Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका. ५ श्रुतज्ञानस्वरूपनिरूपणम् बदहीः तस्य-अनुधागरण अर्हा:-धाग्या मुनयो वताः । तथाहि
पहुस्सुए चिरपनइए, कपिए य अचंचले । भटिए य मेहाची, अपरिभाविभो विक ॥१॥ म य अणुष्णाए, भावओ परिणामगे ।
एपारिसे महाभागे, अणुओगं सोउमरिहा ॥२॥ छाग-बहुत श्वरप्रवजिता, कल्पिकच अचञ्चलः ।
अवस्थितच मेधावी, अपरिभावितो विद्वान् ॥१॥ पात्रं चानुज्ञातः, भाषतः, परिणामकः । एतादृशो महाभागः, अनुयोगं श्रोतुमर्हति ॥२॥
यो मुनिः बहुश्रुतः शास्त्रज्ञः, चिरप्रवजितः-चिरकालगृहीतदीक्ष', 'कल्पिक: -गीतार्थः, अचञ्चल:चाञ्चल्यवर्जितः, अपस्थितः साधुमर्यादायां स्थितः, मेधावी
धुद्धिमान् , अपरिभावितः परिषहोपसगैरपरिभूतः, परतीर्थिकैरपरिभूतो था, विद्वान् पण्डितः-प्रभूताशेषशास्त्राभ्यासनिर्मलबुद्धिरित्यर्थः, पात्रं योग्यः, अनुशातःगुरुणाऽऽज्ञप्तः, तथा भावतः परिणामक भावपरिणामयुक्तश्च भवति । एतादृशो महाभागो मुनिरनुयोग श्रीतुमर्हति । ऐसा मुनि योग्य होता है-जो बहुस्सुए चिरपच्वइए" इत्यादि बहुतशास्त्रों का ज्ञाता हो, चिरकाल का दीक्षित हो, गीतार्थ हो चञ्चलता से "रहत हो, साधुमर्यादा में स्थर हो, वुद्धिशाली हो, परीषह और उपसगों से • या अन्यतीर्थिकजनों से अपरिभूत हो, विद्वान् हो,-अर्थात् अनेकशास्त्रों के अभ्यास से जिस की बुद्धि निर्मल हो अनुयम का पात्र हो गुरु से अनुग सुनने की जिसे आज्ञा मिल चुकी हो, और जो भावसे परिणामयुक्त हो ऐसा महाभाग मुनि अनुयोग को सुनने के योग्य होता है। गुरु को अनुयोग "सुनने वाली सभा का भी कथन करना चाहिये-उन्हें कहना चाहिये कि (: "बहुम्सुए चिरपव्वइए" त्याने माथ-(शासोना जता) राय, [Are
ને દીક્ષિત હય, ગીતાર્થ હય, ચંચલતાથી રહિત હોય, સાધુની મર્યાદાનું દઢતાપૂર્વક પાલન કરનાર હોય, બુદ્ધિશાળી હોય, પરીષહ, ઉપસર્ગો અને અન્યતીથિકે"પી જે અપરિભૂત (પરાસ્ત ન થાય એ) હેય, વિદ્વાન હેય-એટલે કે અનેકથા ના અભ્યાસથી જેની બુદ્ધિ નિર્મળ થયેલી હય, અનુગને પાત્ર હેયગુરૂએ જેને અનુગનું શ્રવણ કરવાની અનુજ્ઞા આપી હોય, અને જે ભાવની સાપેક્ષાએ રિણામયુકત હેય. એવા મહાભાગ મુનિને જ અનુગનું શ્રવણ કરવાને પાત્ર "માનવામાં આવે છે. ગુરૂએ અાગ શ્રવણ કરનારી પરિષદ કેવી હેવી
For Private and Personal Use Only