SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३०४ परशुरामकल्पसूत्रम् आवाहनमन्त्रमाह--तत्त दिति । बलिदानमन्त्रमाह-कले ति । कला म नुः व्याख्यातः । अत्र बलिदानं पात्रोद्वासनदेवतोद्वासनादीनामुपलक्षकम् , तेषामावश्यकत्वादनुक्तेः । अ ने न क्र मे ण उक्तक्रमेण । आ हु तिः यजनं पूजनम् । सर्वदेवानां तत्तन्मन्त्रजपः श्रीक्रमोक्तजपसमये कार्यः ॥ ७ ॥ - इति सर्वसाधारणक्रमः ॥ रश्मिमालाविनियोगः एवं सामान्यक्रममुक्त्वा पुनसिंहगुहाऽवलोकनन्यायेन ललिताक्रमशेषमेव वक्तुं । प्रक्रमते अथ रश्मिमाला ॥ ८॥ अथे ति पूर्वप्रकरणविच्छेदद्योतकम् । र श्मि रिति प्रकाशापरपर्यायः । मा ले ति मन्त्र विशेषसंज्ञा । तदुक्तं नित्यातन्त्रे मन्त्रा एकाक्षराः पिण्डाः कर्तव्या द्वयक्षरा मताः । बहुवर्ण समारभ्य नवार्णावधि बीजकाः ॥ ततो दशार्णमारभ्य यावद्विंशति मन्त्रकाः । तत ऊर्ध्वं गता मालास्तासु भेदो न विद्यते ॥ इति ॥ इत्थं च गायत्र्यादिमहापादुकाऽन्तस्य प्रकाशकत्वात् विंशतिवर्णाधिकत्वाच्च र श्मि मा ले ति वक्ष्यमाणमन्त्रकलापसंज्ञा ॥ ८ ॥ .. तस्याः विनियोगं कालं चाह सुप्तोत्थितेनैषा मनसैकवारमावा ॥९॥ ___एषा रश्मिमाला सुप्तोत्थितेनेति स्वारस्यात् प्रबोधाव्यवहितोत्तरक्षण एव काल इति ज्ञाप्यते । तेन ब्रह्मरन्ध्रे गुरोर्ध्यानादिकं पूर्वोक्तं एतदुत्तरमेवेति सिद्धम् । न च-पूर्वमपि “ मुहूर्ते ब्रह्मणो मुक्तस्वापः” इत्यनेन पूर्वोक्त क्रियाकलापेऽपि वर्णत्रयं-वर.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy