Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
· अनुयोगद्वारसत्रे ' तथा-परिषद्-अनुयोगस्य ग्या परिषद् वक्तव्या । सा च सामान्यतन विधा भवति । तद्यथा
"जाणतिया अजाणंतिया य, तह दुन्विाया चेव ।
तिविहा य होइ परिसा, तीसे नाणतगं वोच्छं ॥१॥" छाया-जामामा अजानामा च, तथा दुर्विदग्धिका चैत्र । .
त्रिविधा च भव त परमत् स्या. नानास्वं वक्ष्ये ॥१॥
अयं भावः-परिषत् त्रिविधा : भवति,-ज्ञायकपरिपत्, . .अज्ञायकपरिषत्, दुर्विदग्धिका परिषदिति । तत्र-एकैकपरिपत्स्वरूपं लक्षयितुं प्रथमं शायकपरिषस्परूपमाह
"रणदोसबिसेसप्णू अणभिग्गहिया य. कुस्सुइमएसु । सा खलु जामगपरिसा, गुणतत्तिल्ला अगुणवजा ॥१॥ खीरमिय रायहंसा, जे घुटुंति गुणे गुणसमिद्धा । .
द से वि य छड्डित्ता, ते यसहा धीरपुरिसत्ति ॥२॥ छाया-गुणदोपविशेषज्ञा अनभिगृहीता च कुश्रुतिमतेषु ।
सा खलु ज्ञायकपरिषत्, गुणतत्परा अगुणवर्जा ॥१॥ क्षीरमिय राजहंसा, ते पिबन्ति गुणान् गुणसमृद्धाः । दोषानपि च त्यक्त्या, ते वृषभा धीरपुरुषा इति ॥२॥
अयं भावः-या परिषद् गुणदोषान् विशेषतो जानाति । कुतिमतेषु आग्रहवती न भवति । एवंविधा गुणेषु तत्परा अगुणेभ्यो र हता परिषत्ज्ञायक अनुयोग को सुनने के यंग्य ऐसी परिपत् होती हैं-अर्थात् परिषत् सामान्य से ३, प्रकार की होती है-एक ज्ञायक परिषत्, दूसरी अज्ञायक परीपत् और ३ तीसरी दुर्विदग्धिका परिषत् । यही बात "जागतिया” इत्यादि गाथाद्वारा प्रकट की गई है। इनमें से ज्ञायक परिपत् का स्वरूप इस प्रकार से हैं-गुणदोंस विसेसण्णू "इत्यादि-जो परिषद् गुण और दोपां को विशेषरूप से जानती है જોઈએ તે પણ શિષ્યને સમજાવવું જોઈએ. તેમણે તેને એ વાત સમજાવવી જોઈએ કે અજુગતું શ્રવણ કરનારી પરિષદમાં આ પ્રકારની યેગ્યતા હોવી જોઈએ-પરિષદના સામાન્ય રીતે ત્રણ પ્રકાર કહ્યા છે, તે પ્રકારે નીચે પ્રમાણે છે-૧, જ્ઞાયક પરિદ, ૨, અજ્ઞાયક પરિષદ અને ૩. દુર્વિદમ્પિકા પરિષદ या पात "जाणंतिया" त्या था द्वारा ट ४२वामी की छ..
शायपरिवहनु २१३५ 24॥ २ सय छ-. .. ... .. "गुणदोसविसेसम्णू: -२ प२ि५६ गुण भने होपान विशेष३
જાણતી હોય છે, અને બેટાં શાસ્ત્રોની માન્યતાઓને જે માનતી નથી–ટાં શાસ્તોને
For Private and Personal Use Only