SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६९ चतुर्थः खण्ड:-ललिताक्रमः भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने भगवरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरि ऐं ब्लूं जें ब्लूं में ब्लू मों ब्लू हे ब्लूं हे क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्री हर ब्लें ह्रीं भगमालिनी। तारो माया नित्यक्लिन्ने मदद्रवे स्वाहा इति नित्यक्लिन्ना । प्रणवः क्रों भ्रों क्रौं झौं छौं जौं स्वाहा इति भेरुण्डा । प्रणवो माया वह्निवासिन्यै नमः इति वह्निवासिनी । मायाक्लिन्ने वाक् क्रों नित्यमदद्रवे ह्रीं इति महावज्रेश्वरी । माया शिवदूत्यै नमः इति शिवदूती । प्रणवो माया हूं खे च छे क्षः स्त्रीं हुं क्षे ह्रीं फट् इति त्वरिता । कुमारी कुलसुन्दरी । हसकलरडवाग्भवहसकलरडबिन्दुमालिनी हसकलरडचतुर्दशषोडशा इति नित्या। माया में स्खू अङ्कुशपाशस्मरवाग्भवब्लूंपदनित्यमदद्रवे वर्म- मायेति नीलपताका। भमरयऊमिति विजया । वौमिति सर्वमङ्गळा । तारो नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल त्रिजातियुक्तमायारेफसप्तकज्वालामालिनि वर्मफडग्निजायेति ज्वालामालिनी । (अं) च्कौं इति
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy