SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ द्वितीयः खण्डः—गणनायकपद्धतिः द्रव्यत्यागः । तम्याहवनीयादिवत् देशनियमः शिरसि । बिन्दुभिरित्यनेन द्रव्यमाननियमः । सावरणगणपतिपूजा यामपि नियमोऽनेन क्रियते ॥ ६ ॥ पीठशक्ति-धर्माद्यष्टक-महागणपति-पञ्चावरण-पूजाविधिः पीठनियमपूर्वकं यन्त्रोद्धारादिकमाह पुरतो रक्तचन्दननिर्मिते पीठे महागणपतिप्रतिमायां वा चतुरश्राष्टदळषट्रकोणत्रिकोणमये चक्रे वा तीवायै ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै उग्रायै तेजोवत्यै सत्यायै विघ्ननाशिन्यै धर्माय – ज्ञानाय लं वैराग्याय लूं ऐश्वर्याय अधर्माय कं अज्ञानाय लं अवैराग्याय लूं अनैश्वर्याय नम इति पीठशक्तीधर्माद्यष्टकं चाभ्यर्च्य मूलमुच्चार्य महागणपतिमावाहयामीत्यावाह्य पञ्चधोपचर्य दशधा संतl मूलेन मिथुनाङ्गब्राह्मयादीन्द्रादिरूपपञ्चावरणपूजां कुर्यात् ॥ ७॥ पुर त इति पीठे इत्यन्तं मूल्धारनियामकम् । वाकारद्वयं समविकल्पद्योतकम् । च तु र श्रं सर्वस्मात् बहिः तदन्तः अष्ट द लं तदन्तः ष ट को णं तदन्तः त्रिकोणं इति क्रमो ज्ञेयः । ती वा दिषु पीठशक्तिरिति संकेतात् आसां श्रीगणपत्याधारभूतपीठे रक्तचन्दननिर्मिते पूजनमिति ज्ञायते । तत्र क्रमानुक्तौ प्रागादिप्वष्टदिक्षु मध्ये च नवशक्तयः पूज्याः । धर्मादीनां चतुष्टयं वायव्यादिविदिक्षु अधर्मादिचतुष्टयं पश्चिमादिप्रादक्षिण्येन पीठ एव समर्चयेत् , पीठ शक्तीः धर्मा द्यष्ट कं चेति द्वयोरेकदेशस्य श्रुतत्वात् । धर्मादीनां दिनियमः वायुकोणतः । परमानन्दतन्त्रे या देशनि-ब. २ दशधोपतZ-ब२.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy