SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सप्तमः खण्डः–वाराहीक्रमः २७७ चरमखण्डे श्रीविद्याजपकालस्य प्राह इत्यनेनोक्तत्वाच्च सूत्रकाराभिमतं पुरश्चरणमिति ज्ञायते ॥ कादिहादिभेदेन श्रीविद्योपास्तिभेदः तत्र श्रीविद्योपास्तिः कादिहादिभेदेन द्विधा । तत्र हादिविद्योपास्तिः लक्षसङ्ख्याजपरूपा, श्रीचक्रसंहितायां हादिविद्यामुद्धृत्य लक्षमेकमिदं जप्त्वा सर्वपापहरो भवेत् । इत्युक्तत्वात् । कादिविद्यायास्तु लक्षं त्रिलक्षं नवलक्षं इति त्रिप्रकारं शास्त्रमुपलभ्यते । एकलक्षसङ्ख्या परमानन्दतन्त्रे तत्र स्थित्वा जपेल्लक्षं हविष्याशी समाहितः । मन्त्रसाधनकामस्तु . . . . . . . इति ॥ त्रिलक्षजपस्तु ज्ञानार्णवे तदा लक्षत्रयं साधुः सर्वपापनिकृन्तनम् । एवं लक्षत्रयं जप्त्वा व्रतस्थः स्वस्थमानसः ॥ संक्षोभयति भूलोकस्वर्लोकतलवासिनः ॥ इति ॥ ___ दक्षिणामूर्तिसंहितायाम् लक्षमानं जपेत् देवि नियतः संयतेन्द्रियः । तद्दशांशेन होमः स्यात् कुसुमैर्ब्रह्मवृक्षजैः ॥ इति ॥ नवलक्षजपोऽपि तत्रैव अथवा नवलक्षं तु जपेद्विद्यां समाहितः । क्षोभयेत् स्वर्गभूलोकपाताळतलवासिनः ॥ इति ॥ अत्रेयं व्यवस्था । केवलं मन्त्रसिद्धिकामस्य लक्षात्मकमेव पुरश्चरणम् , पूर्ववचने “मन्त्रसाधनकामस्तु" इति श्रवणात् । सर्वक्षोभणकामः त्रिलक्षं, पूर्ववचनेन “संक्षोभयति भूलोक" इति श्रवणात् । अत एव ज्ञानार्णवे-:
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy