निचक्रे इति शेषः ॥ ९ ॥ 1 " इन्धनैराच्छादनम् कवचमन्त्रेण इन्धनैराच्छाद्य ॥ १० ॥ कवच मन्त्रेण हुं इत्यनेन ॥ १० ॥ उपस्थानम् अथोपस्थानमाह अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ इत्युपस्थाय ॥ ११ ॥ उपस्थानं नाम अग्नेरपरभागे कृताञ्जलेस्तिष्ठतो मन्त्रपाठः ॥ ११ ॥ 1 उत्थापनम् भूमौ मृण्मयपात्रे पूर्व आग्नेयाद्यन्यतमदिक्षु स्थापिताग्नेः कुण्डे प्रक्षेपार्थं उत्थापने मन्त्रमाह उत्तिष्ठ 'हरितपिङ्गळ लोहिताक्ष सर्वकर्माणि साधय मे देहि दापय स्वाहा इति वह्निमुत्थाप्य ॥ १२ ॥ पुरुषह - श्री. Page #318 -------------------------------------------------------------------------- ________________ 1 २९४ परशुरामकल्पसूत्रम् एतेन ॐ वैश्वानरेति बहिः निर्गमय्य कुण्डे प्रक्षेपात् प्राक् अर्थक्रमेण पाठक बाधित्वा प्रयोगानुष्ठानकाले पाठः, उत्थापनस्य प्रक्षेपपूर्वकालिकत्वात् ॥ १२ ॥ प्रज्वालनम् प्रज्वालनमन्त्रमाह चित्पिङ्गळ हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा इति प्रज्वल्य ॥ १३ ॥ प्रज्वालनं वेणुधमन्या, “ मुखेनाग्निं नोपधमेत्” इति स्मृतेः ॥ १३ ॥ अग्नेः पुंसवनादिसंस्काराः उत्पन्नाग्नेः संस्कारानाह षट्तारवाचो नमोमत्रेण पुंसवनसीमन्तजातकर्मनामकरणान्नप्राशन चौळोपनयनगोदानविवाहकर्माण्यमुकाग्रमुकं कर्म कल्पयामि नमः इति विधाय ॥ १४ ॥ षट्तार वाचः उक्ताः । नमो मन्त्रेण नमोऽन्तमन्त्रेण । स्वयमेव नमोऽन्तमन्त्रं विवृणोति---अ मुके त्यादिना । इत्थं च प्रथमं षट्तारी ततः ऐं ततः इष्टदेवतानाम ततोऽग्निशब्दः षष्ठयन्तः पुंसवनादिकर्मनाम द्वितीयान्तं ततः कल्पयामीति ॥ १४ ॥ परिषेचनादि परिषिच्य परिस्तीर्य परिधाय ॥ १५ ॥ परिषिच्य, अनुक्तत्वात् ऐशानीमारभ्य प्रदक्षिणं समन्तात् सामान्याध्योंदकेन । परिस्तीर्य – परिस्तरणे एकैकदिशि चत्वारो दर्भाः, “ अग्निं षोडशभिर्दर्भैः Page #319 -------------------------------------------------------------------------- ________________ नवमः खण्डः-होमविधिः २९५ परितस्तु परिस्तरेत्" इति वचनात् । परिधा य श्रौतोक्तधर्मकसमिद्भिः प्राग्वज त्रिषु । क्रमादिकं काष्ठनियमः श्रौतात् ज्ञेयः ॥ १५ ॥ अग्निध्यानम् अथ साधिताग्नेः ध्यानमाह---- . त्रिणयनमरुणजटाबद्धमौळिं सशुक्लां शुकमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिं स्वस्तिकाभीतिहस्तं नमत कनकमालालङ्कृतांसं कृशानुम् ॥ इति ध्यात्वा ॥ १६ ॥ अग्निचक्रे देवतास्थापनम् पूर्वकल्पिताग्निचक्राष्टकोणादिषु देवतास्थापनमाह अष्टकोणे जातवेदसे सप्तजिह्वाय हव्यवाहाय • 'अश्वोदराय वैश्वानराय कौमारतेजसे विश्वमुखाय देवमुखाय नम इति षट्कोणे षडङ्गं त्रिकोणे अग्निमन्त्रेण अग्निं पूजयित्वा ॥ १७ ॥ अष्ट को णे अनुक्तत्वात् प्रागादिप्रादक्षिण्यक्रमः । षट् को णे ऽपि तथैव । अनि मन्त्रेण “अग्निं प्रज्वलितं'' इत्युपस्थापनमन्त्रेण, अग्निलिङ्गस्य स्पष्टत्वात् । पूजनं च पञ्चोपचारैः मन्त्रावृत्त्या ज्ञेयम् ॥ १७ ॥ 1 अश्वोदरजाय-अ. Page #320 -------------------------------------------------------------------------- ________________ २९६ परशुरामकल्पसूत्रम् सप्तजिह्वाहोम: सप्तजिह्वाऽऽहुतीराह- हिरण्यायै कनकायै रक्ताये कृष्णायै सुप्रभायै अतिरक्तायै बहुरूपायै नमः इत्यग्नेः सप्तजिह्वासु मूलशुद्धेनाज्येन सप्ताहुतीः कुर्यात् ॥ १८ ॥ नमः इति सर्वत्रानुषज्यते । मूलशुद्धेन मूलाभिमन्त्रणेन संस्कृतेन । अभिमन्त्रणं सङ्ख्याऽनुक्तेः सकृन्मूलेन । नमः पदोत्तरं स्वाहायोगः, होमरूपत्वात्, स्वाहा होमे तर्पणे तु तर्पयामीति योजयेत् " इति योगिनीतन्त्रवचनात् ॥ १८ ॥ 66 अग्राहुतित्रयम कर्मशेषमुपदिशति सूत्रान्तरेण--- वैश्वानरोत्तिष्ठचित्पिङ्गळैरग्ने स्त्रिधाऽऽहुतिं विधाय ॥ १९ ॥ वैश्वानरोत्तिष्ठ चिपिङ्ग ळै रिति पूर्वपठितैः त्रिभिर्मन्त्रैः इत्यर्थः । त्रिधा त्रिवारम् । अनेन कर्माभ्यास नाहुतिभेदः इति सूचितः । वैश्वानरादिमन्त्रत्रये स्वाहाकारोऽस्ति । तथाऽप्यन्यस्वाहाकारो होमकाले योज्यः । तदुक्तं शक्तिसङ्गमतन्त्रेमन्त्रान्ते या वह्निजाया सा तु मन्त्रस्वरूपिणी । तदन्तेऽन्यां प्रयुञ्जीत सा होमाङ्गतया मता ॥ इति ॥ अत्र मन्त्रलिङ्गेनैव देवतालाभे पुनरग्नेरिति कथनात् त्रिष्वपि होमेषु “ अग्नय इदं न मम " इति त्यागं गमयति । अन्यथा “ वैश्वानरायेदं न मम " इति लिङ्गेन प्राप्नुयात् ॥ १९ ॥ इष्टदेवताssवाहनादि अथेष्टदेवताऽऽवाहनमाह बहुरूपजिह्वायामिष्टां देवतामावाह्य पञ्चोपचारै रुपंचर्य ॥ २० ॥ Page #321 -------------------------------------------------------------------------- ________________ नवमः खण्ड:--होमविधिः २९७ आ वा हनं पूजाप्रकरणोक्तसरण्या । पञ्चोप चा रैः गन्धादिभिः ॥ २० ॥ चक्रदेवीनामाहुतयः सर्वासां चक्रदेवीना' मेकाहुति हुत्वा, नमोऽन्तान् पादुकाऽन्तान् शेषान् मन्त्रान् स्वाहाऽन्तान् विधाय जुहुयात् ॥ २१ ॥ सर्वा सा मिति तत्तदावरणदेवताषडङ्गौघत्रयनित्याऽऽदीनां मध्ये यस्मिन् पूजाप्रकरणे यावत्यो विहिताः तासां सर्वासां इत्यर्थः । द्रव्यस्यानुक्तत्वादाज्यम् । न मोऽन्ता नि ति---ये च नमोऽन्ता मन्त्राः बाणमन्त्राः वशिन्यादिमन्त्राश्च पादु का ऽन्ता मन्त्रा गुरुपादुकामन्त्रादयः, एतदुभयभिन्नाः केवलं नाम्नैवोद्धताः अणिमासिद्ध्यादयः "शेषाः एतान् सर्वान् स्वाहाऽन्तान् कृत्वा तेन होतव्यं इत्यर्थः । श्रीक्रमे पञ्चदशनित्याऽनन्तरं सर्वरोगहरचक्रे कामेश्वर्याद्यनन्तरं मूलेन पूजनवन्न होमः. तस्याः प्रधानदेवतारूपत्वेन तम्या आहुतेः वक्ष्यमाणत्वात् ॥ २१ ॥ प्रधानदेवताऽऽहुतयः एवं अग्निसंस्कारानुक्त्वा प्रधानहोमधर्मानुपदिशति--- अथ प्रधानदेवतायै दशाहुतीर्जुहुयात् ॥ २२ ॥ अथेत्यनेन अङ्गदेवताहोमविच्छेदः सूचितः ॥ एतावत्पर्यन्तं सर्वप्रयोगसाधारणम् । पुरश्चरणाङ्गहोमः काम्यहोमो वा सर्वोऽप्येतदुत्तरं भवति ॥ २२ ॥ काम्यहोमविधिः अथ काम्यहोमं विदधाति-- यदि काम्यमीप्सेदभीष्टदेवतायै विज्ञाप्य सङ्कल्पं कृत्वैतावत्कर्मसिद्धयर्थमेतावदाहुतीः करिष्यामीति ॥ ' मेकैका-श्री. अशेषान्–श्री. 'अशेषाः--श्री, व२. Page #322 -------------------------------------------------------------------------- ________________ २९८ परशुरामकल्पसूत्रम् विज्ञा प्य प्रार्थ्य ए ता व कर्म सिद्धय थै अमुकफलसिद्धयर्थ एतावत्कर्मामुकसङ्ख्याकाहुतीः । कार्यतारतम्येन आहुतिसङ्ख्यातारतम्यं ज्ञेयम् ॥ २३ ॥ ससाधनं होमं विधत्ते-- तिलाज्यैः शान्त्या अन्नेनानायामृताय समिचूतपल्लवैवरशमाय दूर्वाभिरायुषे कृतमालैर्धनायोत्पलै गाय बिल्वदळे राज्याय पनैः साम्राज्याय शुद्धलाजैः कन्यायै नन्द्यावतैः कवित्वाय वजुळेः 'पुष्टयै मल्लिकाजातीपुन्नागैर्भाग्याय बन्धूकजपाकिंशुकवकुळमधुकरैरैश्वर्याय लवणैराकर्षणाय कदम्बैः सर्ववश्याय शालितण्डुलैर्धान्याय कुङ्कुमगोरोचनादिसुगन्धैः सौभाग्याय पलाशपुष्पैः कपिलाघृतैर्वा तेजसे धुत्तूरकुसुमैरुन्मादाय विषवृक्षः निम्बश्लेष्मातकविभीतकसमिद्भिःशत्रुनाशाय निम्बतैलाक्तलवणैरिणाय काकोलूकप:विद्वेषणाय तिलतैलाक्तमरीचैः कासश्वासनाशाय जुहुयात् ॥ २४ ॥ तिला ज्यैः तिलसहिताज्यैः । यावत्सङ्ख्याकाज्याहुतयः तावत्सङ्ख्याकतिलाहुतयः कार्याः इति निष्कर्षः । साहित्यं द्वन्द्वसमासलभ्यं ज्ञेयम् । शान्त्यै शान्तिर्नाम उत्पत्स्यमानानिष्टप्रागभावसंरक्षणम् । अन्ने नोदनेन अन्न लाभाय अमृ ता य मोक्षाय । स मिच्च त पल्ल वैः इति तिलाज्यवत् । समिधश्च यज्ञीयवृक्षसम्बन्धिनो ग्राह्याः । दूर्वाः प्रसिद्धाः । कृत मा लै: आरेवतैः, "आरेवतव्याधिघातकृतमालसुपर्णकाः" इत्यमरः । शुद्ध लाजै रि ति शुद्धत्वं गृहे निर्मितत्वम् । न न्या वतैः तगरैः । वजुलैः चित्रकृद्भिः, “ वजुळश्चित्रकृच्चाथ ” इत्यमरः । बन्धू को महाराष्ट्रभाषया 1 पुष्पैर्म-अ, व. Page #323 -------------------------------------------------------------------------- ________________ नवमः खण्डः - होमविधिः दुयारी इति प्रसिद्धः । किंशुकः पलाशः । अग्रे पलाशपुप्पैरिति स्वातन्त्र्येण तेजस्साधनत्वं बोध्यते । इह तु बन्धूकादिसहितस्य ऐश्वर्यसाधनत्वं इति न पुनरुक्तिः । मधुकरैरिति योगेन मधुपुप्पाणां ग्रहणम्, न तु रूढ्या भ्रमरग्रहणं, पुप्पसाहचर्यात् । विषवृक्षाः महाराष्ट्रभाषया काजा इति प्रसिद्धम् । अत्र वृक्षशब्दः तत्समिलक्षकः, अग्रे समित्साहचर्यात् । श्लेष्मा त कः शेलुः “ शेलुः श्लेष्मातकः " इति कोशात् । वि भी त क; अक्ष:, “ त्रिलिङ्गस्तु विभीतकः । नाक्षस्तुषः कर्षफल : " इति कोशात् । द्वन्द्वसमासाभावात् विषवृक्षसमिधः निम्बादिसमिद्भिः सह विकल्प्यन्ते । शत्रुनाशकर्मणि द्वयोस्तुल्यसाधनत्वम् । शत्रुनाशोऽत्र न मरणम्, मारणप्रयोगस्य पृथग्वक्ष्यमाणत्वात् किं तु तदीयपशुपुत्रादिनाशः । विद्वेषः स्वशत्रोर्यः प्रबलाश्रयभूतः तेन साकम् । तिलतैलाक्ते ति—' का सश्वा सः रोगविशेषः ॥ " २९९ ननु किमनेन द्रव्यविशिष्टं कर्म फलाय विधीयते, उत वाक्यान्तरेण प्राप्तहोमसामान्यमनूद्य द्रव्यफलसम्बन्धो विधीयते इति चेत्--- 46 अत्र केचित् — द्वितीयपक्ष एव युक्तः । विशिष्टविधिपक्षे षष्ठो विधिः अत्यन्तगुरुभूतः, गुणफलसम्बन्धपक्षो लघुभूतः, अन्यथा “ दध्नेन्द्रियकामस्य जुहुयात् " इत्यत्रापि तथात्वापत्तेः । न च - " दतेन्द्रियकामस्य " इत्यत्र वाक्यान्तरेण लब्धहोमानुवादो युक्तः, इह धात्वर्थप्रापकप्रमाणान्तराभावात् कथमनुवादः इति वाच्यम् । होमविधानं व्याख्यास्यामः इत्यधिकारात् प्रकरणेन तन्त्रशास्त्रप्राप्तपुरश्चरणाद्यङ्गभूतहोमानुवादेन गुणविधिसंभवात्——इत्याहुः ।। तदसत् । यदि पुरश्चरणाद्यङ्गभूतहोमानुवादेन द्रव्यं फलाय विधीयते, तर्हि तत्र तद्दशांशसङ्ख्याया होमे कुप्तत्वेन श्रीदेवतायै विज्ञापनविधिसूत्रे “ एतावदाहुतीः करिष्यामि " इति सर्वनाम्ना निर्देशो विफलः । " जपदशांशं करिष्यामि " इति वदेत् । मन्मते कार्यगौरवलाघवाभ्यां ह्रासवृद्धिसंभवात् अनियतसङ्ख्याकत्वेन सर्वनाम्ना निर्देशो युक्तः ॥ न च जपं विहाय केवलहोमो नोपलभ्यते अन्यतन्त्रेषु इति शङ्कनीयम् । अगस्त्य संहितायां चोळराज्ञो रिपोः पाण्ड्यस्य संहारार्थं नग्नाः केवलं निम्बतैलमिश्रि1 कासश्वास रोगविशेषौ - श्री. Page #324 -------------------------------------------------------------------------- ________________ ३०० परशुरामकल्पसूत्रम् जलवणहोमेन कृत्यामुत्पादयामासुः इत्यैतिह्यमस्ति । एवं तन्त्रेप्वप्युपलभ्यते । तस्मात् प्रथमपक्षो युक्तः ॥ २४ ॥ बलिदानम् अथोत्तराङ्गमाह---- बलिं प्रदाय ॥ २५॥ बलि दा नं तत्तत्पूजाक्रमोक्तविधिना ।। २५ ।। महाव्याहृतिहोमः महाव्याहृतिहोममाह---- ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा । ॐ भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । ॐ सुवरादित्याय च दिवे च महते च स्वाहा । ॐ भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । इति चतुर्भिमत्रैः महाव्याहृतिहोमं कृत्वा ॥ २६ ॥ ब्रह्मार्पणाहुतिः ब्रह्मार्पणाहुतिमाह---- इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुत्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भयामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा इति ब्रह्मार्पणाहुति कृत्वा ॥ २७ ॥ Page #325 -------------------------------------------------------------------------- ________________ ३०१ दशमः खण्डः-सर्वसाधारणक्रमः . अग्निदेवतयोरुद्वासनम् पूर्वावाहितचिदनेरावाहिताया देवतायाश्चोद्वासनमाह-- चिदग्निं देवतां चात्मन्युद्वासयामि नम इत्युद्वास्य ॥ २८॥ उद्वा स नं खेचरीमुद्रया ॥ २८ ॥ भस्मधारणम् भस्मधारणफलमाह तद्भस्मतिलकधरो लोकसम्मोहनकारः सुखी विहरेत् । इति शिवम् ॥ २९ ॥ ____ इति . . . कल्पसूत्रे होमविधिर्नाम नवमः खण्डः तद्भस्म अग्नेर्भस्म । अग्निविसर्जनानन्तरं परिस्तरणपरिधीनामपि विसर्गः, प्रतिपत्तिसंस्कारस्यानुक्तत्वात् । शि व मिति व्याख्यातम् ॥ २९ ॥ इति . . . कल्पसूत्रवृत्तौ होमविधिर्नाम नवमः खण्डः दशमः खण्ड:-सर्वसाधारणक्रमः सामान्यक्रमाधिकारः प्रथमखण्डे दीक्षाऽनन्तरं सर्वमन्त्राधिकारी भवतीत्युक्तत्वात् श्रीत्रिपुरसुन्दर्युपास्तेः निष्कामरूपतया यदा सङ्कटे कामनावशात् सूर्यविष्णुभैरवाद्युपास्तिप्रसक्तिः तदितिकर्तव्यताज्ञानार्थ तन्त्रान्तरोपास्ति सूत्रानुयायी मा करोतु इति तदुपासनासिद्धये, किं च रश्मिमालाऽऽदिषु प्रत्येकं मन्त्राणां फलश्रवणात् तत्तत्कामनया तत्तदुपास्ति Page #326 -------------------------------------------------------------------------- ________________ ३०२ परशुरामकल्पसूत्रम् प्रसक्तौ, अपिच कश्चन उपासनायां श्रद्धावान् ललितोपास्तौ च अनधिकारी तस्य शिवविष्ण्वाद्युपासनां प्रवर्तयतु इति, परमकृपालुः श्रीपरशुरामः सर्वसाधारणीं उपासनासरणिं दर्शयति अथातः सर्वेषां मन्त्राणां सामान्यपद्धतिं व्याख्यास्यामः ॥ १ ॥ अथ त्रिपुरसुन्दर्युपास्तिप्रकारदर्शनानन्तरम् । अतः अवतरणिकायामुक्तहेतोः । सर्वेषां गणपति-ललिता - श्यामा-वार्ताळीभिन्नानां यावतां मन्त्राणाम् । सामान्य पद्धतिं साधारणसरणिम् ॥ १ ॥ श्यामाऽङ्गानां केषांचिदतिदेशः अथ श्यामा मे पठितानि कानिचिदङ्गान्यतिदिशति वचनेन - श्यामावत् सन्ध्याऽऽद्यर्घ्यशोधनपर्यन्तं न्यासवर्जम् ॥ २ ॥ धन सन्ध्या ss दी त्यनेन सन्ध्यातः प्राक् पठितानां व्यावृत्तिः । अ र्ध्य पर्यन्तं इत्यनेन तदग्रिमव्यावृत्तिः । उभयमध्यतनानां मध्ये न्यास व र्ज इत्यनेन तद्व्यावृत्तिः । अर्घ्यशोधनं इत्यविशेषोक्त्या विशेषार्घ्यशोधनान्तं कार्यम् । तेन ब्राह्मे मुहूर्ते यत् कृत्यं स्नानदन्तधावनविंशतिगण्डूषादि सर्व निवर्तते ॥ २ ॥ सर्वसाधारणन्यासः सर्वसाधारणन्यासमाह अनुक्तषडङ्गस्य षड्जातियुक्तमायया षडङ्गम् ॥ ३॥ अनुक्तेत्यनेन अज्ञातमप्युपलक्षणीयम् । इत्थं च यस्य मन्त्रस्य षडङ्गं उक्तम्, तेन स्वषडङ्गे श्यामाक्रमे न्याससमये न्यसेत् । यस्यानुक्तमज्ञातं वा तत्र षड्जातियुक्तमायया षडङ्गन्यासः । षड्जातिमाया च ह्रां ह्रीं हूं हैं ह्रौं ह्रः इति क्रमेण षडङ्गेषु योज्यम् ॥ ३ ॥ Page #327 -------------------------------------------------------------------------- ________________ ३०३ दशमः खण्डः-सर्वसाधारणक्रमः चक्रनिर्माणम् चक्रनिर्माणप्रकारमाह- . बिन्दुत्रिषडरनागदळचतुष्पत्रचतुरश्रमयं चक्रम् ॥४॥ अष्ट द ळं च तुर्द ळं पद्मद्वयम् । शेषं स्पष्टम् ॥ ४ ॥ षडावरणीपूजा अथावरणदेवतास्थानमाह बिन्दौ मुख्यदेवतेच्छाज्ञानक्रियाशक्तयस्यश्रे षडरे तत्तत्षडङ्गान्यष्टदळे ब्राह्मयाद्याः चतुर्दळे गणपतिदुर्गावटुकक्षेत्रेशाश्चतुरश्रे दिक्पालाः ॥ ५॥ द्वितीयावरणमाह-इच्छे ति । क्रमः स्वाग्रादिप्रादक्षिण्येन । तृतीयमाहषड र इति । क्रमः प्राक्कोणमारभ्येशानान्तम् । चतुर्थमाह-अष्ट द ळ इति । क्रमः पूर्ववत् । चतुर्द ळे पञ्चमावरणे । क्रमः प्रागादिदिक्षु । च तु र श्रेऽपि तथैव प्रांगादीशानान्तं ऊर्ध्व अधश्च ज्ञेयम् । एवं षडावरणीपूजा ॥ यद्यपि प्रधानदेवतायाः अन्ते पूजाऽन्यत्रास्ति, तथाऽप्यत्र विपरीतं, तथा पाठात् ॥ ५ ॥ सर्वमन्त्रयोज्यबीजानि सर्वमन्त्रेषु योज्यान बीजानाह--- त्रितारीकुमारीभ्यां सर्वे क्रममत्राः प्रयोक्तव्याः॥६॥ त्रि तारी श्रीक्रमोक्ता । कुमारी बाला ॥ ६ ॥ .. आवाहनादिमन्त्राः तत्तन्मूलेनावाहनं कलामनुना बलिरनेन क्रमेणाहुतिः ॥७॥ Page #328 -------------------------------------------------------------------------- ________________ ३०४ परशुरामकल्पसूत्रम् आवाहनमन्त्रमाह--तत्त दिति । बलिदानमन्त्रमाह-कले ति । कला म नुः व्याख्यातः । अत्र बलिदानं पात्रोद्वासनदेवतोद्वासनादीनामुपलक्षकम् , तेषामावश्यकत्वादनुक्तेः । अ ने न क्र मे ण उक्तक्रमेण । आ हु तिः यजनं पूजनम् । सर्वदेवानां तत्तन्मन्त्रजपः श्रीक्रमोक्तजपसमये कार्यः ॥ ७ ॥ - इति सर्वसाधारणक्रमः ॥ रश्मिमालाविनियोगः एवं सामान्यक्रममुक्त्वा पुनसिंहगुहाऽवलोकनन्यायेन ललिताक्रमशेषमेव वक्तुं । प्रक्रमते अथ रश्मिमाला ॥ ८॥ अथे ति पूर्वप्रकरणविच्छेदद्योतकम् । र श्मि रिति प्रकाशापरपर्यायः । मा ले ति मन्त्र विशेषसंज्ञा । तदुक्तं नित्यातन्त्रे मन्त्रा एकाक्षराः पिण्डाः कर्तव्या द्वयक्षरा मताः । बहुवर्ण समारभ्य नवार्णावधि बीजकाः ॥ ततो दशार्णमारभ्य यावद्विंशति मन्त्रकाः । तत ऊर्ध्वं गता मालास्तासु भेदो न विद्यते ॥ इति ॥ इत्थं च गायत्र्यादिमहापादुकाऽन्तस्य प्रकाशकत्वात् विंशतिवर्णाधिकत्वाच्च र श्मि मा ले ति वक्ष्यमाणमन्त्रकलापसंज्ञा ॥ ८ ॥ .. तस्याः विनियोगं कालं चाह सुप्तोत्थितेनैषा मनसैकवारमावा ॥९॥ ___एषा रश्मिमाला सुप्तोत्थितेनेति स्वारस्यात् प्रबोधाव्यवहितोत्तरक्षण एव काल इति ज्ञाप्यते । तेन ब्रह्मरन्ध्रे गुरोर्ध्यानादिकं पूर्वोक्तं एतदुत्तरमेवेति सिद्धम् । न च-पूर्वमपि “ मुहूर्ते ब्रह्मणो मुक्तस्वापः” इत्यनेन पूर्वोक्त क्रियाकलापेऽपि वर्णत्रयं-वर. Page #329 -------------------------------------------------------------------------- ________________ ३०५ दशमः खण्ड:--सर्वसाधारणक्रमः प्रबोधाव्यवहितत्वं प्रतीयते । अन्यथा तदुत्तरं वक्ष्यमाणसंविद्ध्यानादेः निद्रासमये असंभवेनार्थसिद्धे तत्कालप्रबोधे मुक्तस्वाप इति विशेषणं व्यर्थ स्यात्--इति वाच्यम् । ब्राह्मे मुहूर्ते निद्रां रागप्राप्तां निवारयत् तच्चरितार्थम् । अत्र सुप्तोत्थितेनेति विशेषणस्य तथा गत्यभावात् उत्थानानन्तरकालाङ्गतामेव प्रतिपादयति ॥ एतेन निबन्धे व्युत्क्रमेण पाठः अप्रामाणिक एवेति सिद्धः ॥ १ ॥ गायत्र्यादि प्रथमं रश्मिपञ्चकम् अथ रश्मिमालासंज्ञकान् मन्त्रान् दर्शयति--- प्रणवो भूर्भुवस्सुवः तत्सवितुर्वरेणियं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति त्रिंशद्वर्णा गायत्री॥ यत इन्द्र भयामहे ततो नो अभयं 'कुरु । मघवञ्छन्धि तव तन्न ऊतये विद्विषो विमृधो जहि॥ स्वस्तिदा विशस्पतिवृत्रहा विमृधो वशी। वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः ॥ इत्यैन्द्री सप्तषष्ठ्यर्णा सङ्कटे भयनाशिनी ॥ प्रणवो घृणिस्सूर्य आदित्यों इत्यष्टार्णा सौरी तेजोदा ॥ प्रणवः केवलो ब्रह्मविद्या मुक्तिदा ॥ तारः परो रजसे सावदों इति नवार्णा तुर्यगायत्री स्वैक्यविमर्शिनी ॥ 1 कृधि-श्री. 39 Page #330 -------------------------------------------------------------------------- ________________ ३०६ परशुरामकल्पसूत्रम् रश्मिपञ्चकमेतन्मूलहृत्फालविधिबिलद्वादशान्त बीजतया विमृष्टव्यम् ॥ १० ॥ त्रिंशद्वर्णा गायत्री" इत्यादिभिः वक्ष्यमाणैः रश्मिमालाऽवयवमन्त्रसंज्ञा दर्शिता । ऐन्द्री इन्द्रदैवत्या । सङ्कटे दावाभिव्याघ्रादिप्राणसङ्कटे । ने जो दा - तेज: स्वदर्शनेन परेषां स्वस्मिन् उत्कर्षप्रतिपादिका शक्तिः तस्याः दायिनी । प्रणवः केवलः प्रणवोच्चारणमेव ब्रह्म विद्या ब्रह्मविद्याप्रतिपादिका । तारः प्रणवः । तुर्य गायत्री गायत्र्यास्तुर्यपादरूपा । तदुक्तं विश्वामित्रकल्पे 64 गायत्र्यास्तुर्यपादोऽयं त्रिपदाया ह्युदाहृतः ॥ इति ॥ स्वैक्य विमर्शः आत्मरूपज्ञानं तत्प्रदायिका । एत तु तत्सवितुरिति गायत्रीमारभ्य गायत्रीतुर्यपादपर्यन्तं यत् रश्मि पञ्चकम् । रश्मीनां प्रकाशशक्तिमत्त्वात् अमीष्वपि तत्त्वे रश्मिशब्देन व्यवहारः । क्रमेण मूले मूलाधारे हृदि ललाटे विधि बिले ब्रह्मरन्ध्रे द्वादशान्ते । अयं व्याख्यातः प्राक् । विमृष्टव्यं भावयितव्यम् ॥ १० ॥ चाक्षुष्मती विद्याsदि द्वितीयं रश्मिपञ्चकम सूर्याक्षितेजसे नमः । खेचराय नमः | असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ॥ विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ 1 तत्प्रापिका - ब२. Page #331 -------------------------------------------------------------------------- ________________ दशमः खण्ड:---सर्वसाधारणक्रमः ॐ नमो भगवते सूर्याय अहो वाहिनि वाहिन्यहो वाहिनि वाहिनि स्वाहा ॥ वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः । अपध्वान्तमूर्णहि पूर्धि चक्षु मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः। कमलेक्षणाय नमः। विश्वरूपाय नमः । श्रीमहाविष्णवे नमः ॥ इति षोडशमन्त्रसमष्टिरूपिणी दूरदृष्टिप्रदा'चाक्षुमती विद्या ।। ११ ॥ सूर्ये त्यारभ्य वृणि नं जा त वे द सं [अप्रति रूपः] इतिपर्यन्तं सप्त वाक्यानि सप्त मन्त्राः । ततो हि र ण्म यं विश्वरूपं] इत्यारभ्य एष सूर्यः इत्यन्तोऽष्टमः । ॐ नमः इत्यारभ्य स्वा हाऽन्तो नवमः । व य स्सुपर्णा इत्यारभ्य बद्धान् इत्यन्तो दशमो मन्त्रः । तदग्रिमाणि नमोऽन्तानि षट् वाक्यानि प्रत्येकं षण्मन्त्राः । इत्थं षोडश मन्त्राणां स म ष्टिः समुदायः तद्रूपिणी या प्रकृतविद्या सा उपासकानां दूर दृष्टि प्रदा द्वीपान्तरस्थं वस्त्वपि करस्थामलकवत् दृष्टिगोचरीकरोतीति भावः ॥११॥ द्वितीयपञ्चके द्वितीयमन्त्रमाह प्रणवो गन्धर्वराज विश्वावसो मम अभिलषितामुकां कन्यां प्रयच्छ ततोऽग्निवल्लभेत्युत्तमकन्याविवाहदायिनी विद्या ॥ १२ ॥ 'चक्षु-श्री. Page #332 -------------------------------------------------------------------------- ________________ ३०८ परशुरामकल्पसूत्रम् अमु के त्यत्र अभिलषितकन्यानामनिक्षेपः, नात्राहः सर्वनाम्ना निर्देशात् , "अदीक्षिष्टायं ब्राह्मणः" इतिवत् । अग्नि व ल्ल भा स्वाहा ॥ १२ ॥ तृतीयमन्त्रमाह तारो नमो रुद्राय पथिषदे स्वस्ति मा सम्पारय इति मार्गसङ्कटहारिणी विद्या ॥ १३ ॥ मार्गे यत् स क टं चोरादिजनितं तस्य हा रिणी ॥ १३ ॥ चतुर्थमन्त्रमाह तारस्तारे पदमुक्त्वा तुत्तारे तुरे शब्दं च दहनदयितेति जलापच्छमनी विद्या ॥ १४ ॥ पद मुक्त्वे ति शब्दं चेति त्यक्त्वा शेषं-ॐ तारे तु ता रे तुरे इति । पठित्वा ततः द ह न द यि तां पठेत् ॥ १४ ॥ पञ्चममन्त्रमाह----- अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः इति महाव्याधिविनाशिनी नामत्रयी विद्या ॥ १५ ॥ पञ्चेमा रश्मयो मूलादिपरिकरतया प्रपञ्च्याः ॥ १६ ॥ इ मा उक्ता र श्म यः । परि क र त या तदाधारतया प्रपञ्च्याः योज्याः इत्यर्थः ॥ १६ ॥ महागणपतिविद्याऽऽदि तृतीयं रश्मिपञ्चकम् अथ तृतीयपञ्चके प्रथममाह प्रणवः कमला भुवना मदनो ग्लाचतुर्दशपञ्चदशौ गं गणपतये वरयुगळं द सर्वजनं मे । शमनी-श्री. Page #333 -------------------------------------------------------------------------- ________________ दशमः खण्डः-सर्वसाधारणक्रमः शब्दो वशमानयाग्निवामलोचनेति महागणपतिविद्या प्रत्यूह' शमनी ॥ १७ ॥ कमला श्रीं भुव ना ह्रीं म द नः क्लीं ग्ला त् चतुर्दशः औ पञ्च द शोऽनुस्वारश्च, मिळित्वा ग्लौं । व र युगळं वरद्वयम् । ततः शब्द इति शब्दं च त्यजेत् । अवशिष्टाः सर्वे वर्णाः मन्त्रावयवाः । व हि वा म लो च ना स्वाहा इति चरमं पठेत् । प्रत्यूह श म नी विघ्ननाशिनी ॥ १७ ॥ द्वितीयमन्त्रमाह-- प्रणवो नमः शिवाय प्रणवो नमः शिवायेति द्वादशार्णा शिवतत्वविमर्शिनी विद्या ॥ १८ ॥ शिव रूपं यत् चरमं तत्त्वं तस्य यो विमर्शः प्रकाशशक्तिः तत्संपादिनी ॥ १८ ॥ तृतीयमाह प्रणवः काष्टमदक्षश्रुतिबिन्दुपिण्डो भृगुषोडशो मां पालयद्वन्द्वं इति दशार्णा मृत्योरपि मृत्युरेषा विद्या ॥ १९ ॥ क कारात् अष्ट मः जकारः द क्ष श्रुतिः उकारः, मातृकान्यासे तत्स्थानत्वात् , बिन्दुः प्रसिद्धः । त्रितय पि ण्डः समुदायः जुं इति । भृगुः सकारः, षोड शो विसर्गः, सः इति । तदनन्तरं मां पा लय पाल ये ति । मृ त्यो र पि मृत्युः अपमृत्युनाशिनीत्यर्थः ॥ चतुर्थमाह तारः नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ़ ममामुष्य ॐ इति श्रुतधारिणी विद्या ॥ २० ॥ 'नाशिनी-श्री. Page #334 -------------------------------------------------------------------------- ________________ ३१० परशुरामकल्पसूत्रम् श्रुतस्य अधीतस्य वारिणी दृढसंस्कारजनिका ॥ २० ॥ पञ्चममाह श्रीकण्ठादिक्षान्ताः सर्वे वर्णाः बिन्दुसहिता मातृका सर्वज्ञताकरी विद्या ॥ २१ ॥ श्री कण्ठः अकारः तदा दिक्षान्ताः एकपञ्चाशद्वर्णाः बिन्दु स हिताः मातृवाच्य सर्वज्ञता करी ॥ २१ ॥ रश्मयः पञ्च मूलादिरक्षाऽऽत्मकतया यष्टव्याः ॥ २२ ॥ मूला धारा दि द्वादशान्तान्त र क्षा कर्यः इमाः यष्टव्याः भावयितव्याः इति भावः ॥ २२ ॥ शिवादिविद्याऽऽदि चतुर्थरश्मि पञ्चकम् चतुर्थपञ्चके प्रथममन्त्रमाह 5 शिवशक्तिकामक्षितिमायारवीन्दुस्मरहंसपुरन्दर - भुवनापरामन्मथवासवभौवनाश्च शिवादिविद्या स्वस्वरूपविमर्शिनी ॥ २३ ॥ इयमेव लोपामुद्रोपास्या । इयं, अग्रिमा कामराजोपास्या च, श्रीगुरुवक्त्रैकलभ्येति द्वयोरतिगोप्यत्वात् तद्विवरणं न करोमि । शिवा दि विद्या हादिविद्या । स्वस्यात्मनः स्वरूप प्रकाशकत्र ॥ २३ ॥ द्वितीयमाह - शब्दाद्वामेक्षणबिन्दुरेकोऽनन्तयोनिबिन्दवोऽन्यः शङ्करपरात्रिशूलविसृष्टयोऽपरश्चैत एव खण्डाः प्रतिषट्कूटा संपत्करी विद्या ॥ २४ ॥ लोमाः Page #335 -------------------------------------------------------------------------- ________________ दशमः खण्डः-सर्वसाधारणक्रमः ३११ __क्ल इति वर्णादुपरि वा मे क्षणं ईकारः, मातृकान्यासे तत्स्थानत्वात् , ततो विन्दुः, क्लीं इति सम्पन्नम् । अयं ए को ऽशः । अनन्तः हकारः यो निः ऐकारः बिन्दुः, हैं इत्यपरोंऽशः । शङ्करः हकारः परा सकारः त्रिशूलं औ विसृ ष्टिः विसर्गः सौः इति अपरों ऽशः । अत्र यद्यपि परापदेनैव विसर्गान्तलाभः, न तु केवलसकारस्य, तथाऽपि त्रिशूलविसृष्टयोः पृथगुक्त्या पराशब्देन तदेकदेशस्य सकारस्यैव ग्रहणम् । उक्तार्थेषु सर्वेषु प्रमाणमुक्तं प्राक् । अतो नात्र प्रमाणमुच्यते । येषां प्रमाणं नोक्तं तावदंशोऽत्रोच्यते । एवं अंशत्रयं क्रमेण पठित्वा व्युत्क्रमेण च पठेत् । इयं षट्कूटा संपत्करी विद्या ॥ २४ ॥ तृतीयमाह समुच्चार्य सृष्टिनित्ये स्वाहेति हमित्युत्ता स्थितिपूर्णे नम इत्यनलबिन्दुमहासंहारिणि कृशेपदाचण्डशब्दः काळि फट् इत्यग्निबिन्दुसप्तममुद्राबीजं महानाख्ये अनन्तभास्करि महाचण्डपदात् काळि फट् इति स्मृष्टिस्थितिसंहाराख्यानां प्रातिलोम्यं खेचरीबीजं महाचण्डवाणी च योगीश्वरीति विद्यापञ्चकरूपिणी कालसङ्कर्षिणी परमायुःप्रदायिनी ॥ २५॥ उच्चा र्ये ति त्यक्त्वा स्वा हा ऽन्ता प्रथमा विद्या । इ ति शब्दं उ क्त्वे ति चापहाय नमो ऽन्ता द्वितीया विद्या । अ न ल बिन्दुः रं। ततः प दात् इति शब्द इति च त्यक्त्वा फट् इत्यन्ता तृतीया विद्या । ततः अग्नि बिन्दुः रं ततः सप्त म मुद्रा याः संक्षोभिण्यादिदशसु सप्तमी खेचरी तस्याः बी जं सूख्फ्रें । ततः पदादित्यंशमपहाय फडित्यन्ता चतुर्थी विद्या । क्रमेणोक्तासु चतसृषु विद्यासु मध्ये सृष्टिस्थितिसंहाराख्याः याः आद्यास्तिस्रः ताः प्रातिलोम्येन पठित्वा खेचरी बी ज मुक्तं पठित्वा वाणी च इत्येतावदंशमपहाय यो गीश्वर्यन्तं पठेत् । इयं पञ्चमी विद्या । एवं पञ्च विद्या Page #336 -------------------------------------------------------------------------- ________________ ३१२ परशुरामकल्पसूत्रम् समष्टि रू पिणी का ल स्य मृत्योः सङ्कर्षिणी विनाशिनी पर मा युः शतवर्षपर्यन्तं तत्प्रदेत्यर्थः ।। २५ ॥ चतुर्थमाह त्रितारी सप्तममुद्रा शिवयुक्शक्तिरहंयुगळमेतत्पञ्चवैलोम्यमिति शुद्धज्ञानमयी शाम्भवी विद्या ॥२६॥ त्रि तारी उक्ता । अत्र सप्त म मुद्रा पदेन तबीजं, तदुक्तं प्राक् । शि वः हः तेन युक्श क्तिः सौः, सौः । अहं युग ळं अहमिति द्विः पाठः । एवं क्रमेण पश्चावयवाः । प्रथमावयवस्त्रितारी, हलफ्रें द्वितीयः, हसौः तृतीयः, अहंयुगळं चतुर्थपञ्चमौ । एते पञ्चावयवाः विपरीतं पठिताश्चेत् शांभवी विद्या । शुद्ध ज्ञा नं निर्विषयं, तत्स्वरूपा केवलब्रह्मस्वरूपेत्यर्थः ॥ २६ ॥ पञ्चममाह-- भृगुत्रिशूलविस्मृष्टयः परा विद्या ॥ २७ ॥ भृगुः सः त्रिशूलं औ वि सृष्टिः विसर्गः । मिळित्वा परा विद्या भवति ॥ २७ ॥ पञ्चेमा रश्मयो मूलाद्यधिष्ठानतया परिकल्पनीयाः॥२८॥ स्पष्टम् । पञ्च पञ्चमन्त्राः ॥ २८ ॥ अंगोपांगप्रत्यंगपादुकायुक्ता श्रीविद्या मूलाधारादिषु एकैकस्थाने एकैकविद्यायोजनमुक्त्वा, इतः परं अङ्गोपाङ्गप्रत्यङ्गपादुकायुक्तमूलविद्यायाः पञ्चविद्यासमष्टिरूपेणैकस्थान एव विभावनं विवक्षुः तत्रादौ श्रियोऽङ्गबालामाह वाकामशक्तयोऽनुलोमविलोमाः पुनरनुलोमा इति श्रियोऽङ्गबाला ॥ २९ ॥ Page #337 -------------------------------------------------------------------------- ________________ — दशमः खण्ड:--सर्वसाधारणक्रमः ३१३ वाक् ऐं, का मः क्लीं, शक्तिः सौः । इमाः प्रथमं क्रमेण पठित्वा पश्चात् विपरीतं पठित्वा पुनः क्रमेण पठेत् । एवं सति इयं नवार्णा श्रि यो ऽङ्ग भूता बाला भवति । श्रियोऽङ्गबालेल्यनेन त्यक्षरीबालातो व्यावृत्तिः दर्शिता । व्यक्षरी तु शुद्धबाला । सैव कुमारीपदवाच्या । तावुभौ पर्यायौ । ब्यक्षाः केवलबालापदवाच्यत्वे प्रमाणं तु तन्त्रान्तरे-- शृणु देवि प्रवक्ष्यामि बालाया मन्त्रसाधनम् । इत्युपक्रम्य------ वाचं कामं समुच्चार्य शक्तिबीजं ततः पठेत् । इयं बाला त्र्यक्षरी सा या पुरोक्ता तवानघे ॥ इति वचनम् । तेन दीक्षाकाले बालामुपदिश्येत्यनेन त्र्यक्षरी ग्राह्या । न नवाक्षरी । इयं श्रियोऽङ्गबाला । अत एव विशेषणं स्वरसं. तात्पर्यविषयविशेषणस्य स्वसजातीयवम्त्वन्तरव्यावर्तकत्वात् , यथा “ रक्तघटमानय" इत्यनेन नीलादिव्यावृत्तिः ।। नच--नीलघटः घटानतिरिक्तः, विशिष्टस्यातिरिक्तत्वाभावात् , तथा प्रकृतेऽपि श्रियोऽङ्गबालेव बालापदेनोच्यते न शुद्धा-इति वाच्यम् । न हि विशेषवाचकपदम्य सामान्यवाचकत्वं लक्षणामृते संभवति, यथा “रक्तघटमानय '' इत्यत्र समुदायस्य केवलघटे लक्षणामृते । अथवा विशेषणमविवक्षितमित्यनुक्त्वा वा घटसामान्यबोधः संभवति । तावुभावपि पक्षौ प्रमाणान्तराश्रयमन्तरा न संभवतः ।। तस्मात् श्रियोऽङ्गबाला शुद्धबालातोऽन्या । अत एव तन्त्रसारे आदौ शुद्धकाळीमन्त्रमुक्त्वा “अथ वक्ष्ये गुह्यकाळीविद्यां सर्वार्थसाधिनी'' इत्यधिकारान्तरं चक्रे । इत्यलमसदावेशेन ॥ २९ ॥ श्रिय उपाङ्गं द्वितीयमाह-- भुवना कमला सुभगा तारो नमो भगवति पूर्णेशेखरमन्न ममाभिलषितमुक्त्वाऽन्नं देहि दहनजायेति श्रिय उपाङ्गमन्नपूर्णा ॥ ३०॥ Page #338 -------------------------------------------------------------------------- ________________ ३१४ परशुरामकल्पसूत्रम् भु व ना ह्रीं कम ला श्रीं सुभ गा क्लीं " सुभगो मदनः कामः" इति कोशात् । तार उक्तः ॐ । ततो नमो भ ग व ति । ततः पूर्णे इति शे खरे अग्रभागे यस्य ईदृशं यत् अन्न इति वर्णद्वयं, अन्नपूर्णे इति पठितव्यमिति यावत् । उत्तवेत्यंशमपहाय देह्यन्तं समानम् । द ह न जा या स्वाहा । इयं अन्नपूर्णा विद्या श्रिय उपाङ्गं भवतीत्यर्थः ॥ ३० ॥ श्रियः प्रत्यङ्गं तृतीयमाह--- प्रणवः पाशादित्र्या एहि परमेश्वरीत्युक्ता वह्निवामाझ्युक्तिरिति श्रीप्रत्यङ्गमश्वारूढा ॥ ३१ ॥ पाशा दि त्र्य र्णा आं ह्रीं क्रों । आद्यवर्णद्वयं शिवयोः पाशः, क्रों । इत्यङ्कुशः । शेषं स्पष्टम् ॥ ३१ ॥ श्रीपादुकां तुरीयमाह तारित्रिकं सप्तममुद्रा शिवशक्तिसंवर्तपुपञ्चमपुरन्दरवरयूं शक्तिशिवक्षमान्ते वादिवरयीं शिवभृगुत्रिशूलबिन्दुभृगुशिवत्रिशूलविसृष्टयः श्रीपूर्वं स्वगुरुनामतोऽष्टाक्षरी चेति श्रीपादुका च ॥ ३२ ॥ ता रित्रि कं त्रितारी । सप्त म मुद्रा तबीजमुक्तम् । शिवः हः शक्तिः सः । संवतः क्षः, क्षकारस्य प्रळयम्य च] चरमदशारूपत्वात् क्षकारस्य चरमत्वरूपसंवर्तरूपत्वम् । पु : पवर्गः तस्य पञ्च मो मकारः, पुरन्द रो लः, एतान् पठित्वा ततो बर यूं इति पठित्वा ततः शक्तिः सः शिवः हः क्ष मौ श्रूयमाणमेव वर्णद्वयम् । अमीषा मन्ते अग्रभागे वा दिः वात् पूर्ववर्णो मातृकासु लः ततो व र यी ततः शि वः हः भृगुः सः त्रिशूलं औ बिन्दुः ड्सौं इति संपन्नम् । भृगु शि व त्रिशूला उक्ताः । वि सृष्टिः विसर्गः । ततः स्व गुरोर्दीक्षाना म । ततः श्री पा दु कां। इत्य ष्टा क्ष र पाठः । अष्टाक्षरे आदौ य: श्रीवर्णः तस्थ पूर्व गुरु ना मे त्य र्थः । एषा श्री पादुका ॥ ३२ ॥ Page #339 -------------------------------------------------------------------------- ________________ ३१५ दशमः खण्ड:--सर्वसाधारणक्रमः एताभिश्चतसृभिर्युक्ता मूलविद्या साम्राज्ञी मूलाधारे विलोचनीया ॥ ३३ ॥ बालादि च त सृ भिर्युक्ता मूल विद्या वक्ष्यमाणा मूलाधारे विलो च नी या . ध्येयेति यावत् ॥ ३३ ॥ मूलविद्यामाह मादनशक्तिबिन्दुमालिनीवासवमायाघोषदोषा - करकन्दर्पगगनमघवद्भुवनभृगुपुष्पबाणभूमायोति सेयं तस्या महाविद्या ॥ ३४ ॥ त स्याः साम्राज्ञीनामिकायाः ॥ ३४ ॥ अंगादियुक्ता श्यामाविद्या अथ हृच्चक्रे ध्येयश्यामाऽङ्गविद्यामाह वाङ्नतिरुच्छिष्टचाण्डालिमातमुक्ता गिसर्वपदाद्वशंकरिवहिवामलोचनेति श्यामाऽङ्गं लघुश्यामा ॥३५॥ वाक् ऐं न तिः नमः एतदुत्तरं उक्त्वा पदा दि ति त्यक्त्वा स्वाहाऽन्तो यथाश्रुतो मन्त्रः । इयं लघु श्या मा श्या मा ऽङ्ग भूता ॥ ३५ ॥ उपाङ्गमाह--- कुमारीमुच्चार्य वदद्वन्द्वं वाक्पदं वादिनि वह्निप्रियेति श्यामोपाङ्गं वाग्वादिनी ॥ ३६ ॥ कु मारी बाला । ततो व दे ति द्विवारम् । ततः पद मिति वर्णद्वयं त्यक्त्वा स्वाहाऽन्तं पठेत् । इयं वा ग्वा दिनी विद्या त्रयोदशवर्णा ॥ ३६ ॥ Page #340 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् अथ श्यामाप्रत्यङ्गमाह प्रणव ओपिनाकुदंपवृपसस्यैचशाचामाहदशब्दाः ष्ठाधानलीतैःरिताविर्ववाईनारुमिवायेच्छेखरा नकुली श्यामाप्रत्यङ्गम् ॥ ३७॥ ओ इत्यारभ्य दान्ता ये शब्दा वर्णाः षोडश तेषां क्रमेण ठा वर्णमारभ्य येत् इतिपर्यन्तं षोडशवर्णाः शे खरे अग्रभागे येषां ते। इदं द श ब्दा इत्यस्य विशेषणम् । इत्थं च ओ इत्यारभ्य ये दवर्णान्ताः षोडश तेषां क्रमेण एकैकवर्णस्याग्रे ष्ठादिषोडशसु वर्णेषु क्रमेणैकैकं पठेत् । यथा आदौ प्रणवः, ततः ओ, ततः ष्ठा, ततः पि, ततः धा, एवं क्रमेण सर्वान् वर्णान् योजयेत् । एवं च द्वात्रिंशदक्षरा न कुली श्या मा प्रत्यङ्गं भवतीति भावः ॥ ३७ ॥ श्यामापादुकामाह ललितापादुकादित्रिकस्थाने कुमारी योज्या शिष्टं तद्वत् इति श्यामापादुका च ॥ ३८ ॥ ल लि ता पादु का योद्धृता पूर्व श्रीपादुकेति तस्याः प्रथमबीजत्रयस्थाने वाला। योज्या । शेषं पूर्ववत् । इयं श्यामापादुका ॥ ३८ ॥ चतमृभिर्युक्ता हृच्चक्रे श्यामा यष्टव्या ॥ ३९ ॥ उक्ताभिश्च त सृ भिर्युक्ता वक्ष्यमाणा श्या मा विद्या हृच्च के अनाहते यष्टव्या ॥ ३९ ॥ अथ श्यामाविद्यामाह तद्विद्या तु त्रितारी कुमारी नभवश्रीतंश्वसजमहासमुनिमायासरावकसस्त्रीरुवकसदुमृवकससवकसलोवकअकंवमायहावर्णा ओंमोगतिमागीरिर्वननो Page #341 -------------------------------------------------------------------------- ________________ दशमः खण्डः --- सर्वसाधारणक्रमः रिर्वखजिमदनश्रीर्वजशंरिर्वपुषशंरिर्वष्टगशंरिर्वत्वशं रिर्वकशंरिमुमेशनस्वाऽन्त मन्त्रादि बीजषट्कं प्रातिलोम्यमिति अष्टनवतिवर्णाः ॥ ४० ॥ ३१७ तद्विद्या तु श्यामाविद्या त्वित्यर्थः । त्रितारी कुमारी च प्रागुक्ते । नश्च भश्चेति हावर्णपर्यन्तं द्वन्द्वः । इत्थं ओं इत्यारभ्य स्वा वर्णपर्यन्तं द्वन्द्वः । इत्थं च नकारमारभ्य हाऽन्ता ये वर्णाः तेषु क्रमेणैकैकवर्णोत्तरं योजयेत् । यथा -- ओम्, तदुत्तरं नवर्णः, तदुत्तरं मो, एतदुत्तरं भ, इत्युच्चरेत् । एवंक्रमेण वर्णान् योजयित्वा स्वाहाऽन्तं पठेत् । नभइत्यादिहावर्णान्तकूटे मायापदेन ह्रीं इति गृहीत्वा अष्टनवतिवर्णान्तर्गतषट्त्रिंशद्वर्णः ह्रीं इति योज्यः । एवं ओं इत्यारभ्य स्वावर्णान्ते द्वितीयकूटे कामपदे क्लीं इति वर्ण गृहीत्वा अष्टनवतिवर्णान्तर्गतपञ्चत्रिंशद्वर्णः क्लीं इति योज्यः । कूटद्वयेऽपि शेषवर्णाः उक्तरीत्या यथाश्रुता एव पठितव्याः । एवंग्रथनपूर्वकं स्वाहाऽन्तं मन्त्रं पठित्वा ततः प्रथमषबीजानि विपरीतानि पठेत् । एवं च सर्व मिळित्वा अष्टनवतिवर्णा भवन्ति । अत्र ग्रथिते मन्त्रे द्वयशीतित्र्यशीतिचतुरशीतिवर्णा अमुकं इति भवन्ति । तत्स्थाने विवक्षितनामनिर्देशः, सर्वनामत्वात् " आशास्ते यं यजमानोऽसौ " इतिवत् । विवक्षितनामप्रक्षेपे वर्णन्यूनाधिकभावो न दोषाय, सङ्ख्यावाचकशब्दस्यानुवादकत्वात् ॥ ४० ॥ अंगादियुक्ता वाराहीविद्या अथ अनाहते ध्येयाया वाराहीविद्याया अङ्गमाह- हरः सबिन्दुर्वा पूर्वराहि स्थाणुः सबिन्दुरुन्मत्तपदं भैशब्दो रविपादुकाभ्यां नम इति वार्ताळ्य लघुवार्ताळी ॥ ४१ ॥ हरः अग्रे स्थाणुरिति दशमस्वरवाचकौ । इत्थं च प्रथमं लूं ततः पूर्व इत्यंशं त्यक्त्वा हिवर्णान्तः । पुनः लूं । ततः पदं शब्दः इत्येतावदंशमपहाय नमो ऽन्तं यथाश्रुतम् । इयं लघुवारा ही वाराह्य ङ्गभूता ॥ ४१ ॥ Page #342 -------------------------------------------------------------------------- ________________ ३१८ परशुरामकल्पसूत्रम् अथ वार्ताळ्युपाङ्ग विद्यामाह वेदादि भुवनं नमो वाराहिघोरे स्वप्नं ठद्वितयं अग्निदारा इति वार्ताळ्युपाङ्गं स्वप्नवार्ताली स्वप्ने शुभाशुभफलवक्ती ॥ ४२ ॥ वेदादि प्रणवः । भुवनं ह्रीम् । ठ द्वितयं ठद्वयम् । अभिदारा स्वाहा । शेषं यथाश्रुतम् । इयं वार्ताळ्युपाङ्गम् । स्वप्ने शुभाशुभ फल व क्लीत्यनेन तादृशकामनावता स्वतन्त्रतया इयमुपास्येति सूचितम् ॥ ४२ ॥ तत्प्रत्यङ्गविद्यामाह - वाग्वृदयं भगवति तिरस्करिणि महामाये पशुपदाजनमनश्चक्षुस्तिरस्करणं कुरुद्वितयं वर्मफट्पावकपरिग्रह इति वार्ताळीप्रत्यङ्गं तिरस्करिणी ॥ ४३ ॥ वाक् ऐम् । हृदयं नमः । ततः पदादिति त्यक्त्वा तिरस्करण मित्यन्तं यथाश्रुतम् । ततः कुरु इति द्विवारम् । ततः वर्म हुम् । ततः फट् पावक परिग्रहः स्वाहा । इयं तिरस्क रिणी विद्या प्रत्यङ्ग भूता ॥ ४३ ॥ अथ वाराहीपादुकां दर्शयति श्यामापादुकामादित्रिबीजमपहाय वाग्ग्लौं इति योज्यम् । एषा वार्ताळीपादुका ॥ ४४ ॥ श्यामीपादुकाया आद्य बी जत्र य मपसार्य तत्स्थाने ऐं ग्लौं इति पठित्वा शेषं अविकृतं पठेत् । इयं वा रा ही पादुका भवति ॥ ४४ ॥ विद्याभिरेताभिर्युक्ता फालचक्रे परिपूज्या भगवतीयं भूदारमुखी ॥ ४५ ॥ ' भुवना - श्री. Page #343 -------------------------------------------------------------------------- ________________ - सर्वसाधारणक्रमः दशमः खण्डः --- ३१९ एताभिरुक्ताभिर्विद्याभिर्युक्ता भूदार मुखी वाराही तद्विद्येत्यर्थः । सा फाल चक्रे आज्ञायां परिपूज्या ध्येयेत्यर्थः ॥ ४५ ॥ अथ वाराहीविद्यामाह— मनुरिदमीयोऽयं वाक्पुटितं ग्लौं नभववाळिर्तावाहिरावहखिरा मुअंअंनिमः धेधिनजंजंनिमः हेहिन स्तं स्तंनिमः र्वष्टदुनार्वे सवाक्त्तक्षुखतिह्वाभकुकुशीवशब्दा यथाक्रमं मोगतिर्तावाळिरावाहिरामुवहखिधेधिन रुरुनिम : भेभिनमोमोनिम : भेभिनसदुप्रष्टासषांर्वचिचमुर्गजिस्तंनं रुरुवंश्यंशब्दोपेता वाक् ग्लौं विसृष्टधन्ताश्चसप्तमाश्चत्वारो वर्मास्त्रायफडिति द्वादशोत्तरशताक्षरा ॥ ४६ ॥ अस्या वाराह्या अयं इदमीयः । मनुः मन्त्रः । अयं वक्ष्यमाणः । अयमित्यनेन निर्दिष्टमर्थमाह-- वाक्पुटितमिति । व्याख्यातं प्राक् । प्रथमं ऐम् । 1 ततः ग्लौम् । ततः ऐं इति तदर्थः । ततः नेत्यारभ्य वान्ता ये वर्णाः तेषु क्रमेणैकैकवर्णोत्तरं मो इत्यारभ्य इयं इति वर्णान्ताः क्रमेण पूर्ववत् एकैकान् पठेत् । एवं ग्रथनपूर्वकं व श्यं पर्यन्तं पठित्वा । ततो वाक् ऐम् । ततो ग्लौं इति पठित्वा । ततः च वर्णात् सप्तमाः ठकाराः विसृष्टयन्ता विसर्गसहिताः चत्वारः त पठित्वा । वर्म हुम् । ततो अस्त्राय फट् इति पठेत् । इयं वाराहीविद्या द्वादशोत्तरशताक्षरी ज्ञेया ॥ ४६ ॥ 1 श्रीपूर्तिविद्या अथ ब्रह्मरन्ध्रे यष्टव्यां श्रीपूर्ति विद्यामाह - पञ्चमैकादशबीजवर्जा श्रीरेव श्रीपूर्तिविद्या ब्रह्म कोटरे यष्टव्या ॥ ४७ ॥ 1 Page #344 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् पूर्वं मादनशक्तीत्यादिना दर्शिता या श्रीविद्या तस्यां यः पञ्चमः एकादशश्चवर्णौ, माया बीजम्, तावपहाय श्री विद्यैवोर्वरिता श्री पूर्ति विद्या । ब्रह्म कोटरे ब्रह्मरन्ध्रे यष्टव्या ध्येयेति यावत् ॥ ४७ ॥ ३२० महापादुका श्रीब्रह्मरन्ध्रे ध्येय महापादुकामुद्धरति श्यामापादुकाप्रथमत्रिकस्थाने तारत्रयं कुमारी ग्लौं इति योज्यम् । ततः परस्ताच्छेषं समानम् ॥४८॥ वाकू स्पष्टम् ॥ ४८ ॥ इमां लोकप्रवृत्त सर्वोत्तमत्वज्ञानाय स्तौति इयं महापादुका सर्वमत्रसमष्टिरूपिणी स्वैक्यविमर्शिनी महासिद्धिप्रदायिनी द्वादशान्ते यष्टव्या ॥ सर्व मन्त्र समष्टिरूपिणी सर्वमन्त्रैः प्रत्येकं यद्यत् साध्यं फलं तत् सर्वं अनेनैव साधितुं शक्यं इति भावः । एवं इह लोके क्षुल्लकफलसाधनत्वमुक्त्वा साध्याणिमादिसाधनत्वमप्यस्तीत्याह म हा सिद्धिप्रदायिनी ति । महासिद्धयः अणिमाssदयः । एवं कृत्रिमपुरुषार्थसाधनत्वमुक्त्वा परमपुरुषार्थसाधनत्वमप्याह – स्वैक्येति । स्वैक्य विमर्शः ब्रह्मात्मैक्यज्ञानं, जनकतासंबन्धेन तद्वती, ब्रह्मात्मैक्यविमर्शाभासनरूपा, अविद्यालयकर्त्रीति यावत् । अत्र सूत्रे यद्यपि महासिद्धिप्रदायिनीत्यस्मात् पूर्वपठितस्य स्वैक्यविमर्शिनीत्यस्य पश्चाद्वयाख्यानमसङ्गतवद्भाति ; तथाऽपि अस्य परमपुरुषार्थरूपस्य कथनानन्तरं सिद्ध्यादिफलकथनं असङ्गतम् 1 अतः सूत्रकारस्य तत्क्रमेणान्वितवाक्यादेव बोधोऽभिप्रेतः इति पश्चात्पठितस्याऽपि पूर्वं व्याख्यानं ज्ञेयम् ॥ ४९ ॥ 1 वरीवस्या - अ, ब२. Page #345 -------------------------------------------------------------------------- ________________ ३२१ दशमः खण्ड:--सर्वसाधारणक्रमः रश्मिमालाध्यातृप्रशंसा एवं रश्मिमालामन्त्रकलापमुक्त्वा यथोक्तस्थानेषु उक्तरश्मिमालाध्यानकर्तारं प्रशंसति-- एवं रश्मिमाला संपूर्णा । सर्वगात्रः शुद्धविद्यामयतनुः स एव परमशिवः ॥ ५० ॥ स्पष्टोऽर्थः ॥ ५० ॥ जपविघ्ननिवारकमन्त्राः अथ जपपूर्वाङ्गभूतान् जपविघ्ननिवारकान् मन्त्रानाह___ अथ विघ्नदेवताः । इरिमिलिकिरिकिलिपदात् परिमिरोमित्येकः । प्रणवो माया नमो भगवति महात्रिपुराझैवर्णाद्रविपदमनु मम त्रैपुररक्षां कुरु कुरु इति द्वितीयः। संहर संहर विघ्नरक्षोविभीषकान् कालय हुं फट् स्वाहा इति तृतीयः । ब्लू रक्ताभ्यो योगिनीभ्यो नमः इति चतुर्थः । सां सारसाय बह्वाशनाय नमः इति पञ्चमः । दुमुलुषुमुलुषु मायाचामुण्डायै नमः इति षष्ठः । एते मनवो ललिताजपविघ्नदेवताः ॥ ५१ ॥ . अथेति प्रकरणान्तरज्ञापकम् । विघ्नहयों देवताः विघ्न दे व ताः । मध्यमपदलोपी समासः । अत्र देवतापदेन तत्तद्देवतावाचकमन्त्रा लक्षणीयाः । तेन देवताकथनं प्रतिज्ञाय अग्रे मन्त्रकथनं न सन्दर्भविरुद्धम् । वक्ष्ये इति शेषः । तत्र श्रीविद्याऽङ्गभूताः षण्मन्त्राः, तेप्वाद्यं मन्त्रमाह----इ रि मि ली ति । अत्र पदादित्यंशमपहाय शेषं यथाश्रुतं पठितव्यम् । द्वितीयमाह---प्रण व इति । प्रण व मा यो त्तरं त्रिपुर पर्यन्तं पठित्वा । ततः भै इति । ततः र वि इति । म म त्रै पुरे ति कुर्वन्तो यथाश्रतः पठितव्यः । तृतीयमाह-संह रे ति । अयं यथाश्रुतः पठितव्यः । Page #346 -------------------------------------------------------------------------- ________________ ३२२ परशुरामकल्पसूत्रम् चतुर्थमाह-ब्लू मिति । अयमपि यथाश्रुतः पठितव्यः । पञ्चममाह--सा मि ति । अयमपि यथाश्रुतः । षष्ठमाह-दु मुलु इ ति । षष्ठयां मा या इति ह्रींवर्णग्रहणम् । शेषं यथाश्रुतम् । ललितामनुसमाप्तिं द्योतयति-ए त इति । एते उक्ताः ॥ ५१ ॥ श्यामाविघ्नहरमन्त्रमाह ---- हसन्ति हसितालापे पदं मातमुक्ता गीपरिचारिके मम भयविघ्ननाशं कुरुद्वितयं सविसर्गठत्रितयमिति श्यामाविघ्नदेवी ॥ ५२ ॥ ह स न्ती त्यारभ्य नाश मितिपर्यन्तम् पदं उक्त्वे त्यंशं अपहाय शेषं समानम् । नाशं इत्येतदुत्तरं कुरुद्वयम् । ततः सविसर्गठत्रितयं पठेत् । इयं हसन्ती विद्या श्यामाजपाङ्गम् ॥ ५२ ॥ अथ वाराहीविघ्नहरविद्यामाह----- स्तं स्तम्भिन्यै नम इति कोलमुखीविघ्नदेवी ॥ ५३॥ यथाश्रुतं स्पष्टम् ॥ ५३ ।। एतेषां तत्तज्जपाव्यवहितप्राक्कालेन संबन्धं दर्शयति--- एते तत्तजपारंभे जप्तव्याः ॥ ५४ ॥ सङ्ख्याया अनुक्तत्वात् जपात पूर्व सकृत्पाठः ॥ ५४ ॥ ललिताऽऽदिजपकाला: अथ ललिताऽऽदिपराऽन्तानां जपकालमाह ललिता प्रारू । अपराह्ने श्यामा । वार्ताळी रात्रौ । ब्राह्मे मुह परा ॥ ५५ ॥ एतदव्यवहितसूत्रे जप्तव्या इत्यनेन जपारंभ इत्यनेन च जपप्रकरणे सिद्धे. अयं कालविधिः जपम्यैवेति सिद्धम् । प्राणः सूर्यपरावृत्तिप्राक्कालः । अपराह्मः बात Page #347 -------------------------------------------------------------------------- ________________ दशमः खण्डः-सर्वसाधारणक्रमः परावृत्त्यपरभागः । तयोर्मध्यः अतिसूक्ष्मः कालो मध्याह्नः, " प्राणापराह्नमध्याह्नाः" इति कोशात् । यद्वा---दिवसं त्रेधा विभज्य प्राह्लादयः समं ज्ञेयाः । त्रेधा विभागश्च श्रुत्या दर्शितः-.-." ऋग्भिः पूर्वाह्ने दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते ।" इति । अयमेव विभागः प्राह्लादिशब्देन कोशेन दर्शितः । अस्तोत्तरं अर्धयाम उदयात् प्रागर्धयाम चापहाय शेषं यामत्रयं रात्रि पदवाच्यम् । अत एव “रात्रिस्त्रियामा" इति पर्यायोऽपि कोशेऽस्ति । ब्राह्मो मुहूर्तः प्रागुक्तः । शेषं स्पटम् ॥ ५५ ॥ श्रीनित्यपूजायां मपञ्चकप्रतिनिधिग्रहणे हेतवः श्रीनित्यपूजायां मपञ्चकप्रतिनिधिना पूजनं मुख्यालाभे उक्तम् । इदानीं प्रतिनिध्यादरे अन्यानपि हेतूनाह---- व्यवहारदेशस्वात्म्यप्राणोद्वेगसहायामयवयांसि प्रविचार्यैव तदनुकूलः पञ्चमादिपरामर्शः ॥ ५६ ॥ व्य व हारः पूजाऽव्यवहितोत्तरकाले पशुजनैः सह कर्तव्यो लौकिकः आवश्यकः कार्यविशेषः । तत्तद्रव्यसेवनाव्यवहितोत्तरं तद्विकारं दृष्टा पशव एनं दूषयेयुः । कतावावश्यकं रहस्यं भिद्येत । अतः प्रतिनिधिसेवनं इति भावः । एवं यस्मिन् देशे द्रव्यमेवनेन धातुवैषम्यजनितः शरीरविकारः, येन केनचिदपरिहार्यनिमित्तेन तद्देशवास आवश्यकः, तत्र प्रतिनिध्याश्रयः । अयं द्वितीयो हेतु: । किं च समीचीनश्चासावात्मा च स्वात्मा, अत्रात्मा मनः, स्वात्मनो भावः स्वा त्म्य म् । तत्त्वं च सात्त्विकवृत्तिमत्त्वम् । सात्त्विकवृत्तिलक्षणमुक्तं गीतायाम् प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ इति ॥ अयमेवार्थः स्पष्टमुक्तः तन्त्रसारोदाहृतरुद्रयामळवचनेन कुलद्रव्यं निषेवेत यदा सत्त्वाधिका मतिः । ___अन्यथा सेवनं कुर्वन् पतनायैव कल्पते ॥ इत्यनेन ॥ Page #348 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् ननु इदं वचनं प्रकृतसूत्रं सामयिकपरमास्तां इति चेत्- न ; सामयिकेषु पञ्चमप्रसक्तेरभावेन ‘पञ्चमादिपरामर्शः ' इति सूत्रविरोधात् । अत एवेमां शङ्कां निराकर्तु प्रथमादिकमित्यनुक्त्वा पञ्चमादीत्युक्तं सूत्रकारण । इत्थं च सात्त्विकान्तःकरणवृत्तिश्च स्वैकवेद्या । एवं सति अन्तःकरणशुद्धिं सम्यग्विचार्य पश्चात् पञ्चमादिमुख्यपरामर्शः इति सिद्धम् । इत्थं च यः पूजाकर्ता तस्यैव सात्त्विकवृत्तिशून्यस्य द्रव्यसेवनं निषेधति शास्त्रं, किमु वक्तव्यं सामयिकस्य तद्विचारे ॥ ___ एवं सति इदानीन्तनाः कौलिकामासाः वयं कौलिका इति प्रतिष्ठावन्तः अधिकारम्वरूपं अधिकारगन्धमप्यजानन्तः पानपात्रं कक्षे गृहीत्वा गेहानेहमटन्ति । तांश्च शिष्टाभासाश्च मण्डले प्रवेश्य हविश्शेषं पात्रसङ्ख्यामुल्लङ्घय पाययन्ति । तेभ्यः दातृभ्यश्च भूयो भूयो नमः इत्यलमसदावेशेन । __ प्राण स्यो द्वे गः सहनशक्तिः । स हा याः प्रसिद्धाः । आ म यः रोगः । व यां सि बाल्यादि । एतानि सर्वाणि पञ्च मा दि परिग्रहे अनु कू ला नि उत प्रतिकूलानि इति प्रविचार्य सम्यग्विचार्य अनुकूलत्वयाथार्थ्यग्रह एव मुख्यपञ्चमादिपरिग्रहः । अन्यथा प्रतिनिधिनैव नित्यक्रमविमृष्टिः इति भावः ॥ ५६ ॥ सर्वभूताविरोधादय: उपासकधर्माः प्रसङ्गात् पूर्वोक्तशेषान् उपासकधर्मान् वक्तुमारभने-- सर्वभूतैरविरोधः ॥ ५७ ॥ सर्व भू तै र विरोधः स्वमार्गगुप्त्यर्थम् । अन्यथा द्वेषेण एतदीयं दोषं गुप्तरूपेण छद्मना वा दृष्ट्वा सभायां प्रकटं कुर्युः । अविरोध तादृशदोषान्वेषणयत्नं न कुर्युः । दैवात् कदाचित् ज्ञाते वा अविरोधात् सभायां प्राकट्यं न कुर्युरिति भावः ॥ ५७ ॥ __ ननु सर्वभूतैरविरोधेन वर्तमानेऽपि “ मक्षिका व्रणमिच्छन्ति" इति न्यायेन कश्चन दोषान्वेषणन्यायेन प्रवृत्तश्चेत् तत्र किं कार्य ? अत आह - परिपन्थिषु निग्रहः ॥ ५८ ॥ Page #349 -------------------------------------------------------------------------- ________________ ३२५ दशमः खण्ड:-सर्वसाधारणक्रमः - तादृशदुर्जनेषु नि ग्रहः । यथा तन्नाशः स्यात् तथा वर्तितव्यम् । लौकिकेन गौकिकेन व्यापारण तस्य निरासः कार्यः इति भावः ॥ ५८ ॥ एवमुदासीनेषु विरोधाभाव परिपन्थिषु निग्रहं प्रदर्श्य भक्तिभूमिकामारुरुक्षुणां __ऽऽदिना सम्यक् श्रितानां प्रसादं संपादितवतामुपरि किं कार्यमित्याशङ्कायामाह अनुग्रहः संश्रितेषु ॥ ५९ ॥ संश्रिते षु चिरकालं प्रसादितेषु तेषु अनु ग्रहः, विद्याप्रदानादिना तेषां रथपूरणं कर्तव्यमिति शेषः ॥ ५९ ॥ एवं गुरोधर्मानुक्त्वा प्राप्तविद्येन शिष्येण कथं वर्तितव्यं इति तं प्रकारमाह गुरुवत् गुरुपुत्रकळत्रादिषु वृत्तिः ॥ ६० ॥ आ दि पदेन गुरुपूज्यानां ग्रहणम् । अत्र यद्यपि गुरुवृत्तिः तत्कळत्रादिष्वतिगुरुवृत्तिश्च नोक्ता, तथाऽपि अतिदेशेनैव ज्ञापितो गुरुधर्मः तन्त्रान्तरोक्तोनुमत इति । गुरौ यथा वर्तितव्यं तत्प्रकारः कुलार्णवादिषु--- एकग्रामे क्रोशदूरे चार्धयोजनके स्थितः । गुरोस्त्रिसन्ध्यैकसन्ध्ये पञ्चपर्वसु दर्शनम् ॥ एकयोजनमारभ्य योजनद्वादशावधि । तत्तद्योजनसङ्ख्याकैः मासैः स्यात् गुरुदर्शनम् ॥ अतिदूरे नमेच्छिष्यस्तद्दिशाऽभिमुखो गुरुम् । रिक्तहस्तो नैव चिरात् पश्येदेवं गुरुं स्वकम् ॥ गुरौ मनुष्यबुद्धिं च मन्त्रे चाक्षरबुद्धिताम् । न कुर्याद्यन्त्रमूर्त्यादौ शिलाबुद्धयादिकं तथा ॥ गुरुं पश्येत् सदा भक्त्या साक्षाच्छिवमयं बुधः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।। ऋणदानं तथाऽऽदानं तथैव क्रयविक्रये । न कुर्यात् गुरुभिः सार्धं तदाज्ञां नैव लवयेत् ॥ Page #350 -------------------------------------------------------------------------- ________________ ३२६ परशुरामकल्पसूत्रम् शिरसा नवहेत् भारं पादुकाभावनापरः । नाभिमानं गुरोः कार्ये लज्जां कुर्यात् कदाचन || गुरुमित्रसुहृदासीदासाद्यान् मानयेत् सदा । वाहनं पादुकां चैव चामरं व्यजनं तथा ॥ ताम्बूलभक्षणं सेव्यभावं गुर्वग्रतः त्यजेत् । पादप्रक्षाळनं दन्तधावनं मलमूत्रयोः ॥ विसर्ग क्षौरमभ्यङ्गं शयनं स्त्रीनिषेवणम् । दुर्वाक्यं रोदनं हास्यं प्रदोद्घाटनं तथा ॥ दूषणं कलहं वादमधोवायुं दुराग्रहम् । अङ्गभङ्गं न कुर्याद्वै गुरुसंमुखतः कचित् ॥ गुरोरासनवस्त्राङ्गच्छायां नोलयेत् कचित् । अधस्थे तु गुरावूर्ध्वं न तिष्ठेन्नाग्रगो भवेत् ॥ न विशेदुत्थिते तस्मिन् स्वाङ्गच्छायां न पातयेत् । गुरुनाम न गृह्णीयात् जपाच्छ्राद्धादृते क्वचित् ॥ I इत्यादिवचनैः या गुरौ वृत्तिरुक्ता सा गुरुपुत्रे तत्पत्न्यां च कार्या । आदिपदेन गुरोर्मान्याः ये स्वज्येष्ठाश्च ते ग्राह्याः, गुरुपत्नीसुतज्येष्ठान् गुरुवत् पूजयेत् सदा ॥ इति तन्त्रान्तरवचनात् । स्वज्येष्ठानां मानार्हता कुलार्णवे ऽप्युक्ता - पूजामध्ये गुरौ ज्येष्ठे पूज्ये वाऽपि समागते । नत्वा ब्रूयात् स्थितः शेषमाचरेत् तदनुज्ञया । आसीनः प्रभावेन श्रेष्ठभावमदर्शयन् ॥ इति ॥ ज्येष्ठलक्षणमुक्तं प्राक् । इत्थं चैव सर्वेषु गुरुवद्वर्तितव्यम् । तत्राप्येकयोजनादिद्दूरे दर्शनादि, स्वशिरसि ध्यानादि, काश्चन वृत्तयः गुर्वतिरिक्त हेयाः । यौवनशालिन्यां गुरुपत्न्यां पादस्पर्शपूर्वकाभिवन्दनं निषिद्धम्, गुरुपत्नी च युवती नाभिवाद्या हि पादयोः || इति वचनात् । इत्यलं विस्तरेण ॥ ६० ॥ Page #351 -------------------------------------------------------------------------- ________________ दशमः खण्डः २ :- सर्वसाधारणक्रमः आदिम स्वीकारे ग्राह्यग्राह्यद्रव्यविवेकः शिष्टैः सार्धमितिवाक्येन प्राप्तं आदिमस्वीकारमनूद्य त्याज्यांशं विधत्तेआदिमस्य स्वयं सेवनमागमदृष्ट्या दोषदं त्याज्यम् ॥ ६१ ॥ आगमाः तन्त्राणि तेषां दृष्ट्या य दोष दं तत् त्या ज्य म् । पूर्वं क्रत्वर्थत्वेन आदिमसेवनं कर्तव्यमिति तन्त्रे प्रतिपादितम् । तथाऽपि यत् दोषदं तत् त्याज्यम् । यथा स्वयं साधकः स्वस्य अधिकारमविचार्य केवलं " आगळान्तं पिबेत् " इति वचनं पुरस्कृत्य वृथा अनुतिष्ठन् दुष्टः पतेदेव न श्रेयसे इति । अत एव कौलोपनिषद्भाष्ये " यावन्न चलते दृष्टिः " " आगळान्तं पिवेच्छिवे " इत्यादितन्त्रवचसां सिद्धिमात्रपरत्वं व्यवस्थापितम् । अयं विषयः विस्तरतः प्राक् निरूपितोऽस्माभिः ॥ ६१ ॥ अथ प्रसङ्गात् आदिमं कीदृशं किंप्रकृतिकं ग्राह्यं इति परिशिष्टाकाङ्क्षायां वचनेन पूरयति--- सानन्दस्य रुचिरस्यामोदिनो लघुनो वार्क्षस्य गौडस्य पिष्टप्रकृतिन अन्धसो वाल्कलस्य कौसुमस्य वा यथादेशसिद्धस्य वा तस्य परिग्रहः ॥ ६२ ॥ ३२७ द्रव्ये आनन्द साहित्यं जनकतासंबन्धेन आनन्द विशिष्टत्वं, आनन्दाविर्भा वसाधनं इति यावत् । रुचि र स्य यद्दर्शनमात्रेण मनः प्रसादः तस्य । आ मो दिनः सुगन्धयुक्तस्य । लघु नः धातुवैषम्याजनकस्य । इम एवोक्तगुणाः योगिनीतन्त्रे अत्यन्तशीघ्रबोधाढ्यं दुष्टामोदविवर्जितम् । सुगन्धाढ्यं प्रीतिकरं अविकारकरं तथा । इति ॥ अथ तत्प्रकृतीराह — वा स्येत्यादिना । वार्क्षस्य ताळलाङ्गल्यादिवृक्षोद्भवस्य गौडस्य गुडभवस्य अन्ध सः अन्नप्रकृतिकस्य " भिन्ना स्त्री भक्तमन्धोऽन्नं " . Page #352 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् इत्यमरः । वा ल्क लं वृक्षत्वक्संबन्धि “ त्वक् . स्त्री वल्कलमस्त्रियां" इत्यमरः । कौ सु म स्य मधूकादिपुष्पोद्भवस्य । यथादे श सिद्ध स्य यस्मिन् देशे यद्यत्प्रकृतिकं द्रव्यं तद्वा ग्राह्यमित्यर्थः । एतेन दर्शितादन्याऽपि द्रव्यप्रकृतिरस्तीति दर्शिता । अन्याः प्रकृतयो दर्शिता योगिनीतन्त्रे द्राक्षोद्भवा च खार्जूरी माध्वी गौडी तथाऽन्नजा । मधुपुष्पभवा वाी ख्याता सप्तप्रकारतः । यथोत्तरं ह्रासगुणमाद्यमाद्यं तथोत्तमम् ॥ इति । यद्यपि सूत्रे सर्वेषां तुल्यविकल्प इव दृश्यते, तथाऽपि लिखितयोगिनीतन्त्रवचनानुसारेण क्रमं धृत्वा पूर्वाभावे परं ग्राह्यम् । गुणहासानुसारेण भवन्ति शेषव्यवस्थाः । ताः सर्वाः दर्शिताः प्राक् । तस्य आदिमस्य ।। आदिमप्रतिनिधिः अथ प्रसङ्गात् सूत्रानुक्तं आदिमप्रतिनिधिं तन्त्रान्तरोक्तं दर्शयिप्यामः ।। तच्चोक्तं परमानन्दतन्त्र--- अथानुकल्पाः प्रोच्यन्ते शृणु देवि समाहिता । हेतुद्रव्यं द्वितीयं च तृतीयं चाष्टगन्धकम् ॥ समानं वटकां कृत्वा संशोप्य स्थापयेच्छिवे । अनू घृष्योदके तत्तु योजयेदर्घ्यपात्रके ॥ नारिकेळोदकं कांस्ये ताने क्षीरं तु तक्रकम् । गुडमिश्रं जलं वाऽपि जलं चन्दनमिश्रितम् ॥ मुख्यालाभे चानुकल्पः . . . . . || इति ॥ प्रथम द्वि ती य तृ ती या न् अष्टगन्धं च समानभागं मेळयित्वा व ट कां शुप्कं स्था पितं तज्जलेन घृष्ट्वा अर्घ्य पात्रे मेळयेत् । गुड मि श्र मित्यम्य देहळीदीपकन्यायेन तक्रेण जलेन चान्वयः, “गुडोदकं तथा तक्रं" इति त्रिपुरार्णववचनात् . " गुडमिश्रेण तक्रेण" इति कुलार्णववचनाच्च ॥ ६२ ॥ Page #353 -------------------------------------------------------------------------- ________________ - सर्वसाधारणक्रमः दशमः खण्डः -- द्वितीयतृतीयसंपादनप्रकार: अथ द्वितीयतृतीयसंपादनप्रकारं दर्शयति 好 तदनन्तरं मध्यमयोरस्वयम सुविमोचनम् । उपादि मे नायं नियमः । मध्यमे तु स्वयं संज्ञपने तत्रायं मत्र:उद्बुध्यख पशो त्वं हि नाशिवस्त्वं शिवो ह्यसि । शिवोत्कृत्तमिदं पिण्डं मत्तस्त्वं शिवतां व्रज ॥ इति ॥ ६३ ॥ तदनन्तरं प्रथमसंपादनानन्तरम् । मध्यमयोः द्वितीयतृतीययोः । अस्वयं आत्मभिन्नम् । असु विमोचनं प्राणविमोचनं प्राणमोचनसाधनम् । कुर्यादिति शेषः । द्वितीयतृतीयप्रकृतिभूतपशुप्राणवियोगं स्वयं न कुर्यात् इति फलितोऽर्थः ॥ अथान्यस्य संज्ञतुरभावे किं कार्यं तत्राह- -उपादिम इति । उपादि मस्य द्वितीयस्य असुविमोचनं स्वयमप्यन्याभावे कुर्यात् । तृतीयस्य स्वयमसुविमोचने “ उद्बुध्यस्व " इति मन्त्रं पठित्वा असुविमोचनं कुर्यात् इति भावः ॥ :: द्वितीय प्रकृतिः द्वितीयतृतीयौ किंसम्बन्धिनौ ग्राह्यौ इत्याकाङ्क्षायां सूत्रे अनुक्तत्वात् तन्त्रान्तरवचनानि लिख्यन्ते । तत्र द्वितीयप्रकृतिः योगिनीतन्त्रे -३२९ द्वितीयभेदं वक्ष्यामि द्विविधं तच्छृणु प्रिये 1 भूचरं खेचरं चैव पुनस्तद्विविधं स्मृतम् ॥ ग्रामजं वनजं चापि ग्रामजं छागमेषकौ 1 वराहः शल्यको रोजो रुरुर्हरिण एव च ॥ खड्गी गोधा च शशकः दशधा भूचराः स्मृताः । रोगिणः कालविहताः परित्याज्या महेश्वरि || Page #354 -------------------------------------------------------------------------- ________________ ३३० परशुरामकल्पसूत्रम् कोमला: पुष्टसर्वाङ्गाः भवेयुश्चोत्तमोत्तमाः । ग्राम्यारण्यौ कुक्कुटौ च मयूरस्तित्तिरिस्तथा ॥ चक्रवाकः सारसश्च राजहंसस्तथैव च । जलकुक्कुटहंसौ च चटको दश खेचराः ॥ इति ॥ तत्संस्कारप्रकारस्त्रिपुरार्णवे मधुराम्ल हिंगु बीजमरीच्याज्यसुपाचितम् । सुगन्धं मृदु पक्कं च सुस्वादु च मनोहरम् || इति || एतेषामलाभे प्रतिनिधिरुक्ता डामरतन्त्रे मांसानुकल्पोऽपूपः स्यान्मत्स्यस्य तु कदापि ॥ तृतीयप्रकृतिः अथ तृतीयमुख्यभेदो योगिनीतन्त्रे मत्स्यः कूर्मश्च देवेशि तृतीयं द्विविधं स्मृतम् ॥ इति ॥ सन्त्रान्तरे तत्पाकस्त्रिंपुराऽर्णवे अल्पकण्टकसंयुक्तं सुपक्कं स्वादुसंयुतम् । लिकुचाम्लादिसंयुक्तं विधिना संस्कृतं तथा ॥ इति ॥ तदनुकल्पो रहस्यार्णवे -- संवित्संयुक्तचणकपिष्टजं वटकं शिवे । मीनाकृतिकृतं वाऽपि मूलकं वाऽपि वा शिवे ॥ इति ॥ अलाभे तु तृतीयस्य द्वितीये त्र्यम्बकं जपेत् ॥ 6 इति द्वितीयं स्पृष्ट्रा त्र्यम्बकं यजामहे ' इति मन्त्रं जपेत् । तेन तृतीयकार्यसंपत्ति भवतीति तद्भावः ॥ Page #355 -------------------------------------------------------------------------- ________________ दशमः खण्डः --- सर्वसाधारणक्रमः चतुर्थद्रव्यम् चतुर्थमुक्तं योगिनीतन्त्रे चकोत्था माषा वा मुद्राः स्युर्धृतपाचिताः । तैलपक्का अपि शिवे मधुराश्च सुसंस्कृताः ॥ लवणाद्यैः संस्कृता वा गोधूमैस्तण्डुलादिभिः । निर्मिता रुचिराकाराः स्वादुयुक्ता महेश्वरि || इति ॥ इदं द्वितीयादिपर्युषितं वर्ज्यम् । तदुक्तं त्रिपुराऽर्णवेएतत्पर्युषितं सर्वमनर्ह पूजनादिपु । तत्पूजया प्रकुप्यन्ति योगिन्यस्त्वतिभीषणाः ॥ इति ॥ तन्त्रान्तरे प्रथमस्यापि हेयत्वमुक्तम् प्रथमादि चतुर्थान्तं यामात् पर्युषितं भवेत् । प्रथमादि चतुर्थान्तं सर्वं त्याज्यं सुसाधकैः ॥ इति ॥ पर्युषितस्य परित्यागः । सति संभवे अन्यथा ग्राह्यं क्रयक्रीतमपीति । तन्त्रस‍ लिखितनीलतन्त्रवचनविरोधात् क्रयक्रीतमपर्युषितं संभवति । दोषदुष्टं सर्वदा त्याज्यम् । तन्त्रे प्रतिपादिता दोषा यथा तथा विकृतिमापन्नं मार्जाराद्यैरपाहतम् । केशाश्रुनखनिष्ठीवदूषितं च परित्यजेत् ॥ इति ॥ चकारेण कृमिकीटादिसंमिश्रं पिपीलिकादिदूषितादि एतत्सदृशं सर्वे ग्राह्यम् || ३३१ प्रथमादीनां मण्डलादन्यत्र ग्रहणप्रकारः प्रथमादि सर्व मण्डलात् बहिः न ग्राह्यं इत्युक्तं प्राक् । तस्यापवाद' कचित्तन्त्रे देव्यै निवेदितं सर्व प्रथमादिकमद्रिजे । नापि संस्पृष्टं समानीतं सुसंस्कृतम् ॥ Page #356 -------------------------------------------------------------------------- ________________ ३३२ परशुरामकल्पसूत्रम् उद्वासानन्तरं वाऽपि मण्डलात् बाह्यतोऽपि वा । आदरेण समादेयं सर्वैः पर्वतगोत्रजे ॥ उपवासपरैश्चापि स्वीकर्तव्यं सुभक्तितः । भोजनादौ तथा सर्वैः स्वीकर्तव्यं प्रसादकम् ॥ निवेदितं यत् प्रथमं सर्वैरापोशनान्ततः । चुलुकेन समादेयं मूलं स्वाहाऽन्तमुच्चरेत् । एतत्सर्वं तदमृतं करोति शृणु शङ्करि ॥ इति ॥ मपञ्चकेषु यदनुकल्पः तदुत्तरस्य मुख्यम्य लाभेऽपि न ग्रहणम् । यथा द्वितीयस्यानुकल्पे तृतीयं मुख्यं न । एवं अग्रेऽपि । तदुक्तं परमानन्दतन्त्रे ---- पूर्वानुकल्पे तु परं मुख्यं नैव तु योजयेत् ॥ इति ।। पञ्चमप्रकार: पञ्चममुख्यस्य प्रकारस्त्रिविधः । तत्राद्यं दूतीयजनरूपम् । तत्राधिकारिणः सदाशिवादय एव. न मनुष्याः । तदुक्तं परमानन्दतन्त्रे----- अद्वैतज्ञाननिष्ठो यो योऽसौ संसारपारगः । स एव यजने दूत्या अधिकारी तु नापरः ॥ इति ॥ अतस्तदनुष्ठानस्य संप्रत्यभावात् तदितिकर्तव्यतां परित्यज्य द्वितीयप्रकारमारभ्योच्यते।। तदुक्तं रहस्यार्णवे त्रिधा तु पञ्चमं प्रोक्तं दूतीयागस्तदादिमः । एष प्रकारो देवेशि योगिराजैकगोचरः ॥ द्वितीयं तु समर्चाऽन्ते 'दूती पूज्या यथाविधि । योनिकुण्डे शिवात्माग्नौ मन्त्रमावर्तयन् क्रमात् । रतोहविर्हावयित्वा देवताप्रीतिमाप्नुयात् ॥ . . . । दूतीं पूज्य श्री. Page #357 -------------------------------------------------------------------------- ________________ दशमः खण्डः —सर्वसाधारणक्रमः ३३३ समर्चाऽन्ते शक्तिपूजाऽन्ते । अयं पञ्चमद्वितीयप्रकार : स्वयोषित्स्वेव । तदुक्तं स्वतन्त्रतन्त्रे आद्यं तत्र कलौ देवि त्रिसहस्रान्तमिष्यते । द्वितीयं तु भवेत् देवि स्वयोषित्सु सुरेश्वरि ॥ इति ॥ पञ्चमस्य तृतीयप्रकारो रहस्यार्णवे - - अथवा शिष्यभूतां वा चान्यां वाऽपि महेश्वरि । प्रार्थितो वा तथा स्वेन प्रार्थितां वाऽपि शंकरि ॥ संपूजयित्वा पूजाऽन्ते भोगपात्रं निवेद्य च । मनसा तां समागच्छन् देवतायै निवेदयेत् ॥ इति ॥ मनसा तया कृतं संभोगं देव्यै समर्पयेत् इत्यर्थः । एवं त्रिप्रकारं मुख्यम् । अमीषामभावे तत्प्रतिनिधिरुक्तो योगिनीतन्त्रे रक्तं तु करवीरं वै तथा कृष्णाऽपराजिता । एतत् प्रोक्तं लिङ्गयोन्योः पुष्पं तत्र तु योजयेत् ॥ इति ॥ परमानन्दतन्त्रे कुसुमे लिङ्गयोन्योर्वा सकाश्मीरं च चन्दनम् ॥ इति ॥ शुकस्थाने चन्दनं शोणितस्थाने काश्मीरं योजयित्वा तत्र मैथुनबुद्धिं विभाव्य श्रीदेव्यै अर्पणं कुर्यात् इति भावः । अयं प्रकारोऽपि सामयिकपूजाऽन्ते शक्तिपूजाऽन्ते वा । अर्घ्यपात्रे पञ्चमप्रतिनिधिमेळनमपि योगिपरम् । तेषामपि कलौ त्रिसहस्रवर्षपर्यन्तं ज्ञेयम् ॥ 1 एवमुक्तो मपञ्चकप्रकारः ॥ ६३ ॥ अवशिष्टकुलाचारधर्माः अथ पूर्वोक्तावशिष्टाः ये कुलाचारधर्माः तानाह - सर्वत्र वचनपूर्वं प्रवृत्तिः ॥ ६४ ॥ 1 1 Page #358 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् सर्वत्र कुलशास्त्रविहितक्रियासामान्ये अस्मिन् शास्त्रे विहितं किं अविहितं किं इति परिशोध्य सप्रमाणं कर्म अनुष्ठेयमिति भावः ॥ ६४ ॥ अन्यं धर्ममाहदशकुलवृक्षानुपप्लवः ॥ ६५॥ श्लेष्मातककरञ्जाम्रनिम्बाश्वत्थकदम्बकाः । बिल्वो वटोदुम्बरौ च तिन्त्रिण्या सहिता दश ।। इति तन्त्रान्तरे प्रसिद्धाः ये कु ल वृक्षाः तेषा म नु प प्ल वः अच्छेदनम् ॥ ६५ ॥ धर्मान्तरमाह स्त्रीबृन्दादिमकलशसिद्धलिङ्गिक्रीडाऽऽकुलकुमारीकुलसहकाराशोकैकतरुपरेतावनिमत्तवेश्याश्यामारक्तवसनामत्तेभानां दर्शने वन्दनम् ॥ ६६ ॥ स्त्री बृ न्दं सुवासिनीबृन्दम् , न तु विधवानाम् , सुवासिनीकुमारीणां समूहं मदिराघटम् ॥ इति तन्त्रान्तरवचनात् । आ दि म क ल शं मदिरापूर्णघट: । सिद्धाः मन्त्रसिद्धिमन्तः, तेषां लिङ्गानि पूर्व वाराहीप्रकरणे लिखितानि, तच्छालिनः सिद्ध लि ङ्गि नः । क्रीडा सु आ कुलाः व्याकुलाः व्यासक्ताः कु मा यः कन्याः तासां कुलं समूहः । स ह का रोऽतिसुगन्धिचूतः, “आम्रचूतो रसालोऽथ सहकारोऽतिसौरभः" इत्यमरः । अशोकः प्रसिद्धः । एक त रुः यो वा को वा अद्वितीयः नेत्रसंचारपर्यन्तं तरुः । न च सहकाराशोकात्मक एकतरुः इति शङ्कनीयम् , मत्तेभं सहकारेच्छाऽप्यशोकं पुष्पितद्रुमम् । .. श्मशानं द्रव्यसौगन्ध्यमेकवृक्षं च कीलकम् ॥ इति तन्त्रान्तरवचनात् । परे ता व निः श्मशानम् । मत्त वे श्या यौवनभरा वेश्या । यद्वा-पानादिना मत्ता । श्या मा यौवनमध्यस्था तारुण्यनिर्भरेति यावत् । Page #359 -------------------------------------------------------------------------- ________________ दशमः खण्डः -२ - सर्वसाधारणक्रमः ३३५ रक्तवसना रक्तवस्त्रपरिधानवती । मत्तेभः प्रसिद्धः । एतेषां दर्श ने वन्दनं नमनं कुर्यात् । तदपि मानसे, स्वधर्माणां प्राकट्ये निरयश्रवणात् ॥ ६६ ॥ पञ्चपर्वसु नैमित्तिकी पूजा अथ नैमित्तिकपूजामाह पञ्चपर्वसु विशेषाच ॥ ६७ ॥ पञ्च पर्वाणि - कृष्णाष्टमी कृष्णचतुर्दशी अमा पूर्णिमा संक्रान्तिः इति । तदुक्तं तन्त्रे— कृष्णाष्टमीचतुर्दश्यौ पूर्णिमामा च संक्रमः । एतानि पञ्च पर्वाणि श्रीदेवीभागवते 'कृष्णाष्टमी च तद्भूता पूर्णिमा संक्रमो रवेः । एतानि पञ्चपर्वाणि दुर्लभं तत्र पूजनम् ॥ इति ॥ इति ॥ एतेषु पञ्चपर्वसु विशेषेण विशेषद्रव्येण मुख्यमपञ्चकेन न तु प्रतिनिधिनेति यावत् । नैमित्तिकपूजायां कृष्णाष्टम्यादितिथयः प्रदोषव्यापिन्यः ग्राह्याः । तदुक्तं नित्यातन्त्रे प्रदोषव्याप्त तिथ्यादौ कुर्यान्नैमित्तिकार्चनम् । विषमे त्वधिकं ग्राह्यं समे परदिनं तथा । रात्रिव्याप्तेरलाभे वै पर्वयोगे दिवैव तु ॥ इति ॥ रात्रिव्याप्तेरलाभ इत्यत्र रात्रिपदं प्रदोषपरम् । उभयदिने अव्याप्तौ सङ्क्रान्त्यादौ दिवा पर्वयोगे च परदिने दिवैव पूजनं कुर्यादित्यर्थः ॥ 1 प्रतिनिधिना नैमित्तिकपूजा न कार्या इत्यत्र प्रमाणमुक्तं " मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः” इत्यस्य व्याख्याने प्रथमखण्डे । नैमित्तिकपूजायामशक्तिः द्विविधा, द्रव्यालाभात् शरीरदेश संपत्त्यभावाच्च । एवं अशक्तौ पूजाप्रतिनिधित्वेन कर्मोक्तं परमानन्दतन्त्रे 1 अत्र श्लोका गळितं स्यात्. Page #360 -------------------------------------------------------------------------- ________________ ३३६ परशुरामकल्पसूत्रम् नैमित्तिके यद्यशक्तौ जपेदष्टोत्तरं शतम् ॥ इति ॥ अस्यापि कालः स एव । संक्रान्तिपर्वकालो ज्योतिर्निबन्धप्रार्ध्व दश चैव मेषयोः सिंहे वृषे वृश्चिकं कुंभे षोडश पूर्वतोऽथ मिथुने मीने धनुः कन्ययोः । ऊर्ध्वाः षोडश कीर्तिताः प्रथमतः त्रिंशत्तु कर्काट चत्वारिंशदधोऽपरास्तु मकरे पुण्यप्रदा नाडिकाः ॥ इति ॥ पञ्चपर्वस्विति कथनात् पञ्चपर्वसु सूत्रानुयायिन: पूजनमावश्यकम् । दमनपवित्रारोपणाद्यकरणे न प्रत्यवायः, करणे अभ्युदयः इति सिद्धम् ॥ ६७ ॥ आरम्भादयः सप्तोल्लासा: अथैषां कुलधर्माणां अनुष्ठानविधिं वक्तुं तदुपोद्घातभूतान् उल्लासान् विभजतेआरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थोल्ला - सेषु प्रौढान्ताः समयाचाराः । ततः परं यथाकामी । स्वैरव्यवहारेषु वीरावीरेष्वयथामननादधःपातः ॥ ६८ ॥ आरंभः, तरुणः, यौवनः, प्रौढः, तदन्तः, उन्मनः, अनवस्थः, उपासकस्य सप्त दशाविशेषाः । तत्र आरम्भो नाम उपासनाविषयकेच्छामात्रवत्त्वे सति तन्त्रशास्त्रानभिज्ञत्वम् । सम्यग्गुरुं संपाद्य दीक्षितस्तदनन्तरं तन्त्रशास्त्र पिपठिषाशालित्वं तरुणोल्लासः । ततस्तच्छास्त्र विषयकज्ञानवत्त्वं यौवनोल्लासः । ततः तच्छास्त्रविषयकतत्त्वज्ञानं संपाद्य शास्त्रप्रतिपादितध्यानं कर्तुमीहमानत्वं प्रौढोल्लासः । तदिच्छाऽनन्तरं किंचिदभ्यस्ते ध्यानवत्त्वं तदन्तोल्लासः । ततो ध्यानेन कंचित्कालं मनोलयशक्तिमत्त्वं उन्मनोल्लासः । पूर्णारूढत्वं अनवस्थोल्लासः । अत्र प्रमाणं परमानन्दतन्त्रे यस्य यावत्पात्रमुक्तमारम्भस्तस्य तावता । तत्पश्चात् तरुणो देवि ईषद्बोधोदये सति ॥ तत्पश्चान्मध्यबोधस्य चोदयाद्यौवनो मतः । यत्नान्मनोलयो देवि यदा स्याद्यावता शिवे ॥ Page #361 -------------------------------------------------------------------------- ________________ दशमः खण्डः-सर्वसाधारणक्रमः अयत्नात्तु लयो यत्र प्रौढ इत्युच्यते शिवे । ईषञ्चलो लयश्चापि प्रौढान्तः समुद्राहृतः ।। यदा यत्नात् सञ्चलनं तदा म्यादुन्मनः शिवे । . निश्चलत्वं सर्वथा चेत् तदात्यन्तिक ईरितः ।। इति ।। अभ्यार्थः ----पूर्व श्रीप्रकरणे अधिकारिभेदेन पात्रसंख्याव्यवस्था सप्रमाणमुक्ता । तावत्पात्रम्यैव व्यवस्थया ग्रहणं आरंभोल्लासः । तदनन्तरं पात्रवृद्धिः ईषदुन्मादरूपबोधाय क्रियते स तरुणः । ततोऽपि पात्रवृद्धिं संपाद्य मध्यमबोधजननं यौवनः । यावता पात्रसेवनेन स्वाभाविकतया चञ्चलम्य मनसः शास्त्रोक्तध्यानेन स्वप्रयत्नसाध्यन स्थिरता भवेत् तावत्पात्रसेवनं प्रौढः । अयत्नादेव ईषच्चलनं मनसः, अयनादेव स्थिरीभावः, ईदृशं यावत् भवति तावत्पात्रमेवनं तदन्तः । यावताऽयत्नान्मनसः स्थिरीभावः मनसश्चलनं तावत्पात्रसेवनं उन्मनः । यावता यत्नेनापि मनश्चालयितुं न शक्नोति सोऽनवस्थः इति ॥ ___ एवं पात्रसेवनवृद्धिं उल्लासभेदेन प्रदर्श्य सप्तसूलासेषु मध्ये कम्मिन कोऽधिकारीति विवक्षायां अधिकारिव्यवस्थाऽप्युक्ता परमानन्दतन्त्रे ---- अशक्ताबुधबालानामारंभः परिकीर्तितः । तरुणो नूतनानां म्याद्भक्तिमात्रस्य यौवनः ।। प्रौढः म्यादारुरुक्षोर्वे मध्यारूढम्य तत्परः । पूर्णारूढभ्योन्मनश्च तद्वदात्यन्तिकोऽपि वा ॥ इति ।। इत्थं च अमीषां वचसां तत्त्वे निर्मथ्यमाने उल्लासलक्षणं मदुक्तमेव पर्यवम्यति । उपासकस्य निरुक्तोल्लासरूपाः दशाविशेषाः स्वान्तःकरणैकवेद्याः । स्वयं विद्वान् म्वीयां दशां सूक्ष्मधिया सम्यक् परिशोधयेत् । एवं परिशोध्य तुरीय प्रौ ढो लासपर्यन्तं शास्त्रप्रथिताः स म या चाराः कार्याः । अत ऊ+ य था का मी विहरेत् इति भावः ।। - एवं समयाचारपरिग्रहः त्यागश्चोक्तः अधिकारिभेदेन । तमधिकारं स्वबुद्धया अविचार्य यदि कामचारी भवेत् तर्हि पतेदेवेत्याह---स्वैर व्य व हारे वि ति । वीराः पञ्चमषष्ठसप्तमोल्लासिनः । अ वी राः पञ्चमोल्लासवन्तः । अनयोः अ य था म न ना त् याथार्थ्यं अविदित्वा यदि स्वैरचारी भवेत् तर्हि पतेदेव निरय इत्यर्थः । 43 Page #362 -------------------------------------------------------------------------- ________________ ३३८ परशुरामकल्पसूत्रम् उल्लास भेदज्ञात्वा प्राप्य मूढत्वमम्बिके । 'जिह्वालोलुपभावेन चेन्द्रियप्रीणनाय च । यः पिबेत् तं तु तामित्रे मातृकाः पातयन्ति हि ॥ इत्यनेनोक्त एवार्थः प्रकटीकृतः स्वतन्त्रतन्त्रे । इत्यलमतिविस्तरेण ॥ ६८ ॥ अवशिष्टा उपासकधर्माः एवं प्रसङ्गात् आचारविधिमुक्त्वा पुनः शिष्टान् धर्मान् वक्तुं प्रक्रमतेरक्तात्यागविरक्ताऽऽक्रमणोदासीनाप्रलोभनवर्जनम् ॥ रक्ता आत्मना साकं भोगे आसक्ता तां न त्यजेत् । एवं स्वस्मिन् विरक्ता या तां बलात्कारेण नोपभुञ्जीत । या चोदा सीना तां धनादिना प्रलोभ्य तदुपभोगोऽपि न कार्यः ॥ ६९ ॥ घृणाशङ्काभयलज्जाजुगुप्साकुलजातिशीलानां क्रमेणावसादनम् ॥ ७० ॥ वृणा दया । शङ्का विधिविहितहिंसायां द्वितीयादिसंपादनविषये, एवं प्रथमादिग्रहणे संशयः । जुगुप्सा द्वितीयादिविषयकस्तिरस्कारः अन्तःकरणवृत्तिविशेषः । कुलं गोत्रम् । जातिः ब्राह्मणत्वादिः । शीलं स्वभावः । इमान्यविद्यामूलानि अनेकजन्मस्वनुवृत्तानि क्रमेण तत्तद्भूमिकां प्राप्य अवसादनं त्यागः कार्य इति शेषः ॥ प्रथमभूमिकामारूढः हेयं किं ग्राह्यं किं इति परिशोधयेत् । ततः यत् हेयं तस्य त्यागेच्छां द्वितीयभूमिकाssरूढः कुर्यात् । तृतीयभूमिकाऽऽरूढः त्यागसाधनानि संपादयेत् । चतुर्थभूमिकाऽऽरूढः संपादितसाधनैः सह यत्नं कुर्यात् । पञ्चमभूमिकाssरूढः उक्तधर्मान् मनसि त्यजेत् न बाह्यतः । षष्ठभूमिकाऽऽरूढः सर्वथा त्यजेत् । एवं स्वस्य तत्तद्भूमिकाऽऽरूढत्वज्ञानं सम्यग्विचार्य निश्चित्य पश्चात् तद्धर्मान् अनुसरेत् । न त्वन्यथा । अन्यथा कुर्वन् पतनायैव कल्पेत । तदुक्तं भागवते - 1 " स योगिनीनां सततं पशुः स्यादन्यथा पिबन् " इत्यधिकः -- अ. Page #363 -------------------------------------------------------------------------- ________________ ३३९ दशमः खण्डः-सर्वसाधारणक्रमः स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥ इति ।। अधिकारिभेदेन गुणदोषौ व्यवस्थितौ न वस्तुनि नियतौ इति तच्छ्लोकभावः ॥ ७० ॥ धर्मान्तरमाह--- गुरुप्रगुरुसन्निपाते प्रगुरोः प्रथमं प्रणतिः तदने तदनुरोधेन तन्नतिवर्जनम् ॥ ७१ ॥ गुरुः प्रसिद्धः । प्र गुरुः गुरोः गुरुः । तयोः स न्नि पाते एकत्र वासे प्रगु रोः प्रथमं नमस्कारः कार्यः । यावत्पर्यन्तं प्रगुरुसन्निधौ गुरुस्तिष्ठति तावत्पर्यन्तं तं गुरुं न नमेत् , नमस्कारः गुरोः न कार्यः इति भावः । प्रगुरो र नु रोधे नै व तिष्ठेत् ॥ ___ ननु प्रथमं नतिः इत्यनेन नमस्कारानुवादेन प्राथम्यं विधीयते ?, उत " वषट्कर्तुः प्रथमभक्षः' इतिवत् क्रमविशिष्टं नमनं विधीयते ? नाद्यः, उभयोः नतिप्राप्तौ कस्य प्रथमं इति क्रमाकाङ्क्षायां प्रकृते गुरुनमननिषेधे परिशिष्टप्रगुरुनतो क्रमाकाङ्क्षाऽभावात् प्रथममित्यस्य वैय्यर्थ्यापत्तेः । न द्वितीयः, दृष्टान्तवैषम्यात् । तथा हि वषट्कर्तुरित्यत्र भक्षस्य समासघटकत्वेन समासमध्ये अर्धेनानुवाद: अर्धन विधिः न संभवति इति गत्यभावात् विशिष्टं अपूर्व विधीयते इत्युक्तम् , इह तथात्वाभावात् ॥ वृद्धान्नमस्कुर्यात् इत्यनेन प्राप्तानुवादसंभवे विशिष्टविधिकल्पनायाः असंभवात इति चेत्-न । सूत्रे नतिवर्जनं इत्यनेन न नतिसामान्यं निषिध्यते, किं तर्हि कायिकं दण्डवन्नमनं निषिध्यते । मानसं गुरुनमनं भवत्येव ॥ कथं सामान्येन श्रुतस्य नतिवर्जनं इत्यस्य सङ्कोचः प्रमाणमन्तरेति चेत्न वयं स्वेच्छया संकोचं कुर्मः, किं तु सप्रमाणम् । तदुक्तं परमानन्दतन्त्रे गुरोर्गुरौ समीपस्थे प्रगुरुं पूजयेच्छिवे । गुरोः पूजाऽऽदिकं सर्व मनसैव प्रकल्पयेत् ॥ इति ॥ अत्र आदिपदेन नमस्कारो ग्राह्यः ॥ Page #364 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् तत्र आदौ प्रगुरोः कायिको नमस्कारः, गुरोश्च मानसः । द्वयोः प्राप्तौ आदौ किं कार्य इति जिज्ञासायां तत्पूरकतया प्रथममिति पदस्य सार्थक्यसंभवात् केवलक्रममात्रविधायकमिदं, न विशिष्टापूर्वविधिः । तथा च उभयसन्निपाते प्रगुरुं दण्डवत् प्रथमं प्रणम्य गुरुं मनसा प्रणमेत् इति फलितम् ॥ अत्र विधौ निषेधे च नतिपदेन पूजासामान्य लक्ष्यते. पूर्वलिखितपरमानन्दतन्त्रवचनात् । एवं गुरुप्रगुरुपदं प्रगुरुपूर्वपरंपरासन्निपातेऽपि तुल्यत्वलक्षकम् , गुरूणां सन्निपाते तु सर्वाद्यं तत्र पूजयेत् ।। इति योगिनीतन्त्रवचनात् ॥ ७१ ॥ धर्मान्तरमाह अभ्यहितेष्वपराङ्मुख्यम् ॥ ७२ ॥ अभ्य हि ते षु श्रेष्ठेषु । श्रेष्ठत्वं चात्र ज्ञानाधिक्येन ग्राह्यम् । अपराङ्मु ख्यं औदासीन्याभावः । तेन मम किं कार्य इति औदासीन्यं न कार्यम् । स्वापेक्षया ज्ञानाधिक्यात् ज्ञेयांशं तस्मादवगछेत् ॥ ७२ ॥ धर्मान्तरमाह --- मुख्यतया प्रकाशविभावना ॥ ७३ ॥ . प्र का शः परशिवः तत्त्वातीतः. यदुपनिषत्प्रतिपाद्यं ब्रह्मेति व्यवह्वियते सः.. तस्य विभा व ना मुख्य त या सकलशास्त्राभ्यासफलमिति जानीयादित्यर्थः । तादृशभावनासिद्धयुपायमेव सर्व शास्त्रं ब्रूते तदन्यदफलमिति ब्रूते इति तत्त्वार्थ जानीयादिति सूत्ररहम्यतात्पर्य ज्ञेयम् ॥ ७३ ॥ धर्मान्तरमाह अधिजिगमिषा शरीरार्थासूनां गुरवे धारणम् ॥७४॥ अत्रापि पूर्वसूत्रात् मुख्यतयेत्यनुषज्यते । अधि जि ग मिषा यत्र क्वचित् कार्योद्देशेन गमनेच्छा । सा द्विप्रकारा, स्वार्था गुर्वर्था च । तत्र द्वयोः सन्निपाते Page #365 -------------------------------------------------------------------------- ________________ ३४१ दशमः खण्डः---सर्वसाधारणक्रमः मुख्यतया गुर्वर्थ या जिगमिषा तदनुरोधेन स्वार्थजिगमिषां साधयेत् । एवं शरीर धारणं, अर्थ स्य द्रव्यस्य धा र णं प्राण धा र णं च गुर्वर्थ मुख्यं, स्वार्थ गौणम् । यदि स्वशरीरपातेन गुरोहितं भवति तर्हि देहं पातयेत् , न तु स्वोपभोगार्थ शरीरधारणं कुर्यात् इति भावः । अर्थप्राणयोरप्येवमेव ज्ञेयम् ॥ ७४ ॥ धर्मान्तरमाह एतदुक्तकरणम् ॥ ७५॥ ए त दुक्तं गुरूक्तं नीचकार्यमपि अभिमानमुत्सृज्य कार्यम् ॥ ७५ ॥ अपरीक्षणं तद्वचने व्यवस्था ॥ ७६ ॥ त द्वच ने गुरुलक्षणविशिष्टगुरुवचनं स्वबुद्धया न परीक्ष ये त् , सदसवेति न विचारयेत् । व्यवस्था अयं सर्वतन्त्रार्थवित् अन्यथा न वदिप्यति, किं तु शास्त्रयुक्तमेव वदिष्यति इति निश्चयं कुर्यात् ॥ ७६ ॥ सर्वथा सत्यवचनम् ॥ ७७ ॥ सर्वथा सङ्कटेऽपि । यद्वा---सर्वथा सहसा सङ्कटमन्तरेत्यर्थः । तेन सङ्कटे विवाहादौ अनृताभ्यनुज्ञा स्मृतिप्राप्ता न बाधिता ज्ञेया ॥ ७७ ॥ परदारधनेष्वनासक्तिः ॥ ७८॥ . स्पष्टम् ॥ ७८ ॥ धर्मान्तरमाह स्वस्तुतिपरनिन्दामर्मविरुद्धवचनपरिहासधिक्काराक्रोशत्रासनवर्जनम् ॥ ७९ ॥ स्वस्तु ति पर निन्दे प्रसिद्धे । “द्वन्द्वान्ते श्रूयमाणं प्रत्येकं संबध्यते” इति न्यायेन विरुद्धपदोत्तरवृत्तिवचनशब्दस्य स्तुतौ निन्दायां मर्मणि चान्वयः । इत्थं च स्तुतिवचनं निन्दावचनं मर्म वचनं विरु द्ध व चनं चेति फलितम् । मर्मवचनं Page #366 -------------------------------------------------------------------------- ________________ ३४२ परशुरामकल्पसूत्रम् गूढदोषप्रकाशकशब्दः । विरुद्धवचनं तव मरणं भूयात् इत्यादिरूपं श्रवणकटुवचः । परिहा सो हेळनं, दरिद्रं दृष्ट्वा त्वं महाराजः तव किङ्कराः वयं स्मः इत्याद्याक्षेपरूपम् । धि का र स्तु तुच्छीकरणम् । आ को शः रोदनादि । त्रास नं परस्य भयजनकं, इदानीं तव शिरश्छेदनं करोमि इत्यादिरूपम् । उक्तानां अमीषां वर्जनं कार्यम् ॥ ७९ ॥ एवं सामयिकधर्मेषु अत्यन्तं आवश्यकं मुख्यं धर्ममाह--- प्रयत्नेन विद्याऽऽराधनद्वारा पूर्णख्यातिसमावेशनेच्छा चेत्येते सामयिकाचाराः ॥ ८ ॥ प्रयत्नेन सावधानेन जितेन्द्रियेणेति यावत् । श्री विद्याऽऽरा धन द्वारा प्राक्पपञ्चितामपूर्णख्यातिं व्युदस्य पूर्ण ख्या तिः जीवस्य स्वतस्सिद्धा या पूर्णख्यातिः सा प्रकटा भवतीत्याकारिका इच्छा तां सदा कुर्यात् । ए ते इच्छाऽन्ता निरूपिता धर्माः सा म यि काः समये कुलशास्त्रमर्यादायां वर्तमानाः, ते कुलशास्त्रप्रतिपादिता उपासकधर्मा इति यावत् ॥ ८० ॥ पूर्वोक्तान् इच्छाऽन्तान् आचारान् कण्ठरवेणोक्त्वा ग्रन्थविस्तरभयात् शेषधर्मान् शास्त्रान्तरोक्तान् ग्राह्यत्वेन अतिदिशति परे च शास्त्रानुशिष्टाः ॥ ८१ ॥ ये पूर्वोक्ताः तेभ्यः परे अन्यधर्माः ते शास्त्रे तन्त्रान्तरे अनु शिष्टाः तेऽपि । ग्राह्याः इति शेषः ॥ तन्त्रान्तरात् ग्राह्यधर्मपरिगणनम् ते च धर्माः तन्त्रान्तरे प्रसिद्धाः संगृह्यन्तेअशोकपुष्पितवृक्षकोकिलमांसकुलशास्त्रपुस्तकानां दर्शने नमनम् ।। न नमां स्त्रियमीक्षेत कुरूपी प्रकटस्तनीम् । दृष्ट्वा तु विकृतां वाऽपि नोपहासं समाचरेत् ॥ Page #367 -------------------------------------------------------------------------- ________________ दशमः खण्डः --- - सर्वसाधारणक्रमः योषितामप्रियं नैव कुर्यात् कार्यं प्रियं सदा । न स्वपेत् कुलवृक्षाधः तत्पत्रे नैव भोजनम् ॥ वृथा छेदं न कुर्याच्च नमस्कुर्याच्च दर्शने । शपथं नैव कुर्वीत कार्ये क्वापि समुत्थिते ॥ ३४३ इत्येवंरूपाः । तानप्यनुतिष्ठेत् । इत्युक्ताः समयाचाराः ॥ अथ प्रसङ्गात् यद्वचनं मुख्यत्वेन पुरस्कृत्य अन्यानि प्रमाणानि तदुपोइलवेन स्वीकृत्य तन्त्रान्तरस्पर्शस्त्यक्तः तद्वचनं त्रिपुरारहस्ये - क्वचित्तन्त्रेषु विस्तारः क्वचित्तन्त्रेषु सङ्ग्रहः । एकं तन्त्रं समाश्रित्य सम्यक् कर्मकृते तथा ॥ सर्वे तेन कृतं राम तच्च श्रीगुरुमार्गतः । तन्त्रानुक्तं सूचितं च तथाऽन्येष्वतिदूषितम् ॥ अकृतं यत् कर्म राम विकल्पेन विवर्जितम् । तदन्यस्मादुपादेयं एष शास्त्रविनिर्णयः ॥ इति || अस्मिन् वचने तन्त्रान्तरात् ग्राह्याणां परिगणनं कृतम् । सूचितं यथा -- षोढाचक्रे न्यसेत् । एतावत्सूचनया षोढाचक्रन्यासानुष्ठानक्रमः तन्त्रान्तरात् ग्राह्यः । तथा यदकरणे तन्त्रान्तरे अतिनिन्दा श्रूयते तदपि कस्य चित् अनङ्गभूतम्, परप्रयोगोऽनन्तः, न स्वतन्त्रम्, तदपि परतन्त्रात् ग्राम् । एतद्विस्तरः प्रपञ्चितः प्राक् श्रीक्रमे ॥ तदुदाहरणरूपाणि सूत्रानुयायिभिः कानि कानि कर्तव्यानि इत्याकाङ्क्षायां सूत्रानुयायिनां आवश्यकं परतन्त्रस्थमुच्यते नित्यं रहस्यनामसहस्रपाठः । तदपाठे निन्दा अतीव श्रू । तत् दर्शितं प्राक् ॥ एवं दीक्षितस्य मृतस्यान्त्येष्टिः तन्त्रप्रतिपादिता आवश्यकीअन्त्येष्टिविधिना हीनो मण्डलस्थो न जायते ॥ इति तन्त्रे निन्दाश्रवणात् पूर्वोक्त त्रिपुरारहस्योदाहरणरूपत्वात् ॥ Page #368 -------------------------------------------------------------------------- ________________ ३४४ परशुरामकल्पसूत्रम् अन्त्येष्टिविधिः अन्त्येष्टिविधिस्त्रिकूटारहस्येईश्वर उवाच अथातः संप्रवक्ष्यामि विधिमन्त्येष्टिसंज्ञितम् । अवश्यं तत् साधको वै कुर्यात् गुर्वादिषु प्रिये ॥ १ ॥ अन्त्येष्टिविधिना हीनो मण्डलस्थो न जायते । तस्मात् कुर्यात् प्रयत्नेन चान्त्येष्टिविधिमुत्तमम् ॥ २ ॥ यस्य न क्रियते देवि न दीक्षाकुलमश्नुते । नैव कृत्वाऽन्त्येष्टिविधि कौलश्राद्धे न चाहता ॥ ३ ॥ सूतकान्ते तदाद्ये वा मासे वर्षेऽपि वा शिवे । अन्त्येष्टिमेवं कुर्वीत मण्डलान्तर्गताय वै ॥ ४ ॥ यस्यान्त्येष्टिर्न क्रियते प्रमादेनापि हेतुतः । तन्नाम्ना मूलमयुतं जप्त्वा श्राद्धं ततश्चरेत् ॥ ५ ॥ न ज्ञायते यस्य नाम तस्य श्राद्धविधौ शिवे । मानवौघाद्यनाम्ना तु सर्व देवि समाचरेत् ॥ ६ ॥ मृतेऽह्नि पर्वसु तथा तीर्थश्राद्धं समाचरेत् । उपासको हि तद्वंश्यो वीरत्वं गच्छतीश्वरि ॥ ७ ॥ बाह्यसंस्कारयोगेन प्रेतत्वाच्च विमुक्तितः । मण्डलान्तःप्रवेशार्थमन्त्येष्टिं तु समाचरेत् ॥ ८ ॥ एकान्ते तु शुचौ देशे संकल्प्योदङ्मुखः शिवे । आचार्य चापि ब्रह्माणं वृणुयात् तत्र शक्तितः ॥ ९ ॥ आचार्यस्तु समाथ नैवेद्यान्ते विधानतः । हस्तसम्मितवेद्यां तु सिन्दूररजसा लिग्वेत् ॥ १० ॥ श्रीयन्त्र तत्र चावाह्य देवतां शक्तितो यजेत् । वितस्तिसंमितां तत्र कुशपुत्तलिकां न्यसेत् ॥ ११ ॥ ' जपेत्-अ, श्री. Page #369 -------------------------------------------------------------------------- ________________ दशमः खण्डः सर्वसाधारणक्रमः ३४.५ अवाक्शीर्ष तत्र वीरं नाम्नाऽऽवाह्य विधानतः । आगच्छ वीरपुरुष तिष्ठ चात्र कृतक्षणः ॥ १२ ॥ विनियुक्तो मया पश्चात् परं धाम प्रपत्स्यसि । मण्डलेषु निविष्टः सन् भुवनेषु चिरं स्थितः ।। १३ ॥ निर्वतिं परमां प्राप्य याहि तत् परमं पदम् । एतज्जपित्वा तत्कणे न्यसेत् तस्मिन् षडङ्गकम् ॥ १४ ॥ तन्मात्राकर्षिणी: पञ्च श्रोत्रादिषु तु विन्यसेत् । हृदि चित्ताकर्षिणी तु मूर्ध्नि काळी तु बीजतः ॥ १५ ॥ मर्मकृन्तनिकां कण्ठे चाङ्कुशाद् ब्रह्मरन्ध्रके । प्राणाकर्षिणिकां आं ह्रीं मुखे कृत्वा तु विन्यसेत् ॥ १६ ॥ ततस्तु मन्त्रं संश्राव्यं निष्प्राणं तु 'विलापयेत् । कालधर्मं तु संप्राप्य न क्लेशं प्राप्तुमर्हसि ॥ १७ ॥ न ते मृत्युः शिवो यस्मात् साक्षात् त्वं बहुशक्तिमान् । स्वशक्त्या स्वस्वरूपस्य गोपनारूपया ननु ।। १८ ।। स्वातन्त्र्याख्यमहाशक्त्या पशुत्वं प्राप्तवानसि । गुरोर्वाक्यं स्मर क्षिप्रं भव श्रीशिवरूपकः ॥ १० ॥ देहाश्रितात् समुत्क्रम्य सर्वकर्तृत्वमाप्नुहि । शिवामौ देहसंस्कारं ततः संकलयेच्छिवे ॥ २० ॥ पादजानूरुनाभीषु हृत्कण्ठमुखलोचने । मूनि विन्यस्य चक्रेशी मन्त्रं चक्रात्मकं म्मरन् ॥ २१ ॥ संपूज्य च विशेषाात् तन्नाम्ना तर्पयेत् त्रिधा । पार्श्वे मृताग्निं संस्थाप्य यन्त्राद्देवीं समावहेत् ॥ २२ ॥ संपूज्य तु विशेषाात् त्रिधा सन्तर्प्य वै ततः । पलाशसमिधा मूलेनाष्टोत्तरशतं हुनेत् ॥ २३ ॥ वृतेन सुचमापूर्य वीरं तत्र तु निक्षिपेत् । दक्षपादं तदोत्तानं सुवेणाच्छादयेत् ततः ।। २४ ॥ विभावयेत्--३२. A.A Page #370 -------------------------------------------------------------------------- ________________ ३४६ परशुरामकल्पसूत्रम् .. गृहीत्वोत्थाय तद्धस्ते वौषडन्ते हुनेत् ततः । पराशक्तिस्वरूपस्य मृतवर्महामुखे ॥ २५ ॥ पूर्णाहुति प्रदास्यामि तन्नाम कथयेत् ततः । पश्चात् तस्य तु वीरस्य पूर्णता प्राप्तिहेतवे ॥ २६ ॥ त्वं वीरामौ हुतोऽस्मिन् वै मलं भौतिकरूपकम् । का मानसमप्येवं मायिकं चान्तरं तथा ॥ २७ ॥ आणवं च विसृज्याग्नौ धूममार्गेण चाथवा । तेजोमार्गेणोर्ध्वलोकं प्राप्तं ते परमं पदम् ॥ २८ ॥ पुनरावृत्तिरहितं वज मन्त्रप्रभावतः । मूलं च पादुकामुक्त्वा तत्रानो तद्विनिक्षिपेत् ॥ २९ ॥ तत्सङ्खययाऽमृतैर्हुत्वा होमतन्त्रं समापयेत् । संपूज्य सामयिकान् पश्चादाचार्यादीन् विसर्जयेत् ॥ ३० ॥ पुनर्दिनद्वयं देवि गुर्वादिद्वारतोऽर्चयेत् । कुर्याच्छ्राद्धं चतुर्थेऽह्नि देवि मण्डलमेळनम् || ३१ ॥ वीरपात्रं च संस्थाप्य विश्वान् देवान् पूजयेत् | पितामहादित्रितयं वीरं प्रत्यङ्मुखं यजेत् ॥ ३२ ॥ त्रिकोणं मण्डलं तस्य जलमुत्सृज्य वै ततः । अद्यप्रभृत्यं वीरो मण्डलत्रयमध्यगः || ३३ || तेन मित्रेशतां प्राप्तो विहरेच्च यथासुखम् । पठन्नेवं वीरपात्रं पितृपात्रे विनिक्षिपेत् ॥ ३४ ॥ ततो मित्रेशरूपाय पित्रे चेति पुनहुनेत् । सर्वत्र तो देवि वृद्धे तु त्रितयात्मना ॥ ३५ ॥ पित्रादीनां चतुर्णा तु ततः पूजां समाचरेत् । स पृथग्वीरशब्देन सर्वमेवं समापयेत् ॥ ३६ ॥ एषोऽन्त्येष्टिविधिः प्रोक्तः सर्वतन्त्रेषु गोपितः || ३७ ॥ : इत्यन्त्येष्टिमूलं दर्शितम् ॥ Page #371 -------------------------------------------------------------------------- ________________ दशमः खण्ड:-सर्वसाधारणक्रमः ३४७ अथास्यैव संक्षेपेण भावं. दर्शयामि----दीक्षिता . मृता बाह्यसंस्कारविहीन वीरदूताः, बाह्यसंस्कारेण संस्कृता वीराः, बाह्यसंस्कारेण संस्कृता. उक्तसंस्कारसंस्कृता मण्डलान्तःप्रविष्टा इति तन्त्रशास्त्रप्रसिद्धिः । बाह्यसंस्कारमन्तरा नेदं कर्म ॥ १-३ ॥ सूत का न्ते सपिण्डीकरणान्ते, तदुत्तरमेव वीरत्वप्राप्तेः ॥ ४-८ ॥ आचार्यब्रह्मोभयवरणाशक्तौ आचार्यस्यैव वरणमित्याह--शक्ति त इति ॥ ९ ॥ नैवेद्यान्ते आवरणपूजोत्तरनैवेद्यान्ते ॥ १० ॥ श्रीचक्रदेवताऽऽवाहनोत्तरं यथाविभवं पूजा कार्येत्याह-शक्ति तो य जे दि ति । तत्र निर्मितश्रीयन्त्रे । कुश पुत्त लि कां कुशपुरुषम् ॥ ११ ॥ नाम्ना अमुकानन्दनाथं वीरं नमः । अज्ञाने गगनानन्दनाथं वीरमिति ॥ १२-१४ ॥ तन्मात्रा क र्षिणीः शब्दाकर्षिण्यादयः पञ्च श्रोत्रा दिपञ्चसु ज्ञानेन्द्रियेषु । बीज तः काळीबीजोत्तरं, की काळ्यै नम इति ॥ १५ ॥ अङ्कुशा त् क्रों एतदुत्तरं मर्म कृ न्तिन्यै नम इति । आं ह्रीं प्राणा क र्षि ण्यै नम इति ॥ १६ ॥ श्राव्य मन्त्र श्च कालधर्ममित्यादिः ॥ १७–२१ ॥ तन्ना ना अमुकानन्दनाथाय वीराय नमः । षोडशपञ्चान्यतमोपचारैरभ्यर्च्य अन्ते देवतानाम द्वितीयान्तं तर्पयामीति पठित्वा विशेषाध्ये ण त र्पयेत् । वेद्याः पार्थे होमप्रकरणोक्तविधिना विवाहान्ते मरणसंस्कारेणापि संस्कृत म निं संस्था प्य यन्त्रात् कल्पितयन्त्रस्थां अग्नौ देवी मा वा ह ये त् ॥ २२ ॥ संपूज्य पञ्चोपचारैः तां सन्त मे ॥ २३ ॥ वृते न सुचं संपूर्य हविषः स्थाने स्रुच्येव वीरं नि क्षि प्य ॥ २४-२९ ॥ तत्सं ख़्य या समित्संख्यया । मूलेनैव हो म त न्त्रं स मा प येत् इति । अनेन होमप्रकरणोक्तोत्तराङ्गप्राप्तिः ॥ ३० ॥ कु र्या च्छ्राद्ध मिति नाम्ना कोळश्राद्धीययावद्धर्मातिदेशः । म ण्ड ल मे ळ न श्राद्धमित्यस्य नाम । अत्र विश्वेदेवा वीराः । वीरात् प्राक्तनास्त्रयः पुरुषाश्च देवताः । वीरात् प्राक् पुरुषा अपि तान्त्रिकान्त्येष्टिसंस्कृता यदि स्युः, तर्हि मित्रेशादिस्वरूपताप्राप्तिसिद्धये एकैकोद्देशेन मण्डलप्रवेशलाभाय अन्त्येष्टिप्रतिनिधिभूतं अयुतं मूलं जप्त्वा पश्चात् वीरं संस्कृत्य मण्डलमेळनश्राद्धं कुर्यात् । दीक्षितवंशग्रहणात् अदीक्षितस्यापि तद्वंश्यस्य मुख्यं प्रतिनिधिरूपं वा इदं कर्म भवति ॥ ३१ ॥ अथ कौलश्राद्धाद्यो विशेषः तमाह-- वी र पात्र मि त्या दिना । वीर स्य पूजा प्रत्य ङ्मु ख स्य पूजनं विशेषः ॥ ३२ ॥ वीरस्य पाद्यमण्डलं त्रिकोणं, तथा तत्पात्रासादनमण्डलमपि । पितृपात्रासादनानन्तरं Page #372 -------------------------------------------------------------------------- ________________ ३४८ परशुरामकल्पसूत्रम् . वीरपात्रासादनं तद्दक्षिणतः । अत्र ब्राह्मणपञ्चकं सति संभवे । अशक्तौ त्रयं... विश्वेदेवार्थमेकः, पितामहाद्यर्थमेकः, वीरार्थमेकः । कौळश्राद्धवत् पात्रहवनम् । वीरस्यापि कोळश्राद्धे “संविन्मये' इत्यारभ्य " तद्भवेच्छिवं" इत्यन्तेन विहितो यो जलोत्सर्गः तदनन्तरं . अद्यप्रभृति" मन्त्रपठने वी र पात्र स्थं कुलद्रव्यं पितृ पात्रे क्षिपेत् ॥ ३३-३४ ॥ वीरस्य प्रथमहवनं दीपान्तपूजोत्तरं, पात्रसमर्पणमपि अमुकाय वीराय स्वाहेति । तदूर्ध्व वीरपदं त्यक्त्वा मित्रेशरूपाय स्वाहेति पठेत् । पितामहे षष्टीशरूपाय प्रपितामहे ओ[उड्डीशरूपाय, वृद्धप्रपितामहे मित्रेश-षष्टीश ओ[उ]ड्डीशरूपाय इति पठेत् । क्रमस्तु पूर्ववत् । अस्मिन् श्राद्धे इदं द्वितीयं हवनम् ॥ ३५ ॥ शेषं इतः परं कौलश्राद्धवदासमाप्ति ज्ञेयम् ॥ ३६-३७ ।। कौलश्राद्धविधिः अथ कौलश्राद्धधर्माणां अत्रातिदिष्टत्वात् तज्ज्ञानाय कौलश्राद्धविधिरुच्यते । सोऽपि रुद्रयामळान्तर्गतदेवीरहस्ये पञ्चषष्टितमे पटले अस्ति--- अधुना श्रोतुमिच्छामि कौलश्राद्धविधि तथा । इति पार्वतीप्रश्ने ईश्वर उवाच---- शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । यस्य 'स्मरणमात्रेण देवताप्रीतिमाप्नुयात् ॥ १ ॥ कौलश्राद्धमकृत्वा तु चान्यैः श्राद्धसहस्रकैः । नैव तृप्तिर्भवेद्देवि पितॄणां परमेश्वरि ॥ २ ॥ मृताहे तद्वितीये वा कृतनित्यक्रियः शुचिः । चतुरो ब्राह्मणान् द्वौ वा दीक्षायुक्तान् निमन्त्रयेत् ॥ ३ ॥ संकल्प्याथ विशेषार्थ्यपुरतः पात्रयुग्मकम् ।. विश्वेषां चैव देवानां पितृणां च क्रमाच्छिवे ॥ ४ ॥ आवृति पूज्य नैवेद्यं कृत्वा शक्तिं प्रपूज्य च । चर्यानाथस्वरूपान् वै विश्वान् देवांस्तु पूजयेत् ॥ ५ ॥ श्रवण-श्री. Page #373 -------------------------------------------------------------------------- ________________ दशमः खण्डः—– सर्वसाधारणक्रमः मित्रेशादिस्वरूपांश्च पितॄन् संपूजयेत् क्रमात् । व्यष्ट्या वाऽथ समष्ट्या वा पूर्वोत्तरमुखान् शिवे ॥ ६ ॥ आसनावाहने कृत्वा प्रार्थयेत्तु कृताञ्जलिः । विश्वेदेवा: स्वागतं वो यज्ञेऽस्मिन् स्थीयतां क्षणम् ॥ ७ ॥ सावधानेन मनसा स्वीकुर्वन्तु सभाजनम् । चतुरश्रे तथा वृत्ते मण्डले पूज्य पादयोः ॥ ८ ॥ क्षाळनं वाऽथ सामान्यादर्थ्यादर्ध्य विनिक्षिपेत् । आचामयेत्तान् वस्त्रादिदीपान्तेन पितृन् यजेत् ॥ ९ ॥ स्वाहाऽन्तनाम्ना तत्पात्रात् तेभ्यः पात्रं प्रकल्पयेत् । पूर्ववन्मण्डलं कृत्वा पूज्य भोजनपात्रकम् ॥ १० ॥ परिवेष्याभ्यक्ष्य तद्वै दत्वा हस्ते तथोदकम् । संविन्मये महापात्रे आनन्दमयभोज्यकम् ॥ ११ ॥ भोक्ता त्वं पुरुषः साक्षी महाशक्तिर्महेश्वरः । सर्वमन्नं शक्तिमयं भोक्ता साक्षात् परः स्वयम् ॥ १२ ॥ तस्मात् सर्व शिवः : साक्षात् भोक्ता दाता च भोज्यकम् । विश्वेदेवा देवता नो भुञ्जन्त्वत्र मखे मम ॥ १३ ॥ यावच्छक्यं तावदिह भोक्तव्यं स्वस्थमानसैः । पेयं खाद्यं भक्ष्यभोज्यं सर्वं वस्तु समर्पितम् ॥ १४ ॥ पितॄणां परमानन्दहेतवे तद्भवेच्छिवम् । इत्येवं तोयमुत्सृज्य पितृस्थानेऽपि चोत्सृजेत् ॥ १५ ॥ तत आपोशनं दत्वा यथेष्टं भोजयेत् ततः । यथासंभवपक्काद्यैः तृप्ता यूयं भविष्यथ ॥ १६ ॥ कुलद्रव्यैश्चर्वणैश्च पितॄणां शान्तिहेतवे । प्राथ्यैवं भोजनस्यान्ते प्रार्थयेत् पुनरेवच ॥ १७ ॥ विश्वेदेवाश्च पितरस्तृप्ताश्चास्मिन् महामखे । सर्वे समिष्टं संपन्नं भवत्वत्र यथेप्सितम् ॥ १८ ॥ ફ્ Page #374 -------------------------------------------------------------------------- ________________ ..परशुरामकल्पसूत्रम् उत्तरापोशनं दत्वा तथा ताम्बूलदक्षिणाः । विश्वान् देवांस्तथा पितॄन् देवतारूपमास्थितान् ॥ १९ ॥ नमः पुरस्तात् पश्चाच्च पार्श्वयोरपि वो नमः । अनेन कौलश्राद्धेन विधिना पितृमुख्यकाः ॥ २० ॥ परमं पदमास्थाय भुञ्जन्त्वेते सुनिर्वताः । परिक्रम्य नमस्कृत्य चैवं पश्चाद्विसर्जयेत् ॥ २१ ॥ यथाऽऽगतं च पितरो गच्छन्त्वस्मान्महामखात् । विश्वैर्देवैश्च सहिताः प्रसन्नाः सन्तु मे चिरम् ॥ २२ ॥ ततः सामयिकान् पूज्य कर्म देव्यै समर्पयेत् । इत्येवं कथितो देवि कौलश्राद्धविधिः परः ॥ २३ ॥ इति ॥ अस्यापि संक्षेपेण गूढमर्थ प्रकटयामि । श्राद्ध संक ल्पा नन्तरं ब्राह्मणान् वृत्वा द्वारपूजाऽऽदिसामान्यविशेषाऱ्यापात्रासादनोत्तरं विशेषा पुरतः अग्रभागे देवीविशेषार्घ्यपात्रमध्ये इति निष्कर्षः । विशेषार्घ्यपात्रासादनप्रकारेण विश्वेदे व पात्रं पितृ पात्रं चासादयेत् ॥ ३-४ ॥ ततः सुवासिनीपूजाऽन्तपूजाशेषमनुष्ठाय एकस्मिन् विप्रे चर्यानाथस्वरूपान् विश्वान् देवान् प्रपूजयेत् ॥ ५ ॥ मित्रे श स्वरूपं पितरं षष्टीशस्वरूपं पितामहं ओ[उड्डीशस्वरूपं प्रपितामहं प्रत्येकब्राह्मणपक्षे । एकब्राह्मणपक्षे मित्रेशषष्ठीशोड्डीशरूपान् पितृपितामहप्रपितामहान् इत्या वा ह नं कृत्वा, आ स नं दत्वा, उक्तमन्त्रेण प्रार्थ्य, विहितपात्रम ण्ड ले पादौ प्रक्षाळ्य, सा मा न्या ा द ये दत्वा, आ च मनं दत्वा, दी पान्तं यथाविभवं विश्वान् देवान् पितूंश्च पूजयेत् । पितृपदं देवानामप्युपलक्षकम् ॥ ६–९ ॥ ततः चर्यानाथस्वरूपेभ्यः विश्वेभ्यो देवेभ्यः स्वाहा इति विश्वेदेवपात्रं तद्विप्रस्य अर्पयेत् । एवमेव पित्रादेरपि पात्रसमर्पणम् । ते त्वमन्त्रमेव होमं कुर्युः, होममन्त्रस्य स्वाहाऽन्तस्य श्राद्धकर्ता पूर्वमेव पठितत्वात् । अमन्त्रकहोमनिषेधशास्त्रं सामयिकप्रकरणस्थं तत्रैव विश्रान्तम् , नात्र प्रवर्तते । वस्तुतोऽत्र स्वाहाऽन्तमन्त्रपाठात् नामन्त्रकं हवनम् । पाद्ये देवस्य चतुरश्रं पितॄणां वृत्तमुक्तं प्राक् । तत्तद्देवभोजनपात्राध: मण्ड ल म् ॥ १०-१४ ॥ पितृ स्था ने चोत्सृजेत् इति चकारेण विश्वेदेवपात्रस्याप्युत्सर्गः सूचितः । तत्र पितृस्थाने विश्वेदेवपदप्रक्षेपः ॥ १५ ॥ शेषं स्पष्टम् ॥ १६-२३ ॥ ... Page #375 -------------------------------------------------------------------------- ________________ दशमः खण्डः-सर्वसाधारणक्रमः अन्त्येष्टिकौलश्राद्धयोरावश्यकत्वम् . . कौलश्राद्धमपि सूत्रानुसारिणामावश्यकं, अकरणे निन्दाश्रवणात् । यद्यपि त्रिपुरारहस्ये “तथाऽन्येष्वतिदूषितं" इति श्रवणात्--अन्त्येष्टिकौलश्राद्धयोः नातिदोषः श्रूयते, अतिदूषितं नाम पुनः पुनः असकृन्निन्दाश्रवणं, प्रकृते सकृदेव निन्दा श्रूयते, रहस्यनामपाठे निन्दा त्वसकृत् श्रूयते, तद्वदत्राभावात्-सूत्रानुयायिनामनावश्यकमिति प्रतिभाति । अन्यथा अतिदूषितमित्यत्र अतिपदानर्थक्यं स्यात् । तथाऽपि आपस्तम्बादयः स्वसूत्रे अनुक्तं अन्यसूत्रोक्तं अन्यत् किमपि न गृह्णन्ति, भारद्वाजोक्तं अन्त्येष्टिप्रयोगं तु जगृहुः । तत एव ज्ञायते अन्त्येष्टिसंस्कार आवश्यक इति । तद्वदनापीत्युन्नेयम् ॥ किं च अतिदृषितमित्यस्य नासकृन्निन्दाश्रवणमर्थः । किं तु अकरणे महानिष्टफलसाधनत्वप्रतिपादनम् । तच्च प्रकृतेऽप्यस्ति । जन्मप्रभृति उपासनासंपादनं मण्डले प्रवेशार्थम् । मण्डलं नाम पुनरावृत्तिरहितः ब्रह्मलोकादपि वरिष्ठः ओघत्रयनिवासाधारभूतः स्थानविशेषः । अन्त्येष्टयकरणे तल्लाभाभावे महापुरुषार्थहानिसाधनत्वप्रतिपादनात् अतिदूषितमित्यवश्यं अनुष्ठेयम् । एवमेव श्राद्धेऽपि । इत्यलं भूयसा ॥ प्रायश्चित्तविधिः अथ विहितकर्मसु पुरुषदोषेण अन्यथाभावोऽवश्यंभावी । तदर्थ तत्प्रायश्चित्ताकाङ्क्षायां प्रायश्चित्तं प्रसङ्गाल्लिख्यते । तदुक्तं स्वतन्त्रतन्त्रे त्रयोदशपटलेदेव्युवाच देवेश श्रोतुमिच्छामि नित्यनैमित्तिकादिषु । प्रायश्चित्तं तु सन्ध्याऽऽदिपूजाकर्मसु च स्फुटम् ॥ १ ॥ श्रीभैरव उवाच-- शृणु देवि प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् । अङ्गाङ्गिभेदात् द्वैविध्यं कर्मणः परमेश्वरि ॥ २ ॥ Page #376 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् अङ्गेऽपि देवि द्वैविध्यं मुख्यगौणत्वभेदतः । गौणाङ्गलोपे मूलस्य दशधा जपतः शुचिः ॥ ३ ॥ मुख्याङ्गलोपे शतधा अङ्गिलोपे पुनःक्रिया । अङ्गाङ्गिभेदं देवेशि शृणु विस्तरतः शिवे ॥ ४ ॥ जपे षडङ्गन्यासस्तु गौणाझं परिकीर्तितम् । ध्यानमृष्यादिकं पूजा मुख्याङ्गमिति कथ्यते ॥ ५ ॥ सन्ध्यायां मूलदेव्यर्थे जपे चाङ्गित्वमिष्यते । मार्ताण्डवाग्भवाद्यये मुख्याङ्गत्वं प्रकीर्तितम् ।। ६ ।। आकालमङ्गिलोपे तु पुनः कर्म भवेदिह । आपद्यङ्गस्य लोपे तु कालत्यागेऽपि नास्त्यघम् ॥ ७ ॥ सन्ध्याऽन्तरे तु संप्राप्ते शतमष्टोत्तरं जपेत् । आशौचद्वितये देवि प्रधानं मानसं चरेत् ॥ ८ ॥ पूजाऽऽदिकं समानं वै बाह्यमन्येन कारयेत् । क्षयाशौचे देवताया मण्डले न व्रजेच्छिवे ॥ ९ ॥ अज्ञानेन गतश्चेद्वै देवताशापमाप्नुयात् । तद्दोषपरिहारार्थं पुनर्मण्डलमाचरेत् ॥ १० ॥ देवतां पयसा नाप्य मूलातर्पणमाचरेत् ॥ ११ ॥ पञ्चवारं घृतेनैव होमं कुर्याद्वरानने। ब्राह्मणान् भोजयेत् पश्चात् देवताशान्तिमाप्नुयात् ॥ १२ ॥ त्रिरात्रं सन्ध्यया हीनः सहस्रं जपमाचरेत् । अहोरात्रमनश्नन् वै ततः शुद्धो भविष्यति ॥ १३ ॥ अष्टरात्रमसन्ध्यो वै त्रिरात्रोपोषणाजपात् । मासेऽतीते तु देवेशि पतितश्च बहिष्कृतः ॥ १४ ॥ मण्डलाबाह्यगः सर्वकर्मायोग्यो महेश्वरि । एष एव जपे मार्गः मासादूर्ध्व पतत्यधः ॥ १५ ॥ पूजायां शृणु देवेशि भेदमङ्गाङ्गिनोः म्फुटम् । आवृतिर्गुरुनित्याऽर्चासमयाम्नाययोरपि ॥ १६ ॥ Page #377 -------------------------------------------------------------------------- ________________ दशमः खण्ड:--सर्वसाधारणक्रमः पूजात्रयं जपश्चैव प्रधानं पूजने मतम् । पात्रसंस्था पीठपूजा बलिहोमस्तथैव च ॥ १७ ॥ अर्पणं देहशुद्धिश्च मुख्याझं संप्रकीर्तितम् । शक्तिसामयिका_दि गौणाङ्गमिति कथ्यते ॥ १८ ॥ नित्यकर्मण्यङ्गलोपे न वैगुण्यं तु कर्मणः ।। काम्ये तदेकदेशस्य लोपे वैगुण्यमेव हि ॥ १९ ॥ अङ्गलोपे तु मूलेन तर्पणाष्टकमुच्यते । अष्टोत्तरशतावृत्त्या मुख्याने शृणु पार्वति ॥ २० ॥ शतधा तर्पणं जापः सहस्रं वा स्मृतं शिवे । व्यत्यासे कर्मणोऽप्येवमङ्गाङ्गेषु स्मृतिः सकृत् ॥ २१ ॥ अङ्गं तन्त्रेण वा कुर्यात् कार्यकारणयोर्विना । अन्तरे च न कुर्वीत भिन्नार्थेष्वपि चेश्वरि ॥ २२ ॥ बिन्दुतर्पणव्यत्यासे प्रायश्चित्तं शृणु प्रिये । मुख्याद्गौणार्पणे देवि पुनस्तर्पणमाचरेत् ॥ २३ ॥ मूलाष्टकम्मृतिर्वाऽपि व्युत्क्रमे शृणु पार्वति । देवतां शङ्खतोयेन मूलेनाभ्युक्ष्य वै शिवे ॥ २४ ॥ पुष्पाञ्जलिं समभ्यर्च्य त्रिः सन्तर्प्य च प्रार्थयेत् । पुनर्यथोक्तं सन्तर्प्य जपेदष्टोत्तरं शतम् ॥ २५ ॥ मुख्यगौणविभेदं च शृणु देवेशि तत्त्वतः । मूलदेवीतर्पणात्तु सर्वं गौणं महेश्वरि ।। २६ ॥ ततः परं गुरोः पङ्क्तिं नित्यामण्डलके ततः । आवृतिश्च ततो देवी क्रमाद्गौणं भवेच्छिवे ॥ २७ ॥ एतद्विभेदमज्ञात्वा यः कुर्यात् तर्पणं शिवे । तं भैरवीगणाः क्रुद्धाः विकुर्वन्ति पदे पदे ॥ २८ ॥ नवपात्रे व्यवस्थैव सप्तपात्रेऽपि पार्वति । . पञ्चपात्रेऽपि तुल्या म्यात् त्रिपात्रे मनसा स्मरेत् ॥ २९ ॥ . Page #378 -------------------------------------------------------------------------- ________________ ३५४ 1 परशुरामकल्पसूत्रम् पात्रद्वयं तु प्रत्यक्षपूजनेनैव कारयेत् । आद्य प्रतिनिधिर्यत्र तत्र पात्रद्वयं स्मृतम् ॥ ३० ॥ तद्वयाधिकं नैव कार्य पात्रं सुरेश्वरि । द्रव्यप्रतिनिधिं चात्र प्रसङ्गात् कथयामि ते ॥ ३१ ॥ आद्याभावे तु घुटिकासारयुक्तजलार्पणम् । मत्रयं चाष्टगन्धेन समानघुटिका भवेत् ॥ ३२ ॥ तदभावे नारिकेलजलं पात्रे तु कांस्यके । तदभावे ताम्रपात्रे क्षीरं वाऽथ गुडोदकम् ॥ ३३ ॥ अथवा गन्धतोयेन पूजां नैव तु लोपयेत् । द्वितीयभेदं देवेशि शृणु संयतमानसा ॥ ३४ ॥ पूर्वोक्तभेदान्यतमा पलाण्डुर्वाऽऽर्द्रकं तु वा । प्रत्यक्षाद्ये द्वितीयादिप्रत्यक्षं देवि योजयेत् ॥ ३५ ॥ द्रव्यप्रतिनिधौ देवि तर्पणं कुसुमेन वै । स्वात्मीकारादिकं नास्ति अक्षतैर्गुरुपूजनम् ॥ ३६ ॥ संपूर्णमन्त्रपाठेन स्वात्मीकारं तु भावयेत् । 1 पूर्णपूजां भावयन् वै बाह्यपूजां समाचरेत् || ३७ || घुटिकायामार्द्रकं स्यात् स्वात्मी' कारेऽपि विद्यते तत्र पात्रद्वयं देवि न्यूनं नैव तु कारयेत् ॥ ३८ ॥ शक्तिपूजा विना तत्त्वशोधनं संभवेच्छिवें । प्रत्यक्षे तु त्रिपात्रं वै गौणात् गौणतरं भवेत् ॥ ३९ ॥ आनुकूल्ये त्रिपात्रादि नैव कर्तव्यमीश्वर । प्रत्यक्ष युग्मपात्रं वै कृत्वा शापमवाप्नुयात् ॥ ४० ॥ क्वचिन्मयैवोपदिष्टः परमापत्तिकालिकः । तृतीयभेदं देवेशि प्रोक्तेष्वन्यतमं स्मृतम् ॥ ४१ ॥ वटिका चणपिष्टस्य विजयायुक्तदाकृतिः । मूलकं वा महादेवि पलाण्ड्ववधिको वटिः ॥ ४२ ॥ कारोsपि - -ब२. Page #379 -------------------------------------------------------------------------- ________________ दशमः खण्ड:--सर्वसाधारणक्रमः ३५५ आर्द्रकान्तं मूलकं स्यात् क्षीरादौ मन्त्रसंजपः । । प्रत्यक्षतो द्वितीय तु एतत्प्रत्यक्षमिप्यते ॥ ४३ ॥ द्वितीयादिकपर्यायं स्थापयेदष्टदिश्वथ ।। अथवा मन्त्रजापो वै नित्यं तुर्य तु सर्वदा ॥ ४४ ॥ पञ्चमे शृणु देवेशि द्वैविध्यं चोक्तमेव ते । आद्यं तत्र कलौ देवि त्रिसहस्रान्तमिप्यते ॥ ४५ ॥ द्वितीयं तु भवेत् देवि स्वयोषिति सुरेश्वरि । अथवा लिङ्गयोन्योश्च कुसुमं तत्र योजयेत् ॥ ४६॥ काश्मीरपङ्के मूलेन श्वेतचन्दनपङ्ककम् । संयोज्य योजयेत् देवि मूलाष्टजप एव वा ॥ ४७ ॥ द्रव्यं साक्षात् पञ्चमं तु दुर्लभं तु कलौ युगे। जितेन्द्रियाणां धीराणां योगिनां सुलभं भवेत् ॥ ४८॥. कदाचिच्छक्तितः पूर्व क्षोभे जाते शिवस्य वै।। शक्त्यसंतोषतो देवि नाशमेति स वै पुमान् ॥ ४९ ॥ . तस्मात् स्वस्यां परस्यां वा अन्त्यं नैव समाचरेत् । प्रतिनिध्यैव कर्तव्यं कलौ देवि सुनिश्चितम् ॥ ५० ॥ उपासको नु नित्यं वै परिवारार्चनं चरेत् । नित्यामण्डलकं चैव गुरुमण्डलकं तथा ॥ ५१ ॥ पञ्चिकां समयां चैव आम्नायसमयां यजेत् ॥ ५२ ॥ .. अथवा दिननित्यास्तु नित्यां च गुरुमण्डलम् ।। समष्टया पञ्चिकां चापि पूजयेदापदादिषु ॥ ५३ ॥ परमापत्तिकाले तु आवृतेः पञ्चकं त्रिकम् । समष्टया चेतरत् सर्वं परमापत्तिगोचरम् ॥ ५४ ॥ पूजाऽन्तरे महाविघ्ने प्राप्ते संशृणु निश्चितम् ।। पूर्व संकल्पतो देवि न दोषस्तत्र विद्यते ॥ ५५ ॥ .. संकल्यानन्तरं देवि विसृज्योपोषणं चरेत् । .. . सपर्यो मानसीं कुर्वन् पुनः पूजां समाचरेत् ॥ ५६ ॥..... Page #380 -------------------------------------------------------------------------- ________________ - परशुरामकल्पसूत्रम् आवाहनानन्तरं तु महाविघ्नो भवेद्यदि । पात्रादिकं समुद्वास्य देवतां स्थापयेत् तथा ॥ ५७ ॥ .. कार्यान्ते तत्र पात्रादिस्थापनं संविधाय च । . संकल्पेन विना देवि आवृतिं तु समापयेत् ॥ ५८ ॥ यावन्तो दिवसा देवि व्यतीतास्तावदावृतिम् । पायसेन हुनेत् तस्य दोषस्येहापनुत्तये ॥ ५९ ॥ मूलेनाष्टोत्तरशतं हुत्वा पूज्य च सामयान् । क्षमापयेत् ततो देवी गुरुं चापि सुखी भवेत् ॥ ६० ॥ उद्वासनात्तु पूर्व वै पूजाऽन्ते सङ्कटे स्थिते । झटित्युद्वास्य देवेशी विसृजेन्मण्डलं ततः ॥ ६१ ।। अतीतविघ्ने देवेशि सहस्रं प्रजपेन्मनुम् । अपराधान्मुच्यते वै दोषस्तत्र न विद्यते ॥ ६२ ॥ अथोपघातदोषस्य प्रायश्चित्तं शृणु प्रिये । देवताहेतुकलशविशेषायॊपघाततः ॥ ६३ ।। कर्तुमत्युस्तु षण्मासात् तस्य शान्ति ब्रवीमि ते । यस्योपघातः संस्थाप्य पुनस्तत् पूजयेत् ततः ॥ ६४ ॥ पश्चात् व्यहमनश्नन् वै जपेत् दशसहस्रकम् । पूजयेच्च यथाशक्ति देवीं क्षीरेण स्नापयेत् ॥ ६५ ॥ अष्टोत्तरशतं हुत्वा गुरुं पूज्य च मुच्यते । आवाहनस्थापनाच्च पूर्व जपसहस्रकम् ॥ ६६ ॥ उपघातात्तत्स्फुटिते महासांतपनं चरेत् । उपघाते तु शंखस्य धीर ह्य]ष्टोत्तरसहस्रकम् ॥ ६७ ।। दीक्षाऽऽदिप्वप्येवमेव शान्तिः स्यादुपघातके । दीपोपघाने देवेशि पुनर्मण्डलमाचरेत् ॥ ६८ ॥ . साधकानां दत्तपात्रस्योपघाते शतं जपः । । पूजकानां साधकानां तुल्यमेतद्विधीयते ॥ ६९ ॥.... Page #381 -------------------------------------------------------------------------- ________________ दशमः खण्डः - सर्वसाधारणक्रमः प्रसङ्गादत्र सर्वेषां आचारं कथयामि ते I विप्रार्चायां तु सर्वेषां स्वात्मीकारो विधीयते ॥ ७० ॥ अनन्तरस्य पूजायां पूर्वस्यानर्हतेप्यते । न्यूनदीक्षावतां चापि व्यवस्थैषा सुसम्मता ॥ ७१ ॥ दीक्षाभेदमथो वक्ष्ये वाला प्रथमतो मता । द्वितीया पञ्चदश्युक्ता चतुरान्नायजा परा ७२ ॥ पञ्चानाया चतुर्थी स्यात् षोडश्यन्ता तु पञ्चमी । षष्ठी चरणविद्याऽन्ता सप्तमी वासनान्तका ॥ ७३ ॥ रहस्यान्ता चाष्टमी स्यात् नवमी षोडशी परा । षड्दर्शनान्ता दशमी महावाक्यान्तिमा ततः ॥ ७४ ॥ द्वादशी श्रीपादुकाऽन्ता न्यूनं तत्पूर्वमुच्यते । विप्रक्षत्रिययोदेवि सर्वदीक्षाऽर्हता भवेत् ॥ ७५ ॥ रहस्यान्ता तु वैश्यस्य षोडश्यन्ता तु शूद्रके । श्रेष्ठवर्णाद्दीक्षणं स्यादभावे तुल्यवर्णतः ॥ ७६ ॥ शूद्रो नैव गुरुर्देवि तस्मात् दीक्षां परित्यजेत् । अनर्हाद्दीक्षणं लब्ध्वा परित्यागो मनोः स्मृतः ॥ ७७ ॥ न्यूनाश्रमेऽनन्तरे वा गुरुशक्त्योस्तु संमतः । स्वात्मीका महादेवि निषेध [षिद्ध] स्त्वितराश्रमः ॥ ७८ ॥ अन्येषां तु प्रमादेन स्याज्जपसहस्रकम् । उच्छिष्टभक्षणेऽप्येषा व्यवस्था देवि सम्मता ॥ ७९ ॥ न्यूनवर्णाश्रमाणां तु त्रिरात्रोपोषणं तथा । शक्त्यभीष्टे तु दीक्षिता यदि लभ्येत दीक्षाहीनां परित्यजेत् । नैषा स्याद्वयवस्था तत्र चोत्तमा ॥ ८० ॥ अलभ्या यदि चान्या स्यात्तदा संस्कारमाचरेत् ॥ ८१ ॥ मूलशङ्खोदकैः प्रोक्ष्य पञ्चवाणषडङ्गके । विन्यस्य तस्या देहे तु दक्षकर्णे श्रियं वदेत् ॥ ८२ ॥ 1 विद्याषोडशका परा -- ब २० ३.५७ Page #382 -------------------------------------------------------------------------- ________________ ३५८ परशुरामकल्पसूत्रम् कन्याया नास्ति संस्कारः विधवां तु परित्यजेत् । मातरं गुरुपत्नी च ज्येष्ठपत्नीमृते शिवे ॥ ८३ ॥ बालोपदेशिनां पात्रत्रितयं तत्त्वशोधनम् । पात्रं दक्षकरे गृह्य वामहस्तेन तर्पणम् ॥ ८४ ॥ महावाक्यान्तयोग्यानां तत्त्वपात्रचतुष्टयम् । तर्पणं पूजनं च स्यात् पादुकाऽन्ते तु पूजनम् ॥ ८५ ॥ आत्मविद्याशिवाख्यादितत्त्वपात्राणि वै शिवे । समष्टिरथपूर्ण च सांकय त्रितये भवेत् ॥ ८६ ॥ समष्टिपूर्णके देवि सांकर्य बहुदोषकृत् । तस्मात् प्रक्षाळ्य देवेशि समष्टिं पूर्णपात्रकम् ॥ ८७ ॥ स्वीकुर्यादन्यथा देवि जपेदष्टसहस्रकम् । आत्मतत्त्वं शक्तिशेषं सर्वेषां देवि संमतम् ॥ ८८ ॥ पञ्चाम्नायोर्ध्वगानां तु पश्चाद्वा पञ्चपात्रतः । प्रथमं शक्तिशेषं स्यात् द्वितीयादित्रयं शिवे ॥ ८९ ॥ वीरोच्छिष्टं तु ज्येष्ठस्य अन्यथा पापमाप्नुयात् । गुरोस्तु सर्व संग्राह्यं शक्तिशेषादनन्तरम् ॥ ९० ॥ स्वशेषं नैव शक्त्यै तु देयं शिष्यामृते शिवे । अत्र प्रमादो यदि चेजपेदष्टसहस्रकम् ॥ ९१ ॥ आत्मशेषं तु ज्येष्ठेषु दत्वा व्यहमुपोषणम् । उभयोरपि तुल्यं स्यात् प्रायश्चित्तं वरानने ॥ ९२ ॥ . अभुक्त्वैव तु तत्त्वानां शोधनं त्वाचरेच्छिवे । पूजनं चापि देवेशि अन्यथा पतितो भवेत् ॥ ९३ ॥ गुर्वादीनां यथा चाज्ञा स्वात्मतत्त्वं तु शोधयेत् ।। सद्यः काले त्वयं पक्षः ज्ञात्वा भुक्तो बहिष्कृतः ॥ ९४ ॥ भुक्त्वा तत्त्वं शोध्य देवि जपेदयुतसंख्यकम् । अनानेऽप्येवमेव स्यादशक्तौ गौणमाचरेत् ॥ ९५ ॥ Page #383 -------------------------------------------------------------------------- ________________ दशमः खण्डः-सर्वसाधारणक्रमः क्षताङ्गो ज्वरिताङ्गश्च मण्डलाहाह्यतः स्थितः । मलाङ्गो मलवस्त्रश्च उप्णीषी कञ्चुकी तथा ॥ ९६ ॥ कुष्ठी क्षताङ्गी कुनखी पूतिगन्धी ज्वराङ्गकः । क्रोधी कुटिलभावश्च नास्तिकोऽप्यजितेन्द्रियः ॥ ९७ ॥ ... पातकी भ्रमचित्तश्च गुरुद्रोही च वञ्चकः । प्रविष्टो मण्डलं यस्य तस्य शापो भवेत् तव ॥ ९८ ॥ तदोषपरिहारार्थ पुनर्भण्डलमाचरेत् । वीरासनं कुक्कुटं च नाचरेन्मण्डले शिवे ।। ९९ ॥ न प्रदश्यों च चरणौ न वदेदुच्चभाषणम् । कलहो रोदनं निद्रा पारुप्यं मर्मभाषणम् । न वदेच्छिवभावेन सर्व तत्र तु भावयेत् ॥ १० ॥ विहाय जिह्वाचापल्यं इन्द्रियाणि निगृह्य च । शिवोऽहमिति पूर्ण वै भावयन् शिवतां व्रजेत् ॥ १०१ ॥ इत्येतत्ते मयाऽऽख्यातं गोप्यात् गोप्यतरं शिवे । प्रायश्चित्तविधौ देवि किं पुनः श्रोतुमिच्छसि ॥ १०२ ॥ इति श्रीस्वतन्त्रतन्त्रे त्रयोदश:पटलः ॥ . . अस्मात् पटलात् सुखं बालानामर्थलाभाय कठिनांशं किंचिद्वितनोमि---- पुनःक्रि ये त्यन्तो ग्रन्थः सन्ध्यामात्रप्रायश्चित्तपरः, पूजायां पृथग्वक्ष्यमाणत्वात् ॥४-७ ॥ सन्ध्या ऽन्त रे द्वितीयसन्ध्याकाले प्राप्ते पूर्वसन्ध्यानिवृत्तिः, विहितप्रायश्चित्तमात्रम् ॥ ८-९॥ पु न म ण्ड ल मा च रे त् इति अग्रे दीपनाशप्रायश्चित्ते विविच्यते ॥ १०-१६ ॥ पूजा न य मिति आवरणार्चनं ओघत्रयतिथिनित्याऽर्चनं समयाम्नायार्चनं. चेत्यर्थः । पीठ पूजा धर्मादिपूजा ॥ १७ ॥ अर्पणं उपचारार्पणम् । दे ह शु द्धिः भूतशुद्धिः । सा म यि का दी त्यादिना आरादुपकारकनिखिलशेषाङ्गानां ग्रहणम् ॥ १८-१९ ॥ मू ले न त र्पणाष्ट क मित्यत्र तर्पणं प्रथमेनैव । तदवसरश्च नवावरणपूजाऽनन्तरं, ततः प्राग्वा, श्रौते प्रधानात् प्राक् तदनन्तरं वा नैमित्तिकप्राय Page #384 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् I श्चित्तानां दृष्टत्वात् ॥ २० ॥ सहस्रं वेत्यत्र वाकार एवकारार्थे । व्य त्या से वैपरीत्ये । एवं पूर्वोक्तप्रायश्चित्तम् । अङ्गाङ्गेषु अङ्गभूतेषु कर्मसु अङ्गत्वेन विहितानि, यथा पात्रासादनादिरूपप्रधानाङ्गमुद्दिश्य तदङ्गत्वेन मण्डलादिकरणं, ईदृशानां लोपे स्मृतिः भगवत्स्मरणम् ॥ २१ ॥ अङ्गं तन्त्रेणेति- — यत्र पूजाद्वयं एककाले प्राप्तं तदङ्गानामप्येककालिकत्वात् कालैक्ये कत्रैक्ये दर्शपूर्णमासयोः प्रयाजाद्यनुष्ठानबत् तन्त्रेण पात्रासादनं कुर्यात् । तत्रापि कार्यकारणयोः विना निमित्ते सति नैमित्तिकं यत् तत्र नाङ्गानां तन्त्रम् । यथा दर्शपूर्णमासमध्ये पवित्रनाशे पवित्रेष्टिः । तदीयप्रयाजानां दर्शपूर्णमासप्रयाजानां न तन्त्रम् । तथाऽत्रापि । तथा अन्तरे कालान्तरे । यथा नित्यपूजा प्रातः नैमित्तिकी रात्रौ तत्र न तन्त्रम् । एवं भिन्नार्थे पु भिन्नफलकेषु यथा दीक्षायां पञ्चदेवतापूजा युगपत् प्रसक्ता तत्र पात्रासादने न तन्त्रं तत्तद्देवतातर्पणरूपभिन्नत्वात् । यथा दर्शपूर्णमासयोः पुरोडाशभेदः ॥ २२ ॥ बिन्दुतर्पण व्यत्यासे इति - व्यत्यासो द्विविधः मुख्यदेवतापात्रादमुख्यदेवतातर्पणं, तद्विपरीतं अमुख्यपात्रान्मुख्यदेवतातर्पणं च । द्वयोर्मध्ये आद्यस्य प्रायश्चित्तमाहपुनस्तर्पणमिति ॥ २३ ॥ द्वितीये आह— व्युत्क्र में इति । विपरीत इत्यर्थः ॥ २४–२५ ॥ तन्त्रान्तरानुयायिनां मुख्यदेवतागुरुमण्डलावरणदेवतादिपात्राणां पृथग्विहितत्वात् एतत्प्रायश्चित्तनिमित्तज्ञानाय देवतासु मुख्यगौणभावं दर्शयति-- मूल देवी तर्पणादित्या दिना ॥ २६-३५ ।। मुख्याभावे द्रव्यप्रतिनिधियोजने अनुष्ठाने यो विशेषस्तमाह - तर्पण मिति । द्वितीयद्रव्यप्रतिनिधौ तर्पणं कुसुमे न । आद्यद्रव्यप्रतिनिधौ आवाहनात् प्राक् स्वात्मी का रो यो विहितः स नास्ति । गुरु पूजन मक्षतैः न तु प्रतिद्रव्येण तर्पणम् ॥ ३६ ॥ अक्षतैः गुरुमर्चयित्वा संपूर्ण मन्त्रं पठन् मनसा स्वात्मीकारं भावयेदिति तदर्थः । बाह्य पूजा यथोक्ता कर्तव्या ॥ ३७ ॥ यदा घुटि का पूजासाधनत्वेन कल्पिता तदा द्वितीयस्थाने आर्द्र क मेव ॥ ३८ ॥ त्रिपात्रन्यूनं न कार्यम् । इदं त्रिपात्रविधानं द्विपात्रनिन्दातन्त्रानुयायिपरं न सूत्रानुयायिपरम् । उक्तं चैतद्वितत्य प्राक् । न तत्तन्त्रे प्रत्यक्षे युग्मपात्रे निन्दाश्रवणेन सर्वथा अननुष्ठेयं भवति । तथा सति I (4 यदनुदिते सूर्ये प्रातर्जुहुयात् उभयमेवाग्नेयः स्यात्" इत्यनुदितहोमे निन्द्रा ३६० 3 Page #385 -------------------------------------------------------------------------- ________________ दशमः खण्डः - सर्वसाधारणक्रमः ३६१ " श्रूयते । एवमग्निहोत्रे " यद्वे समिधावादध्यात् भ्रातृव्यमस्मै जनयेत्" इति समिद्वये निन्दा श्रूयते । तथा सति अग्निहोत्रे अनुदितहोमः समिद्वयं त्रयं चतुष्टयं च शाखाऽन्तरप्रतिपादितं अननुष्ठेयं स्यात् । तस्मात् यत्र निन्द्रा श्रूयते तच्छाखिनामेव तदावश्यकता नान्येषाम् । स्वशास्त्राविरुद्धं तु आकाङ्क्षितं तन्त्रान्तरात् ग्राह्यं इत्युक्तं .. मपञ्चप्राक् । अतः प्रायश्चित्ताकाङ्क्षायां यावदुपयुक्तं ग्राह्यं विरुद्धं हेयम् । कालाभेऽपि नित्यक्रम प्रत्यवसृष्टिः " इति सूत्रेण अलाभे कर्मविधानात् प्रतिशास्त्रं तन्त्रान्तरस्थं प्रतिनिधिशास्त्रं प्राप्तम् । तेन सह स्वात्मीकारादिनिषेधोऽपि प्राप्तोऽपरिहार्यः । एवं प्रतिनिध्यर्चने शक्तिपूजाऽपि तत्त्वशोधनं विहाय कार्या || ३९ - ६०॥ झटित्युद्वा स्येति-उत्तराङ्गलोपं कृत्वोद्वास्येत्यर्थः ॥ ६१-६२ ॥ अथोप घात दोषस्येति उपघातशब्दार्थ उक्त बृहद्वामकेश्वरतन्त्रे - उच्छिष्टरक्तमूत्रादिसंपर्कों यदि जायते । पूजनायोग्यता हेतोरुपघातः स उच्यते । स्थानात भ्रंशेष्वेवमेव महादोषकरः स्मृतः ॥ इति ।। ६३-६६ ।। स्फुटिते भेदने अवयवभङ्ग इति यावत् । म हा सान्तपन मुक्तं तन्त्रे महासान्तपनाख्यं च करिष्ये देवतात्रतम् । ततः शिवालये पुण्ये नदीतीरे रहःस्थले || तिथिसंख्यशतं मूलं जप्त्वा होमं समाचरेत् । वृताक्तबिल्वपत्रैश्च ततो रात्रौ सुभक्तितः ॥ चक्रराजार्चनं देवि कारयित्वा यथाविधि । पूजां सामयिकांतां च निर्वर्त्य च ततः प्रिये ॥ स्वीकृत्य च यथायोग्यं त्रिचतुः पञ्चपात्रकम् । ग्रासं हि पात्रस्यान्ते वै प्रत्येकं भक्षयेत् प्रिये ॥ 1 समं च --- ब२. 46 Page #386 -------------------------------------------------------------------------- ________________ . परशुरामकल्पसूत्रम् . शुद्धयादिचर्वणोन्मिश्रं पूर्वसङ्ख्याऽनुरोधतः । .. मयूराण्डमितो ग्रासः सङ्ख्यया तदपः पिबेत् ॥ पश्चात् जलं पिबेत् देवि जपेन्मूलशतत्रयम् । . रात्रौ स्थण्डिलशायी च ब्रह्मचर्ययुतः सदा ॥ पूजाऽन्ते भोजयेत् पश्चात् यथाविभवमम्बिके । एवं त्रिरात्रं निवर्त्य चतुर्थे पूजयेत् गुरुम् ।। यथाशक्ति ततो देवि तदाज्ञावशतः शिवे । व्रतं निवेदयेत् देव्यै ब्राह्मणान् भोजयेत् ततः ॥ य एवमाचरेत् देवि तस्य पापक्षयो भवेत् ।। इति तन्त्रान्तरोक्तं महासान्तपनं व्रतम् ।। ६७ ॥ नित्यपूजोक्तान्येव प्रायश्चित्तानि स्थलान्तरे अतिदिशति---दीक्षा ऽऽदि प्वप्ये व मे वे ति । आदि पदेन नैमित्तिककाम्यपूजापरिग्रहः । दीपोप घा ते दीपनाशे पुनर्म ण्ड ल मा चरेत् इति । यथा पूर्व मण्डलं द्वारपूजाऽऽदिना देशपरिचितिं कृत्वा देवयजनभूमिं संपाद्य यागः संपादितः, तथा तत्समाप्तौ तथैव दीपोपघातनिमित्तं पुनर्मण्डलपूजां करिष्ये इति संकल्प्य मण्डलोद्वासनान्तं पुनर्यजेत् । श्रौते कर्मण्यपि परिश्रयणादेरिदमेव फलं श्रुतं अर्थवादे “परिश्रयत्यन्तर्हितो हि देवलोको मनुष्यलोकात्" इत्यादिना । अत्रापि द्वारपूजनमेव परिश्रयणं मण्डलकरणम् । यद्वा ---मण्डललक्षणमुक्तं योगिनीतन्त्रे--- कुमार्या वटुकेनापि सुवासिन्या द्वयेन च । पञ्चसामयिकैश्चैव युक्तं मण्डलमुच्यते । एतन्न्यूनं तु देवेशि केवलं पूजनं स्मृतम् ॥ इति । ईदृशगुणविशिष्टं वा पूजनं मण्डलमाचरेदित्यनेन ग्राह्यम् । दीपघातेऽपि कश्चन विशेषो बृहद्वामकेश्वरतन्त्रे Page #387 -------------------------------------------------------------------------- ________________ दशमः खण्डः-सर्वसाधारणक्रमः दीपान्तरस्य सत्त्वे तु दीपनाशो न दोषदः । तस्मात् दीपाननेकान् वै ज्वालयेत् परितः शिवे ॥ ६८ ॥ शेषं स्पष्टम् ॥ एतत्प्रयोगरचनं सूक्ष्मबुद्धया विभाव्य रचनीयम् । ग्रन्थविस्तरभयान्नेह लिख्यते ॥ एवं प्रायश्चित्तं कर्मवैगुण्ये प्रायो दर्शितम् । अनुक्तविषये प्रायश्चित्तं साधारणतयोक्तं योगिनीतन्त्र--- अनुक्तानां च दोषाणां दशधा मूलसंस्मृतिः ॥ इति ॥ तथा बृहद्वामकेश्वरेऽपि---- ज्ञाताज्ञातकृतानां तु पापानां परमेश्वरि । पादुकां तु त्रिधा स्मृत्वा तत्क्षणादेव नश्यति ॥ इति ॥ एवं प्रसक्तानुप्रसक्त्या । इत्यलं भूयसा ॥ ८२ ॥ .. . कुलमार्गनिष्ठप्रशंसा एतावत्पर्यन्तमनुष्ठेयक्रियामुक्त्वा तदनुष्ठातारं स्तौति इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतः कृतकृत्यता शरीरत्यागे श्वपचगृहकाश्योर्नान्तरं जीवन्मुक्तः ॥ ८२॥ इत्थं एतावत्पर्यन्तं उक्तप्रकारं वि दि त्वा सम्यग्विदित्वा विधि व द्यथाशास्त्रमनुष्ठित व तः अनुष्ठानं कुर्वतः कुल निष्ठ स्य कुलमार्गे श्रद्धाभक्तिमतः । कुलमार्गश्चैतावत्पर्यन्तं दशखण्डैरुक्तो ज्ञेयः । सर्वतः सर्वप्रकारैः कृत कृत्य ता अनुष्ठेयशेषरहितता संपन्नेति शेषः । एवं शरीरस्थितिकाले फलमुक्त्वा देहत्यागेऽपि Page #388 -------------------------------------------------------------------------- ________________ ३६४ फलमाह- - शरीर त्याग इति । एतदनुष्ठातृभिन्नानां काश्यां देहत्यागे मुक्ति:, कीकटे नरकः, पुण्यदेशे स्वर्गः, इति फलतारतम्यम् । अस्य तु श्वपचः चण्डालः तगृह का श्योर्न किंचिदन्तरम् । अत्र हेतुमाह जीवन्मुक्त इति । यतोऽयं जीवन्नेव मुक्तः अतोऽविद्यालेशाभावात् स्वर्गनरकयोरप्राप्तिः, कारणाभावे कार्यासंभवात्, स्वर्गनरकयोरविद्याकार्यत्वात् । नापि मुक्ति: काशीमरणेन भवितुमर्हति तस्य जीवत एव लब्धत्वात् । अतः अयं देहः यत्र वचन वा पतितः न ततो दुःखं सुखं वा भवितुमर्हति । अतो द्वयोर्नान्तरमिति भावः । एतेन एतत्सदृशं परमपुरुषार्थसाधनं नान्यदिति भावः । प्रथमखण्ड श्रुतं फलं दीक्षाया एव । एवं तत्तत्करणावसाने दर्शितं फलं तस्य तस्यैव, इदं तु विशिष्टानुष्ठानस्यैव इति बोध्यम् ॥ ८२ ॥ परशुरामकल्पसूत्रम् अध्येतृप्रशंसा एवं दशखण्डैर्विहितानुष्ठानकर्तारं स्तुत्वा दशखण्डाध्येतारं स्तौति य इमां दशखण्डीं महोपनिषदं महात्रैपुरसिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयते इत्युपनिषत् इति शिवम् ॥ ८३ ॥ इमां पूर्वोक्तां दशखण्डीं महोपनिष ढं दशखण्डसमुदायात्मिकाम् । उपनिषदिति ब्रह्मस्वरूपप्रतिपादकवेदस्य संज्ञा । तत्र ब्रह्मप्रतिपादनं साक्षात् परंपरया चेति द्विविधम् । तत्र साक्षात्प्रतिपादिका महोपनिषत् । अस्य साक्षात्प्रतिपादकश्रुत्यर्थानुवादकत्वात् महोपनिषत्त्वं औपचारिकम् । एतेन केवलब्रह्मप्रापकशास्त्ररूपत्वात् परमपुरुषार्थसाधनमेतदध्ययनमिति ध्वनितम् | त्रै पुर सिद्धान्त मिति-— त्रिभ्यः सृष्टिस्थितिलयेभ्यः पुरा पूर्ववर्तिनी नित्येति यावत् सा त्रिपुरेति । तदुक्तं त्रैपुरसिद्धान्ते " त्रिभ्यः पुरा त्रिपुरा " इति । काळिपुराणेऽपि -- Page #389 -------------------------------------------------------------------------- ________________ देशमः खण्डः- -सर्वसाधारणक्रमः त्रिकोणं मण्डलं चास्य भूपुरं च त्रिरेखकम् । मन्त्रोऽपि त्र्यक्षरः प्रोक्तः तथा रूपत्रयं पुनः ॥ त्रिविधा कुण्डलीशक्तिः त्रिदेवानां च सृष्टये । सर्वे त्रयं त्रयं यस्मात् तस्मात् तत्रिपुरा मता ॥ इति ॥ त्रिपुरारहस्येऽस्य पदस्य निरुक्तयो बयः सन्ति, ग्रन्थविस्तरभयात् अतिप्रयोजनाभावाच्च न लिख्यन्ते । त्रिपुरासंबन्धी त्रै पुरः स चासौ सिद्धान्तश्च तस्मिन् सर्वस्व भूतां दनो नवनीतवत् सारभूतां तां योऽधीते सः सर्वयज्ञे पु गणपत्यादिपराऽन्तेषु यज्ञेषु यष्टा भवति । क्रियाऽननुष्ठानेऽप्यध्ययनमात्रेणैव तावदनुष्ठानफलं भवतीत्यर्थः । एतस्मिन्नर्थे आरण्यकश्रुतिं प्रमाणत्वेनोपन्यस्यति – यं यं क्रतुमधीते इति श्रूयते इत्यन्तेन । इत्युपनिषदि ति उपनिषत्प्रतिपादकमिति उपसंहारद्योतकम्, इतीदं ते मयाऽऽख्यातं दिव्यं नाम्नां शतत्रयम् । इत्येतन्नामसाहस्रं कथितं ते घटोद्भव ॥ इत्यादिस्थले तथा दृष्टत्वात् । शिव मिति कल्याणवाचि ॥ खण्डादिपरिपठनम् आपस्तम्बादिसूत्रवत् अत्रापि सूत्ररूपत्वं " अथातो दीक्षां व्याख्यास्यामः इत्यनेन ज्ञापितम् । अतः उपसंहारवेळायामपि तत्संप्रदायेन वैपरीत्येन खण्डादीन् परिपठति - अथातः सर्वेषां मन्त्राणां, अथ स्वेष्टमन्त्रस्य, इति विधिवत् इत्थं साङ्गां, इयमेव महती विद्या, अथ प्राथमिके चतुरस्रे, अथ हृच्चक्रस्थितां, एवं गणपतिमिष्ट्वा, इत्थं सद्गुरोः, अथातो दीक्षां व्याख्यास्यामः । अथ, एवं, अथ, इत्थं, अथ स्वेष्टेति पञ्च ॥ ८४ ॥ ३६५ " 99 Page #390 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् “अथातः सर्वेषां मन्त्राणां" इत्यादि " अथातो दीक्षां" इत्यन्तेन खण्डविभागमुक्त्वा पटलानुक्रमणिकां दर्शयति---अथैव मि ति । अथेत्यारभ्य खण्डद्वयानन्तरं तृतीयखण्डारंभः ए व मि ति । अथ १, एवं २, अथ ३, इत्थं ४, अथ स्वेष्ट ५ । एवं एकैकं पटलं खण्डद्वयात्मकं ज्ञेयम् ॥ ८४ ॥ ग्रन्थकर्तृप्रशंसा ग्रन्थकर्तारं तद्गुणोत्कर्ष च प्रकटयति इति श्रीदुष्टक्षत्रियकुलकालान्तकरेणुकागर्भसंभूतमहादेवप्रधानशिष्यजामदग्न्यश्रीपरशुरामभार्गवमहोपाध्यायमहाकुलाचार्यनिर्मितं कल्पसूत्रं संपूर्णम् ॥ दुष्ट क्ष त्रिय कुल कालान्त के त्यनेन दुष्टनिग्रहपूर्वकधर्मव्यवस्थापकत्वं दर्शितम् । रेणु का गर्भ त्यनेन जामदम्यस्योभयकुलशुद्धत्वं दर्शितम् । म हा दे वे त्यनेन संप्रदायप्रवर्तकशुद्धिर्दर्शिता । कु ला चार्य इत्यनेन स्वस्य सर्वतन्त्रस्वतन्त्रता सूचिता । एतैः सर्वैर्विशेषणैः स्वप्रणीतग्रन्थे अप्रामाण्यशङ्काकळङ्कलेशाभावः सूचितः ॥ ८५ ॥ व्याख्यानरचनकालः एषोऽपराजितानन्दनाथः श्रीगुरुसेवया । संपन्नसूक्ष्मविज्ञानः श्रीदेवीप्रेरितः कृती ॥ जामदग्यं कल्पसूत्रं व्याचख्यौ गूढभावकम् । बालानां सुखबोधाय श्रीदेवीप्रीतयेऽपि च ॥ रचितग्रन्थजालं तु साधवो गतमत्सराः । शोधयन्तु विचार्यैव भ्रान्तेः पुरुषधर्मतः ॥ साधुरेषोऽथवाऽसाधुः सौभाग्योदयसंज्ञकः । यत्प्रेरणासमुद्भूतः तस्याश्चरणपङ्कजे ॥ . . Page #391 -------------------------------------------------------------------------- ________________ दशम: खण्ड: - सर्वसाधारणक्रमः अग्निबाणाद्रिभूसङ्ख्ये शाके तपसि गीप्पतेः । वासरे शुक्लपक्षस्य दिन आये निशामुखे ॥ अर्पितः श्रीकाळिकायामनेन प्रीयतां शिवा || जपो जल्प: शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा सपर्या पर्यायस्तव भवतु यन्मे विलसितम् ॥ अनेन कर्मणा श्रीकामेश्वरीकामेश्वरौ प्रीयेताम् ॥ इति श्रीपण्डितकुलावतंसनिखिलनित्यनैमित्तिकानुष्ठानपुष्टीकृतकलशोद्भवाद्युपासकवर्यामृते शानन्दनाथप्रेमपात्रसुब्रह्मण्यतनूद्भवरामेश्वरविरचिता सौभाग्योदयसंज्ञिका परशुरामसूत्रवृत्तिः समाप्ता ३६७ Printed by J. R. Aria at the Vasanta Press, Adyar, Madras, Page #392 -------------------------------------------------------------------------- ________________ अनुबन्धः परशुरामकल्पसूत्र परिशिष्टम् अथातो वार्ताळीसिद्धियन्तं व्याख्यास्यामः ॥ १ ॥ भुवनेश्वरीबीजमध्ये वृत्तद्वयं विधाय तन्मध्ये व्यतिभिन्नं चतुरश्रद्वयं विधाय, तदन्तर्वृत्तं कृत्वा, तदन्तर्वृत्तसप्तकयुक्तानि सप्तषट्कोणानि यथासंप्रदायं विदध्यात् ॥ २ ॥ तत्र अष्टसु कोणेषु अष्टखन्तराळेषु च दशोत्तरशताक्षरीविद्यायाः षोडशवर्णान् अकारादिककारान्तषोडशस्वररहितषोडशवर्णसहितान् संलिख्य पूर्वषट्कोणषट्सु कोणेषु षट्सु अन्तराळेषु च खकारादिडकारान्तं तद्वादशवर्णान् संलिख्य पुनरग्निकोणस्थषट्कोणे ढकारादिमकारान्तद्वादशवर्णसहितान् द्वादशवर्णान् राक्षसकोणस्थषट्कोणे यकाराद्याकारान्तद्वादशवर्णयुक्तान् द्वादशवर्णान् पश्चिमकोणे इकाराद्यौकारान्तसहितान् वसुकोणे अंकारादिटकारान्तसहितान् दशकोणे ठकारादिबकारान्तयुतान् मध्यषट्कोणे भकारादिक्षकारान्तसंयुक्तान् विलिख्य लक्षताद्यद्वयवृत्तान्तराळवीथ्यां शिष्टान् दशवर्णान् ओगजडदबलकृसंयुक्तान् विलिखेत् ॥ ३ ॥ 46 A Page #393 -------------------------------------------------------------------------- ________________ ३७० परशुरामकल्पसूत्रम् अथ नवग्रहयन्तं व्याख्यास्यामः । नवकोष्ठान् विधाय, नवसु कोणेषु वृत्तत्रयं विधाय, नवकर्णिकासु नवकोष्ठान् विलिख्य, नवसु कोष्ठेषु मध्यकोष्ठेषु मध्यकोष्ठवृत्तत्रयं कर्णिकास्थानवकोष्ठं मध्यकोष्ठे मकारसहितं प्रणवं विलिख्य, शिष्टेष्वष्टसु कोष्ठेषु अकारायृकारान्तानष्टस्वरान् विलिख्य, अन्तर्वृत्तान्तराळे मकारसहितान् षोडशस्वरान् लिखित्वा, बहिर्वृत्तान्तराळे अकारादिक्षकारान्तान् मातृकार्णान् विलिखेत् ॥ ४॥ एवं भास्करमण्डलं मध्ये कृत्वा पूर्वकोष्ठवृत्तत्रयकर्णिकास्थितनवसु कोष्ठेषु मध्यकोष्ठे लुकारगर्भ प्रणवं विलिख्य, पूर्वाष्टसु कोष्ठेषु लृकारादिविसर्गान्तानष्टस्वरांश्च विलिख्य, अन्तर्वृत्तान्तराळे लूकारसहितान् षोडशस्वरान् संलिख्य, बाह्यवृत्तान्तराळे अकारादिक्षकारान्तान् लिखेत् ॥ ५ ॥ एवं चन्द्रमण्डलं विधाय, अग्निस्थितवृत्तत्रयकर्णिकानवकोष्ठमध्यकोष्ठे प्रणवगर्भककारं विलिख्य, ईशानकोष्ठादिराक्षसकोष्ठान्तं कवर्गं विलिख्य, पश्चिमकोष्ठादि सोमकोष्टान्तकोष्ठये भौमायेति वर्णत्रयं विलिख्य, अन्तर्वृत्तान्तराळे ककारसहितान् षोडशस्वरान् संलिख्य, बाह्यवृत्तान्तराळवीथ्यां मातृकां लिखेत् । एवं भौममण्डलं विधाय, बुधमण्डलं लिखेत् ॥ ६॥ Page #394 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्र परिशिष्टम् ३७१ दक्षिणकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठेषु मध्यकोष्ठे च कागर्भं प्रणवं विलिख्य, ईशानादिपञ्चकोष्ठेषु चवर्ग विलिख्य, कोष्ठये बुधायेति वर्णत्रयं च विलिख्य पूर्ववत् षोडशस्वरसहितं चकारं विलिख्य, मातृकार्णं च विलिख्य, नैर्ऋतिकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठके मध्यकोष्ठे पकारगर्भं प्रणवं विलिख्य, शिवादिकोष्ठपञ्चके पवर्ग विलिख्य, शिष्टकोष्ठये सौरये इति शनिनामवर्णान् आलिख्य, अन्तराळद्वये पकारं मातृकां च विलिख्य, पश्चिम कोष्ठस्थवृत्तत्रयकर्णिकामध्ये कोष्ठनवकं विधाय, तन्मध्यकोष्ठे टकारगर्भ प्रणवं विलिख्य, ईशानादिकोष्ठपञ्चके टवर्णान् विलिख्य, कोष्ठये गुरव इति विलिख्य, पूर्ववदन्तराळये टवर्गं मातृकां च विलिखेत् ॥ ७ ॥ एवं गुरुमण्डलं विधाय वायुकोष्ठे मध्ये यकारगर्भ प्रणवं विलिख्य, ईशानादिकोष्ठपञ्चके यवर्गं विलिख्य, राह इति लिखित्वा, सोमकोष्ठमध्ये कोष्ठे तकारगर्भ प्रणवं लिखित्वा, ईशादिकोष्ठेषु तवर्गं शुक्रायेति विलिख्य, ईशानकोष्ठे मध्ये शकारं विलिख्य ईशाद्यष्टसु कोष्ठेषु पवर्ग केतव इति च विलिख्य, अन्तराळइये षोडशस्वरसहितं शकारं मातृकां च विलिखेत् इति नवग्रहचक्रं विधाय, नवग्रहपूजां कुर्यात् इति शिवम् ॥ ८ ॥ इत्येकादश: खण्ड: Page #395 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् अथातः शिवात्मकान् मत्रान् व्याख्यास्यामः॥१॥ ऐं ह्रीं श्रीं इफें हसहहरौः अमृतविग्रहा पञ्चार्णा ५॥२॥ ओं जूं सः पालय पालय सः जुं ओं इति मृत्युञ्जयविद्या द्वादश १२ ॥ ३॥ श्रीं ह्रीं क्लीं त्रिपुटाविद्या त्रिवर्णा ३ ॥ ४॥ ओं ह्रां ह्रीं हूं वैरिमोहि गरुडपक्षि हर हर हिंस हिंस स्वाहा इति गरुडमन्त्रः त्रयोविंशत्यक्षरात्मकः २३॥ ५॥ . ओं एहि परमेश्वरि खाहा इत्यश्वारूढा दशाक्षरी१०॥ ओं नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा इत्यन्नपूर्णाविद्या सप्तदशाक्षरी १७ ॥ ७॥ हसक्षमलवरयूं इत्येकाक्षरो नवात्मको मन्त्रः १॥८॥ सहक्षमलवरयीं इत्येकाक्षरा नवात्मिका १ ॥ ९ ॥ ओं ह्रीं नम इति देवीहृदयविद्या चतुर्वर्णा ४ ॥१०॥ ओं रुद्रदयिते योगेश्वरि स्वाहा इति द्वादशार्णा गौरीविद्या १२ ॥ ११॥ इटि इटि मुटि मुटि काकटमुण्डि स्वाहा इति लक्षसुवर्णप्रदा पञ्चदशाक्षरी १५ ॥ १२ ॥ .. ओं नवकेशी कनकवती स्वाहा इति निष्कत्रयप्रदा विद्या द्वादशा क्षरी १२ ॥ १३ ॥ एकायकुणाणातुके इत्यभीष्टदायिनी विद्याऽष्टा - क्षरी ८॥ १४॥ Page #396 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रपरिशिष्टम् ऐं ह्रीं श्रीं मातङ्गिन्यै स्वाहा श्रीं ह्रीं ऐं इति __ मातङ्गिनीविद्या द्वादशाक्षरी १२ ॥ १५ ॥ ह्रीं श्रीं क्लें अ इ राज्यदे राज्यलक्ष्मी सः क्लें श्रीं ह्रीं इति राज्यलक्ष्मीविद्या षोडशाक्षरी १६ ॥ १६ ॥ ओं श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्म्यै नम इति महालक्ष्मीविद्या सप्तविंशतिवर्णा २७ ॥ १७ ॥ ज झ री म हा च ण्ड तेज संकर्षिणी काल मं था नेहः सिद्धलक्ष्मीविद्या सप्तदशार्णा १७ ॥ १८॥ ओं गलयौं ओं, ह्रीं गलयौं ह्रीं, क्लीं गलयौं क्लीं, ऐं गलयौं ऐं, क्यूँ गलयौं क्लू, स्त्रीं गलयौं स्त्री, ह्रीं क्लीं ऐं क्रीं स्त्री गलयौं द्रां द्रीं क्लीं क्रू सः, एते सप्तगोपालमत्राः ॥ १९ ॥ एतेषां पारायणात् सर्वसिद्धीश्वरो भवेत् इति शिवम् ॥ २०॥ इति द्वादशः खण्डः - अथातः प्रस्तारक्रमं व्याख्यास्यामः ॥ १॥ खेच्छया कतिचित् ध्रुवाक्षराणि केनचित् प्रकारेण विलिख्य तेष्वन्त्यशिरसि बिन्दु विलिख्य उपान्त्यवर्णमारभ्य प्रथमवर्णपर्यन्तं व्युत्क्रमेण एकैकस्य वर्णस्य शिरस्यकैकमकं एकद्वित्रिचतुःपञ्चषडादिरूपमेकोत्तराभिवृद्धिं विलिख्य, तत Page #397 -------------------------------------------------------------------------- ________________ ३७४ परशुराम कल्पसूत्रम् एकेन द्वयं द्वाभ्यां त्रयं त्रिभिश्चतुष्टयमित्येवं क्रमेण तानङ्कान् गुणयेत् ॥ २ ॥ तेन सकलह्रींरूपेषु ध्रुवेषु मायाबीजस्य शिरसि शून्यं लकारस्य शिरस्येकं ककारस्य द्वौ सकारस्य षट् हकारस्य चतुर्विंशतिः इति सिध्यति ॥ ३ ॥ ईदृशस्य बिन्द्राद्यं कवर्गस्य खण्डाङ्क इति संज्ञा नष्टोद्दिष्टादिषु व्यवहारार्थं कृता ॥ ४ ॥ तत औत्तराधर्येण चतुर्विंशतिवारं विलिख्य तदधस्तथैव सकारांस्तदधः ककारांस्तदधः लकारांस्तदधः मायां विलिखेत् ॥ ५ ॥ ततः अनयैव रीत्या सादिचतुष्टयं षट्षड्वारं लिखेत् ॥ कादित्रयं द्विद्विवारं लिखेत् ॥ ७ ॥ लकारमायां च एकैकवारं लिखेत् ॥ ८ ॥ एवं सति द्वितीयपङ्कौ एकमक्षरं न्यूनं संपद्यते ॥ ९ ॥ तं लकारं पञ्चमस्थाने लिखेत् ॥ १० ॥ प्रथमपङ्किस्तु पूर्वमेव पूर्णास्तीति न तत्र लेखनप्रसक्तिः ॥ ११ ॥ तृतीयादिषु पङ्गिषु द्वौ द्वौ वर्णो न्यूनौ भवतः, तावेकस्यां पङ्कौ क्रमाद्विलिख्य तदधस्तनपङ्कौ व्युत्क्रमात् तावेव लिखेत् ॥ १२ ॥ पुनस्तनपङ्किद्वये विशिष्टौ ध्रुवौ तौ क्रमान् क्रमाभ्यां लिखेत् ॥ १३ ॥ Page #398 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्र परिशिष्टम् ३७५ एवमान्तकरणेनैकः प्रस्तारखण्डो भवति ॥ १४ ॥ यावन्तो ध्रुवास्तावन्त एव तत्प्रस्तारस्य खण्डाः म समसङ्ख्यावृत्तका भवन्ति ॥ १५ ॥ तेष्वा खण्डे वृत्ताद्यो ध्रुवाद्य एव द्वितीये खण्डे ध्रुवद्वितीय एव वृत्तायः, तृतीये खण्डे ध्रुवतृतीय एवेत्यपि नियमोऽस्ति ॥ १६ ॥ ततश्च द्वितीयखण्डप्रथमवृत्ते पूर्व एव कृतद्वितीयस्य सकारात् परतः संस्थापयेत् ॥ १७ ॥ एवं तृतीयखण्डादिमवृत्ते कहसलहीमिति क्रमः ॥ चतुर्थखण्डादौ लहसकहीं, पञ्चमखण्डादौ ह्रीं इसकल इति क्रमः ॥ १९ ॥ प्रथमखण्डान्ततृतीयवृत्तेऽपि यौ द्वौ शिष्येते तौ graft कीमिति लेख्यौ प्रथमवृत्ते तयोः पौर्वापर्यस्य क्लृप्तस्य त्यागे मानाभावात् ॥ २० ॥ एतेन नवमादिवृत्तेष्वपि सकारह्रींकारयोः क्रमेण लेख इत्यादि सिध्यति ॥ २१ ॥ तत्तत्खण्डद्वितीयादिवृत्तानि प्रथमखण्डवदेव लेख नीयानि ॥ २२ ॥ यावत्प्रथमखण्डाद्यवृत्ताक्षराणि व्युत्क्रमेण पतन्ति तावत्पर्यन्तोऽयं प्रस्तारः प्रथमवृत्त प्रथमाक्षरशिरोंको ध्रुवाणसङ्ख्यया गुणितश्चेत् प्रस्तारवृत्तसङ्ख्यापि निष्पद्यते ॥ २३ ॥ Page #399 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् तेन पञ्चध्रुवके चतुर्विंशतिः चतुर्बुवके षट् द्वितीयध्रुवके द्वौ एकध्रुवके एकं इति शिवम् ॥ २४ ॥ इति त्रयोदशः खण्डः अथातो नष्टोदिष्टं व्याख्यास्यामः ॥ १॥ हसकलह्रीं इत्येषां पञ्चानामक्षराणां ध्रुवप्रस्तारे विंशत्यधिकशतं वृत्तानि तेषु चतुरशीतितमवृत्तजिज्ञासायां चतुरशीतिसङ्ख्यैव नष्टोऽङ्कः ॥ २॥ खण्डाङ्कास्तु चतुर्विंशतिः षट् द्वे एक शून्यं चेति पूर्वमेवोक्त्या तेनै कैकेन नष्टाङ्क विभजेत् ॥ ३॥ तथा चतुर्विंशत्या चतुरशीतेर्हरणे त्रयो लब्धाः द्वादशाशष्टास्ततः षड्भिः द्वादशानां हरणे यद्यपि निश्शेषता भवति तथाऽऽपि विभाजकानां सशेषत्वादत्राप्येकं षट्कमवशेष्यं तेनैकलब्धं षट् षष्ठा ततो द्वाभ्यां षण्णां हरणे सावशेष विभजनेन द्वौ लब्धौ द्वौ शिष्टौ तत एकेन सशेषहरणे एक लब्धं एकं शिष्टम् । तस्य शून्येन विभजनेन शून्यं लब्धं शून्यं शिष्टं तेन त्र्येकट्येकशून्यानि लब्धाङ्काः एते प्रत्येकं सैकाः कार्याः । तेन चतुर्द्वित्रिव्येकाङ्का भवन्ति ॥ ४॥ ततश्च पूर्वकृप्तक्रमेषु हसकलह्रीं इत्याकारकेषु ध्रुववणेषु चतुर्विव्यकसङ्ख्यावणोस्तान् सङ्ख्याय निष्कास्य पृथक् लिखेत् ॥ ५॥ Page #400 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रपरिशिष्टम् यथा वाग्बीजात्मकबीजचतुर्थे लकारः ॥ ६ ॥ सजिज्ञासितवृत्ते प्रथमो वाग्बीजात्मके द्वितीयः सकार एव तत्र द्वितीयः ॥ ७ ॥ अथानयोः लकारसकारयोः पूर्वलिखितत्वात् परित्यागे गणने वाग्बीजपञ्चम एव तृतीयो भवति ॥ ८ ॥ माययैव जिज्ञासितवृत्ते तृतीया कथकवर्गात् द्वितीयोपात्तसकारपरित्यागेन गणनया ककार एव पूर्वो भवतीति स तत्र चतुर्थः ॥ ९ ॥ वाग्बीजस्य प्रथमो हकारः स तत्र पञ्चमो भवतीति लसह्रींकह इत्याकारकं चतुरशीतितमं वृत्तं निष्पद्यते इति शिवम् ॥ १० ॥ ३७७ इति चतुर्दश: खण्ड: 46 B इत्थं कृतनष्टो सह्रींकह इत्याकारकं वृत्तं पञ्चध्रुवप्रस्तारे कतितममिति जिज्ञासायां तद्वृत्तं भूमौ विलिख्य तच्छिरसि खण्डाङ्कान् लिखेत् ॥ १ ॥ ते यथा - चतुर्विंशतिः षट् द्वे एकं शून्यं चेति ॥ २ ॥ ते च लकारादयः वर्णाः कॢप्तक्रमेषु हसकलह्रीं इत्याकारकेषु पञ्चसु ध्रुववर्णेषु पूर्वलिखितपरित्यागेन गणनया चतुर्थद्वितीयतृतीयद्वितीयप्रथमाः क्रमेण भवन्ति ॥ ३ ॥ Page #401 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् तेन तेष्वङ्केषु प्रत्येकमेकाङ्कनिरासे सति त्र्येक व्येकशून्यानि संपद्यन्ते ॥ ४ ॥ ते चाङ्काः लकारादीनामधः क्रमाल्लेख्याः ॥ ५॥ अथ अधोकेनोर्खाङ्क गुणयित्वा तत्तदक्षराधोकाधःक्रमेण लिखेत् ॥ ६॥ यथा चतुर्विंशतिस्त्रिभिहननात् द्वासप्ततिभिः षण्णामेकेन हननात् षट् द्वयोर्द्वाभ्यां घाते चत्वारः एकस्यैकेन हनने एकं शून्यस्य शून्येन गुणने शून्यं एवमेतेषां सर्वेषां मेळने त्र्यशीतिः तेष्वकाङ्कप्रक्षेपे चतुरशीतिः संपद्यते इति शिवम् ॥ ७॥ इति पञ्चदशः खण्डः अथातो योनियत्रं व्याख्यास्यामः ॥ १॥ खेष्टमानेन त्रिकोणं विलिख्य, तिसृषु रेखासु दशदश चिह्नानि समांशाङ्कानि कृत्वा, तेषु दशदश सूत्राणि पातयेत् इत्येकविंशत्यधिकशतसङ्ख्याकाः प्रस्तोत्पन्नभेदा भवन्ति ते तत्र लेख्याः सर्वमध्यत्रिकोणे कर्म लेख्यम् ॥२॥ ___ इत्थं योनिचक्रं विधाय, लिङ्गचक्रं व्याकुर्मः ॥३॥ पूर्वे एकं चतुष्कोष्ठात्मकं कोष्ठं विलिख्य, तदधः कोष्ठत्रयं तदधः पञ्च तदधः पार्श्वयोः षट् षड्विहाय यथासंप्रदायं चत्वारिंशत्कोष्ठात्मकं लिङ्गं विलिख्य, तत्संलग्नं Page #402 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रपरिशिष्टम् ३७९ चतुरश्रद्वयं वह्नयादिकोणचतुष्टयं कोष्ठचतुष्टयविशिष्टं विलिख्य, तत्र संप्रदायेन वाग्भवे बीजभेदान् विंशत्यधिकशतसङ्ख्याकान् प्रस्तारसञ्जनितान् विलिख्य, विशिष्टेषु तृतीयबीजस्य प्रस्तारसंजनितचतुर्विंशतिभेदान् विलिखेत्॥ ___ अथ चतुरश्रद्वयान्तराळे षड्खायातनेन सप्तकोष्ठान् संविधाय, तत्र दिननित्यायुगनित्याक्षराणि षट् संविलिख्य, शिष्टे कोष्ठे चोदयाक्षरं विलिख्य तत्रावाह्य पूजयेत् इति शिवम् ॥ ५॥ इति षोडशः खण्डः अथातः सर्वमङ्गविद्यायाः स्वरूपबाहुळ्योपदेशं तद्विनियोगप्रस्तावं च करोति ॥ १॥ तत्र वातायैः ग्रासमयान्तैः अकारायैः क्षकारान्तः मातृकाविसराक्षरैः प्रोक्तसंख्यैरित्यर्थः ॥ २॥ शतैः पञ्चभिः अकारादीनां षोडशस्वराणां ककारादीनां च पञ्चत्रिंशतां क्षकारान्तानां प्रत्येकं षोडशस्वरयोजनतः षोडशानां षोडशानामप्येवं षट्सप्तत्यधिकपञ्चशतसंख्यानां मातृकाविसराक्षराणां मूलविद्यायाः आदौ क्रमशः प्रत्येकं योजनतः षट्सप्तत्यधिकपञ्चशतसंख्याविद्यारूपाणि सतीति तस्यानवस्थाने मूलविद्यायाश्चतुर्दशस्वरस्थाने स्वरान् षोडश योजयेत् ॥ ३॥ Page #403 -------------------------------------------------------------------------- ________________ 20 परशुरामकल्पसूत्रम् पूर्वोक्तैर्विद्यादियोजितैः षट्सप्तत्यधिकपञ्चशतैरक्षरैः तत्संख्यारूपभेदाय अन्त्ये प्रत्येकं क्रमात् षोडशस्वरयोजनतः षोडशाधिकद्विशतोत्तरनवसहस्र संख्याविद्यारूपाणि भवन्तीति तैः संप्रोक्तसंख्यैः विद्यारूपैः प्रयोजयेद्यत्रैरिति आदौ वृत्तत्रयं तद्दहिः षट्कोणं तद्दहिरष्टदळं विधाय हिर्वृत्तत्रयं विदध्यात् ॥ ४ ॥ तेषु विद्याकूटानुक्तक्रमेण न्यसेत् ॥ ५ ॥ तेष्वाद्यं मध्यतः साध्यसमेतं विलिखेत् ॥ ६ ॥ षट्कोणेषु चत्वारि चत्वारि विलिखेत् ॥ ७ ॥ अष्टच्छदेषु प्रत्येकं पञ्चपञ्च समालिखेत् ॥ ८ ॥ बहिर्वृत्तान्तरयुगे मातृकां मायया चितां विलोमामनुलोमा स्वेन सम्यक् समालिखेत् ॥ ९ ॥ अन्तः षडन्तराळेषु पर्यायदिनसंभवे नित्ये लिखेत् ॥ प्रादक्षिण्येन सर्वत एवं यत्राणि जायन्ते ॥ ११ ॥ तैः कूटैरुक्तयोगतः शतं च चत्वारिंशच्च चत्वारि च. ततः क्रमादिति वृतं एवमन्यानि कूटानि प्रोक्तानि क्रमेण विलिखेत् ॥ १२ ॥ " मध्ये नामसमेतानि तदन्यान्यभितो लिखेत् ॥ १३ ॥ त्रयोदशमितैर्लक्ष्यैः सप्तविंशतिसंख्याकैः सहस्रैश्च शतेनापि चतुर्भिः तानि संख्यया यत्राणि जायन्ते ॥ १४ ॥ तैश्च सा सर्वमङ्गळा एवं कामेश्वर्यादिषोडशनित्यानां पृथक् पृथक् यन्त्राणि स्युः ॥ १५ ॥ - Page #404 -------------------------------------------------------------------------- ________________ ३८१ परशुरामकल्पसूत्रपरिशिष्टम् तस्मादाभिरसाध्यानि न कदाचिच्च कुत्रचित् विद्यते तेषु यत्किंचित् वक्ष्ये कोशेषु तोन्यै वदेन्नाथात्मकानि येन स्युस्तेन च मैभित्वा षोडशधा मन्त्री विदध्यात् ॥ १६ ॥ विनियोजकं विशालमध्यविन्यासं विदध्यात् ॥ १७॥ नवकोष्ठकं प्रागादिमध्यपर्यन्तं प्रादक्षिण्यक्रमाल्लिखेत् ॥ १८॥ नवानि नवसु प्राज्ञस्तेषु ऋक्षाणि चालिखेत् । सप्तम्या साध्यसंयुक्तं नाथां देवीश्च तत्क्रमात्॥१९॥ यद्यद्विवाञ्छितं कर्म तत्तत्तेषु विलिख्य वै । पीठे वा भूतले वाऽपि पूजयेत् प्रोक्तवासरम् ॥ २० ॥ ततः प्राप्ते वाञ्छितार्थे खात्मन्युद्वास्य देवताः। चक्रं प्रक्षाळ्य तत्तोयं केदारादिषु निक्षिपेत् ॥ २१॥ एवमन्यानि यत्राणि प्रोक्तानि क्रमशो भुवि । विनियोज्यान्यभीष्टेषु कार्येषुक्तक्रमेण वै ॥ २२ ॥ परसङ्ख्यासमेतानि तेषु तेष्वप्ययं विधिः । सर्वतः सौम्यकर्माणि सिद्धयन्ते वाऽनया द्रुतम् ॥२३॥ वश्येषु ज्ञानसंपत्त्यै सर्वप्रत्यूहशान्तये । लक्ष्मीप्राप्तौ तथारोग्यसिद्धौ रोगार्तिशान्तिषु ॥ २४ ॥ विजयाय समस्तापत्तरणायाभिवृद्धये । पुत्रावात्यै च रक्षायै पूजयेत् तेषु तत्क्रमात् ॥ २५॥ गजाश्वगोखरोष्ट्राजमहिषीणां विवृद्धये । तेषां रोगादिपीडासु तच्छान्त्यै च यथाक्रमम् ॥ २६ ॥ Page #405 -------------------------------------------------------------------------- ________________ ३८२ परशुरामकल्पसूत्रम् निर्माय नवयत्राणि तत्र तत्रार्चयेच्छिवाम् । तेषु तेषूक्तकार्येषु तत्तत्संप्राप्तिहेतवे ॥ २७ ॥ नवप्रकारयुक्तानि षोडशप्रथमादिषु । तिथिषु प्रोक्तरूपाणि तत्र तां सर्वमङ्गळाम् ॥ २८ ॥ पूजयेत् काङ्क्षितावाप्त्यै तेन सर्वसिद्धिर्भवतीति शिवम् ॥ २९ ॥ इति सप्तदशः खण्डः अथातो वासनां व्याख्यास्यामः ॥१॥ तदात्मकं समुदयं मदात्मिकापि विश्रितम् । हयात्मकं आत्मस्वरूपं तैर्भावयेत् ॥ २ ॥ कालेनान्यत्वदुःखार्तिवासनाशतशो ध्रुवम् । पराहन्तामयं सर्वखरूपस्वात्मविग्रहम् ॥ ३ ॥ सदात्मकं स्फुरत्ताख्यं अशेषोपाधिवर्जितम् । प्रकाशरूपमात्मत्वे वस्तु सद्भासते परम् ॥ ४ ॥ वरयन्ते एवमतो लोके नान्यत्र मत्रवदक्षरम् । यद्विद्येति हि मन्वीत सर्वधा सर्वतः सदा ॥५॥ अथ मत्रार्थः ललितायास्त्रिभिर्वणः सकलार्थोऽभिधीयते । शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥ ६ ॥ Page #406 -------------------------------------------------------------------------- ________________ ३८३ परशुरामकल्पसूत्रपरिशिष्टम् अशेषतो जगत् कृत्स्नं हल्लेखात्मकतः परम् । तस्याश्चार्थस्तु कथितः सर्वतत्रेषु गोपितः ॥ ७ ॥ व्योम्ना प्रकाशमानत्वं असमानत्वमग्निना। ते यो विमर्श ईकार बिन्दुना तन्निफालनम् ॥ ८॥ १. ह्रीं श्रीं अं कामेश्वरीपादुकां पूजयामि । २. ,, आं भगमालिनीपादुकां पूजयामि । ३. ,, इं नित्यक्लिन्नापादुकां पूजयामि । ई भेरुण्डापादुकां पूजयामि । उं वह्निवासिनीपादुकां पूजयामि । ऊं महावज्रेश्वरीपादुकां पूजयामि । ऋ शिवदूतीपादुकां पूजयामि। कं त्वरितापादुकां पूजयामि । लं कुलसुन्दरीपादुकां पूजयामि । लूं नित्यापादुकां पूजयामि। ,, एं नीलपताकापादुकां पूजयामि । १२. , ऐं विजयापादुकां पूजयामि । ओं सर्वमङ्गळापादुकां पूजयामि । ,, औं ज्वालामालिनीपादुकां पूजयामि । १५. , अं चित्रापादुकां पूजयामि । १६. ,, अत्रिपुरसुन्दरीपादुकां पूजयामि॥९॥ शकुच्छायया दिक्परिज्ञानक्रम प्रस्तावसहितं उपदिशति ॥ १०॥ is is Good Page #407 -------------------------------------------------------------------------- ________________ ३८४ परशुरामकल्पसूत्रम् तत्र भानोर्गत्या आदित्यदक्षिणोत्तरायणक्रमगतिभेदज्ञानच्छाययेति यावत् ॥ ११ ॥ तन्मध्यं बिन्दुमध्यं इत्येतत्क्रियाविशेषणम् ॥ १२ ॥ पूर्वापरद्वये पूर्वापरात्मिकयोः दिशोः प्राग्वच्छिन्ने कृत्वेत्यर्थः ॥ १३ ॥ तदभिमतः तद्वयमवष्टभ्य सममानपरिभ्रान्त्या तच्चि - हृदयान्तराळ मानपरिभ्रान्त्यां स्वेच्छाधिकेनार्धेन मानेन अन्योन्यतुल्येन परिभ्रान्त्यां कृत्वा वृत्तद्वयं कृत्वेत्यर्थः ॥ १४ ॥ तयोः पूर्वापरयोः संश्लेषसंजातमध्यदक्षोत्तरस्थित इत्यस्य उत्तरत्र सन्धिद्वये इत्येते विशेषं प्राक्प्रत्यक् सूत्रमध्ये प्राक्प्रत्यगात्मसूत्रमध्ये तु संहारे दक्षोत्तरं दक्षिणोत्तरं तेषां मण्डपादीनामयैः सूत्रायैः ॥ १५ ॥ एतदुक्तं भवति-— जीमूताद्यपरिवेष्टितभानौ दिवसे छायादिभिरनावृतदेशे जलयन्त्रादिभिः सुसमीकृतस्य दर्पणोदरसंकाशस्य भूतलस्य मध्ये बिन्दुं कृत्वा तद्वष्टम्भतः प्रतिदिशं द्वादशाङ्गुलमानेन वृत्तं कृत्वा तत्र षडङ्गुलमानपरिणाहमूलमुत्तरोत्तरपरिणाहापचयेन सूचीमात्रीकृताय - परिणाहं मृद्वाकृतिं शङ्कुमूलमानोच्छ्रायसहितं वृत्ताकारं शिल्पिवरेण निर्मितं वृत्तमध्यस्थबिन्दुमध्ये यथा शङ्कुमूलपरिणाहमध्यं भवति तथा तच्छङ्कुच्छायाग्रस्य पूर्वाहे तत्तद्वृत्तरेखापश्चिमभागे यत्र संपातस्तत्र ततोऽपराह्ने तच्छङ्कुच्छायाग्रस्य तद्वृत्तरेखा पूर्वभागे चिह्नं विधाय Page #408 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्र परिशिष्टम् तचिह्नद्वयं प्रापयत् सूत्रं तत्पूर्वापरं परिकल्प्य तच्चिह्नद्रयावष्टंभेन तच्चिह्नान्तराळमानस्य चेष्टाधिकेनार्धमानेनान्योन्यसमेते किंचिदन्योन्यसंश्लिष्टं पूर्वापरं वृत्तद्वयं विधाय तद्वृत्त रेखादक्षिणोत्तरसन्धिद्वयप्रापि प्राकूपश्चिमसूत्रमध्य - गत्या तिर्यग्रूपेण यत् सूत्रं दक्षिणोत्तरं परिकल्प्य तत्प्राकू प्रत्यक्दक्षिणोत्तरसूत्रद्वय संपाताद्वृत्तवक्ष्यमाणमानेन तुल्यरूपपरिकल्पितसूत्रायैस्तैस्तेषां मण्डपादीनां प्राक्प्रत्यग्दक्षिणोत्तरात्मक दिक्चतुष्टयं परिकल्पयेत् ॥ १६ ॥ सर्वप्रयत्नेन विद्याराधितद्वारा पूर्णताख्यातिसमावेशनेच्छा चेत्येते समयाचारिकाः परे च शास्त्रानुशिष्टाः ॥ इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतः कृतकृत्यता शरीरत्यागे श्वपचग्रहकारयोर्नान्तरं जीवन्मुक्तो भवति ॥ १८ ॥ य इमामष्टादशखण्डीं महोपनिषदं महात्रैपुरसिद्धान्त सर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति । यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयते इत्युपनिषत् इति शिवम् ॥ १९ ॥ य एवं वेदेत्युपनिषत् ॥ २० ॥ भद्रं नो अपि वादय मनः ओं शान्तिः शान्तिः शान्तिः ॥ २१ ॥ 46 C ३८५ इत्यष्टादश: खण्ड: इति श्रीपरशुरामकल्पसूत्रपरिशिष्टं द्वितीयभागः सम्पूर्णम् ॥ Page #409 -------------------------------------------------------------------------- ________________ व्याख्यानोदाहृतग्रन्थग्रन्थकर्तृसूची ग्रन्थनाम पुटसङ्ख्या | ग्रन्थनाम पुटसङ्ख्या अगस्त्यसंहिता १०,१५,१०४,२१६,२९९ कुलचूडामणिः . . १४३, १४८ अग्निपुराणम् . . . ४ कुलसारः . . १५२, १८५ अध्यात्मरामायणम् . . ८ कुलार्णवः ३६, ३९-२, ४९, अपराधस्तुतिः . . .. २०२ ___७५, १४१, १४२-२, १४९, अमरः ११३, १६२, २४२, १५१-२, १६८, २०२, २४५, २५६-२, २७०, २०३-२,२०६,२०९,२१०, ___२९८-२, ३२८-२, ३३४ २११, २१३-३, ३२६, ३२८ अमृतारहस्यम् . . . २१४ कोलोपनिषद्भाष्यम् . . ३२७ आकरः . . . १४६ चिद्गगनचन्द्रिका . . १०३ आङ्गिरसवचनम् . . ४१ जैमिनितन्त्रम् . . १३४, १४६ आत्मपुराणम् . . . ३६ ज्ञानार्णवः १०८, १४३, १६८, उत्तरचतुश्शती . १७५, १७६, १७७ १७१, १९३, २०६, २५४, उत्तरचतुश्शतीव्याख्यानम् . १९७ २७७-२, २७८ उत्तरचतुश्शतीसेतुबन्धः . . ४४ ज्योतिर्निबन्धः . . . ३३६ उपनिषत् . . . ३९ डामरतन्त्रम् . . २७८, ३३० ऊर्ध्वाम्नायः . . २७४-२१ तत्त्वविमर्शिनी . . . १७४ एकवीराकल्पः . . . २६९ तन्त्रम् २१६-२, २२९, २३०, कादिमतम् . . . ४० २४१, २५९, २७५, ३३५, ३६१ कामिकागमः . . . १०३ तन्त्रप्रामाण्यखण्डनम् भट्टोजि - कालिकापुराणम् . १४९, १५२, ३६४ दीक्षितकृतम् . . ११ काशीखण्डः . . . १४६ तन्त्ररत्नम् . . ४४, १२ कुण्डलिनीविमर्शः . . . १९८ तन्त्रराजः ३६, १३७, १९४-४, कुमारीतन्त्रम् . . २१४-२ | १९६-३, १९६, १९७, २७८ Page #410 -------------------------------------------------------------------------- ________________ ३८८ परशुरामकल्पसूत्रम् ग्रन्थनाम पुटसङ्ख्या ग्रन्थनाम पुटसङ्ख्या ४६ तन्त्रसारः ९६, १११, ११७, देवीरहस्यम् . . . ३४८ २८३, ३१३, ३२३, ३३१ धूर्तस्वामिभाष्यम् . . . २४३ तन्त्रान्तरम् ४६, ५६, ७६, नामधेयपादः . . . १४६ १६२, १६३, १८६, १८९, नारदपाश्चरात्रम् . . २२२, २७० १९९, २०५, २१४, ३१३, नारदीयम् . . . २२४ ३२६,३३०,३३१,३३४-२, नित्यातन्त्रम् १०७, १०९, ३०४, ३३५ ३४२, ३६२ नित्यारहस्यम् . . . तन्त्रालोकः . . . ५० नित्याहृदयम् . . १७८, १७९ ताराभक्तिसुधार्णवः . . १४२ नीलातन्त्रम् . . . २१४ तैत्तिरीयारण्यकम् . . १४ नृसिंहतापिनी . . . १४ त्रिकूटारहस्यम् . . १५२, ३४४ नैषधम् . त्रिपुरारहस्यम् ४०, ५०, ५१, पद्मपुराणम् . . . ५९, १३४, ३४३, ३५१ परमानन्दतन्त्रम् - १७–२, २४, त्रिपुरार्णवः १०, १७, १०२-२, २६, ३७-२, ५१, ५५, ८६, १०७, १०९, १२८, १३३, ९०, ९१, ९२, ९४, १०९, १४१, १४२, १४४, १५०, १११,१२४,१२८-२,१६०, १५९, १९८, २००, २०१, १५२, १६३, २०१, २०५, २०४, २०६–२, २०८-२, २०७,२०९,२११-२,२१३, २१२-३, २२२, २७६, २१४, २२९, २३०, २३८, ३२८, ३३०-२, ३३१ / २४८,२६३,२७२,२७३-२, त्रिपुरोपनिषत् . . १४, १५० २७६,२७७,३२८,३३२-२, त्रैपुरसिद्धान्तः . . . ३६४ ३३३, ३३५, ३३६, ३३७, ३३९ त्र्यक्षरकोशः . . ११३, २४२ परमानन्दतन्त्रटिप्पणी १०९, १३३, १५२ दक्षिणामूर्तिसंहिता १०९, ११९, परमार्थसारः . . . २९ १६२, १६५, २६९, २७७-२ पुष्करमाहात्म्यम्. देवीभागवतम् ९९, १००, ११७, पूर्वचतुःशती . . . ११९, १२३, १५५, १९२, प्रपञ्चसारः . . .. २७२ २१७, २१९, २४१, २८१, ३३५ प्रपञ्चसारसंग्रहः . . . देवीयामळम् . . १४१, २१० । प्रबोधचन्द्रोदयः . . . Page #411 -------------------------------------------------------------------------- ________________ व्याख्यानोदाहृतग्रन्थग्रन्थकर्तृसूचि ३८९ ग्रन्थनाम पुटसङ्खथा ग्रन्थनाम पुटसङ्ख्या फेट्कारीतन्त्रम् . . . १५३ महाभारतम् . . ७, २६, ८६ बीजकोशः . . . . १२४ मार्कण्डेयपुराणम् . . १५५ बृहत्पाञ्चरात्रम् . . . १११ मालिनीतन्त्रम् . . १८५, २२३ बृहद्वामकेश्वरतन्त्रम् ३७, १४६, मुक्तिखण्ड: (सूतसंहिता) . ५, ७ २०१, २०९-२, ३६१, ३६२, ३६३ मृगेन्द्रसंहिता . . . २६ बोधायनाचार्याः १७, १८, १३८, २७२ मेदिनीकोशः . . . २३५ ब्रह्मगीता . . . ३, ४ यज्ञवैभवखण्ड: . . ४, ५, ६-२ ब्रह्मवैवर्तम् . . . २४३ यामळम् ८६, १०७, १४२, १५३ ब्रह्माण्डपुराणम् ६, १४, ९८, योगिनीतन्त्रम् ३९, १०८, ११८, १०६, १५२, १५५, १५८, २०२ १२३,१२४,१४०,१९६-२, ब्रह्मोत्तरखण्डः . . . ६, ५१ १६४-२, १७०, १७४, ब्राह्मम् . . . १६-२ १७५-२, १७६-२, १८१, भगवत्पादाः . . ६९-२, १९८ १८२, १८५, १८७, १८८, भगवद्गीता २९, ३५, ४३, १५५, १९८,२०१,२०३-२,२०८, २१९, ३२३ । २११,२१८,२१९,२६९-७, भट्टपादाः (वार्तिके) . ३, ३२ २७०, २७६, २९६, ३२७, भवस्वामी . . . ६७-२ ३२८, ३२९, ३३०, ३३१, भागवतम् ६,९,१२-२,१३-२, ३३३, ३४०, ३६२, ३६३ १६, २७, ४२, १३९, १४१, | योगिनीतन्त्रव्याख्यानम् . . ४१ २१९, ३३८ रतिरहस्यम् . . . २६२ भागवतादिः . . . ११० रत्नत्रयपरीक्षा . . २०, २२ भावचूडामणिः . . १४९ १५१ रहस्यार्णवः ५३, १४८, २०१, भावनोपनिषत् . . . १४ २१०, ३३०, ३३२, ३३३ भासुरानन्दनाथपादाः . . ३४ रामतापिनी . . . १४ भूतपञ्चकविवेकः . २१८ रुद्रयामळम् . ३९, ८६, ८७, २१२ भैरवीतन्त्रम् १४३, १४४, १४५, २७० लघुस्तवः . . . १४२ मदनमहार्णवः . . . ६७ / लैङ्गम् . . . १६ मन्थानभैरवतन्त्रम् . . १५ वक्रतुण्डकल्पः . . . २७० महाकालसंहिता . . १४३, १४८ वरिवस्यारहस्यम् . १२०, १२३, १९७ Page #412 -------------------------------------------------------------------------- ________________ परशुरामकल्पसूत्रम् ग्रन्थनाम पुटसङ्ख्या ग्रन्थनाम पुटसङ्ख्या वामकेश्वरतन्त्रम् १०७, १०८, सप्तशती . . . . २०२ १०९, १२२, १७३, १७४, समयाङ्कमातृका . . १५०, २२.१ १८१, १८३,१८७,१८८-२, समयाचारतन्त्रम् . १४२, १४९ १८९-२, १९३, २०२ | | सहस्रनाम, . . . . २०२ वासिष्ठम् . . २६, २१८ | सहस्रनामभाष्यम् . . १०० विद्यारण्यस्वामिनः . . ११० सिद्धान्तग्रन्थः . . . १२४ विशुद्धेश्वरतन्त्रम् . . . २८३ सिद्धान्तशिरोमणिः . . . ४७ विश्वकोशः . . . १६१ सुन्दरीतन्त्राणि . . . ११. विश्वामित्रकल्पः . . . ३०६ सुन्दरीहृदयम् . . . १०३ विष्णुपुराणम् . . ३२, १५४ सुभगोदयः . . २८, २९ वीरचूडामणिः . . . २११ सूतगीता . . . . . ८ वीरतन्त्रम् . . . २२२ सूतसंहिता . . २७, २१७ वैजयन्ती .. . .१८, २४२ सेतुबन्थः १४, ७९, १०५, १०६, . वैद्यसार: . . .. ६७ १०८-२,१२.०,१२२,१२४, शक्तिरहस्यम् .. .. . ३९ १५८, १८१, १८६, १९७, १९८ शक्तिसङ्ग्मतन्त्रम् .. २०१-२, २९६ सौन्दर्यलहरी . . . १०७ शक्तिसूत्रभाष्यम् . . . . २२ सौभाग्यानन्दसन्दोहः ५२, १२९, शंकरभगवत्पादाः . . . २०१, २१६ १३०, १५०, शाण्डिल्यसूत्रम् . . . . . . . १३ सौरतन्त्रम् . . .. २७८ शारदातिलकम् . . . . २५२ स्कन्दः . . . ३२ शिङ्गभूपालपद्धतिः . . १०७ स्कान्दम् . . .२६, ३०, १५४ शिवमहिम्नम् .. . . १६० स्वच्छन्दतन्त्रम् . . . . २० शिवमाहात्म्यखण्डः . .५, १० स्वच्छन्दसंग्रहः . . ३.०, ७८ शिवरहस्यम् . . . २२२ स्वतन्त्रतन्त्रम् २०२, ३३३, ३३८ . श्यामारहस्यम् . . . ६५ ३५१, ३५९ श्रीचक्रसंहिता . . . २७७ हिरण्यकेशिसूत्रम् . . ९२. श्रुतिः . . . | हिरण्यकेशिसूत्रव्याख्या . . . . १८ सनत्कुमारतन्त्रम् . . २२१ हंसमाहेश्वरतन्त्रम् . १४३, १४८ . ४८ PRATIBRAR QA GENTRY 025:4+46 15F23 LATESWAR OY & RESEA TIRUPATI. SEARCH GA Page #413 -------------------------------------------------------------------------- ________________ Printed by J. R. Aria at the Vasanta Press, Adyar, Madras.