SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३१८ परशुरामकल्पसूत्रम् अथ वार्ताळ्युपाङ्ग विद्यामाह वेदादि भुवनं नमो वाराहिघोरे स्वप्नं ठद्वितयं अग्निदारा इति वार्ताळ्युपाङ्गं स्वप्नवार्ताली स्वप्ने शुभाशुभफलवक्ती ॥ ४२ ॥ वेदादि प्रणवः । भुवनं ह्रीम् । ठ द्वितयं ठद्वयम् । अभिदारा स्वाहा । शेषं यथाश्रुतम् । इयं वार्ताळ्युपाङ्गम् । स्वप्ने शुभाशुभ फल व क्लीत्यनेन तादृशकामनावता स्वतन्त्रतया इयमुपास्येति सूचितम् ॥ ४२ ॥ तत्प्रत्यङ्गविद्यामाह - वाग्वृदयं भगवति तिरस्करिणि महामाये पशुपदाजनमनश्चक्षुस्तिरस्करणं कुरुद्वितयं वर्मफट्पावकपरिग्रह इति वार्ताळीप्रत्यङ्गं तिरस्करिणी ॥ ४३ ॥ वाक् ऐम् । हृदयं नमः । ततः पदादिति त्यक्त्वा तिरस्करण मित्यन्तं यथाश्रुतम् । ततः कुरु इति द्विवारम् । ततः वर्म हुम् । ततः फट् पावक परिग्रहः स्वाहा । इयं तिरस्क रिणी विद्या प्रत्यङ्ग भूता ॥ ४३ ॥ अथ वाराहीपादुकां दर्शयति श्यामापादुकामादित्रिबीजमपहाय वाग्ग्लौं इति योज्यम् । एषा वार्ताळीपादुका ॥ ४४ ॥ श्यामीपादुकाया आद्य बी जत्र य मपसार्य तत्स्थाने ऐं ग्लौं इति पठित्वा शेषं अविकृतं पठेत् । इयं वा रा ही पादुका भवति ॥ ४४ ॥ विद्याभिरेताभिर्युक्ता फालचक्रे परिपूज्या भगवतीयं भूदारमुखी ॥ ४५ ॥ ' भुवना - श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy