SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३१० परशुरामकल्पसूत्रम् श्रुतस्य अधीतस्य वारिणी दृढसंस्कारजनिका ॥ २० ॥ पञ्चममाह श्रीकण्ठादिक्षान्ताः सर्वे वर्णाः बिन्दुसहिता मातृका सर्वज्ञताकरी विद्या ॥ २१ ॥ श्री कण्ठः अकारः तदा दिक्षान्ताः एकपञ्चाशद्वर्णाः बिन्दु स हिताः मातृवाच्य सर्वज्ञता करी ॥ २१ ॥ रश्मयः पञ्च मूलादिरक्षाऽऽत्मकतया यष्टव्याः ॥ २२ ॥ मूला धारा दि द्वादशान्तान्त र क्षा कर्यः इमाः यष्टव्याः भावयितव्याः इति भावः ॥ २२ ॥ शिवादिविद्याऽऽदि चतुर्थरश्मि पञ्चकम् चतुर्थपञ्चके प्रथममन्त्रमाह 5 शिवशक्तिकामक्षितिमायारवीन्दुस्मरहंसपुरन्दर - भुवनापरामन्मथवासवभौवनाश्च शिवादिविद्या स्वस्वरूपविमर्शिनी ॥ २३ ॥ इयमेव लोपामुद्रोपास्या । इयं, अग्रिमा कामराजोपास्या च, श्रीगुरुवक्त्रैकलभ्येति द्वयोरतिगोप्यत्वात् तद्विवरणं न करोमि । शिवा दि विद्या हादिविद्या । स्वस्यात्मनः स्वरूप प्रकाशकत्र ॥ २३ ॥ द्वितीयमाह - शब्दाद्वामेक्षणबिन्दुरेकोऽनन्तयोनिबिन्दवोऽन्यः शङ्करपरात्रिशूलविसृष्टयोऽपरश्चैत एव खण्डाः प्रतिषट्कूटा संपत्करी विद्या ॥ २४ ॥ लोमाः
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy