SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ षष्ठः खण्डः-श्यामाक्रमः २२९ तापिनी धूम्रा मरीचिालिनी रुचिः सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा इति पात्रे सूर्यकळा अभ्यर्च्य मं शिवतत्वाय सोममण्डलाय नमः इति शुद्धजलमापूर्य अमृता मानदा पूषा तुष्टिः पुष्टी रतिः धृतिः शशिनी चन्द्रिका कान्तिज्योत्स्ना श्रीः प्रीतिरङ्गदा पूर्णा पूर्णामृता चेति चन्द्रकळा अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनी प्रदर्य मूलमत्रेण सप्तशोऽभिमन्य तजलविषुभिः यागगृहं पूजोपकरणानि चावोक्ष्य ॥ १८॥ प्रवे शेन प्रवेशरीत्या । मत्स्य मु द्र या, सा चोक्ता तन्त्रे अधोमुखे वामकरे दक्षिणं तादृशं करम् । स्थापयेन्मत्स्यमुद्रेयं तान्त्रिकैः परिकीर्तिता ॥ इति ॥ दक्षपाणितलं देवि वामपृष्ठोपरि न्यसेत् । अङ्गुष्ठद्वितयं सम्यक् ऋजुरूपमधोमुखम् ॥ मत्स्यमुद्रेयमाख्याता मण्डलादिप्रकल्पने ॥ इति परमानन्दतन्त्रेऽपि । आधारलक्षणं तत्रैव आधाराण्यपि चैतेषां वर्तुलं वा त्रिकोणकम् । योन्याकारं च षट्कोणं अष्टकोणमथापि वा ॥ अपदं त्रिपदं पञ्चषट्सप्ताष्टपदं तथा । मध्यछिद्रं यथापात्रपृष्ठं न स्याच्च भूगतम् ॥ अन्तर्नैव निमग्नं स्यात् तथा कर्तव्यमम्बिके ॥ इति ॥ 1 "संस्कृतजलं मण्डलकरणार्थमेव न तु तत्पूरणार्थ प्रमाणाभावात् , पूरणं तु मूलानभिमन्त्रित शुद्धजलेनैव ज्ञेयम्" इत्यधिकः-व.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy