SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्र परिशिष्टम् ३७१ दक्षिणकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठेषु मध्यकोष्ठे च कागर्भं प्रणवं विलिख्य, ईशानादिपञ्चकोष्ठेषु चवर्ग विलिख्य, कोष्ठये बुधायेति वर्णत्रयं च विलिख्य पूर्ववत् षोडशस्वरसहितं चकारं विलिख्य, मातृकार्णं च विलिख्य, नैर्ऋतिकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठके मध्यकोष्ठे पकारगर्भं प्रणवं विलिख्य, शिवादिकोष्ठपञ्चके पवर्ग विलिख्य, शिष्टकोष्ठये सौरये इति शनिनामवर्णान् आलिख्य, अन्तराळद्वये पकारं मातृकां च विलिख्य, पश्चिम कोष्ठस्थवृत्तत्रयकर्णिकामध्ये कोष्ठनवकं विधाय, तन्मध्यकोष्ठे टकारगर्भ प्रणवं विलिख्य, ईशानादिकोष्ठपञ्चके टवर्णान् विलिख्य, कोष्ठये गुरव इति विलिख्य, पूर्ववदन्तराळये टवर्गं मातृकां च विलिखेत् ॥ ७ ॥ एवं गुरुमण्डलं विधाय वायुकोष्ठे मध्ये यकारगर्भ प्रणवं विलिख्य, ईशानादिकोष्ठपञ्चके यवर्गं विलिख्य, राह इति लिखित्वा, सोमकोष्ठमध्ये कोष्ठे तकारगर्भ प्रणवं लिखित्वा, ईशादिकोष्ठेषु तवर्गं शुक्रायेति विलिख्य, ईशानकोष्ठे मध्ये शकारं विलिख्य ईशाद्यष्टसु कोष्ठेषु पवर्ग केतव इति च विलिख्य, अन्तराळइये षोडशस्वरसहितं शकारं मातृकां च विलिखेत् इति नवग्रहचक्रं विधाय, नवग्रहपूजां कुर्यात् इति शिवम् ॥ ८ ॥ इत्येकादश: खण्ड:
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy