SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ अनुबन्धः परशुरामकल्पसूत्र परिशिष्टम् अथातो वार्ताळीसिद्धियन्तं व्याख्यास्यामः ॥ १ ॥ भुवनेश्वरीबीजमध्ये वृत्तद्वयं विधाय तन्मध्ये व्यतिभिन्नं चतुरश्रद्वयं विधाय, तदन्तर्वृत्तं कृत्वा, तदन्तर्वृत्तसप्तकयुक्तानि सप्तषट्कोणानि यथासंप्रदायं विदध्यात् ॥ २ ॥ तत्र अष्टसु कोणेषु अष्टखन्तराळेषु च दशोत्तरशताक्षरीविद्यायाः षोडशवर्णान् अकारादिककारान्तषोडशस्वररहितषोडशवर्णसहितान् संलिख्य पूर्वषट्कोणषट्सु कोणेषु षट्सु अन्तराळेषु च खकारादिडकारान्तं तद्वादशवर्णान् संलिख्य पुनरग्निकोणस्थषट्कोणे ढकारादिमकारान्तद्वादशवर्णसहितान् द्वादशवर्णान् राक्षसकोणस्थषट्कोणे यकाराद्याकारान्तद्वादशवर्णयुक्तान् द्वादशवर्णान् पश्चिमकोणे इकाराद्यौकारान्तसहितान् वसुकोणे अंकारादिटकारान्तसहितान् दशकोणे ठकारादिबकारान्तयुतान् मध्यषट्कोणे भकारादिक्षकारान्तसंयुक्तान् विलिख्य लक्षताद्यद्वयवृत्तान्तराळवीथ्यां शिष्टान् दशवर्णान् ओगजडदबलकृसंयुक्तान् विलिखेत् ॥ ३ ॥ 46 A
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy