SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३८३ परशुरामकल्पसूत्रपरिशिष्टम् अशेषतो जगत् कृत्स्नं हल्लेखात्मकतः परम् । तस्याश्चार्थस्तु कथितः सर्वतत्रेषु गोपितः ॥ ७ ॥ व्योम्ना प्रकाशमानत्वं असमानत्वमग्निना। ते यो विमर्श ईकार बिन्दुना तन्निफालनम् ॥ ८॥ १. ह्रीं श्रीं अं कामेश्वरीपादुकां पूजयामि । २. ,, आं भगमालिनीपादुकां पूजयामि । ३. ,, इं नित्यक्लिन्नापादुकां पूजयामि । ई भेरुण्डापादुकां पूजयामि । उं वह्निवासिनीपादुकां पूजयामि । ऊं महावज्रेश्वरीपादुकां पूजयामि । ऋ शिवदूतीपादुकां पूजयामि। कं त्वरितापादुकां पूजयामि । लं कुलसुन्दरीपादुकां पूजयामि । लूं नित्यापादुकां पूजयामि। ,, एं नीलपताकापादुकां पूजयामि । १२. , ऐं विजयापादुकां पूजयामि । ओं सर्वमङ्गळापादुकां पूजयामि । ,, औं ज्वालामालिनीपादुकां पूजयामि । १५. , अं चित्रापादुकां पूजयामि । १६. ,, अत्रिपुरसुन्दरीपादुकां पूजयामि॥९॥ शकुच्छायया दिक्परिज्ञानक्रम प्रस्तावसहितं उपदिशति ॥ १०॥ is is Good
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy