SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०१ तृतीयः खण्ड:-श्रीक्रमः ईदृशे काल उत्थाय सर्व पाप क्षयाय-तादर्थ्य चतुर्थी । शिव एव गुरुः न ततोऽन्यः इति अभि मृश्य मनसि ध्यात्वा ॥ २ ॥ मूलादिविधिबिलपर्यन्तं तटित्कोटिकडारा तरुणदिवाकरपिञ्जरां ज्वलन्तीं मूलसंविदं ध्यात्वा तद्ररिमनिहतकश्मलजालः कादिं हादिं वा मूलविद्या मनसा दशवारमावत्ये ॥३॥ मूलं आधारचक्रं तदा दि तदारभ्य विधि बिल पर्यन्तं, एतस्य ज्वलन्तीमित्यनेनान्वयः । त टि त्को ट यो विद्युत्कोटयः तद्वत् क डा रां कपिशां त रु ण दि वा क रः नभोमध्यवर्ती सूर्यः तद्वत् पिञ्जरां अत एव ज्वलन्तीं मूल सं विदं निर्विषयचितं ध्या त्वा तद्र श्मि भिः चिद्रूपज्वालारश्मिभिः नि ह ता नि परिहृतानि क श्म ला नां जा ला नि समूहाः येन ईदृशः सन् कादिं कामोपासितां हादिं लोपामुद्रोपासितां वा विद्यां पञ्चदशी म न सा क्रमविशिष्टान् वर्णान् ध्यात्वा ॥ अत्र निबन्धे स्वगुरुपादुकोच्चारः पञ्चमुद्राभिः नमनं अन्ये च स्वकपोलकल्पिताः श्लोकाश्च लिखिताः । ते सूत्रानभिमता अनादरणीयाः । एवं दन्तधावने मन्त्राः, विंशतिगण्डूषनियमः, सर्वेऽपि निष्प्रमाणास्त्याज्याः ॥ ३ ॥ स्नानसंध्याकर्म ततः स्नानसन्ध्ये वदति स्नानकर्मणि प्राप्ते 'मूलेन दत्वा त्रिः सलिलाअलीन् त्रिस्तदभिमत्रिताः पीत्वाऽपस्त्रिस्सन्तर्प्य त्रिः प्रोक्ष्यात्मानं परिधाय वाससी 'ह्रां ह्रीं हूं सः इत्युक्त्वा मार्ताण्डभैरवाय प्रकाशशक्तिसहिताय खाहेति त्रिस्सवित्रे दत्तार्यः ॥ ४ ॥ 'मूलेन मूर्धनि दत्वा—व. “मूलेन ” इत्यधिक:-वर. ३ गृहमागत्य दीर्घत्रयान्वितो हंस इत्युक्त्वा. इत्यधिकः त. कोशे.. ५०
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy