SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३४ परशुरामकल्पसूत्रम् सर्व चक्र देवताः गणपत्यादिपराऽन्ताः सामान्यपद्धत्या यक्ष्यमाणा अन्याश्च । श्री पात्रं विशेषार्घ्यपात्रम् । स ह प ति तै रित्यनेन बिन्दु पुष्पाक्ष तयोः पत नं एककाल इति सूचितम् ॥ २२ ॥ प्रथमावरणदेवताः तत्स्थानं चाह - त्रिकोणे रतिप्रीतिमनोभवान् ॥ २३ ॥ त्रिकोणे त्रिकोणकोणेष्वित्यर्थः । अत्र क्रमस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्य यद्वा – आग्नेयकोणे, ततः पश्चिमकोणे, तत ऐशाने, तेनोदगपवर्गलाभ: । इति प्रथमावरणम् क्रमः २३ ॥ द्वितीयावरणपूजास्थानादिकं दर्शयति पञ्चारमूले पुरआदिक्रमेण द्रां द्रावणबाणाय द्रीं शोषणबाणाय क्लीं बन्धनबाणाय ब्लूं मोहनबाणाय सः उन्मादनबाणाय नम इति तदग्रे मायाकामवाग्ब्लूं स्त्रीमुपजुष्टाः काममन्मथकन्दर्पमकरकेतनमनोभवाः ॥ २४ ॥ नम इति सर्वमन्त्रेष्वनुषज्यते । पुरः प्राची । मूले पञ्चारकोणमूले । त द ग्रे इति पञ्चारकोणाग्रेष्वित्यर्थः । मायाऽऽदिपञ्चकैः क्रमेण युक्ताः कामादयः पूज्या इत्यर्थः । मन्त्रस्वरूपं तु —— ह्रीं कामश्रीपादुकां पूजयामि । एवमग्रेऽपि । पूर्ववत् चतुर्थ्यन्त नमोऽन्तरहितं ज्ञेयम् । इति द्वितीयावरणम् ॥ २४ ॥ तृतीयावरणपूजादेशादीनाह अष्टदळमूले ब्राह्मी - माहेश्वरी - कौमारी - वैष्णवीवाराही - माहेन्द्री - चामुण्डा - चण्डिकाः सेन्दुखर - युग्मान्त्यादयः पूज्याः । तदग्रे लक्ष्मी-सरस्वती - रति
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy