Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
Catalog link: https://jainqq.org/explore/020803/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhanA na kandra mahAvIra kobA. // amarta tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Government Oriental Library Series. BIBLIOTHECA SANSKRITA-No. 4. taittirIya saMhitA bhAskaramizraviracitabhASyasahitA, THE TAITTIRIYA SAMHITA OF THE BLACK YAJUR-VEDA WITH THE COMMENTARY OF BHATTABHA'SKARAMIS'RA. Vol. I. (Kanda - Prasnas 1-3). EDITED BY A. MAHA'DEVA S'A'STRI, B. A., Curator, Government Oriental Library, Mysore. AND PANDITARATNAM K. RANGACHARYA, Pandit, Government Oriental Library, Mysore. mmmmmmm Published under the Authority of the Government of His Highness the Maharaja of Mysore. MYSORE: PRINTED AT THE GOVERNMENT BRANCH PRESS, 1894. For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PREFACE. In this edition of the Taittiriya-Samhita, the original is given in Samhita and Pada texts along with Bhattabhaskara's commentary. But the pada text of the 1st prasna of the kanda I. is given separately at the end of the prasna, as the insertion of the pada-patha in this edition was only the outcome of an afterthought. In the pada-patha, the text of each section (Anuvaka) is marked off into sub-sections to facilitate reference to the commentary. The following MSS. were used in the preparation of this edition of the commentary :7.-A. Grantha MS. of the Sarasvati-Bhandara of His Highness the Maharaja of Mysore, comprising . .. kannas I-III and V-VII of the Samhita. E.-A Telugu MS. containing the commentary on kanda I. up to the 23rd anuvaka of the 4th prasna. T.-A Telugu MS. obtained from Vizagapatam contain-. ing the commentary on the first six prasnas of kanda I. E.--Another Grantha MS. belonging to the Sarasvati Bhandara of His Highness the Maharaja of Mysore. Very closely allied to . H.-A Grantha MS. copy of the commentary on kanda I. 1.- MSS. of the commentary belonging to the Palace Library at Tanjore. To this volume is appended an edition of Kandanukramani, prepared from a MS. copy of the text and commentary belonging to the Government Oriental Library. Dr. Weber's edition of the same has also been consulted. Our remarks on the life, works and date of Bhattabhaskara will appear in a future volume, as our researches in that direction have not yet beenwegungo termin MYSORE, 2 October, 1894. } For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuvAkaviSayasUcikA. d h m prathamaH prapAThakaH. darzapUrNamAsAGgamantrAH AdhvaryavA: 1-13 anuvAkA:. parvadinakartavyakarmAGgamantrAH 1-3 anuvAkAH anuvAkaH. vatsApAkaraNam ... vahirAharaNam ... dohanam pratipaddinakartavyakarmAGgamantrAH 4-13 anuvAkAH. havirnirvApaH vIyavaghAtaH taNDulapeSaNam kapAlopadhAnam puroDAzaniSpAdanam vedikaraNam AjyagrahaNaM / palIsannahanaM c| ... idhmAvarhiskhucAM prokSaNAdi AdhAraH sugvyUhanam kAmyeSTikANDAntargatasaM 2-2-1 mAnuvAkAnAtAnAM kAmyeSTInAM ___ yAjyAH puronuvAkyAzca 14 anuvAkaH.. mantrA . aindrAgneSTiH 1-4 poSNacaruH kSetrapatyacaruH pAthikRtISTiH vAtaMpatISTiH 13-14 h m m m w m @ w m m -w For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m m s h m dvitIyaH prapAThakaH. somakrayArthA mantrA: 1-13 anuvAkAH. anuvAkaH. prAcInavaMzazAlApravezaH ... dIkSA ... devayajanasvIkAraH ... somakrayaNIgamanam ... somakrayaNIpadasaGgrahaH ... somonmAnam somakrayaH somasya zakaTAropaNam... zakaTAropitasya somasya prAcInavaMze nayanam AtithyeSTiH upasadaH uttaravediH havirdhAnamaNTapanirmANam kAmyeSTikANDAntargate saM. 2-2-2 yAnuvAke samAnAtAyAM rAkSonneSTau. saGgataH m h m m h ... h h ... 14 mantrAH . ... 1-15 sAmidhenyaH puronuvAkyA yAjye dve 17-18 anuvAkAH. tRtIyaH prapAThakaH. adhvarazeSabhUteSu sadonirmANAdiSu saGgatA mantrAH 1-4 sadonirmANam havirdhAnagatoparavanirmANam dhiSNiyAH vasarjanahomaH For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir agnISomIyapazusaGgatA mantrAH 5-11 anuvAkAH. anuvAkaH. yUpacchedaH yUpasthApanam pazUpAkaraNam pazuvizasanam vapAyAgaH vasAhomaH upayajJakA homAH ... somAbhiSavasaGgatA mantrAH 12-13 anuvAkAH. vasatIvarINAM grahaNam ... somasya zakaTAdupAvarohaH kAmyeSTikANDAntargate saM.2-2-2 yAnuvAkazeSamArabhya 4AnuvAkaparyante samAnAtAnAmiSTInAM yAjyAH puronuvAkyAzca 14 anuvAkaH. mantrAH . rudravadyAgIye puronuvAkyAyAjye 1-2 surabhimadyAgIye 3-4 kSAmavadyAgIye kAmayAgIye 7-8 yaviSThayAgIye 9-10 AyuSmadyAgIye 11-12 jAtavedoyAgIye 13-14 rukmadyAgIye 15-16 tejasvadyAgIye 17-18 sAhantyayAgIye 19-20 anavadyAgIye 21-22 pavamAnayAgIye 23-24 pAvakayAgIye 25-26 zuciyAgIye 27-28 For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hariH OM taittirI ya saMhitA bhAskarIyabhASyayuktA. prathamaH kANDaH. prathamaH praznaH hariH om||'isse tvorje tyA vAyavassthopAyavasstha bhaTTabhAskarIyaM jJAnayajJAkhyam taittirI ya saM hi tA A pya m . - ----- IzAnassarvavidyAnAM bhUtAnAmIzvaraH paraH / punAtu sarvadA cAsmAn zabdabrahmamayazzivaH // atrAhu: yadadhItamavijJAtaM nigadenaiva zabdyate / ananAviva zuSkaidho na tajjvalati kahiMcit // iti. kiJca, sthANurayaM bhArahAraH kilAbhUdadhItya vedaM na vijAnAti yo'rtham / yo'rthajJa itsakalaM bhadramabhute sa nAkameti jJAnavidhUtapApmA // iti. *ma-vedavedyazzAntarUpo devo mAhezvaraH paraH / agnyAdidevatArUpo jagatAmIzvaraH prH|| tiM-yuSmAna, niru. 1-6-2, For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA kA.1. pra.1. 'svAdhyAyo'dhyetavyaH / 1 iti vidhinA cArthajJAnaparyantamadhyayanaM vidhIyata iti nyAyasiddham / zrUyate ca, 'yadeva vidyayA karoti....tadeva vIryavattaraM bhavati ya u cainamevaM veda'3 iti ca / mantrAH punaraviditArthAH nAnuSTheyArthaprakAzanasamarthAH / tasmAtpratipannavedArtho'nuSThAtA'bhilaSitAni karmaphalAni prApnoti, na ca pratyavaiti, iti vedArthaH pratipattavyaH / atra manuH sainApatyaM ca rAjyaM ca vedavidbrAhmaNo'rhati / iti. atra ca, itihAsapurANajJaH padavAkyapramANavit / artho pakAravedI ca vedArtha jJAtumarhati // iti, anevaMvidhA alpazrutA nAdhikriyante / mantrANAM viniyogamakSaravidhi 'chandAMsya'SIndavatAH kANDarSInnigamAnniruktamitihAsAkhyAyikA brAhmaNam / vAkyArthasvararUpavRttimanana nyAyAMzca vakSye pRthak zabdAnAmanasUyavassumanasazzRNvantu jijJAsavaH // etaiSSoDazabhissahaiva viditaH puMsAM bhavecchreyase vedArthassaSaDaGga eva khalu so'dhyeyazzrutau codyate / vAkyAthai kaparANyadhItya ca bhavasvAmyAdi bhASyANyato bhASyaM sarvapathInametadadhunA sarvIya mArabhyate // 1te. A. 2-15. chA. u. 1-1-10. tai. brA. 3-8-18-3-9-20.-3-11-9-ityAdipradezeSu. *ka-vedArthAna pratipattavyaH.[ vedo'rthAcca pratipattavyaH ?] 5senApatyaM ca rAjyaM ca daNDanetRtvameva ca / sarvalokAdhipatyaM ca vedazAstravi. darhati // (manu. 12-100). Bma-aGgo taM-mAgamavidhi. ka-marthamanane. eka-NyadhItya mama yosarvANi. 10-na svIya. For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA tasmAt, praNamya zirasA''cAryAnbodhAyanapurassarAn / vyAkhyaiSA'dhvaryuvedasya yathAbuddhi vidhIyate // api ca, 'yo havA aviditAHyacchandodaivatabrAhmaNena mantreNa yAjayati vA'dhyApayati vA sthANuM varchati gata vA padyate pra vA mIyate pApIyAnbhavati yAtayAmAnyasya chandAsi bhavanti atha yo mantremantre veda sa sarvamAyureti'* ityAdidarzanAtpratimantramRSyAdIni jJAtavyAni / atra mantrANAmRSirdraSTA / akSarasaGkhyAvizeSazchandaH / mantravAcyortho devatA / viniyojakaM brAhmaNam / tatraikaiva mahatI devatA agnivAyusUryarUpeNa vibhaktA sarvatra dhyAtavyA ; tAsAM vibhUtayaH pRthivyantarikSadyusthAnasthAH anyA api devatA iti nairuktAH / tAzca pratimantraM liGgairviniyogena ca gamyante ca jJAyante ca / na tAsAM prathagabhidhAnAya prayatsyAmaH / RSayaH prajApatyAdayaH pratikANDaM bhidyante / te ca homatarpaNAdyarthaM ca jJAtavyAH / tadAhuH atha kANDaRSInetAnudakAJjalibhizzuciH / avyagrastarpayennityamannaiH parvASTamISu ca // kANDopAkaraNeSvetAnpurastAtrAdasaspateH / juhuyAtkANDasamAptau ca zrutireSA sanAtanI** // tatra prajApaternava kANDAni -pauroDAzikaM, yAjamAnaM, hotAraH, *ArSe-1-1. +ma-...vAyusUryAdi. ga-anyA devatA. taM-gamyanta eveti na. bAga-pratiparvASTamISu. **kANDAnukramaNI. 2-10.11. atra nAmamAtrataH pradarzitAni kANDAni. vistarastu etatkoza evAnubandharUpeNa mudritAyAM kANDAnukramaNikAyAM draSTavyaH For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA (kA.1. pra.1. iSTi hautraM, caturNAM ca brAhmaNAni, pitRmedhazceti / somasya nava kANDAni-adhvaragrahadAkSiNAni, teSAM trayANAM brAhmaNamekaM, vAnapeyaH, tasya ca brAhmaNam, savAH, zukrIyaM 'namo vAce' ityAdikaM, tasya ca brAhmaNAmiti / athAneH sapta kANDAni-anayAdheyaM, punarAdheyaM, anacupasthAnaM, agniH, tasya ca brAhmaNaM 'sAvitrANi juhoti' ityAdi, tasyaiva dvitIyaM brAhmaNaM ' yadekena' ityAdi, agnihotrabrAhmaNamiti / atha vizveSAM devAnAM SoDaza kANDAnirAjasUyaH, tasya ca brAhmaNaM, kAmyAH pazavaH, kAmyA iSTayaH, upAnuvAkyaM 'prajApatirakAmayata' iti praznapaJcakaM, yAjyAH, azvamedhaH, tasya ca brAhmaNaM, satrANi, upahomAH, sUktAni, nakSatreSTayaH, sautrAmaNiH, acchidrANi pazuhautraM, naramedhaH iti / sAMhitInAmupaniSadAM sAhitya upaniSada RSayaH 'zaM no mitraH ityAdInAm / yAjJikInAmupaniSadAM yAjJikyaH 'ambhasyapAre / ityAdInAm / vAruNInAM vAruNaH 'saha nAvavatu ityAdInAm / ityevaM tittirizAkhAyAM catuzcatvAriMzatkANDAni / atha kAThake kANDAnyaSTau havyavADAdInAm / tatra havyavAhaH catvAri kANDAni; sAvitracityaM, nAciketacityaM, cAturhotracityaM vaizvasRjacityamiti / athAruNaketukacityasyAruNAH kANDarSayaH / atha vizveSAM devAnAM dve kANDe ; divazzyeneSTayaH 'tubhyam' 'devebhyaH / ityanuvAko, apAmeSTayaH 'tapasA' 'devebhyaH' ityanuvAkau / atha svAdhyAyabrAhmaNasya brahmA svayambhUH RSiH / athaikAgnikANDaM 'prasugmantA 10 iti praznadvayaM vaizvadevAgnimantrAzca,1 tasya vizvedevA RSayaH // ka-hotrArabdheSTiH . tai. A. 4-1. saM. 5-1-1. saM. 5-3-1. saM. 3-1-1. tai. u.1-1. . u. 4-1. 8 tai. u. 2-1. brA. 3-12-1, 2,3,4. ___10te. maM. 1-1. 11prasugmantati agnikANDasya vaizvadevAdimantrAzca. 12ekAgniko vidhiH kANDaM vaizvadevAmiti sthitiH, iti vacanAtU [ityadhikaM ga pustake]. For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA ___ atra ca kANDAnAM saGkIrNatvepi yathAmnAyamevAdhyeyaM sArasvatatvAdasya pAThasya / sarasvatI hi svasutAya sArasvatAyemaM pAThamupadideza / sa ca sarvavidyAnidhiramumeva pAThamadhyaiSTa / tasmAdayamanatikramaNIya iti / kiJca-pUrva bhagavatA vyAsena jagadupakArArthamekIbhUya sthitA vedAH vyastAH, zAkhAzca paricchinnAH / tatra vaizampAyanaM nAma ziSyaM yajuzzAkhAnAmAdhipatye niyuyoja / sa caitaM pAThaM yAskAya, yAskazca* tittiraye, sopi cokhAya, ukhazcAtreyAya dadau yena padavibhAgazcakre / atazceyaM zAkhA AtreyItyucyate / uktaM ca etAnRSInyavede yaH paThedvai sa vedavit / RSINAmeti sAlokyaM svayambhozcaiti saatmtaam| // iti. athaiSAM kANDAnAmAdyavasAnAvagamaH parastAdvyAkhyAnAvasare bhaviSyati / ayaM ca vedo vidhyarthavAdamantrAtmanA tredhA bhavati / vidhayazcodanAH / arthavAdAsstutayaH / mantrA anussttheyaarthprkaashkaaH| ete ca RgyajuSavibhAgena dvedhA vartante / RcaH pAdabaddhAH / ato' nyAni yajUMSi / atrAhuH padakramavizeSajJo varNakramavicakSaNaH / svaramAtrAvibhAgajJo gacchedAcAryasaMsadam // iti. tasmAt, viniyogasya mantrANAM bhedasyaya'juSasya ca / padArthasvararUpANAmabhivyaktyai ca yatyate // 'tatrAmAvAsyAyAM sannayatazzAkhAmAcchinatyadhvaryuH---iSe vorne *ga-yaskAya, yaskazca. taM-yAjJavalkyAya provAca, sa ca, tiM-caikasamatAmU. For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattirIyasaMhitA [kA.1. pra.1 'devo vassavitA prArpayatu zreSThatamAya karmaNa veti // 'ubhA vAmindrAgnI'* ityataH prAgitaH prabhRti ye mantrAsteSAM prajApatiH kANDarSiH / atra kecit yuSmacchabdadvayAve yajuSI AhuH / tadAnI chedane dvayossamuccayaH / apare tu dvitIyena sannamanAdi kurvanti / mantrArthastu-iDannaM sarvaireSaNIyatvAt / iha tu sAnnAyyalakSaNaM gRhyate / u* rasaH balaprANyoruddIpakaH / iSu icchAyAm, urja balaprANanayoH, AbhyAM karmaNi karaNe ca sampadAdilakSaNastriyAM vippratyayaH, ubhayatra tAdarthaM caturthI, 'sAvekAcaH' iti vibhakterudAttatvam / he zAkhe iDarthaM tvAM chinani / UrgarthaM tvAM chinadmi / evaM yogyakriyAM sampAdya adhyAhAreNa vyAkhyeyam / prayogakAle tu tadarthasmRtimAtrameva / uhapravaranAmadheyeSu zrutapadasthAne yogyapadAntaraprayogo yujyata eva // 'vatsAnapAkaroti-vAyavastheti // kecit AkhyAtAvRtyA dve yajuSI AcakSate / vAyavaH gantAraH / vAtergatikarmaNaH 'kuvApAji' ityuNpratyayaH / upAyavaH upagantAraH / upapUrvAdiNaH 'chandasINaH' ityuNpratyayaH, ubhayatra pratyayasvareNAntodAttatvam, uttaratra gatisamAse kaduttarapadaprakRtisvaratvam / sthati asteH paJcamalakArarUpam / he vatsAH mAtRsakAzAdgantAro bhavata, punardohakAle upagantAro bhavateti / vAyuzabdenaiSAmabhidhAnaM vAvadhiSThAtRkatvameSAM pradayitum / 'vAyurvA antarikSasyAdhyakSAH iti brAhmaNam // gocarAya gAH prasthApayati-devo va ityAdibhistisRbhiH RgbhiH| tatra prathamayA savitAramabhyarthayate / iyaM ca dvipadA virA *tai. saM. 1-1-14, ti-bA-3-2-1. For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhaTTabhAskarabhASyopetA 'A pyAyadhvamaniyA devabhAgamUrjasvatIH payasvatIH DAyatrI jAgatagAyatrapAdatvAditi // SU preraNe / devassavitA sarvasya prerakaH, yena vinA tRNAgramapi na calati, sa yuSmAn prArpayatu prasthApayatu / arteI pugAgamaH / kimartham? zvaSThatamAya karmaNe yajJAya / 'yajJo hi zreSThatamaM karma ' / prakarSavatAmapi punaHprakarSavivakSAyAM dvitIya AtizAyaniko bhavatyeva / tRNAdibhakSaNena sAnnAyyaniSpattyarthatvAdyajJArthaM preraNam // "atha prasthApyamAnA gA eva prArthayate dvitIyayA-iyaM ca bhavavasurudrezapAdatvAt madhyejyotistriSTup // he aniyAH gAvaH ahananArhAH / ahananaM annaH 'ghaarthe kavidhAnaM sthAnApAvyadhihaniyudhyartham ' iti hanteH kaH / annamarhantIti 'chandasi ca' iti ghapratyayaH / yahA--' anayAdayazca ' iti yakpratyayAnto nipAtyate / ikArazcAndasaH / tadA gavAmiyaM saMjJA / sarvadA pratya *ma-...pAdatvA1yakSaronatvAce. tRtIyaM dvipAjAgatagAyatrAbhyAm ' (3-16) iti piGgaLasUtram / atra AdyapAde uttarapAdagatavarNadvayasaGkalanayA jAgatatvamavagantavyam / SaDakSarasyApi gAyavatvaM na hIyata iti ca bodhyam // bA. 3-2-1. 8 vasuzabdaH aSTasu, bhavarudrezazabdAzcaikAdazasu prasiddhAH / 'madhyejyotirmadhyamena' (3-53) iti piGgaLasUtram / madhyamena traiSTubhena pAdena anyaizca caturbhiH pAdairyutaM chandaH madhyejyotimi / halAyudhastu-atrAnyeSAM caturNA pAdAnAM gAyatratAmabhipreti / tadetadviruddhaM bodhyam // atra sarveSveva kozeSu 'ghapratyayaH' ityeva vartate / 'chandasi ca' (5-1-68) Ita sUtraM yatpratyayavidhAyakameva / ghapratyayavidhAyakaM ca nAnyadIdRzaM suutrmuplbhyte| 'chandasi ghas' (5-1-106) iti sUtraM ca RtuzabdAdeva prAptArthe ghasvidhAyakam / tasmAdatra 'yatpratyayaH' ityeva sAdhu // For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 8 Acharya Shri Kailassagarsuri Gyanmandir taittirIya saMhitA pra'jAva'tIranama'vA a'ya'kSmA mA va'sste'na I'zata yodAttatvam / iha tu ASTamikaM ' Amantritasya ca ' iti sarvAnudAttatvam / devasyendrasya bhAgaM sAnnAyyalakSaNaM yUyamApyAyadhvaM ApyAyayata / antarbhAvitaNyarthAt pyAyaterNyantAdvA loT, 'bahulamanyatrApi saMjJAchandasoH' iti Nerluk / aNyantasyAcittavatkartRkAt* ' aNAvakarmakAt ' iti parasmaipadAbhAvaH / ' aindraM dadhyamAvAsyAyAM iti sAnnAyyasyaindratvam / 'vatsebhyazca vai ' t ityAdi brAhmaNam / UrjasvatvAdiguNayuktA yUyamApyAyadhvam / yadvA -- UrjasvatvAdiguNayuktAn yuSmAn steno mA Izateti / zeSatvavivakSAyAM ' adhIgartha' iti SaSThyabhAvaH / prathamapakSe ' vA chandasi' iti pUrvasavarNadIrghaH / Urjasvatyo balavatyaH, bahurasA vA / payasvatyaH bahupayaskAH / asunnantasyAdyudAttatvam / matuporanudAttatvam / prajAvatyaH bahvapatyAH / ' upasarge ca saMjJAyAm' iti upratyayasyodA - tatvAt kRduttarapadaprakRtisvareNa prajAzabdontodAttaH / anamIvAH arogAH / 'zevayahnajihvAgrIvApvAmIvA: '9 iti vanpratyayAnto minoteraGgharvasyAmIvazabdo nipAtitaH / amIvA udaravyAdhiH, tadrahitA anamIvAH / ayakSmAH, yakSmA vyAdhiH tadrahitAH / STathagupAdAnaM prAdhAnyAt / 'DAbubhAbhyAm' iti DApi ubhayatra 'naJsubhyAm ' ityucyamAnaM uttarapadAntodAttatvam / stenaH / stena caurye, iti curAdecU / apahartA / mA yuSmAkaM Izata IziSTa, svaSazAH yuSmAn mA kArSIt / vyatyayena cleraGAdezaH / kiJca - aghazaMsopi yuSmAn kA. 1. pra. 1. + tai. saM. 2-5-4. *acittavatkartRkatvAditi yuktaH pAThaH. bA.3-201 bhaTTojI dIkSitastu -- 'zrIvApyamIvA:' iti paThitvA 'mIvA udarakrimi : ' iti vyAcakhyau. ujjvaladattopyevam tadanena bhASyeNa viruddham. For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. ..] bhabhAskarabhASyopetA mAghaza so 'rudrasya'hetiH pari vo vRNakta 'dhruvA asmingopatau syAta baDhI ryaja'mAnasya pazUpAhi // 1 // iSe tricatvAri zat // 1 // meziSTa mA vo jidhAMsIt / adhe pApe bhakSaNalakSaNe zaMsA abhilASo yasya syA] niyogena* soghazaMsaH pApatatparaH / bahuvrIhau pUrvapadaprakRtisvaratvam / aghazabdoyamantodAttopyasti, yathA 'apa nazzozucadagham / / iti / aGghate gacchati dAnAdinA / AgamazAstrasyAnityatvAt na num / . pacAditvAdac , pratyayasvareNAntodAttatvam / / * atha na kevalaM manuSya eva, api tu devopi yuSmAn mA hiMsIditi tRtIyayA AzAste-rudrasyeti // iyaM caikapadA triSTup , 'ekadvitricatuSpadItyuktapAdam / iti vacanAt / hetiH Ayudham / 'Uti yUti' ityAdinA tinnanto'ntodAtto nipAtitaH / sA rudrasya hetiH yuSmAn parivRNaktu sarvato varjayatu // ___ yajamAnaM dhyAyati IkSate vA-dhruvA asminnityUcA trissttubhaikpdyaa| gavAM patirgopatiH yajamAnaH / 'patyAvaizvarye' iti pUrvapadaprakRtisvaratvam / asmin yajamAne / dhruvAH avinAzAH / syAta bhvt| bahvayazca santAnavRddhayA bhavata / 'vA chandasi' iti pUrvasavarNadIrghatA // 'zAkhAmupagRhati-yajamAnasyeti / he zAkhe yajamAnasya pazUna *ga-yasya niyoge. A. 6-11. piM. sU. 3.2. *2 For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -10 taittirIyasaMhitA . [kA 1. pra. 1. 'yajJasya' ghoSasi pratyuSTa5 rakSaH pratyuSTA pAhi rakSa / 'tAsyanudAttenGidadupadezAllasArvadhAtukamanudAttaM maDviDoH' iti lasArvadhAtukAnudAttatve yajamAne dhAtusvaraH / ' tasmAtsAyaM pazavaH '* ityAdi brAhmaNam // iti prathamonuvAkaH. 'azvapazumasidaM vAbhimantrayate--yajJasyeti // ' caturthyarthe bahuLaM chandasi' iti tAdarthe paThI / ghuSeya'ntAcchatari 'chandasyubhayathA' iti zapa ArdhadhAtukatvAgiNalopaH / 'adupadezAt' iti zaturanudAttatvam / udAttanivRttisvareNa zapa udAttatvam / asidAzvaparyoH vastutvana vivakSitatvAnnapuMsakatvam / liGgavyatyayo vA / bahirlavanahAreNa mayaiva zIghraM yajJaM sampAdayasvati yjnyaarthmaaghossyt| asIti stutiH / ghoSaditi dhananAmeti ke cit / / __ gArhapatye pratitapati-pratyuSTamiti // kecittu-'pratyuSTA arAtayaH' iti gAyatryekapadA yajurAdiketyAhuH / rakSerasuni arthaviparyAsaH / 'kSaramUrchane' ityasya varNaviparyAso vA / yadatra chidrAnveSi rakSastadanena pratitapanena pratyuSTaM pratimukhIkRtya dagdhamastu / uSa dAhe / 'Aditazca ' iti cakArAdAzvastAdivadiTapratiSedhaH / 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam / kiJca, arAtayopi pratyuSTAssantu / rAtayo dhanasya dAtArassuhRdaH / 'kRtyalyuTo bahu *bA. 3-2-1. ka-AghoSayanniti vA. For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA arAMtayaH 'preyamaMgAdviSAM burhiraccha manA kRtA svadhayA vitaSTA ta Avahanti kavayaH Lam ' iti bahulavacanAtkartari ktin / atonye'rAtayaH / avyayapUrvapadaprakRtisvaratvam // gArhapatyapradezAdAhavanIyaM gacchati-preyamiti triSTubhA // iyamazvapazuH prAgAt prAcI gacchati / 'chandasi luGlaGliTaH' iti luG / dhiSaNA dhRSTA lavane samarthA / 'dhRSedhiSi ca saMjJAyAM' iti kyupratyayaH / barhiraccha AptuM manunA prajApatinA sarvasya kA kRtA / svadhayA annena mAMsa*lakSaNena karaNena manunA kartA kRtA / dadhAteH 'Atonupasarge kaH' / kaduttarapadaprakRtisvaratvam / vitaSTA vizeSeNa tanUkatA atinizitA / 'yasya vibhASA' itITpratiSedhaH / 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam / kasmAtpunariyaM prAcI gacchatItyAha-ta iti // te khalu kavayo medhAvinaH yajJakarmavidaH purastAtpUrvasyA dizaH bahirAvahanti / paJcamyantAdastAtiH / devebhyaH SaSThyarthe caturthI vaktavyA' / devebhyo juSTaM, evaM hi kriyamANe devAnAM priyaM bhavatIti / 'nityaM mantre' iti juSTazabda AdhudAttaH / vedi pratyavekSamANo mantrazeSaM bravIti-iha asyAM khalu vedyAM, tat laviSyamANaM barhiH, Asade AsAdayitavyam / evamidamarhati / sadeya'ntAt 'kRtyArthe tavaiken' iti kenpratyayaH / 'bahuLaM saMjJAchandasoH' iti NelRk / 'na lumatA' iti vRddhayabhAvaH / kaDuttarapadaprakRtisvareNa nivAdAdyudAttaH // - - *ka-sAnAyya. For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / 12 taittirAyasaMhitA [kA. 1. pra. 1. purastAddevebhyo juSTamihabarhirAsadai 'devAnI pariSUtama'si varSavRddhamasi devabarhitviAnva ___ 'prastarArthAn darbhAnpratigRhNAti-devAnAmiti // caturthyarthe sssstthii| devArtha pariSUtaM parigRhItamasi, nAtmArtham / ato mAmayaM vRthaiva haniSyatIti noTejitavyam / pravRddhAderAkatigaNatvAduttarapadAntodAtatvam / 'parerabhitobhAvi maNDalam ' iti vA / ' atho yathA vasyase '' ityAdi brAhmaNam // 'darbhastambamunmArTi-varSavRddhamasIti // varSeNa vardhitamasi / pUrvavaNNiluk / 'tRtIyA karmaNi' iti pUrvapadaprakRtisvaratvam / varSazabda uJchAditvAdantodAttaH // - asidAdinA barhissaMzleSayati-devabahiriti // devAnAM barhiH talpabhUtam / SASThikaM 'Amantritasya' ityAdyudAttatvam / pratyayalakSaNaM tatra nAstIti cet / soH vyatyayena 'halyAbhyaH' iti lopaH kariSyate / anvak parvaNodhastAt / tiryak tirazcInam / yatra kvApi evaM tvA mAcchidam / 'ahiNsaayai'| iti brAhmaNadarzanAt , 'AcchettA' iti vakSyamANatvAcca mAzabdena chedanaM niSidhyate iti veditavyam / kasmAtpunaranvak chedAdi vargyata ityAha-parvatyAdi / te tava khalu parva prarohasthAnaM rAdhyAsaM punarapi prarohArtha avinaSTaM sthApayAmItIyamAzIH // *kha-nodvijitavyam. vA. 3-2-2. kha-nAstIti vacanavyatyayena. [svamornapuMsakAditi lukA luptatvena Amantritavibha ktayantatvaM na saMbhavatIti bhAvaH.] For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA GmAtiryaparvaM te rAdhyAsa'mAcchettA te mA riSaM 'devabarhizatavalzaM viroha sahasravalzAH // 2 // vi vaya5 ruhema "pRthivyAssaMpRcaH pAhi 'Acchinatti-Acchetteti // ruduttarapadaprakRtisvaratvam / maryAdAyAmAkAraH / maryAdA ca vidhAnam / yasmAdahaM vidhAnena tava chettA, na tu vRthA, tasmAdahaM mA riSaM vinAzaM mA gAm / riluGi vyatyayena cleraGAdezaH / kecidasya puSAditvamicchanti, yathA 'tena gacchannariSyati '* iti / tadA puSAditvAdevAG siddhaH // __ AcchinnAnabhimRzati-devabahiriti // he devAnAM barhiH zatavalzaM anekprrohnnm| yathA tathA viroha / ekatra pUrvapadAmantritAyudAttatvam / anyatra bahuvrIhI pUrvapadaprakRtisvaratvam / / AtmAnaM pratyabhimRzati-sahasravalzA iti triSTubhaikapadayA / vayamapi sahasravalzAH putrapautrAdyanekaprarohavanto viruhema virUDhA bhUyAsma / 'liGayAziSyaG' ityaGgyayaH / yAsuDAdi / 'chandasyubhayathA ' iti sArvadhAtukatvAdiy / yasya lopaH // "prastaraM nidadhAti-pRthivyA iti // GISa udAttatvAt 'udAttayaNo halpUrvAt ' iti vibhaktarudAttatvam / saMpRcantIti sNpRcH| 'kvica ' iti vip / kaTuttarapadaprakRtisvaratvam / nityasamAsatvAdvibhaktisvarAbhAvaH / pRthivIsamTaktAnasmAnpAhi diviSThastvam, upari nidhAnAt // *manu-4-178. ka, ga-anekaprarohaM. ga-sArvadhAtukatvAttasya 'liGassaloponantyasya ' iti lopaH. For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 taittirIyasaMhitA [kA. 1. pra.. "susaMbhRtAM tvA saMbharA myadityai rAsnA' sIndrANyai sannahanaM "pUSA te granthi graMbhAtu "sa te mAsthA "sambharati-susaMbhRteti // suSTu sambhriyate'nayeti* susaMbhRt / pUrvavakvip / tAdRzyA rajjA tvA tvAM sambharAmi itaramuSTibhissaha bharAmi / bhRJ bharaNe, bhauvAdikaH // _rAsnAM karoti-adityA iti // SaSThyarthe caturthI, karmaNi ktin / akhaNDanIyA pRthivI aditiH / avyayapUrvapadaprakRtisvaratvam / rAsnA zulvaM adityAH rAsnA tvamasi, yAmaditirakaroditi stutiH / sAmarthyAccAyaM mantrassambharaNamantrAtyUrvo draSTavyaH // sannAti-indrANyA iti // saiva caturthI / indrasya patnyAssannahanaM saMyamanamasIti stutiH / 'indrANI vA agre devatAnA~ samanahyata + iti brAhmaNam / 'prathame udAttayaNaH ' iti vibhakterudA tatvam / dvitIye kaduttarapadaprakRtisvareNa 'liti / pratyayAtpUrvamudAttatvam / sannahanaM ca zulbAntayo saMzleSaNam ; granthikaraNasya vidhAsyamAnatvAt // "granthi karoti-pUSeti // pUSA Adityassa te tava granthi grathanAtu karotu / sAmAnyagrantheH vizeSagranthiH karma // "zulvAntamupagRhati--sa te iti // saH te tava granthiH mA sthAt , mA pradezAntaramAtiutu yAvadvimokaM zithilo mA bhUt / 'gAtisthA' iti sicoluk / / *va-aneneti vA [ityadhikaH pAThaH]. bA-3-2-2. For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 2.] bhaTTabhAskarabhASyopetA A "dindrasya tvA bAhubhyAmudyacche "bRhaspate harA myurvantarikSamanvihi "devaMgamamaMsi // 3 // sahasravalazA aSTAtrizaca // 2 // I"barhirudyacchate-indrasyeti // indrasya bAhubhyAM tvA tvAM udyacche utkSipAmi, nAtmIyAbhyAmiti stutiH / 'samudAGbhyo yamo'granthe ' ityAtmanepadam / / "zIrSannadhinidhatte-bRhaspateriti // bRhaspatereva mUrnA tvAM harAmi, nAtmIyeneti stutiH / 'ubhe vanaspatyAdiSu yugapat ' iti yugapadubhayoH prakRtisvaratvam / bRhacchabdo vRttiviSaye AdyudAtta ipyate, patizabdazca / pratyayAdyudAttatvena mUrdhanzabdontodAttaH / udAttanivRttisvareNa vibhakterudAttatvam // 1 pratyAgacchati-urviti gAyatryaikapadayA // uru vistIrNamantarikSaM anvihi anugaccha / mahAn panthAH, sukhena gaccheti bhAvaH // 1degupari sAdayati-devaMgamamasIti // devAn gacchatIti devaMgamam / 'gamazca ' iti khac / zvo devagAmi asi bhavitAsi / vartamAnasAmIpye laT / tatra haviSo dhAraNAdvarhiSo devaMgamatvaM bhavitA ; prastarasya tvanau praharipyamANatvAt / 'divaM gaccha '* iti ca mantraliGgam / 'anadhassAdayati + iti brAhmaNam // iti dvitIyonuvAkaH. *saM. 1-4-43. bA. 3-2-2. For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 taittirIyasaMhitA kA. 1. pra. 1. . 'zundhadhvaM daivyAya karmaNe devaya'jyAya mAtarizvano dharmo'si dyaurasi pRthivyasi vizvardhAyA 'sAnnAyyapAtrANi prokSati-zundhadhvamiti // zundha zuddhau, DadAttet , vyatyayenAtmanepadaM / yahA, zundha zaucakarmaNi ; asmAeNyantAtkarmakartaryAtmanepadam / 'yakciNoH pratiSedhe Ni zrandhigranthi ' ityAdinA yakprativedhaH / 'bahuLaM saMjJAchandasoH' iti Niluk / lasArvadhAtukAnudAttatve dhAtusvaraH / devAnAmidaM daivyaM 'devAdyaJau ' iti yatyayaH prAgdIvyatIyaH / jittvAdAdyudAttatvaM / 'chandasi niSTaLa' ityAdau devayajyAzabdo yapratyayAnto nipAtitaH / he pAtrANi devayajyAtmane daivyAya karmaNe zundhadhvaM zuddhAni bhavata, svayamevAtmAnaM zodhayateti vA / prAdhAnyakhyApanArthA devazabdAvRttiH, sAkalyArthA vA, yathA 'nidhInAM tvA nidhipatiM havAmahe ' iti // 'aGgArAnnirUhati-mAtarizvana iti // mAtari sarvasya paricchedake antarikSe zeta iti mAtarizvA / 'zvannukSan ' ityAdinA zIGaH kaninpratyaye vakArontAdezo nipAtyate / 'tatpuruSe kRti bahuLam ' ityaluk / nipAtanasAmarthyAdeva saptamyA udAttatvaM / vAyurucyate / tasya yo dharmaH agnivaidyutAkhyaH sa eva tvamasIti pArthivogniH stUyate / yahA, gharaNAdhikaraNaM dharmaH / kSaraNadIptyoH / kSaraNaM saJcalanI / dharma iti manpratyayAnto nipAtitaH / vAyorapi saJcalanAdhArabhUtaH antarikSameva tvamasIti kumbhyAdhAroGgArasstUyate dhAraNasAmarthyakhyApanArtham / 'antarikSaM vai mAtarizvano dharmaH / eSAM lokAnAM vidhRtyai / ityAdi brAhmaNam // *saM. 7-4-12. gi-saMcaraNaM. bA-3.2.3. For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir * anu. 3. ] bhAskarabhASyopetA asi para'me'Na' dhAmnA dRjrha'sva' mahvA'rvasU'nAM pa'vi - tra'masi za'tadhA'raM' vasU'nAM pa'vitra'masi sa'hasra'dhAra " 6 'sAnnAyyatapanImadhizrayati -- dyaurasIti // dyuprabhRtInAM kAryabhUtA sthAlI kAraNAtmanA stUyate / 'divazva hyeSA pRthivyAzca saMbhRtA' * iti brAhmaNam / lokAdhikArAdvizvadhAyA ityantarikSamucyate / vRSTirvai vizvadhAyAH '* iti darzanAt / vizvasya dhAyo dhAraNaM yasyA iti bahuvrIhiH, vizvaM dhIyatenayeti / vahihAdhAJbhyazchandasi' ityasunpratyayaH / NidityanuvRtteryuk / tatra hi ' gatikAra - kayorapi pUrvapadaprakRtisvaratvaM ca ' ityuktam / tena kArakapUrvAdapi / bhavatyeva / pUrvapadaprakRtisvaragrahaNasya ca bahuvrIhisvarasyopalakSaNatvAt bahuvrIhau vizvaM saMjJAyAm ' iti pUrvapadAntodAttatvaM / sA tvamI - dRzena parameNa prakRSTena dhAmnA dhAraNazaktacA hasva vardhasva DhA bhava / dRhadRhi vRddhau, vyatyayenAtmanepadam / kecidAhurvardhanAyAM vartata iti / yadvA-chaMhagA itivat NyantAtkarmakartaryAtmanepadam / pUrvavadyakpratiSedhAdi / mA hvAH mA kuTilA bhUH / hR kauTilye, luGamadhyamapuruSaikavacane, sici vRddhau, 'bahuLaM chandasi' itI bhAve, halGayAdilope, ' rAtsasya ' iti sakAralopaH / atra ' cAdilope vibhASA' iti prathamA tiGbhiktirna nihanyate DhaMhasva mA hvAH iti // 17 'ukhAyAM zAkhApavitraM nidadhAti -- vasUnAmiti // prANinAM vAsahetutvAtpayaH prabhRtIni dhanAni vasuzabdenocyante, prANAzca, 'prANA vai vasavaH * iti darzanAt / tepi hi vAsahetavaH / ' zRsTastrihitrapyasivasihaniklidibandhimanibhyazca ' iti vaseH karaNe upratyayaH / ' dhAnye nit ' ityato niditi hi tatrAnuvartate / nitvAdAdyudAttaH / * brA. 3-2-3. For Private And Personal Use Only *3 Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA [kA 1. pra. 1. 'hutasstoko huto drapso'gnaye bRhate nAkAya svAhA dyAvApRthivIbhyA "sA vizvAyussAvizvavyaMcApayaHprabhRtInAM vasUnAM zatadhAramanekaprakAraM pavitraM pAvanamasi / prANAtmanAM vasUnAM sahastradhAraM pUrvasmAdapi bahuprakAraM pAvanamAsa yAgasAdhanadvAreNa / 'puvassaMjJAyAm ' iti itrapratyayaH // "stokAnanumantrayate-huta iti // alpo bindustoko mahAbindurdrapsaH / dohanakAle'mahAnbinduH pAtrAdvahirnipatitasstokaH, sa hutostu devatoddezena parityaktostu / drapsopi hi hutostu / kasmai / anaye bRhate nAkAya nAkanAmne / kaM sukhaM, tadasya nAstItyakaH, tasmAdanyo nAkaH / 'na bhrANnapAt.' iti nipAtitaH / avyayapUrvapadaprakRtisvaratvam / 'bRhanmahatorupasaGkhyAnam ' iti bRhataH parasyAjAdevibhakterudAttatvam / 'divi nAko nAmAgniH '* ityAdi brAhmaNam / evaM hutostviti saGkalpena haviSoskannatA kriyate / kaH punaritthaM vadatItyAha, svAhA svayameva sarasvatI Aha brUte / 'svaiva te vAgityabravIt '* ityAdi brAhmaNam / svayamevAhetyasyArthasya dyotakoyaM nipAtaH / Aha svetyasya pratilomapAThe svAheti bhavati / nipAtA AdyudAttAH / na kevalaM nAkAyaivApitu, dyAvAprathivIbhyAmapi hutostviti / 'divo dyAvA' iti dyAvAdezaH AdhudAttaH / 'devatAdvandve ca ' iti pUrvottarapadayoH prakRtisvaratvam // prathamAM dugdhAM gAmabhimantrayate-sA vizvAyuriti // yA prathama dugdhA gaussA vizvAyurnAma, vizvaM AyurjIvanaM yasyAmiti pRthivyabhidhIyate / tadAtmanA ca gauH stUyate / ' iyaM vai vizvAyuH '* ityAdi brAhmaNam // *brA. 3-2-3, For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopetA 19 'ssAvizvakarmA saMpRcyadhvamRtAvarIrUmiNImadhuma 'dvitIyAmabhimantrayate--sA vizvavyacA iti // vizvaM vyacati vyApnotIti vizvavyacAH / aJcugatau, aJcu ityetasmAdasun, ziSTaM vizvadhAyAzabdavat / antarikSaM vizvavyacAH // tRtIyAmanumantrayate-sA vizvakarmeti // vizvAni karmANi karmaphalAni yasyAM sA vizvakarmA dyulokaH / pUrvavatsvaraH / 'imAnevaitAbhiH '* ityAdi brAhmaNam // godohanasaMkSALanIyA apaH payasyAnayati-saMpTacyadhvamiti gAyatryA // he RtAvarIH Rtena satyena yajJena vA tadvatyaH, RtasampAdikA ApaH yUyaM payasA sampacyadhvaM sampTaktA bhavata / karmaNi laMkAraH / 'chandasIvanipau' iti vanip / 'vano ra ca' iti GIophau / 'anyeSAmapi dRzyate ' iti dIrghaH / 'vA chandasi ' iti pUrvasavarNadIrghatvaM / ASTamikamAmantritAnudAttatvam / urmimatvAdiguNayuktAssatyassamTacyadhvam / eteSAmAmantritatvAbhAvAdyathAyathaM svarA bhavanti / payassamparkeNa vAhyete guNAH apAmupajAyante / mahadbhirUmibhistadvatyaH urmiNyaH / ' tundAdiSu svAGgAdvivRddhau' iti pAThAdinipratyayaH / svamaGgaM svAGgam / pUrvavadIrghatvam / madhumattamAH madhuratamAH / mandrAH mAdayiyaH / madi stutimodamadasvapnakAntigatiSu / 'sphAyitaJci' ityAdinA rakpratyayaH / kimartha sampacyata ityAha-dhanasyeti / dhanasya sAnnAyyalakSaNasya / sAtaye lAbhAya / dhanavanaSaNasambhaktau, 'janasanakhanAM *bA. 3-2-3. For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 taittirIyasaMhitA kA. 1. pra... tamA mundrA dhanasya sAtaye "somaina tvA tanacmIndrAya dadhi "viSNo havya rakSasva // 4 // somenASTau ca // 3 // saJjhaloH' ityAtvam / 'utiyUti' ityAdinA tinpratyayAnto'ntodAtto nipAtitaH / yuSmatsamparke hi tatsiddhiriti bhAvaH // dadhnA tanakti-someneti // somasadRzena dadhnA tvA tvAM Atanacmi ghanIkaromi / yadvA-somena sadRzatvAt sAnnAyyameva somaH / 'somaH khalu vai sAnnAyyam '* iti ca zrUyate / somazabdAttatkarotIti Nici, 'eraciNyantAnAM ' iti vacanAtkaraNe ghaJ / jitvAdAdyudAttatvaM / kimarthamityAha-indrAya yathA tvaM dadhi bhavasi tathA tadarthamAtanacmi / 'aindraM dadhyamAvAsyAyAm / " ityaindratvaM dadhnaH / taJcU saGkocane, bhAnnalopaH // "upari nidadhAti-viSNaviti // he viSNo sarvasya rakSaka idaM dugdhalakSaNaM havyaM rakSasva / vyatyayenAtmanepadam / havamarhatIti havyaM homAham / 'chandasi ca ' iti yatpratyayaH / / iti tRtIyonuvAkaH, *brA. 3-2-3. saM. 2-5-4. For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 4.] bhabhAskarabhASyopaitA 21 'karmaNe vAM devebhyazzakeyaM verSAya tvA pratyu45 rakSaH pratyuSTA arAMtayo 'dhUrasi dhUrva dhUrvantaM dhUrvataM yo'smAn dhUrvati taM vayaM vayaM dhUrvImastvaM 'yAgadivase karmArambhe hastau sammRzati*-karmaNe vAmiti // devebhya iti SaSThayarthe caturthI / he hastau devAnAM sambandhine karmaNe tatsiddhacI vAM yuvayoH zakeyaM yuvAM viniyoktuM samarthoM bhUyAsam / 'liGacAziSyaG' ityaGpratyayaH / 'chandasyubhayathA' iti sArvadhAtukatvAtsalopaH // 'zUrpamAdatte--veSAya tveti // veSaH viSNuryajJa iti paryAyAH / pacAdyajantaH / vRSAditvAdAdyudAttatvam / sarvavyApine viSNvAtmane yajJAya tvAmAdada iti zeSaH // pratyuSTamiti pratitapanamantro vyAkhyAtaH // 'dhuramabhimRzati-dhUriti // dhUrasthognirucyate / dhUhiMsakaH tvamasi yugapradezasya dhUrbhUtvA sthitastvaM / he agne dhurya 'eSa vai dhuryogniH, iti brAhmaNam / dhurvI hiMsAyAM, kartari vip , rAllopaH, upadhAdIrghaH / yata IdRzastvaM tasmAddUrvantaM yajJasya hiMsakaM rAkSasAdikaM tAvaDUrva nAzaya / kiJca, taM ca dhUrva yosmAn dhUrvati jighAMsati / api ca, tamapi dhUrva yaM vayaM dhUrvAmaH jighAMsAmaH / sarvatra 'upadhAyAzca ' iti dIrghatvam // "anobhimantrayate-tvamiti // he zakaTa tvaM devAnAM asi devasaMbandhyasi, devatArtha havirdhAraNena / ata eva sasnitamaM zuddha*ga-hastAvavamRzati.. kha.ga-karmasiddhayartham. saM. 1-1-20. bA. 3.2.4, For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA . kA. 1. pra. 1. devAnAmasi sasnitama papritama juSTatamaM vahnitamaM devahUtamamahu~tamasi havirdhAnaM dRhasva mA hvA mitrasya' tvA cakSuSA prekSe mA zermA saM visthA mA tvA // 5 // tamaM idAnImasi / SNA zauce 'ADhagama ' ityAdinA kin liDacca / papritamaM pUrNatamaM vrIhyAdibhiH / prA pUraNe, sa eva pratyayaH / juSTatamaM priyatamaM devAnAM / 'nityaM mantre' ityAgudAttatvam / vahnitamaM vodRtamaM haviSAm / 'vahizrizruyuguglA' ityAdinA nipratyayaH / sa ca nit / devahUtamaM devAnAmAhvAtatamamivAsi havirdhAraNena / kvipi, samprasAraNe, 'halaH' iti dIrghaH, kaduttarapadaprakRtisvaratvam / adbhutaM akuTilaM asi dhRtimattayA 'duharezchandasi' iti hubhAvaH / havirdhAnaM havirbhUtA brIhyAdayo nidhIyantesminniti havirdhAnam / kRduttarapadaprakRtisvareNa pratyayAtpUrvasyodAttatvam / yatastvamevaMvidhastasmAdaMhasva / mA hAriti vyAkhyAtam // "puroDAzIyAn prekSate-mitrasyeti // jagatAM mitrabhUtasya sarvajagadvandhorAdityasya cakSuSA tvAM puroDAzIyasamUhaM prekSe, nAtmIyena / tatazca tvaM manuSyeNa dRSTohamiti mA bheH mA bhaiSIH / 'bahuLaM chandasi ' itIDabhAvaH / sici vRddhiM bAdhitvA vyatyayenAntaraGgo guNa eva kriyate / 'saMjJApUrvako vidhiranityaH' iti vA vRddhayabhAvaH / mA ca saMvikthAH mA ca kaMpiSThAH / ovijIbhayacalanayoH, luGi 'liGsicAvAtmanepadeSu ' iti sicaH kitvam / 'jhalo jhali' iti sico lopaH / atra mA ca bheH *saM. 1-1-33. For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 4.] bhaTTabhAskarabhASyopetA 23 hisiSa muruvAAya de'vasya' tvA savituH prasarve'zvinorbAhubhyAM pUSNo hastAbhyAmagnaye juSTaM mA ca saMvikthAH, iti cArthasya gamyamAnatvAt * ' cAdilope vibhASA' iti prathamA titribhaktirna nihanyate / gamyamAnArthasyAprayoga eva lopaH / nanvavaghAtAdinA pIDAM* kartumArabhate bhavAn, tatkimucyate mA bheriti ; tatrAha-mA tvA hiMsiSaM, avadhAtAdinA na tvAmahaM nAzayAmi , kintu havirbhUtaM tvAM devatAyai saGkalpya, uchritaM sthAnaM prApayAmi / yathoktaM :'yajJArthaM nidhanaM prAptAH prApnuvantyuchritaM padam ' iti // tRNAni nirasyati-urviti // vAtArthaM vAtapravRttyarthaM uru mahadbhava / etenAvAruNatvaM haviSaH kRtaM bhavati / 'yadvai kiJca vAto nAbhivAti / ityAdi brAhmaNam // nirvapati-devasya tveti // savitussarvaprerakasya devasya prasave preraNAyAM tenaiva preritohaM tvAmanaye agnyarthaM juSTaM priyaM nirvapAmi niSkRSya zUrpa nikSipAmi / 'thAthavaktAjavitrakANAm / iti sUtreNa prasavazabdontodAttaH / azvinorbAhubhyAM natvAtmIyAbhyAmiti stutiH / 'azvinau hi devAnAmadhva! AstAm / tathA pUSNa eva hastAbhyAM pANitalAbhyAm / udAttanivRttisvareNa SaSThayA udAttatvam // agnISomIyaM nirvapati-agnISomAbhyAmiti // 'devatAdvandve ____*ga-hiMsA, kha, ga-samarpya. vA. 3-2-4. For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 taittirIyasaMhitA kA. 1. pra. 1 nirvapA myugnISomAbhyA"midaM devAnAM midamunassaha "skAtyai tvA nAratyaii "suvarabhi vikhyeSaM vaizvAca' iti pUrvottarapadayoH yugapat prakRtisvaratvam / atra ca 'devasya tvA' ityAdi, 'juSTaM nirvapAmi' iti cAnuSajyate // "1"niruptAnabhimRzati-idaM devAnAmiti // idaM niruptaM dhAnyaM devAnAM svaM, taduddezena niruptatvAt / anyasmAddyAvRttamabhUdityarthaH / / niruptazeSamabhimRzati-idamu nassaheti // idaM niruptazeSaM naH asmAkaM bhavatu / uzabdaH pUrvasmAdyAvRttyai / tuzabdo vA luptatakAraH / kimasmAkameva ? netyAha / sahaiva devaiH idamasmAkaM svam / na niruptavaddevAnAmeva, na cAsmAkamaihikabhogAyaiva / tatra zeSasya nirupte yadA AvApaH, tadA yAgottarakAlaM zeSabhakSaNena sAdhAraNatvam / yadA. tu koSTAdau, tadA taduttarasyAmiSTayAmubhayaM bhaviSyatIti sAdhAraNyam // nirupte koSThAdau vA'vaziSTamAvapati--sphAtyai tveti // skAyI opyAyI vRddhau / NyantAt ktin, 'titutratathasisusarakeSu c| itITsatiSedhaH, Nilopayalopau / udAttanivRttisvareNa ktina udAtatvam / 'udAttayaNo halpUrvAt ' iti vibhakterudAttatvam / sphAtyai vardhanAya asmadIyaM dhAnyaM vardhayituM tvAmavaziSTamAvapAmIti zeSaH / nArAtya, tatra vardhitaM nAdAnAya, api tu dAnAthaiva dAnArthameveti / rAteH ktini avyayapUrvapadaprakRtisvaratvam / / - 13AhavanIyamanvIkSate-suvariti // suSTu zreyAMsi gamayatIti suvaH / antarbhAvitaNyarthAt 'anyebhyopi dRzyate' iti vic / For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 6 bhaTTabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir anu. 4.] na'raM jyoti'rdRha'ntA' duryA' dyAvA'pRthi'vyo rurva'nta " iyaGGuvaGgaraNe tanvAdInAM chandasi bahuLam ' ityuvaGAdezaH / ' nyasvarau svaritau iti vassvaritatvam / evaMvidhaM vaizvAnaraM vizveSAM narANAM svAmitvena sambandhinaM jyotirdyotanazIlaM AhavanIyaM abhivikhyeSaM Abhimukhyena pazyAmi / ' abhirabhAge ' iti lakSaNe karmapravacanIyatvena gatitvAbhAvAt ' gatirgatau ' iti nighA tAbhAvaH / liGacAziSyaG, yAsuT, atoyeyaH / ' nare saMjJAyAm ' iti vizvazabdasya dIrghaH, ' tasyedam ' ityaN / antodAtto vaizvAnarazabdaH / ' tamasIva vA eSontazcarati * iti brAhmaNam // 25 " "gRhAnanuvIkSate ---- dRhantAmiti // duryAH gRhAH / durvI hiMsAyAM, kvippratyaye, rAllopASTaktalopayoH / kRtayoH, dU: hiMsA / tasmAt tatra sAdhuH ' iti yat / nabhakurchurAm' iti dIrghIbhAvaH / ' yato nAva:' ityudAttatvam / duri sAdhavo duryAH duHkhahetavaH / divi ca STathivyAM cAsmAkamupabhogArthaM / hantAM vardhantAm / hasvetivatpadasvarUpamanusaraNIyam / ' dyAvASTathivI haviSi gRhIta udavepetAm ' iti brAhmaNam / ' devatAdvandve ca ' iti dyAvApRthivIzabde pUrvottarapade yugapatprakRtisvareNa udAttayaNaH' iti vibhakterudAttatvam / ' divo dyAvA' iti dyAvAdezaH // 6 " *brA. 3-2-4. +atra ka-ga- kozayoH " valilopApRktalopayoH " iti pATha:. +kha - bhogArtha gRhAH hantAm ga-bhogArthAH gRha: daMhantAm, *4 For Private And Personal Use Only - Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 taittirIyasaMhitA kA. 1. pra. 1. rikSamanvi hyadityAstvopasthe sAdayA"myagne havya5 rakSasva // 6 // mA tvA SaTcatvArizaca // 4 // 15 urvantarikSamanvihi ' iti gamanamantro vyAkhyAtaH // havissAdayati-adityA iti // dyateH karmaNi ktini ditiH khaNDanIyA, aditiH .. akhaNDanIyA ethivI / ' iyaM vA aditiH ' iti darzanAt / avyayapUrvapadaprakRtisvaratvam / tasyAH upasthe utsaGge tvAM sthApayAmIti stutiH / upasthIyate asminnityupasthaH / 'ghaarthe kavidhAnaM sthAsnApAvyadhihaniyudhyartham ' iti ghanarthe kaH / 'svAGgAnAmakurvAdInAm ' iti dvitIyamakSaramudAttam // "gArhapatyamabhimantrayate--ana iti // he agne gArhapatya, idaM havyaM havanAya niruptaM rakSasva / vyatyayenAtmanepadam / 'chandasi ca' iti yaH // iti caturthonuvAkaH. *saM. 1-1-218. vA. 3-204. / atra sarveSveva 'yaH' ityeva pAThosti / tatra ca 'daNDAdibhyo yaH' iti pUrvasUtrAt 'yaH' ityanuvartate iti bhAvaH / manoramAdau tu -- daNDAdibhyo yat' ityava pUrvasUtrapATha iti bhASyAnusArAtsAdhitam. . For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 5.] bhaTTabhAskarabhASyopetA 27 'devo vassavitotnAvacchidreNa pavitreNa vasossUryasya razmibhi rApo devIragrepuvo apa utpunAti-devo va iti gAyatrayA / 'sAvitriyarcA '* iti brAhmaNam / he ApaH devassavitA sarvasya prerakaH, vaH yuSmAn utpunAtu urdhva zodhayatu / acchidreNa pavitreNa jagatAM pAvanena AdityAtmanAnena chinnaM chidramatonyadacchidraM avicchedena vartamAnaM / avyayapUrvapadaprakRtisvaratvaM / 'puvassaMjJAyAm ' iti punAteritrapratyayaH / 'asau vA AdityocchidraM pavitram '* ityAdi brAhmaNam / vasorjagatAM vAsahetoH sUryasya maNDalAtmano razmibhiH jagatAM zuddhihetubhiH utpunAtu / vaseH karaNe upratyayaH, sa ca nidave / ' yaddabhairaiMpa utpunAti' 'dvAbhyAmutpunAti ' * iti praaptyordrbhyo| rAdityAtmanA maNDalarazmitayA ca stutiH // __ "unmahayannupottiSThati-Apa iti // he ApaH / AmantritAdhudAtatvam / uttareSAmAmantritAnAmASTamikaM sarvAnudAttatvam, 'vibhASitaM vizeSavacane bahuvacanam ' iti pUrvasya vidyamAnatvAt / he devIH devanaguNayuktAH / 'vA chandasi' iti pUrvasavarNadIrghatvam / he agrepuvaH bhasmAdezzuddhikAraNAt prathamameva vastUnAM zodhikAH / kvipi ' tatpuruSe kRti bahuLaM ' ityaluk / he agreguvaH prathamaM snAnakAla eva yAgasAdhanatvaM gacchantyaH / 'uG ca gamAdInAmiti vaktavyam' iti kvau anunAsikalopaH UkArazca / IdRzyo yUyamimaM prastutaM yajJamagre nayata yajJAnAmagraM prApayata / yajJapati yajamAnaM *bA.3-2-5. kha-iti hastayorubhayo. For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 taittirIyasaMhitA [kA 1. pra. 1. agreguvo'yaM imaM yajJaM naya'tAne yajJapa'tiM dhatta yuSmAnindro vRNIta vRtratUrye yUyamindramavRNIdhvaM vRtratUrye prokSitA sthA naye vo juSTaM prokSAcAgre dhatta yajamAnAnAmagragaNyaM kuruta / 'patyAvaizvarye' iti yajJapatau pUrvapadaprakRtisvaratvam / kiM hi nAma bhavatInAmazakyamityAha yuSmAniti / yupmAnkhalvindro vRtratUrye vRtravadhArthasaGgrAme avRNIta vRNItavAn / yUyamapIndraM vRtratUrye avRNIdhvaM vRtavatyaH / yuSmAkamindro yUyaM cendrasya sahAyA iti stutiH / vRtrastUryate hiMsyate'sminniti vRtratUrya yuddham / turvI tvaraNahiMsayoH , 'hantya rthAzcaM' iti curAdipAThAt svArthikaNyantAt 'aco yat' iti yat / ' yato nAvaH ' ityAdyudAttatvam / kRduttarapadaprakRtisvaratvam tena / ' vRtra ha hanipyannindra Apo vavre '* ityadi brAhmaNam // __ prokSaNIH prokSati--prokSitAstheti // svata eva zuddhA yUyaM zuddhAH pati mantroccAraNamevAsAM prokSaNam / 'adbhiryeva havISi prokSati brahmaNApaH + ityAdi brAhmaNam / 'prokSitAsthetyAha / tenApaH prokSitAH '* iti ca / 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam // __'puroDAzIyAn prokSati-agnaya iti // agracarthaM yuSmAnprokSAmi AdbhissiJcAmi / juSTaM priyaM yathA bhavati tathA siJcAmi / 'nityaM mantre' iti juSTazabda AdhudAttaH / anISomAbhyAmityatra 'vo juSTaM prokSAmi' ityanuSajyate / 'devatAdvandve ca ' iti yugapatsvaraH // *bA.3-2-5. siM.2-6.5. For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaTabhAskarabhASyopetA myagnISomAbhyA5 'zundhadhvaM daivyA'ya karmaNe devaya'jyAyA avadhUta5 rakSodhUtA atayo' 'dityAstvagati prati tvA // 7 // pRthivI vaittvaSirvaNamasi vAnaspatyaM prati pAtrANi prokSati-zundhadhvamiti / gatam / kRSNAjinamavadhUnoti-avadhUtamiti yajurAdikayaikapadayA gAyatryA // avadhUtaM vinaashitm| / ziSTaM vykhyaatm| pratyuSTAdi mantraNa / ' gatiranantaraH' iti pUrvapadaprakRtisvaratvam / / 'kRSNAjinamavastRNAti-adityA iti // aditiH akhaNDanIyA / kaNi ktin , avyayapUrvapadaprakRtisvaratvam / akhaNDitAyAH pRthivyAstvagiva priyatamamasi, atastvAmAstIrNA pRthivI prativettu Atmana upari tavAvasthAnamanujAnAtu, na nyakkArayatu / sA tu mA'vamasta / pRthivIzabdo GISantontodAttaH // 'ulUkhalamadhyUhati--adhiSavaNamiti // adhiSUyate AbhipIDyate avahanyate'sminniti sunoteradhikaraNe lyuTa , ' upasargAtsunoti' ityAdinA Satvam , kaduttarapadaprakRtisvareNa liti pratyayAtpUrvasyodAttatvam / vanaspatervikAra iti patyuttarapadalakSaNo NyaH / IdRzaM mahAbhAgaM tvamasi / tasmAt adityAstvambhUtaM kRSNAjinaM tvAM prativettu anujAnAtu / Atmopari tavAvasthAnaM kSamatAm // *saM. 1.1.31. kha.-zodhitam saM. 1-1-23 For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 taittirIyasaMhitA kA. 1. pra. 1. tvAdityAstvagve "tvagnestanUrasi vAco visarjana devItaye tvA gRhNA "yadbhirasi vAnaspa'tyassa idaM devebhyo havyara suzami zami"pveSamAvado___ "puroDAzIyAnAvapati--agreriti // anestanUzzarIramivAsi, uddIpakatvAt / he puroDAzIyasamUha / 'kRSicamitami ' ityAdinA tanotarupratyayaH / stutyarthatvAdagnizabdopAdAnasya vikRtI nohaH / 'agnervA eSA tanUH / yadoSadhayaH' iti brAhmaNam / kiJcavAco visarjanamasi / visRjyate vAganeneti karaNa lyuT / kaduttarapadaprakRtisvareNa litsvaraH / 'sAvekAcaH' iti vAcaH parasya vibhakterudAttatvam / ' yadA hi prajA opInAmaznanti / atha vAcaM visRjante ' *iti brAhmaNam / evaM vizvajananaM tvAM devavItaye devAnAM bhakSaNArthI gRhNAmi ulU khale tvAM prakSipAmi / dAsIbhArAditvAt pUrvapadaprakRtisvaratvam // ___ "musalamavadadhAti-advirasIti // attA AhartA tuSANAM adriH / 'adizadibhUzubhibhyaHkrin ' iti krinpratyayaH , nittvAdAdyuttatvam / IdRzo vanaspatervikArastvamasi / sa tAdRzastvaM idaM havyaM havanAham / 'chandasi ca.' iti yatpratyayaH / suzami suSThu svayameva zAmyatIti suzami / 'zamityaSTAbhyodhinuNa ' / 'parAdizchandasi bahuLaM ' ityuttarapadAdyudAttatvam / IdRzamidaM havyaM devebhyaH devatArthaM zamiSva zAmaya mukhahetuM kuru / zamayateH loT / 'bahuLaM chandasi ' iti zapo luk // / 'vRSAraveNa dRSadupale samAhanti-iSamiti // havirlakSaNaM yadi*mA.3-2-5. khi. ga-rakSaNArtham. ka-zAntam. For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 5.] bhaTTabhAskarabhASyopetA rjumAvada dyamadata vayaH saGghAtaM jaiSma "varSavRdvamasi "prati tvA varSavRddhaM vetta parApUta5 damannaM Avada devebhya Avedaya, yuSmadarthamidamanena yajamAnena saMskriyate, iti / evaM UrjamAvadeti vyAkhyAtam / U rasaH / idAnIM yajJAyudhAnyucyante--dyumat dIptimat / diveH kvippratyayAntAnmatupi :diva ut ' ityutve ' dvasvanuGyAM matup ' iti matupa udAttatvam / IdRzAmidamannaM saMskriyamANaM devebhyo vadata vedayata / nanu devArasvayameva jJAtyanti, tatkimanena ghoSaNenetyatrAha-vayaM yuSmadIyena zabdena saGghAtaM bhrAtRvyasamUhaM jeSma jayema / jayaterleTi 'sibbahuLaM leTi' iti sippratyaH, 'bahuLaM chandasi' iti zapo luk / saGghAtazabdasya thAthAdisvareNa uttarapadAntodAttatvam / 'manozzraddhA devasya ' *ityAdibrAhmaNam // ___ "zUrpamupayacchati-varSavRddhamasIti // vyAkhyAtA barhiSi / iha tu zUrpamucyate // ___ "puroDAzIyAnudvapati-prati tveti // he puroDAzIyasamUha vapavRddhaM tvAM zUrpaH prativettu anujAnAtu Atmopari tava prakSepaNaM kSamatAm // ___ parApunAti-parApUtamiti yajurAdikaikapadayA gAyatryA / parApUtaM parAstaM / ziSTaM pratyuSTAdinA vyAkhyAtaI / ' gatiranantaraH ' iti pUrvapadaprakRtisvaratvam / 'yajJa5 rakSA5 syanuprAvizan '* iti brAhmaNam // *bA.3-2-5. saM. 1-1-26 ga-zUrpa svA. saM.1.1.23 For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 taittirIyasaMhitA [kA. 1.pra... rakSaH parApUtA arAtayo rakSasAM bhAgo'si "vAyurvo vivinakta de'vo vassavitA hiraNyapANiH pratigRhNAtu // 8 // tvA bhAga ekAdaza ca // 5 // tuSAnirasyati-rakSasAmiti // subodham / 'karSA tvataH ' iti bhAgazabdontodAttaH // 1 tvacaM vivinakti-vAyuriti || vAyurvo yuSmAn vivinaktu taNDulebhyaH kaNAnpRthakkarotu // ___"taNDulAn praskandayati-devo va iti // devassavitA sarvasya prerakaH hiraNyapANiH hiraNyAbharaNapANiH yuSmAn pratigRhNAtu pratigRhya rakSatu / hiraNyasya vikAro valayAGgalIyakAdiH pANyoryasyeti samudAyavikAraSaSTyA vigRhya -- saptamyupamAnapUrvapadasya bahuvrIhirvAcyo vAcottarapadalopazca' iti bahuvrIhau pUrvapadaprakRtisvaratvam / 'uzIradAzerakapAlapalAlazaivAlazyAmAkazarIrazarAvahRdayahiraNyAraNyApatyadevarANAm ' iti hiraNyazabda AdhudAttaH / ' antarikSAdiva + ityAdi brAhmaNam // iti paJcamonuvAkaH. CLASARAudior *kha-paNoya. trA. 3-2-5. For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 6.] bhabhAskarabhASyopetA 33 - 'avadhUta5 rakSorvadhUtA arAtayo 'dityAstvagasi prati tvA pRthivI vaina divaskambhanirasi prati tvAdityAstvagvaita dhiSaNAsi parvatyA prati tvA divaskambhanita 'dhiSarNAsi ___1avadhUnanopastaraNamantrau vyAkhyAtau // zamyAM nidadhAti-diva iti // 'uDidam ' ityAdinA vibhakterudAtatvam / divo yAgasAdhanadvAreNa * skambhanirasi dhArayitryasi / skanAteH karaNe lyuTi GIpi varNavyatyayena dvasvatvam / 'garbhigayo bhavanti ' iti yathA / yahA--'vRtezca ' ityatra cakArasyAnuktasamuccayArthatvAt skannAteranipratyayaH / sarvatroJchAditvAdantodAttatvam / he zamye adityAstvak , evaMbhUtAM tvAM, adityAstvambhUtaM kRSNAjinaM prativettu anujAnAtu Atmopari tavAvasthAnam / ' dyAvApRthivI sahAstAm ' iityAdi brAhmaNam // ... 'zamyAyAM dRSadamatyAdadhAti-dhiSaNeti // dhiSaNA dhRSTA tvamasi / he dRvat parvatyA / parvatamahatIti parvatazabdAt 'chandasi ca.' iti yatpratyayaH / dhiSaNAzabdo vyutpAditaH prAk / / tvAmIdRzI divaskambhaniH zamyA prativettu anujAnAtu uparinidhAnam // dRSadyupalAmatyAdadhati-dhiSaNeti // dhiSaNA dhRSTAsi he upale pArvateyI / parvatiH paripUrNA mahAzilA dRSallakSaNA / pUrva parva marva pUraNe, 'vahivasyartibhyazcit ' iti vahatirvasatiraratiriti vidhIya*saM.1-1-5.6-7 saM.2-1-2. bA. 3-2-6. ka-iti yaH pasaM.1-1-23. 5* For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 34 [kA. 1. pra. 1. pArva'te'yI prati' tvA parva'tirva'tna' de'vasya' tvA savi'tuH pra'sa've''zvino'rbA'hubhyAM' pU'SNo hastA'bhyA'Amadhi'vapAmi dhA'nya'masi ghinuhi de'vAnprA'NAya' Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA mAnotipratyayo bahulavacanAtparvaterapi bhavati / tasyApatyaM pArvateyI / AkRtigaNatvADUki 'kitaH' ityantodAttatvam, udAttanivRttisvareNa GIpa udAttatvam / zilAputrakavadapatyatvamupacaryate / yasmAttvaM viSaNAsi pArvateyI, tasmAtvAM duhitRsthAnIyAM sAM parvatiH dRSat prativettu tvAM mAteva duhitaramutsaGgasthAmanujAnAtu // " 'puroDAzIyAnadhiva [nnirva pati - devasya tveti // sAvitro vyAkhyAtaH * | adhivapanaM dRSadi prakSepaNam // 'adhivapati - dhAnyamiti // dhAnyaM poSakamasi / dadhAteH poSaNakarmaNaH ' dadhAteryannu' iti yatpratyayaH, bahulavacanAt 'yato nAva:' ityAdyudAttatvaM bAdhitvA titsvaritatvam / yadvA - ' tilya / zikyamartyakASmaryadhAnyakanyArAjanyamanuSyANAmantaH ' iti antassUritatvam / dhinotyarthe prINane vA dadhAtirvartate / yasmAcvamIdRzamasi tasmAddevAnAM dhinuhi prINaya / yadvA-dhAnyaM poSiNazIlaM vardhiSNusvabhAvaM havyamasi / tasmAddevAn yAvadabhilASaM prathitvA prINaya / 'etasya yajuSo vIryeNa / ityAdi brAhmaNam / hivi divi dhivi jivi prINanArthAH / ' dhinvikRNvyoraca ' ityupratyayaH / ' ato lopaH ' ' utazva pratyayAcchando vA vacanam ' iti herluGa kriyate, pittvaniSedhAt / GittvAdudAttatvaM ca haiH // *saM. 1-1-4.9 +gato. For Private And Personal Use Only bA. 3-2-6 Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 6.] bhaTTabhAskarabhASyopetA 35 tvA'pAnArya tvA vyAnAya' tvA dIrghAmanu prasitimAyuSe dhAM devo vassavitA hiraNyapANiH pratigRhNAtu // 9 // prANArya tvA paJcadaza ca // 6 // "pinaSTi-prANAyatveti // prANArthaM tvAM prAcInaM pinaSmi , apAnArtha pratIcInaM , vyAnArthaM tirazcInaM ; prANAdivRttInAmevaMrUpatvAt / sarvatra thAthAdisvareNAntodAttatvam / gharthe kaH, ghaJ vA / bahulamiti vacanAddhayabhAvaH / vyAne saMhitAyAM chAndasaM dIrghatvam // bAhU anvavekSate-dIrghAmanviti triSTubhaikapadayA // prasitiH prabandhaH karmasantAnaH / SiJ bandhane, 'tAdau ca niti kRtyatau' iti pUrvapadaprakRtisvaratvam / dIrghAmavicchinnAM prasitimanu yuvAM dhAM dadhAmi avicchinnena karmasantAnena yuvAM sambadhnAmi / 'tRtIyArthe ' ityanoH karmapravacanIyatvam / dhAmiti dadhAterleTa , 'itazca lopaH parasmaipadeSu ', ' bahulaM chandasi' iti zapo luk / AyuSe Ayurartha, yajamAnasyAvicchinnamAyurbhUyAditi / yahA-AyurannaM puroDAzalakSaNaM, tatsiddhyartham // __kRSNAjine piSTAni praskandayati-deva iti // vyAkhyAtam * / 'antarikSAdiva vai 'ityAdi brAhmaNam // - iti SaSThonuvAkaH. *saM.1-1-5. briA.3-2-6. For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA . kA. 1. pra. 1. .pra.1. 'dhRSTirasi brahma yacchA pagneignimAmAdai jahi 'niSkavyAda sedhA ''devayaja vaha nirdagdha rakSo dhRSTimAdatte-dhRSTiriti // dhRSTirupaveSaH / dhRSTirdharSaNe samasi zatrUNAm / ato brahma havirlakSaNamannaM yaccha dehi / kiM hi nAma tvayA na zakyate kartumiti // gArhapatyamabhimantrayate-apeti // he ane gArhapatya yastvAya AmAt agniH taM jahi nAzaya / AmAt apakkAzI haviSo vinAzakaH / 'adonanne' iti vidvatyayaH / kRduttarapadaprakRtisvaratvam // aGgAraM nirasyati-niriti // RvyAdaM agniM nissedha nikRSya bahirapanaya / SidhU gatyAM , bhauvAdikaH / AmamAMsabhakSakaH kravyAt citAgniH / 'kravye ca ' iti visatyayaH , pUrvapadaprakRtisvaratvam // ... 'aGgAramanyamAvartayati-eti // devAn yajatIti devayaTa , haviSAM samyaksampAdakaH / 'anyebhyopi dRzyate' iti kvippratyayaH / sa eva prakRtisvaraH / devayajaM agnim Avaha Anaya / 'ya evAmAtkravyAt ityAdi brAhmaNam // aGgAramadhivartayati-nirdagdhamiti // pratyuSTAdinA vyAkhyAtam / 'agnivatyupadadhAti 'ityAdi brAhmaNam // *ka-vicpra. bA.3-2-7. saM.1.1.2.2 For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 7.] bhAskarabhASyopaitA 6 nirdagdhA' arA'tayo " dhruvama'si pRthi'vIM dRzhAyu'rdRzha pra'jAM dRha sajA'tAna'smai yaja'mAnA - ya' parI'ha 'dha'rtrama'sya'ntari'kSaM dRha prA'NaM dRhApA'naM dRha sajA'tAna'smai yaja'mAnAya' pa " - "madhyamaM kapAlamupadadhAti -- dhruvamiti // dhruvaM nizcalaM madhyamaM sarva kapAlAnAmasi / sarvaM tadvat / STathivIM DhaMha dRDhAM kuru / dRha dRhi vRddhau, antarbhAvitaNyarthaH / STathivIzabdo GISanto'ntodAttaH / yajamAnasyAyuH prajAM ca DhaMha / prajAzabdaH kRduttaraprakRtisvareNAntodAttaH / kiJca - asmai yajamAnAya / SaSThayarthe ca - turthyo / asya yajamAnasya sajAtAn samAnajanmanaH paryUha paritassevamAnAn kuru / ' sajAtAnasmA abhito bahulAn karoti + ityAdi brAhmaNam / samAnasya chandasi' ityAdinA sabhA - vaH / ' vA jAte' ityuttarapadAntodAttatvam / jAtyAdigrahaNaM nAnuvartiSyate / ' UDidam ' ityAdinA asmA iti vibhkterudaa| tatvam / lasArvadhAtukAnudAttatve yajamAne dhAtusvaraH / ' upasargAdasyatyUhyorvA vacanam ' ityUhyateH parasmaipadatvam // 37 'pUrvArdhamupadadhAti -- dhartramiti // dhartra dhArakaM purastAtpuroDAzasyAsi / dhRJ dhAraNe, 'gudhRvipaci' ityAdinA trapratyayaH / antarikSAdikaM DhaMha nizcalaM dhAraya / prANApAnazabdau thAthAdisvareNAntodAttau / samAnamanyat // * ka - saH tvadvat . kha -- tattvaM tadvat [' sarva tadvat ' -- dhartramityAdyuttaraM sarva itthameva vyAkhyeyamityarthaH . ] bA. 3-2-7 For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA kA. 1. pra. 1. yU~ha dharuNamasi diva dR5 ha cakSuH // 10 // dRzha zrotraM dR5ha sajAtAnusmai yaja'mAnAya paY=ha dharmAsi dizau dRha yoni dR5ha pra'jAM dRha sajAtAnusmai yaja'mAnAya payUha "citastha prajAmasmai rayimasmai saMjAtAnasmai yaja'mAnAya payha "bhRgUNAmaGgirasAM ta aparArdhamupadadhAti-dharuNamiti // dharuNaM dhArakaM aparataH puroDAzasyAsi / 'dhAreNilukca' iti unanpratyayaH / tatvaM zuprabhRtIni TuMha / samAnamanyat // dakSiNArdhamupadadhAti-dharmeti // dharma dhArakaM dakSiNataH puroDAzasyAsi / dhrino manin / atra tu prajananazaktiH prajA // 1 anyAnyupadadhAti-cita iti // cIyante upacIyante iti citaH citayaH / yasmAccitaH stha, tasmAdasya yajamAnasya prajArtha parvRhata paritazcinuta / pratyekamabhidhAnAdekavacanam / ziSTaM spaSTam // 11aGgArairabhivAsayati-bhRgUNAmiti // bhRgavoGgirasazca tapasvinaH prasiddhAH / teSAM tapasA tapyadhvaM taptAni bhavata / karmaNi lakAraH / 'devatAnAmeva ' ityAdi brAhmaNam // *kha-utta bA.3-2-7, For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu..] bhabhAskarabhASyopetA 39 paisA tapyadhvaM "yAni dharma kapAlAnyupacinvanti vedhasaH / pUSNastAnyapi vrata indravAyU vimuJcatAm // 11 // cakSuraSTAcatvArizaca // 7 // 1"kapAlAni vimuJcati-yAnIti // iSTisaMsthAnakAlabhAvinopi vimokamantrasya prAsaGgikamihAnAnam / iyaM catuSpadAnuSTup ; yaNAdezAkaraNena prathamatRtIyau pUraNIyau / vidhAyako vedhAH adhvaryuH / vidha vidhAne , asunpratyayaH , ucAditvAdantodAttaH , vyatyayena bahuvacanam, eko hyadhvaryurupadadhAti / yAni kapAlAni dharma aGgAre vedhasaH upacinvanti upahitavantaH / vartamAnasAmIppe laT / tAni kapAlAni indravAyU vimuJcatAm ; dhruvamasItyAdimantrairupahitAnAM tAveva vimocakAviti bhAvaH / 'nottarapadenudAttAdau' ityubhayapadaprakRtisvaratve niSiddhe samAsAntodAttatvam / kimupadhAnaM vimokArthaM ? ityata Aha-pUSNaH poSakasyAgneH / udAttanivRtisvareNa vibhakterudAttatvam / tasya vrate havizpaNalakSaNe karmaNi apIte samApte idAnIM vimuJcatAmiti / 'saM te manasA manaH '* ityAdivadapItyupasargazruteryogyaM krayApadamadhyAtiyate / upacinvantItyatra 'satiziSTopi vikaraNasvaro lasArvadhAtukasvaraM na bAdhate ' iti vacanAllasArvadhAtukAdyudAttatvam / 'catuSpadayarcA '+ ityAdi brAhmaNam // iti saptamonuvAkaH. *saM.1.3.10 bA.3.2-7 For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA . kA. 1. pra. 1. 9 - 'saM pAmi "samApo adriregmata samoSadhayo rasaina sa5 revatIrjagatIbharmadhumatIrmadhuma 'piSTAni saMvapati-samiti // samityekIbhAve ; saha prakSipAmi / sAvitrazeSazcAyam / 'agnaye juSTam ' ityapi labhyate // 'praNItA madantIganIyamAnAH pratimantrayate--samApa iti vasvaSTavasvAdityapadayA upariSTAdvRhatyA // ApaH praNItAlakSaNAH, adbhirmadantIlakSaNAbhiH, samagmata saGgacchantAm / 'uDidam' ityAdinA asarvanAmasthAnavibhaktarudA tatvam / 'chandasi luGkiTaH' iti laG , 'samo gamyacchibhyAm ' ityAtmanepadam, 'bahuLaM chandasi' iti zapo luk , 'AtmanepadeSvanataH' itydaadeshH| yadvA-tenaiva luGa, 'mantre ghasa' ityAdinA clelRk , 'gamahana' ityupadhAlopaH / kiJca, oSadhayaH piSTalakSaNAH rasenAnIyamAnena dviprakAreNa rasena jalena saGgacchantAm / oSA dhIyanta AsvityoSadhayaH / dAsIbhArAditvAtpUrvapadaprakRtisvaratvam , oSazabdo ghananta AdyudAttaH, , 'karmaNyadhikaraNe ca' iti dadhAteH kipratyayaH / evaM parokSavadabhidhAyedAnI pratyakSavaducyate-revatIH revatyaH dhanavatyaH savaMdhanakAraNatvAt / 'rayermatau bahulam ' iti samprasAraNam , ' vA chandasi ' iti pUrvasavarNadIrghatvam , 'hasvanuDbhyAM matupa ' ityatra 'rezabdAccopasaGkhyAnam ' iti matupa udAttatvaM , vatvaM ca / IdRzyo yUyaM jagatIbhissaMsRjyadhvaM saMsRSTA bhavata / karmaNi lakAraH / jagatIbhiH jaGgamasvabhAvAbhiH / 'vartamAne praSagRhanmahajagacchatRvat ' iti gameratipratyayaH, makAralopaH , dvirvacanaM ca nipAtyate , 'ugitazca ' iti DIp , ' abhyastAnAmAdiH' ityAdhu For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 8.] bhabhAskarabhASyopetA marana tIbhissRjyadhva mudyaH pari prajAtAstha samadbhiH pRcyadhvaM 'janayatyai tvA saMyauM mya'gnaye dAttatvam / zatRvadbhAvena lasArvadhAtukatvAt pratyayasyAnudAttatvam / tathA madhumatIH madhumatyaH madhurA yUyaM madhumatIbhissaMsRjyadhvam / etaduktaM bhavati-he ApaH revatyo madhumatyazca yUyaM jagatIbhirmadhumatIbhizca oSadhIbhissaMsRjyadhvam , iti / ' Apo vA oSadhIrjinvanti ' *ityAdi , 'Apo vai revatIH '* ityAdi ca brAhmaNam / / apaH pariplAvayati-adbhaya iti gAyatryaikapadayA yjurntyaa|| he oSadhayaH yUyaM adbhayaH pariprajAtAH adbhaya eva sarvAssambhU - tAH / yasmAdevaM stha , tasmAdAbhiradbhissampTacyadhvaM samTaktA bhavata / karmaNi lakAraH / adbhissamparkeNa yupmAkamabhivRddhiriti / 'yathA suvRSTaH ' *ityAdi brAhmaNam / 'uDidam ityAdinA adbhayo vibhakterudAttatvam / prakRSTA jAtAH prajAtA iti prAdisamAsaH prAcAryavat / gatitvAbhAvAt avyayapUrvapadaprakRtisvaratvam / yahAantarbhAvitaNyarthAt karmaNi niSThAyAM 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam // __ *AloDayati-janayatyA iti // janayatyai prajAnAM jananAya tvAM saMyaumi mizrIkaromi / 'AmeratiH' iti vidhIyamAnotipratyayo bahulavacanAjaneya'ntAdapi bhavati / 'chandasyubhayathA ' iti tasya sArvadhAtukatvAt NilopAbhAvaH // __ vyUhyAbhimRzati-anaya iti // agrayarthaM tvAmabhimRzAmIti shessH|| *bA.3-2-8. *6 For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 taittirIyasaMhitA kA. 1. pra. 1. rammmmmmmm tvA nISomAbhyAM 'makhasya zirosi ghosi vizvAyururu prathasvoru te yajJapa'tiH prathatAM "tvaca gRhNI"pvAntarita rakSo'ntaritA arA agnISomAbhyAmityatra tvetyanuSajyate / pUrvavaccheSaH / abhimarzana cAnyasmAdvyAvRttiH kriyate // 'piNDaM karoti-makhasya zirosIti // yajJo vai makhaH, tasya ziraH mukhyamaGgamasi , prAdhAnyAt // adhizrayati-dharma iti // dharmaH pravardI Adityo vA, sa evAsi , uSNatvAt / vizvamAyuryena kriyata iti vizvAyuH, vizvAyurnAmAsi / 'bahuvrIhau vizvaM saMjJAyAM ' iti pUrvapadAntodAttatvam // prathayati-urviti // uru yathA bhavati tathA prathasva / yajJapatiH yajamAnaH anena tavoruprathanena uru prathatAM pazvAdibhiH / 'patyAvaizvarye' iti pUrvapadaprakRtisvaratvam // 1degkSaNIkaroti-tvacamiti // tvacaM gRhNISva tvacA atizlakSNatanUbhava / 'sarvamevaina satanum ' *ityAdi brAhmaNam // ___ "paryagni karoti-antaritamiti yajurAdikayaikapadayA gAyatryA // antaritaM tirohitamapanItaM / 'antaraparigrahe' iti gatisaMjJikatvAt 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam / vyAkhyAtAmanyat / 'dharmo vA eSozAntaH' *ityAdi brAhmaNam // *bA.3.2-8. siM.1-1-2. For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 8.] bhaTTabhAskarabhASyopetA 43 tayo "devastvA savitA zrepayatu varSiSThe adhi nAkemistai tanuvaM mAti dhAgane __12zrapayati-deva iti // devassavitA sarvasya prerakaH tvAM zrapayatu pakkaM karotu / kimarthaM ?-varSiSThe vRddhatame nAke sukharUpe svarge nimite / 'nimi tAtkarmayoge' iti saptamI / nAke svargArtha tvAM apayatu / saptamyarthamevAdhizabdo dyotayati / 'adhiparI anarthako' iti karmapravacanIyasaMjJA / yahA-devassavitA tvAM zrapayatu / kIdRzaM ? --varSiSThe adhinAke, yoyaM divi nAko nAmAgniH vRddhatamo rakSasAM hantA tasminnadhi tenezvareNa rakSyamANaM tvAM zrapayatu / 'adhirIzvare' iti karmapravacanIyatvam / 'yasmAdadhikaM yasya cezvaravacanaM tatra saptamI ' iti svAmivizeSa dyotye svAmivizeSAtsaptamI, yathA 'adhibrahmadatte paJcAlaH' iti / 'puroDAzaM vA adhizritam '* ityAdi brAhmaNam / kiJca-~~-agniste tanuvaM mAtidhAk kazAvasthAmatItya mA dhAkSIt / daherluGi, clessici, halantalakSaNA vRddhiH, 'bahuLaM chandasi' itIDabhAvaH, halGayAdilopasaMyogAntalopau, ghatvacatvaMbhaSabhAvAH / ' tanvAdInAM chandasi bahuLam ' iti tanoteruvaGAdezaH // . ___ gArhapatyamabhimantrayate-ana iti // vyAkhyAtam + // "bhasmanAbhivAsayatisamiti // brahmaNA bRhatA anena bhasmanA saMpTacyasva saMpTakto bhava he puroDAza / TaceH karmaNi lakAraH / 'mastiSko vai puroDAzaH '* ityAdi brAhmaNam / 'pazorvai pratimA puroDAzaH '* iti ca brAhmaNam // . *bA. 3-2-8. saM. 1-1-4.17 For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 taittirIyasaMhitA kA. 1. pra.1. huvya5 rakSasva "saM brahmaNA pRcya vaikatAya svAhA dvitAya vAhA~ tritAya svAhA // 13 // savitA dvAvizatizca // // 'Ad indrasya bAhusi dakSiNassa'hasra pAtrani"janIrapo ninayati--ekatAyeti // ekatAdayassaMjJAzabdAH 'tata ekatoz2Ayata '* ityAdibrAhmaNe prasiddhAH tadvAcyAH pitrAdayaH agnipvAttAdayaH, tebhya imA Ahutayassantviti svayameva sarasvatyAha ; na tvahaM manuSya iti / ekatobhipAtAdasyAsti janmetyekataH / arzaAdarAkRtigaNatvAdacpratyayaH, 'taddhitazcAsarvavibhaktiH' ityavyayatvAdavyayAnAM bhamAtre TilopaH, astisAmAnAdhikaraNyAbhAvepi 'bahuLaM chandasi ' iti matvarthIyo dRzyate, yathA 'sontarvAnabhavat / iti / evaM dvitastritopi draSTavyaH / 'devA vai havirbhUtvAbruvan '* iti brAhmaNam // ityaSTamonuvAkaH. 'sphyamAdatte-Adada iti // sAvitra zeSoyam // zsphyamanumantrayate---indrasyeti // ' svAGgAkhyAyAmAdirvA' iti dakSiNazabda AdhudAttaH / bAhurvizeSyate-sahastrabhRSTiH anekaparivAraH zatrUNAM nivArakaH / zatatejA bahvavadhAnaH tadvattvamapIti / ubhayatrApi 'bahuvrIhau prakRtyA pUrvapadam ' iti pUrvapadaprakRtisvaratvam // * *bA. 3-2-8. bA. 2-2-9. saM. 1-1.4.6 ka-bahnapadAna:. For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 9.] bhaTTabhAskarabhASyopetA 45 bhRSTizzatatejA vAyurasi tigmatejAH 'pRthivi devayajanyoSadhyAste mUlaM mA hisiSa mahato tIkSNIkaroti-vAyuriti // vAyurasi vAyuriva kSiprakAryasi / kuta ityata Aha-tigmatejAH tIkSNadIptiH nizitadhAratvAt / tAdRzo hi tvamasi / pUrvavatprakRtisvaratvam // barhiH praharati-pathivIti // he pRthivi devayajani - devayAgAdhikaraNabhUte tvadIyAyA oSadhyA mUlaM mA hiMsiSam anena sphyaprahAreNa na vinAzayAmi / prathamasyAmantritasya SASThikamAdyudAttatvam / 'nAmantrite samAnAdhikaraNe' iti pUrvasyAvidyamAnavattvaniSedhAdvitIyaH padAtparatvAnnihanyate / oSadhizabdasya dAsIbhArAditvAt pUrvapadaprakRtisvaratvam / oSazabdo ghAnta AdyudAttaH / 'viSAdvai nAmAsuraH '* iti brAhmaNaM / tena brAhmaNoktamedhyatvAbhiprAyaM pRthivyA devayajanatvam / yathA 'medhyAmevainAM devayajanI karoti '* iti // satRNaM purISamAdatte-apahata iti // apahatopanItaH / ' gatiranantaraH' iti pUrvapadaprakRtisvaratvam / 'ararurvai nAmAsura AsIt '* ityAdibrAhmaNaprasiddhosuravizeSo'raruH, araNazIlaH gUDhacArI / 'arteraruH' ityarupratyayaH / sa itaH pRthivyA apahataH / apAdAnasya zeSatvena vivakSAyAM SaSThayarthe caturthI / 'udAttayaNo halpUrvAt ' iti vibhaktarudAttatvam // * brA. 3-2-9. For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 taittirIyasaMhitA kA. 1. pra. 1. raruH pRthivyai 'vrajaGgaccha gosthAnaM 'varSatu tedyau badhAna deva savitaH paramasyA parAvarti zatena pAzairyo'smAndveSTi yaM ca vayaM dviSmastamato mA mau gapaMhatoraruH pRthivyai devayajanyai "brajam // 14 // gaccha gosthAnaM ___ harati-vrajamiti // vajantyasminniti vrajaH / 'gocarasaMcara' ityAdau ghapratyayAnto nipAtitaH / yasminpradeze pAMsavassaGghIbhUtA utkarabhAvamApadyante, taM dezaM gacchati / kIdRzaM?gosthAnam gozabdasya pratyAzrAvaNalakSaNasya sambandhi sthAnam / 'chandAMsi vai vrajo gosthAnaH '* iti brAhmaNam / chandastvena tasya stutiH / tAnyapi hi gavAM zabdAnAM sthAnAni / kRduttarapadaprakRtisvaratvam / sthAnazabdo litsvareNAdyudAttaH / nanu 'maktin vyAkhyAnazayana' ityAdinA kaduttarapadAntodAttatvena bhAvyam / tarhi 'parAdizchandasi bahuLam ' ityuttarapadAdyudAttatvaM bhaviSyati // 'vedi pratyavekSate--varSatviti // te tava sphyena prahRtAyAzzAntyarthaM yauvarSatu diviSThaparjanyadvAreNa // _____-16nivapati-badhAneti dvipadayA gAyatryA. yajurantayA / / he deva savitaH sarvasya preraka / paramasyAM parAvati sudUrepi deze sthitaM janam / ' upasargAcchandasi dhAtvarthe ' itiM vatiH / chAndasacADAgamaH / zatena pAzaiH bahubhiH pAzaiH taM badhAna - - *bA.3.2.9 For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 9.] bhabhAskarabhASyopetA 47 "varSatu te dyau "badhAna deva savitaH paramasyA parAvarti zatena pAzairyo'smAndRSTi yaM ca vayaM dviSmastamato mA mau gapa'hatoraruH pRthivyA adevayajano "vrajaM gaccha gosthAnaM "varSatu te dyau "baidhAna deva savitaH paramasyA parAvarti asminnutkare taM nizceSTaM sthApaya / kam ?--yosmAndveSTi yaM ca vayaM dviSmastamasmAkaM dveSTAraM dveSyaM ca badhAna / baddhaM tamasmAdutkarAt mA mauk mA mucaH / yahA--paramasyAM parAvati parAgatau parAjaye zatena pAzaiH asmAkaM dveSTAraM dvepyaM ca badhAna / baddhaM ca taM, asmAtparAjayAt mA mauk mA mucaH / yahA-paramasyAM parAvati parAjaye parAjayArthaM tasminnutkare badhAna / baddhaM ca taM mA mucaH utkarAtparAjayAdvA / muTuMGi vyatyayena aDaM bAdhitvA clessinAdezaH, 'bahuLaM chandasi' itIDabhAvaH, halantalakSaNA vRddhiH, halGyAdisaMyogAntalopau / dvitIye paryAye devayajanyA iti pRthivyA vizeSaNam , apahata ityAdau prathamaprahAreNa devayAgayogyatvasyApAditatvAt / tRtIye ca paryAye adevayajanatvamasurasya vizeSaNam , yasminvedidezamanupravizya zayAne tasyAM bhuvi devayajanaM nAsti; tena adevayajano'suropahata iti / nasamAse kRte avyayapUrvapadaprakRtisvaratvam / tRtIya eva zeSaH 'araruste divaM mAskAn' iti / ata evotkarasya yoyamararustvayi baddhaH, sa divaM svarga mAskAn mA gAt / *kha-syAvivakSitatvAt . For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 'taittirIyasaMhitA [kA. 1. pra. 1. zatena pAryo'smAndRSTi yaM ca vayaM dviSmastamato mA // 13 // maugararuste divaM mA skAn "vasaMvastvA pari gRhNantu gAyatreNa chandasA rudrAstvA pari gRhNantu traiSTuMbhena chandasADhatyAstvA pari gRhNantu jArgatena chandasA devasya savitussave karma kRNvanti vedhasa skanderluGi halantalakSaNA vRddhiH, 'bahuLaM chandasi' itIDabhAvaH, 'jhalo jhali' iti sico lopaH, halGayAdisaMyogAntalopau / 'bhrAtRvyo vA araruH '* ityAdibrAhmaNam // 17vedi parigRhNAti-vasava iti // vasavoSTau / aSTAkSarA gAyatrI / te ca gAyatreNa chandasA tvAM dakSiNataH parigRhNantu / ekAdaza rudrAH / ekAdazAkSarA triSTup / te ekAdazAkSareNa traiSTubhena chandasA tvAM pazcAtparigRhNantu / dvAdazAdityAH / te dvAdazAkSareNa jAgatena chandasA tvAmuttarataH parigRhNantu / 'chandasaH pratyayavidhAne napuMsake svArthe upasaMkhyAnam ' iti gAyatrAdibhyassvArthe'NapratyayaH / tatra triSTupjagatIzabdAbhyAM utsAditvAdaJ , prAgdIvyatIyatvAttasyopasaGkhyAnasya / 'asurANAM vA iyamagra AsIt '* ityAdi brAhmaNam // khanati-devasyeti dvipadayA gAyatryA // savituH sarvaprerakasya devasya savenujJAyAM anujJAM labdhvaiva vedhaso vidhAyakA *bA.3-2-9. For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 9.] bhaTTabhAskarabhASyopetA "Rtama syUtasadanama syUtazrIraMsi "dhA asi svadhA asyurU cAsi vavI cAsi purA krUrasya' visRpo viraphzinudAdAya pRthivIM RtvijaH karma kRNvanti / yata evaM, tasmAdahamapi devena savitrA'nujJAta eva vedi khanAmi / tato mama nAparAdha iti / kRvijighAMsAyAM, kavihiMsAkaraNayorityanye / 'dhinvikRNvyoraca' ityupratyayaH, 'ato lopaH ' / 'savajavau chandasi ' iti sava zabdojantatvAdantodAttaH // - 24-2 uttaraM parigrAhaM parigRhNAti-RtamasIti // he vede RtaM satyaM yajJo vA tvamasi, tadAdhAratvAt / tadevAha RtasadanamasIti / Rtasya sadanamasi gRhamasi / RtavAdI Rtvik yajamAno yajJo vA sIdatyasminnityadhikaraNe lyuTa , kaduttarapadaprakRtisvaratvam / RtaM zrayati sAdhanatveneti RtazrIH / 'kvibvaci' ityAdinA kip , dIrghazca, sa eva svaraH / dakSiNataH pazcAduttaratazca traya evaite parigrahe mantrAH / etAvatI vai pRthivI' *ityAdi brAhmaNam // "samIkaroti-~-dhA iti yajurAdikayA purAGkarasyetyAdikayA triSTubhA catuSpadayA // dadhAtIti dhAH / 'kvica ' iti kvip / haviSAmAdhArastvamasi / svadhA annaM, svaM puruSaM dadhAtIti / ' Ato'nupasarge kaH', kRduttarapadaprakRtisvaratvam / svadhaiva tvamasi, tatsAdhanatvAt / 'ISAakSAdiSu cchandasi prakatibhAvamAtraM vaktavyam ' iti padayoH savarNadIrghatvAbhAvaH / urvI *brA. 3-2-9, For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 taittirIyasaMhitA kA. 1.sa. 1. jIradAnuryAmaraiyan candramasi svadhAnistAM dhIrAso anudRzya yajante // 15 // devayajanyai vajaM tamato mA virapizannekAdaza ca // 9 // mahatI cAsi / vasvI vAsahetuzvAsi, puroDAzAdidhanavattvena devatAnAM dhArakatvAt / atra 'guNavacanAt GIbAyudAttArtham ' iti vasuzabdAt GIp / uruzabdAt GIp GIS vA; na kazcana vizeSaH / GIpyapi 'udAttayaNo halpUrvAt ' iti nadyA udAttatvena bhAvyam / atra 'ca vA yoge prathamA ' iti prathamA tikibhaktirna nihanyate / atha* kutovagamyate IdRzI vediridAnImabhUditi tatrAha-pureti // krUrasyArarunAmnosurasya utkarabaddhasya visRpaH visarpaNAt purA pUrvameva / 'sRpitRdoH kasun ', vyatyayena prathamA / ethivIM prathitAm / jIradAnuH jIrogniH buddhirvA / 'ju' iti sautro dhAtuH, tasmAt 'jorI ca ' iti rakpratyayaH / jIrasya dAnuH dAtrI jIradAnuH / 'dAbhAbhyAM nuH' iti nupratyayaH / 'antodAttaprakaraNe marudRdhAdInAM chandasyupasaGkhyAnam ' iti pUrvapadasyAntodAttatvam / yadvA-jIvanazIlAH jIrAH / 'sphAyitaJci' iti rakpratyayo bahulavacanAt jIverapi bhvti| / dAnavaH dAtAraH haviSAM yajamAnAH / jIrA dAnavo yasyAmiti bahuvrIhI pUrvapadaprakRti*ga-adaH. aitra jIveH vakAralopastu 'jIradAnuriti chAndasAvarNalopAtsiddham ' (6-1-66) iti bhASyavacanAdavagantavyaH / nadhAtulopasUtrabhASye tu 'naitajIve rUpaM kintu rakiMjyassaMprasAraNam ' ityanyathA jIradAnuriti sAdhitam. For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 9.] bhabhAskarabhASyopetA 'pratyuSTa5 rakSaH pratyuSTA arAMtayo'gnervastesvaratvam / IdRzIM yAM tvAM svadhAbhirannairoSadhivikAraissahitAM udAdAya utkSipya candramasi oSadhIze airayan sthApitavantaH yajvAnaH / he virapzina, vedyAssaMbodhanam / vividhaM rapaNaM zabdanaM virap , upAMzutvAdibhedena mantrANAmuccAraNam / tadvanto virapzAH Rtvija ucyante / lomAditvAcchaH / tadvati virapzin / chAndasaH strIpratyayAbhAvaH / tAM tAdRzIM tvAM candramasi sthApitAM devayajanIbhUtAmanudRzya anvIkSya saiveyamasmAbhisaMskRtA vediriti vijJAya, dhIrAsaH prajJAvanto yajamAnA yajante / 'Ajaserasuk' / tasmAdvayamapi tathaiva vijJAya yajAmaH / yahA-he. virapzin vede, krUrasyArarunAno'surasya visarpaNAtprAgeva yAM tvAmudAdAya candramasi sthitAbhissvadhAbhiH amRtairhetubhiH jIradAnubhUtAM* pRthivIbhairayan prApayan, tAM tathAvidhAM tvAM anudRzya dhIrA yajante / tasmAdvayamapi tAdRzIM tvAmavagamya yajAmaH iti / dAsIbhArAditvAccandramasIti pade pUrvapadaprakRtisvaratvam ' / 'yadevAsyA amedhyam / ityAdi. brAhmaNam // iti prathame navamonuvAkaH. 'gArhapatye khuvAdIn pratitapati-pratyuSTamiti // vyAkhyAtam / / niSThena tejitRtamena tIkSNatamenAgnestejasA vo yuSmAn niSTapAmi niSkRSya doSebhyastapAmi / 'nisastapatAvanAsevane ' iti Satvam / temitRzabdAt 'tuzchandasi' itISThani 'turiSThemeyassu' iti tRzabdalopaH // *ga-dAnuo. bA. 3.2.9. saM. 1-1-20 For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 taittirIyasaMhitA kA. 1. pra. 1. jiSThena tejasA niSTaMpAmi goSThaM mA nimRkSaM vAjinaM tvA sapatnasAha5 saMmAmi vAcaM prANaM 'cakSuzzrotra 'pra'jAM yoni mA nirmUkSaM vAjinI tvA sapatnasAhI samAjAzAsA__ khuvaM sammArTi-goSThamiti // gAvastiSThanti yatra sa goSTho dezaH / 'ghaarthe kavidhAnam ' iti kaH, thAthAdisUtreNAntodAttatvam, 'ambAmba ' ityAdinA patyam / yasmAdahaM gavAM sthAnaM mA nirmukSam mA vinInazaM iti prArthayase, tasmAdvAjinamannavantaM annasAdhanabhUtaM sapatnasAhaM sapatnAnAM zatrUNAM abhibhavitAraM tvAM sammAmi zodhayAmi / nuvAdisammArgAbhAve yAgAbhAvena vRSTayabhAvAdgavAdayo vinazyeyuriti bhAvaH / nirmakSamiti mRzateluGi 'zala igupadhAdaniTaH ksaH ' iti cleH ksAdezaH / sapatnasAhamiti karmaNyaNantontodAttaH // juhUM sammATi-vAcamiti // atra mA nirmakSamityAdi vakSyamANamanuSajyate / thAthAdisvareNa prANazabdontodAttaH // 'upabhRtaM sammASTi-cakSuriti // pUrvavadvakSyamANasyAnuSaGgaH // dhruvAM sammArTi-prajAmiti // sapatnasAhImiti udAttanivRttikhareNa DIpa udAttatvam // patnI yokreNa sannAti-AzAsAneti catuSpadayAnuSTubhA // sannahye ityuttamapuruSazravaNAtpatnI mantraM bravIti / AzAsAnA prArthayamAnA / anudAttevAt lasArvadhAtukAnudAttatvam , kaduttarapadaprakRti *kha. ga-zodhayAni, For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 10.] bhaTTabhAskarabhAvyopetA 53 non nAsaumanasaM prajA5 saubhAgyaM tanUm / agneranuvratA bhUtvA sannahye sukRtAya kam / 'suprajasaMstvA vaya5 supatnIrupaM // 16 // sedim| varatvam / kiM ? saumanasaM zobhanaM manassaumanasam / 'prajJAdibhyazca ' iti manazzabdAtsvArthe vidhIyamAnoNpratyayastadantAdapi bhavati, chandasi dRSTAnuvidhAnAt / prajAmapatyaM / kRduttarapadaprakRtisvaratvam / saubhAgyaM bharturiSTatvam / 'subhaga mantre' iti vidhIyamAnasyaudgAtrAdilakSaNasyAJo'bhAve pyava kriyate / jitvAdAdyudAttatvam , ' hRdgasindhvante pUrvapadasya ca ' ityubhayapadavRddhiH / tanUM zarIraM avinAzAM / 'kRSicamitani ' ityAdinA upratyayaH / agneH paricaraNalakSaNAni yAni vratAni tairanugatA anuvratA / ' avAdayaH kruSTAdyarthe tRtIyayA ' iti tatpuruSaH / ' tatpuruSe tulyArtha' ityAdinA'vyayapUrvapadaprakRtisvaratvam / sukRtAya zobhanAya karmaNe sanno badhye / zobhanaM karma sukRtam / bhAve niSThA / 'sUpamAnAt ktaH' ityuttarapadAntodAttatvam / kaM sukhaM yathA bhavati tathA badhye / karmaNi lakAraH / yadvA-kamAtmAnaM saMno badhnAmi / nahyatiH svaritet / 'etadvai patniyai vratopanayanam '* ityAdi brAhmaNam // 'patnI gArhapatyamupasIdati-suprajasa iti catuSpadayAnuSTubhA // suprajasaH zobhanApatyAH / 'nityamasicpranAmedhayoH ' iti samAsAntaH / supatnIH supatnyaH / 'vA chandasi ' iti pUrvasavarNadIrghaH, zobhanaH patiryAsAmiti bahuvrIhI 'vibhASA sapUrvasya ' iti nakA *brA. 3-3-3. For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 'taittirIyasaMhitA kA. 1. pra. 1. agne sapanadambhanamardabdhAso abhyam / imaM viSyAmi varuNasya pAzaM yamabaMdhIta savitA suketaH / dhAtuzca yonau sukRtasya loke rontAdezaH, 'Rnnebhyo GIp ', ' AdyudAttaM yacchandasi' ityuttarapadAdyudAttatvam patizabdasyAdyudAttatvAt / IdRzyo vayaM he agne tvAmupasedima upasIdAmaH / 'chandasi luGlaliTaH ' iti vartamAne liG / kIdRzaM ?--sapanadambhanaM zatrUNAM vinAzasAdhanam / karaNe lyuTi, kaduttarapadaprakRtisvaratvam / yasmAdIdRzastvaM tasmAt tvAmupasIdAmaH / adabdhAsaH tvatprasAdena kenApyahiMsitAH / 'Ajaserasuk' / adAbhyaM kena cidapyanabhibhavanIyaM tvAm / dabhiH prakRtyantaramastIti kecidAhuH / 'dabhezceti vaktavyam ' iti Nyat , ubhayatrApyavyayapUrvapadaprakRtisvaratvam / / zyokaM patnI vimuJcati--imamiti triSTubhA catuSpadayA // sannahanaprasaGgAdihAnAtopyayaM mantraH sAmarthyAdukRpyate / vRNoti chAdayatIti varuNaM vastram / 'kavRtRdAribhya unan '* ityunanpratyayaH / tasya dhAraNaheturyaH pAzastamimaM yokkaM viSyAmi pramuJcAmi / pontakarmaNi, 'upasargAtsunoti ' ityAdinA Satvam / kIdRzaM pAzaM?savitA sarvasya prerakaH yamabadhnIta baddhavAn / badhnAterAtmanepadam / suketaH sujJAnaH / kitajJAne, ghaJ , ' AdyudAttaM yacchandasi' ityuttarapadAdyudAttatvam / yadvA-anena yoRvimokena mama varuNapAzaM tamorUpaM IzvareNa baddhaM vimuJcAmi / kiJca-dhAtuH prajApaterapi yonau sthAne sujhatasya loke zobhanakarmasambandhini *ujjvaladattAdibhistu 'kRvRdAribhya unan ' hIta paThitvA 'borazca lovA' ityu ttarasUtreNaiva taruNamiti sAdhitam. For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org bhabhAskarabhASyopetA anu. 10. ] sya'naM me' sa'ha patyA' saM pra'jayA' sama'gne' varca'sA' patyA'haM ga'cche ga'ccha' sama'tmA samAtmA " ma'hInAM payo'syoSa'dhInA' 10 Acharya Shri Kailassagarsuri Gyanmandir karomi / 'samAyu'SA' puna'H / saM patnI mama' / loke patyA saha me syonaM sukhaM karomi, yajJaniSpatteH / sukRtazabdAntodAttasvaraH // 55 ta'nuvA ta'nuvA' rasa'stasya' tekSaya yoktravimokena samya 6 'sayo alau udapAtra AnIyamAne patnI gArhapatyamupatiSThate*samiti catuSpadayAnuSTubhA // he ane gArhapatya, yadidamudapAtreNa yoktraM saMgacchate, tenAhamAyuSA tAvatsaMgacche saMgatA bhUyAsaM / AzaMsAyAM bhUtavacca ' iti laT, 'samogamRcchibhyAm' ityAtmanepadam / kiJca ---- prajayA apatyena varcasA balena ca saMgacche punaH uparyupari / kiJca - ahaM patnI bhUtvA patyA saha saMgacche na viyokSye / kiJca -- mamAtmA kSetrajJastanuvA avikalendriyeNa zarIreNa saMgacchatAm / anena karmaNA etatsarvaM mamAstviti / tanuveti ' tanvAdInAM chandasi bahuLam ' ityuvaGAdezaH / mameti ' yuSmadasmadorDasi ' ityAdyudAttatvam // 10 AjyaM nirvapati -- mahInAmiti // mahInAM gavAM payosi | payaso ghRtAtmanA pariNatatvAt kAraNarUpeNa ghRtaM vyapadizyate / bhavati hi vikAre prakRtizabdaH, yathA zAlIn bhuGkte iti odane zAlizabdaH / ' yAzchandasi bahulam ' iti nAmudAttaH / kiJca--oSadhInAM rasosi rasabhUtamasiM bhakSitatRNAdipariNAma`tvAttasya / dAsIbhArAditvAdoSadhizabdasya pUrvapadaprakRtisvaratvam, *ka- pati gArhapatyaM vopatiSThate ga- patnI japati gArhapatyaM vopatiSThate. For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 1. mANasya niH // 17 // vAma "mahInAM payosyoSadhInA5 rasodabdhena tvA cakSuSAvekSe suprajAstvAya "tejosi tejonu premagniste ' nAmanyatarasyAma ' iti vacanAdatra nAma udAttatvaM na bhavati / tasyaitAdRzasya te tava akSIyamANasya nirvAmi AjyarAzeniSkRSya sthAlyAM prakSipAmi / yAgArthaM hi niruttamakSayyaM sampadyate, ata evamuktam / avyayapUrvapadaprakRtisvaratvam / atra 'kriyAgrahaNaM ca kartavyam / iti ghRtasya saMpradAnatvAt , 'caturthyarthe bahulaM chandasi ' iti SaSThI // "panI AjyamavekSate--mahInAmiti // rasAntaM vyAkhyAtam / adabdhena timirAdibhiranupahatena cakSuSA tvAmavekSe pazyAmi, suprajAstvAya zobhanApatyatvAya / 'nityamasicprajAmedhayoH' iti samAsAntaH, 'atvasantasya ca ' iti vidhIyamAnaM dIrghatvaM vyatyayena tvepi bhavati // __ gArhapatyedhizrayati-tejosIti // tejaH ujjulam / asi edhi / paJcamalakAre rUpam / 'amedhyaM vA etatkaroti + ityAdi brAhmaNam // 13Aharati-teja iti // te tava AhavanIyAkhyaM tenonuprehi anukrameNa gaccha // AhavanIye'dhizrayati--agniriti // te tava tejaH aujulyaM agniH mA vinait mA vinaiSIt / mAGi nayate Gi, 'bahulaM *saM. 1-1-1010 briA. 3-3-4. For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 10.] bhaTTabhAskarabhASyopetA 57 mmmmmmmmmmmmmmmm tejo mA vinai dRgnerjihvAsi surdevAnAM dhAmnedhAmne devebhyo yarjuSeyajuSe ava "zukramasi jyotirasa tejosi "devovassavitotpunAtvachandasi' itIDabhAve, sicivRddhau, 'skosaMyogAdyorante ca ' iti salopaH // ___AjyamavekSate--agneriti // agnestvaM jihvAsi, jihvAsthAnIyajvAlAhetutvAt / subhUH suSTu bhUtaM jAtaM sarvotkarSeNotpannam / devAnAM svabhUtaM, devArtha vA jAtam / yasmAtcamIdRzaM, tasmAddevebhyaH devAnAm / SaSThayarthe caturthI / devArtha vA / dhAnedhAmne sarvasmai dhAraNAya / 'anudAttaM ca ' iti dvitIyasyAneDitasya anudAttatvam / yathAyathaM svasthapadasthitaye devAnAM prabhUtaM bhava / tadartha yajuSeyajuSe bhava paryAptaM sambhava / pUrvavadAneDitasyAnudAttatvam / 'zukraM tvA zukrAyAm ' ityAdinA yena yena yajuSA punargRhINyate, yena cAvadyate, tasmai sarvasmai yajuSe prabhUtaM bhava / yadi ca yajuSeyajuSe prabhavet , tato ghAnedhAmne prabhavatIti bhAvaH / 'brahmavAdino vadanti / yadAjyenAnyAni '* ityAdi brAhmaNam // ___ "utpunAti-zukramiti // zukraM zuddhaM pUrvamevAsi / yahAzukraM bhava / paJcamo lakAraH / jyotirasi dIptamasi / tejosi tejanaM dIpanaM devAnAmasi / 'tadvA ataH pavitrAbhyAm + ityAdi bAhmaNam // 1"prokSaNIrutpunAti-deva iti gAyatryA tripadayA // sA ca vyAkhyAtA / 'athAjyavatIbhyAm / ityAdi brAhmaNam / 'tatrobhayormImA~sA ', ityAdi ca // *bA. 3.3.5. briA.3-3-4. saM. 1-1-5 - *8 For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 taittirIyasaMhitA kA. 1. pra. 1. cchidreNa pavitraiNa vasossUryasya razmibhizukratvo zukrAyAM dhAmnedhAmne devebhyo yarjuSeyajuSe gRhNAmi jyotistvA jyoti pyarcistvArciSi dhAmnedhAmne devebhyo yarjuSeyajuSe gRhNAmi // 18 // upa nI razmibhizzukra5 SoDaza ca // 10 // __ "juhvAmAjyaM gRhNAti-zukramiti // zukraM zuddhaM tvAM zukrAyAM zuddhAyAM juhvAM gRhNAmi / ziSTaM vyAkhyAtam / AdhArArthatvAt , prayAnArthatvAcca 'dhAmnedhAmne' ityAdyupapadyate / evamupabhRddhavayorapi veditavyam // 1 upabhRti gRhNAti-jyotiriti // jyotiH dIptaM tvAM, jyotiSi dIptAyAmupabhRti gRhNAmi / 'dhAmnedhAmne' ityanuSajyate // ___ dhruvAyAM gRhNAti-arciriti // arciSo hetutvAdarcizzabdenocyate / tAdRzaM tvAM arciSi devAnAmarcanasAdhane dhruvAyAM gRhNAmi / ziSTaM spaSTam* // iti dazamonuvAkaH. *saM. 1-1-1015 For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopaitA 59 'kRSNosyAkhareSTho'gnaye tvA svAhA vedirasi barhirSe tvA svAhA~ barhirasi srugbhyastvA 'idhmaM prokSati-kRSNa iti // kRSNaH kRSNamRgaH / 'kRSNasya mRgAkhyA cet ' iti vacanAnmRgAkhyAyAmAdyudAttatvam / AkhareSThaH Akhanati samantAdbhuvaM mUlairavadArayatItyAkharo vanaspatiH / 'khanaterDaro vaktavyaH' iti khanaterDarapratyayaH / tatra tiSThatItyAkhareSThaH / 'supi sthaH' iti kaH, tatpuruSe kRti bahuLam ' ityaluk , suSAmAditvAt Satvam, thAthAdisUtreNottarapadAntodAttatvam / 'agnidevebhyo nilAyata / kRSNo rUpaM kRtvA / sa vanaspatInprAvizat '* ityAdi brAhmaNokto yoniH sa eva tvamasIti tadAdhArabhUtadhmastutiH / evaMbhUtaM tvAmidhmamagnaye agnyarthaM prokSAmIti zeSaH / evaM kartavyamiti svayameva sarasvatyAha / vibhaktayantasamudAyAtmA nipAtaH svAheti / saMskAravizeSAnavadhAraNAt nAvagRhyate // vediM prokSati-vediriti // vediH vedayitrI haviSAmAdhAratvena prakAzayitryasi / 'in sarvadhAtubhyaH' iti viderinpratyayaH / tAM tAdRzIM tvAM bahiSe barhistaraNArthaM prokSAmi / etacca svayameva vAgAha / 'prajA vai barhiH '* ityAdi brAhmaNam // barhiH prokSati-bahiriti // bRhat paryAptamasi / 'bRhernalopazca' itIsipratyayaH / tAdRzaM tvAM strugbhyaH sugarthaM trucAM dhAraNArtha prokSAmi / ityAha svayaM sarasvatI / 'sAvekAcaH / iti bhyasa udAttatvam / 'prajA vai bahiH / yajamAnasyucaH '* ityAdi brAhmaNam // *bA. 3.3.6. For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 taittirIyasaMhitA [kA. 1.pra . 1. svAhA~ 'dive tvAntarikSAya tvA pRthivyai tvA 'svadhA pitRbhya UrbhAva barhiSaya UrjA 'antarvedhUrvAgraM bahissthApayitvA prokSati-diva iti // agramadhyamUleSu krameNa prokSaNam / sarvatra prokSAmIti zeSaH / yAganirvRttidvAreNa dyuprabhRtInAM lokAnAM dhAraNArtha prokSaNaM bhavati / 'uDidam ' ityAdinA diva iti vibhakterudAttatvam / pRthivyA ityAdau 'udAttayaNo halpUrvAt ' iti vibhakterudAttatvam // dakSiNasyAzzroNeruttarasyAH prokSaNIzeSaM ninayati-svadheti / / 'mAsA vai pitaro barhiSadaH '* ityAdibrAhmaNaprasiddhA ye mAsanAmAnaH pitaro barhiSyAgatya sIdanti, tebhyassvadhA annam / kIdRzaM ? U balaprANanayoruddIpakaM bhaveti / samudAyApekSamekavacanam , annApekSaM vA / kiJca-urjA rasena saha pRthivIM gacchata pravizata / avayavApekSaM bahuvacanam / barhiSada iti eSodarAditvAtsalopaH / 'satsUdviSa' ityAdinA kvip / kRduttarapadaprakRtisvaratvam / Urjeti 'sAvekAcaH' iti vibhakterudAttatvam / 'Ato'nupasarge kaH' iti kapratyayAntaH svadhAzabdaH, thAthAdisvareNAntodAttaH // __ prastaraM gRhNAti-viSNoriti // viSNuH vyApako yajJaH / 'yajJo vai viSNuH '* iti brAhmaNam / tasya stUpassaGghAtosi / tvadAtmanA saMhata iti stutiH / 'styassamprasAraNamucca ' iti papratyayaH, ukArazcAntAdezaH, ' dIrghazca' iti tatrAnuvartate, vRSAditvAdAdyudAttatvam // *bA. 3.3-6. For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 11.] bhabhAskarabhAvyopetA 61 pRthivIM gacchata viSNostUpo syUrNImradasantvA stRNAmi svAsasthaM devebhyo gandharvosi vizvA 'barhispRNAti-UrNAmradasamiti // UrNA avisUtraM, tadvanmRduH UrNAmradAH / mrada mardane, ghaTAdiH / yasmAt 'prathimradi' ityAdinA urvidhIyate tasmAdasun / 'upamAnAni sAmAnyavacanaiH' iti tatpuruSaH / 'tatpuruSe tulyArthe ' ityAdinA upamAnapUrvapadaprakRtisvaratvam / 'arNo tezca ' iti DapratyayAntaH UrNAzabdaH, vRSAditvAdAdyudAttatvam / tAdRzaM tvAM stRNAmi / punazca vizeSyate-svAsasthaM, zobhanAssukhavanta AsitAraH sthAtArazca yasmin sa svAsasthaH; AsitAraH AsAH / Asa upavezane, pacAdyac / sthAtAraH sthAH / vica* / samAhAradvandvaH / AsasthaM zobhanamAsasthaM yasminniti svAsastham / 'naJ subhyAm' ityuttarapadAntodAttatvam / yadvA-AsanamAsastham / 'dRzasadadamitamibhyazca iti cakArasyAnuktasamuccayArthatvAdAserathapratyayaH / bahulavacanAt sakArazca madhyama upajAyate / zobhanamAsasthaM yasminniti bahuvrIhiH / sa eva svaraH / devebhya iti SaSThyarthe caturthI / devAnAM svAsastham / yadvAsvAsasthaM tvAM devArtha stRNAmi / tAdarthe caturthI // madhyamaM paridhiM paridadhAti-gandharva iti // vizvAni vasUnyasminniti bahuvrIhau 'vizvasya vasurAToH' iti pUrvapadasya *ka. ga-kipa. aiyaM kha. pustakapAThaH. ga. pustake tu " dRzasadamivamibhyazca" iti. idaM sUtra uNAdiSu anyatra vA nopalabhyate. ujjvaladattIyAyAM uNAdisUtravRttau tu athapratyayaprakaraNe (u. 3-114) bAhulakAt dRzamidamibhyazca ityuktvA 'darathaH' ityAdikamudAhRtam. For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 taittirIyasaMhitA [kA. 1. pra. 1. vasurvizvasmAdISato yaja'mAnasya paridhiriDa IDita 'indrasya bAhurasi // 19 // dakSiNo yajamAnasya paridhiriDa iMDito "mitrAvaruNau tvotarataH pari dhattAM dhruveNa dharmaNA yajamAnasya dIrghatvam / 'bahuvrIhau vizvaM saMjJAyAm ' itiM pUrvapadAntodAttatvam / vizvAvasurnAma gandharvaH, sa zatru*nigrahasamarthaH, sa eva tvamasIti paridheH stutiH / yasmAdevaM tasmAdvizvasmAdISataH hiMsakAt rAkSasAderjanAt / ISagatihiMsAdAneSu, anudAttet , bhauvAdikaH, vyatyayena zatRpratyayaH, 'adupadezAt ' iti lasArvadhAtukAnudAttatvena dhAtoreva svaraH / yajamAnasya paridhiH paritassarvato dhAtA rakSakastvamasi / 'upasarge ghoH kiH' iti kipratyaye kaduttarapadaprakRtisvaratvam / kiJca-iDannaM pazavazca tadvAn iDaH, tatsAdhanatvAt / arza AditvAdac / ata eva sarvairIDitasstutaH // - dakSiNaM paridadhAti--indrasyeti // indrasya yo dakSiNo bAhuH mahAvIryaH, sa eva tvamasIti dakSiNasya paridhesstutiH / ' svAGgAkhyAyAmAdirvA ' iti dakSiNazabda AdhudAttaH / gatamanyat // - 1uttaraM paridadhAti-mitrAvaruNAviti // dhruveNa acalena nityena dharmaNA karmaNA mitrAvaruNAveva ca tvAmuttarataH paridhattAm / samAnamanyat / 'devatAdvandve ca ' iti mitrAvaruNazabde pUrvottarapadayoH prakRtisvaratvam // *ga-sarvazatru. saM. 1-1-11 For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 63 mmmmmmm navraan paridhiriDa iMDita"ssUryastvA purastAtpAtu kasyAzcidabhizastyA "vItiotraM tvA kave dyumanta5 "sUryeNa purastAt paridhAnakArya karoti-sUrya iti // sUrya eva tvAM purastAt pAtu rakSatu / kasmAt ?--kasyAzcit yataH kutazcit abhizastyAH aparimitAyAH abhizApAdrakSaHprabhRtiprayutAt / zasu hiMsAyAm , 'titutratathasi' itITpratiSedhaH, 'tAdau canitikRtyatau' iti gateH prakRtisvaratvam , 'nipAtA AdhudAttAH' ' upasargAzcAbhivarjam / ityabhizabdontodAttaH / evaM kasyAzcidityatra 'sAvekAcaH / iti prAptaM vibhaktyudAttatvaM 'na gozvan ' iti pratiSidhyate // "urce samidhAvAdadhAti-vItihotramiti tripadayA gaaytryaa| vItihotraM iSTastotram / vIteH kAntikarmaNo 'mantre vRSa ' ityAdinA karmaNi ktinpratyaya udAttaH / vetavyA kamitavyA hotrA vAk stotrarUpA hotRvyApAro vA yasya taM tvA / he kave medhAvin / agne dyumantaM dIptimantam / 'dvasvanuDbhyAM matup ' iti matupa udAttatvam / bRhantaM mahAntaM samidhImahi prAgeva dIptimantaM santaM anayA samidhA samyagdIpayAmaH / indheliGi, 'bahulaM chandasi ' iti vikaraNasya luk / yahA-'chandasyubhayathA ' ityArdhadhAtukatvAt vikaraNAprasaGgaH / sArvadhAtukatvena GivAdanunAsikalopaH / adhvare adhvarArtham / nimittAtsaptamI / vRhUrchane, hurchana kauTilyam / dhvarantIti dhvarAH rakSaHprabhRtayaH / pacAdyac / te yatra na santi saH adhvaraH / bahuvrIhI ' nasubhyAm ' ityuttarapadAntodAttatvam / tAdRzAya yajJAya tvAM samidhImahi // . For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 taittirIyasaMhitA kA. 1. pra. 1. samidhImAgne bRhantamadhvare "vizo yantre stho "vasUnA5 rudrAAmAdityAnA5 sadasi sIda "juhU "vidhRtI sAdayati-viza iti // vizaH prajAyAH yantre yamane dhArike sthaH / 'gudhRvipaci ' ityAdinA yamestrapratyayaH / 'sAvekAcaH ' iti vizaH parasyAH SaSTyA udAttatvam / / "tayoH prastaraM sAdayati-vasUnAmiti // vasvAdayaH prasiddhA devatAH yajJabhAginyaH / tAsAM sadastvena vidhRtyoH stutiH // ___tatra juhUM sAdayati-juhUriti // asi ghRtAcItyAdikaM vakSyamANaM juhvAdibhiH pratyekamabhisambadhyate / hUyate'nayeti juhUH / 'dyutigamijuhotInAM ve ca' iti kvip , 'juhoterdIrghazca ' iti dIrghonuvartate / juhUstvamasi / tvayA khalu hUyate / punazca vizeSyate-ghRtAcI tvam, ghRtamaJcati gacchati dhArakatveneti ghRtaacii| RtvigAdinA kvip / anunAsikalope 'acaH ' ityakAralope 'cau' iti dIrghaH / sA tvaM priyeNa nAnA ghRtasambandhena sarvasya prItihetunA ghRtAcIti nAmnA upalakSitAsi / ' tAsAmetadeva priyaM nAma / yaddhRtAcI '+ ityAdi brAhmaNam / IdRzena nAmnA priye sadasi prastarAkhyesmin sadane sIda / 'yajamAno vai prastaraH / iti yajamAnatvasaMstavAnnAmamAtreNa prastarasya priyatvam // * tigami' prabhRti 'anuvartate' ityantasya vAkyasya sthAne, ka. ga. pustakayoH evaM pAThaH-'juhoterdIrghazca iti kvipratyayaH ; dveca iti tatrAnuvartate' briA. 3-3-6. For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org bhabhAskarabhASyopetA anu. 11.] 16 pri'yeNa' nAmnA' "ru'Sa'bhR" DuvAni' ghR'tAca' nAmnA' pri'ye sada'si sI de'tA a'sadanthsukR'tasya' lo'ke tA vi'iSNo pAhi pAhi ya'jJaM pA'hi ya'jJapa'tiM pAhi mAM ya'jJa'niya'm // 20 // Acharya Shri Kailassagarsuri Gyanmandir bAhura'si pri'ye sada'si' paJca'daza ca // 11 // 1" upabhRtaM sAdayati ---- upabhRditi // upetya juhUM bibhartIti upabhRt / ' anyebhyopi dRzyate ' iti kvipU / IdRzI tvamasi / samAnamanyat // iti ekAdazonuvAkaH. *ka-laditvA. "dhruvAM sAdayati-dhruveti // dhruvA nizcalA / yatraiva sAdyate tatraiva dhAryate na cAlyate prAksamiSTayajuSa iti dhruvA / tAdRzI tvamasi / ziSTaM spaSTam // 65 "srucobhimantrayate - etA iti yajurantayA triSTubhaikapadayA || sukRtasya zobhanasya karmaNaH yAgalakSaNasya loke sthAne / ' sUpamAnAt ktaH ' iti ktAntamantodAttam / etAstucaH asadan, sadasi mayA sAditatvAt / chAndaso luG, puSAditvAdaG / tAssrucaH he viSNo sarvasya pAlaka pAhi, yajJaM pAhi, yajJapatiM yajamAnaM ca pAhi / ' patyAvaizvarye' iti pUrvapadaprakRtisvaratvam / yajJaniyaM yajJasya netAraM mAM ca pAhi / yajJaM nayatIti ' satsU - dviSa' ityAdinA kvip, tanvAdInAM chandasi bahulam ' iti iyaGAdezena ' eranekAcaH' iti yaNAdezo bAdhyate, kaduttarapadaprakRtisvaratvam / samAnapAdatvAbhAvAt prathamavarjaM tiGantAnAM nighAtAbhAvaH // 6 For Private And Personal Use Only *9 Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 taittirIyasaMhitA kA. 1.pra . 1. 'bhuvanamasi vi prathasvAgne yaSTaridaM namaH / "juhyagnistvA hvayati devaya'jyAyA 'upabhRdehi de'vastvA savitA hvayati devaya'jyAyA 'anAviSNU agreNa juhUprabhRtau* prAJcamaJjaliM karoti-bhuvanamiti yajurAdikayaikapadayA gAyatryA // he agne yaSTaH yAgasya nirvartaka / 'agni devAnAM yaSTA + iti brAhmaNam / pAdAditvAdagna iti na nihanyate / 'AmantritaM pUrvamavidyamAnavat ' iti tasyAvidyamAnatvAt yaSTarityapi na nihanyate / dvayorapi SASThikamAdyudAttatvam / tvaM bhuvanamasi, tvadAyattatvAtsamastabhUtanAtasya / tasmAt viprathasva vistIrNo bhava / tubhyamidaM namaH, ayamaJjalistvAM prINayituM kriyate // dakSiNena juhUmAdatte-juhviti // he juhu ehi asmaddhastamAgaccha / yatognistvAM devayajyAyai devayAgArthamAhvayati / 'chandasi niSTarya' ityatra devayajyAzabdo yapratyayAnto nipAtitaH / 'AgneyI vai juhU: + ityAdi brAhmaNam // savyenopabhRtamAdatte--upabhRditi // he upabhRt ehi / yatassarvasya prerakassavitA devayajyAyai Ahvayati / 'sAvitryupabhRt + ityAdi brAhmaNam // 'atyAkrAmaM japati-anAviSNU iti // agnirAhavanIyaH, viSNuryajJaH, yajJazcAntarvedi sucAmagrata Aste ; tAvAha he anAviSNU yuvAmahaM mAvakramiSam avakramya mA gAm / 'neTi' ityAdinA *kha. ga-juhamupabhRtaM vA. bA. 3-3-7. For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 12.] bhaTTabhAskarabhASyopetA ___67 mA vAmavaM kramiSaM vi jihAthAM mA mA santaptiM lokaM mai lokakRtau kRNutaM viSNossthAnama'sIta indro akRNodvIyaryANi samArabhyo? vRddhipratiSedhaH / tadarthaM yuvAM vijihAthAM mama mArgapradAnArtha vigacchatam / mA mAM ca mA santAptaM santaptaM mA kATham / 'jhalo jhali ' iti sico lopaH, ' vadavraja ' iti vRddhiH / vAM lokakRtau sthAnapradau mama ca lokaM sthAnaM kRNutaM kurutam / 'dhinvikRNvyoraca ' ityupratyayaH / 'ato lopaH / // sthAnaM kalpayati--viSNoriti // viSNoryajJAtmanaH sthAnamasi, ataH prazastasmin sthAne sthitvA yAgaM nivartayAmIti bhAvaH // AdhAramAghArayati-ita iti // itaH asmAdAghArAt samArabhya indro vIryANi vRtravadhAdIni akRNot karoti sma / 'anudAtte ca kudhapare ' iti prakRtibhAvaH / pUrvavadupratyayaH / kiJca-ayamAghAra urdhvaH . upralokagAmI bhUtvA adhvaraH adhvaryaH* / 'naJ subhyAm ' ityuttarapadAntodAttatvam / pUrvavatprakRtibhAvaH / hiMsakarahitaH kenacidapyahiMsitazca bhUtvA tamindraM divisTazamakarot / 'sTazonudake kvin ' ' tatpuruSe kRti bahuLam ' ityaluk, kaduttarapadaprakRtisvaraH / 'AdhAramAghAryamANamanu samArabhya + ityAdi brAhmaNam / kosya vizeSaH yata evamakarot ? ityAha-indrAvAn indreNa devatayA tadvAn / 'anyeSAmapi dRzyate ' iti dIrghaH / yatoyamAghAra indrAvAn tasmAdayameva khalu yajJapateryajamAnasya / 'patyAvaizvarye' iti pUrvapada*ga-adhvakartakaH. [adhvartakaH?] bA. 3-3-7. For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 taittirIyasaMhitAH kA. 1. pra. 1. adhvaro divispRzamadduto yajJo yajJarpaterindrAvAnthsvAhAM 'bRhadbhAH pAhi mAgne ducaritAdA mA prakRtisvaratvam / adbhutaH akuTilaH nizcitaphalo yajJaH / svAhA svayamevetthaM sarasvatyAha / adbhuta iti 'du harezchandasi' iti hubhAvaH / homapakSe svAheti prakSepArtho nipAtaH // 'tucamugRhNAti--bRhaditi // kriyAvizeSaNam / bhAsata iti bhAH / 'bhrAjabhAsa' ityAdinA kvip / yasmAdayamagniranenAghAreNa bhRzaM bhAsate jvalati tasmAtyucamugRhNAmIti bhAvaH // udaDDatyAkrAmaM japati-pAhIti dvipadayA gAyatryA // he agne naH duzcaritAt pramAdakRtaninditAccaritAt karmAparAdhAnmAM pAhi yathA karmAparAdho na bhavati tathA kuru / 'dunindAyAM' iti prAdisamAsaH / duzzabdena caritaM vizeSyate, na tu caraNam ; tena gatitvAbhAvAdavyayapUrvapadaprakRtisvaratvam / kiJca-sucarite zobhanacarite karmaNi mA mAM bhanaM sthApaya / vidyamAnopyaparAdho guNatvena grahItavya iti bhAvaH / 'suH pUjAyAm ' iti karmapravacanIyatvAt yadyapi 'prAdiprasaGge karmapravacanIyAnAM pratiSedhaH ' ityasti, tathApi 'svatI pUjAyAm ' iti prAdisamAsaH, tena gatitvAbhAvAt -- gatiranantaraH ' ityasyApavAdaH, 'sUpamAnAt ktaH / ityuttarapadAntodAttatvam na pravartate, tena pUrvavadavyayapUrvapadaprakRtisvaratvam / 'agnirvAva pavitraM / vRjinamanRtaM duzcaritam '* ityAdi brAhmaNam // *bA. 3-3-7. For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 13. bhabhAskarabhASyopetA 69 sucarite bhaja makhasya zirosi saM jyotiSA jyotiraGkAm // 21 // __adduta ekavizatizca // 12 // 'vAja'sya mA prasavenodgAzeNodagrabhIt / athA "juhvA dhruvAM samanakti-makhasyeti // nirvartitAghArA juhUrabhimantryate / he juhu makhasya yajJasya ziraH zira iva uttamAGgamasi / tasmAttava jyotiSA ghRtena idaM dhrauvaM jyotighRtaM samatA saMgacchatAm / vyatyayenAtmanepadam / 'ziro vA etadyajJasya / yadAghAraH '* iti brAhmaNam // iti dvAdazonuvAkaH. 'jucau vyUhativAjasyetyanuSTubbhyAM catuSpadAbhyAm // vAjasya annasya prasavena utpattihetunA / thAthAdisvareNAntodAttatvam / ugAbheNAnena juhvA UrdhvagraheNa mAmudagrabhIt / 'chandasi luGlaGliTaH' iti luG / udgRhNAtu upari sthApayatu / kaH ?indraH, ardharcAntare zrutatvAt / 'chandasyutpUrvAdapISyate stugudyamananipaMtanayoH' iti grahaH ghaJpratyayaH, 'hagrahorbhazchandasi' iti bhatvam , sa eva svaraH // __ evamanenArdhana dakSiNena juhU mugRhya ardharcAntareNa savyenopabhRtaM nigRhNAti-athAnantaraM nigrAbheNa savyenopabhRto nIcairgrahaNena *bA. 3-3-7. - - For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 ~~~~ taittirIyasaMhitA kA. 1. pra. 1. sapatnA5 indro me nigrAbheNAdharA akH| "udgAbhaM ca nigrAbhaM ca brahma devA avIvRdhan / 'arthI sapatnAnindrAnI meM viSUcI me mama sapatnAn zatrUn indraH adharAnnikRSTAn, akaH karotu / tenaiva luG, 'mantre ghasavara ' ityAdinA clelRk , guNahalGyAdilopau / saMhitAyAM 'nipAtasya ca' ityathazabdasya dIrghaH / ' vyan sapatne ' iti sapatnIva sapatna ityupamAyAmakAro nipAtanAt , 'parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam / dvitIyAbahuvacanasambandhino nakArasya 'dIrghAdaTi samAnapAde ' iti rutvam , 'AtoTi nityam ' iti pUrvasyAnunAsikatvaM, 'bho bhago agho' iti yatvam / 'anunAsikAtparonusvAraH' iti kecit // ___ evaM juhUpabhRtoH udhaNanigrahaNe kRtvA prAcI juhUM vyUhatiudgAbhaM ca nigrAbhaM ca devA ihAgatAH avIvRdhanvardhayantu / 'nityaM chandasi' iti Nau caGayupadhAyA hrasvaH RkaarH| brahma paribRDhaM iSTasAdhanasamartha udgAbhaM ca nigrAbhaM ca / yahA-paraM* vastu devAzcAnye vardhayantu idamubhayamiti // *evaM ca pratIcImupabhRtaM pratyUhati-atheti // atha anantaraM indrAgnI me mama sapatnAn viSUcInAn viSvaggatAn vyasyatAM svasthAnAditazvetazca / vigamayatAm / viSu nAnA aJcatIti RtvigAdinA kvinpratyayaH, 'vibhASAJceradistriyAm ' : iti *kha-vazaM. For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 71 71 anmmmmmww anu. 13.] bhAbhAskarabhASyopetA mmmmmmmm nAnvya'syatAm / 'vasubhyastvA "rudrebhyastvA'dityebhyastvA'kta5 rihANA viyantu vyH| khapratyayassvArthikaH, anunAsikalopaH, 'acaH' ityakAralopaH, 'cau' iti dIrghatvam / indrazcAgnizca / 'devatAinve ca' iti pUrvottarapadaprakRtisvaratve 'nottarapadenudAttAdau ' iti vipratiSiddhe samAsAntodAttatvam / ' atha trucAvanuSTugbhyAM vAjavatIbhyAm* ' ityAdi brAhmaNam // ___5-'juhvA paridhInanakti-vasubhya iti // anajmIti zeSaH / vasvAditRptaye tvAmanajmIti madhyamadakSiNottarANAM krameNa mantrAH, vasvAdayazca vediparigrahArthamAgatAH etena paridhyaJjanena prIyanta iti // nukSu prastaramanakti ; tatra jubAmagrANyanakti-aktamiti paroNihA tripadayA bhUtendriyavasvakSarayA // aktaM kRtAJjanamimaM prastaraM rihANAH lihAnAH AsvAdayantaste vakSyamANAH razmayaH / liha AsvAdane, svaritet , varNavyatyayena lakArasya rephaH, vyatyayenAnudAttevamAzrityAtmanepadam , lasArvadhAtukAnudAttatvaM ca kRtamiti manyAmahe / vRSAdiSu vAyaM draSTavyaH // "upabhRti madhyAnyanakti-viyantviti // vaya iti verbahuvacanamiti yaaskH| / 'vetro Dit ' iti vidhIyamAna iNapratyayo veterapi bhavati, DittvAhilopaH / vayaH prajaniSNavaH AdityarazmayaH etallehanena viyantu bRddhArtha garbha dhArayantu / pAdAditvAnna nihanyate / vI gatiprajananakAntyasanakhAdaneSu // *bA. 3-3-9. ni. pustake 'iti yAskaH' iti na.] ka. ga-vRSTayarthama, For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 72 www. kobatirth.org taittirIyasaMhitA [kA. 1. pra. 1. 10 pyA'yantA'mApU " pra'jAM yonaM mA nirmRkSa " mA oSa'dhayo ma'rutAM' pRSa'tayassya' diva'm // 22 // Acharya Shri Kailassagarsuri Gyanmandir - "dhruvAyAM mUlamanakti - prajAmiti // ahaM prajAM yoniM ca tatkAraNabhUtaM annAdikaM, mA nirmRkSaM mA vinInazaM, apitu vardhayitumicchAmi ; tasmA tadvRddhayarthaM viyantu vaya iti / mRzeH ' zala igupadhAdaniTa: ksaH' iti cle: ksAdezaH / kaduttarapadaprakRtisvareNa prajAzabdAntodAttaH // 6 atra, prathamadvitIyapAdAvaSTAkSarau tRtIyo dvAdazAkSaro yasyAstAM paroSNihamAcakSate / iha tu tRtIyoSTAkSaraH pAdaH, 'dvAdazAkSaraH ASTAkSaratAyAH ; pratikrAmati' iti prathamadvitIyau paJcAkSarau, aSTAkSara A caturakSaratAyAH pratikrAmati' iti // "AhavanIye prastaraM praharati - ApyAyantAmiti yjuraadikyaa| ' divaM gaccha ' ityekapadayA jagatyA, ' tato naH' ityekapadayA ca gAyatryA // he prastara anena tvatpraharaNena Apa oSadhayazca ApyAyantAM vardhantAm varSeNa hyapAmoSadhInAM ca vRddhau prajA yonayazca vardhayituM zakyanta iti / auSadhizabdasya dAsIbhArAditvAtpUrvapadaprakRtisvaratvam / oSazabdo ghaJantaH / kathametapraharaNena tAsAmApyAyanamityata Aha -- marutAM pRSatayaH azvAH " *piM-3-21. +ka-iha tu -- aSTAkSarAH A caturakSaratAyAH pratikrAmanti' iti prathamadvitIyau paJcAkSarAvabhUtAm / 'dvAdazAkSarAH A'STAkSaratAyAH pratikrAmanti' iti tRtIyo - STAkSarobhUt. 1. ka. ga-yajuSA. For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 13.] bhaTTabhAskarabhASyopetA 73 gaccha tato no vRSTimaya / "AyuSpA aMgnesyAyumeM pAhi cakSuSpA aMgnesi cakSurme pAhi stha, marutAmazvA iva zIghragatistvamasIti yAvat / azvApekSayA bahuvacanam / eSu vRSu secane, 'vartamAne TapabRhanmahajjagacchatRvat ' ityatipratyayAnto nipAtitaH, vyatyayena zaH, 'ugitazca ' iti DIp , varNavyatyayena dvasvatvam , lasArvadhAtukAnudAttatve dhAtusvaraH, 'zaturanumaH ' ityAdyudAttatvaM bahulavacanAdeva na kriyate zasvarazca / vRSAdiyiM draSTavyaH / bhavatvevaM zIghragatitvaM, kimetAvatA tAsAM vRddhirityata Aha--divamAdityaM zIghraM gaccha / tataH kimityata Aha--tataH AdityamaNDalAdasmAkaM vRSTimeraya Agamaya / evaM ca kRte apAmoSadhInAM cApyAyanaM bhaviSyati / tatazca prajAyonyovRddhizca bhaviSyati / 'mantre vRSa' iti vRSeH ktinaH udAttatvaM vidhIyamAnaM bahulavacanAnna kriyate / yahA-~-vRSTiheturAdityarazmiH vRSTiH / karaNe ktin / tAmeraya asmadabhimukhaM preraya / udAttavidhau bhAvAdhikArAdatra na bhavati // "AhavanIyamupatiSThate-AyuppA iti // he agne AyuSpAH sarveSAmAyuSo rakSakosi / pAtevica , 'nityaM samAse'nuttarapadasthasya ' iti visarjanIyasya saH, 'AdezapratyayayoH' iti Satvam , kRduttarapadaprakRtisvaratvam / tasmAdAyurme pAhi / cakSuSazca tvaM rakSitAsi, tasmAnme cakSuH pAhi avinaSTaM kuru / ' yAvadvA adhvaryuH prastaraM praharati / tAvadasyAyurmIyate '* ityAdi brAhmaNam // *bA.3-3-9. *10 For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 taittirIyasaMhitA kA. 1. pra... "dhruvAsa "yaM paridhiM paryadhatthA agne deva paNibhirvIyarmANaH / taM ta etamanujoSaM bharAma "bhUmimabhimRzati-dhruvAsIti // dhruvA nityA tvamasi, tasmAnmAmapi dhruvaM kurviti bhAvaH / / "madhyamaM paridhimanupraharati--yamiti triSTubhA purastAjjyotiSA vasurudrezabhavAkSarapadayA // he agne / pAdAditvAnna nihanyate / deva devanAdiguNayukta / 'nAmantrite samAnAdhikaraNe' iti pUrvasya vidyamAnavatvAt nihanyata eva / yaM paridhi paryadhatthAH parihitavAnasi / 'yadvRttAnnityam ' iti nighAte niSiddhe aTa udAttatvam , 'tiGi codAttavati ' iti gatanighAtaH, udAttavatA tiGA gatisamAsaH / paridhizabdaH kRduttarapadaprakRtisvareNAntodAttaH / saH paNibhiH paNinAmabhiH asuraiH vIyamANaH veSTayamAnaH teSAM nivAraNArtha paryadhatthAH / vyaJaH karmaNi lakAraH, vyatyayena NakAraH / vacyAdisUtreNa samprasAraNam / tametaM madhyamaM paridhi tava joSamiSTam / karmaNi ghaJ / anubharAmi tvAmevAnugataM harAbhi praharAmi / 'hRgrahorbhazchandasi' iti bhatvam / yuktameva khalvevaM kartumityAha-eSaH ayaM paridhiH evaM nAma tavAbhimataH tvatto hetoH nedapacetayAte naivAparaktacitto bhavet / yadyayaM na praviyeta, upekSitohamanenAgnineti tvatto'pacetayeta / tasmAtvayyevainamanupraharAmi / cita saMcetane, curAdiH, anudAttet , tasmAlleTi 'leTo DATau' ityADAgamaH, 'vaitonyatra ' ityaitvam , 'nipAtairyat ' ityAdinA nighAtapratiSedhaH, pUrvavadgatinighAtasamAsau, NicazcitvAdudAttatvam // For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 13.] bhaTTabhAskarabhASyopetA 75 nedeSa tvadaMpa cetA~tai "yajJasya pAthu upa samita5 sa5 srAvAMgAsstheSA bRhantaH prastareSThA barhiSardazca // 23 // devA imAM vAcamubhi vizva itarAvupasamasyati-yajJasyeti // yajJasya sAdhyatayA sambandhi yatpAthaH annaM tadyuvAmapyupasamitaM upasaMprApnutam / acetanAnAmapi yajJopayuktAnAM phalasambandhaH pratipAdito bhavati / 'udake yuddha ityadhikRtya 'anne ca' iti pAterasun pratyayaH // 1 etAnsaMtrAvaNAbhighArayati-saMstrAvabhAgA iti triSTubhA catuppadayA // saMtrAjyata iti saMstrAvaH / karmaNi ghaJ , thAthAdisvareNottarapadAntodAttatvam / saMtrAvo juhUpabhRdbhayAM sicyamAna AjyazeSo bhAgo yeSAM tAdRzAH stha bhavata / liGarthe leT / bahuvrIhI pUrvapadaprakRtisvaratvam / 'vasavo vai rudrA AdityAssa~srAvabhAgAH '* ityAdi brAhmaNam / kIdRzAH punasta ityAhaiSA icchAvantaH bhAgAn labdhum / iSeH kvibantAdarzaAditvAdacpratyayaH / bRhantaH mahAntaH sarvairArAdhanIyAH / 'prastareSThA barhiSadazca devAH' iti dvitIyaH pAdaH / ye prastareSThAH / prastare tiSThantIti 'sthaH kaca' iti kvippratyayaH, 'tatpuruSe kRti bahulam ' ityaluk , suSAmAditvAt Satvam , kRduttarapada. prakRtisvaratvam / ye ca barhiSadaH / barhiSi sIdantIti 'satsUdviSa' ityAdinA vipa , TapodarAditvAtsakAralopaH, pUrvavat Satvasvarau / te vizvepi devA devanAdiguNayuktA yUyaM, imAmasmadIyAM tvadviSayAM stotrarUpAM vAcaM abhigRNantaH Abhimukhyena *bA. 3-3-9, For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 76 www. kobatirth.org " "tattirIyasaMhitA [kA. 1. pra. 1. gR'Nanta' A'sayA'sminba'rhiSi' mAdayadhva "ma'gneva'mapa'nnagRhasya' sada'si sAdayAmi sunAya' sumninI sumne ma dhattaM dhuri dhuryau pAtu ma 18 Acharya Shri Kailassagarsuri Gyanmandir zabdayantaH aho samyagiyaM stutiH kRtetyevaM prazaMsantaH / abhirabhAge ' iti lakSaNAdiSu karmapravacanIyatvam / asmin barhiSi stIrNe yajJe Asadya upavizya mAdayadhvaM tRpyata / mada tRptiyoge, caurAdikaH, AkusmIya AtmanepadI / Asadyeti kRduttarapadaprakRtisvaratvam / 'UDidam ' ityAdinA idamassaptamyA udAttatvam / srucau saMprasrAvayati ' * ityAdi brAhmaNam / ' vaizvadevyarcA '* ityAdi ca // ( " dhuri sphye vA srucau vimuJcati -- ameriti // he juhUtI vAM yuvAM agneH apannagRhasya apannasthAnasya sadasi sadane nizcalabhUta dhurAdau sAdayAmi sthApayAmi / kimarthaM : sumnAya sumnArthaM yajamAnasya sukhaM yathA syAditi / he sumninI sumravatyau / ' vA chandasi' iti pUrvasavarNadIrghatvam / mAmadhvaryu sune dhattaM sthApayatam / kiJca - dhuri yAgalakSaNAyAmasyAM vartamAnau dhuryau asyA dhuro voDhArau patnIyajamAnau pAtaM rakSatam / , ' dhuro yakau ' iti yatpratyayaH, ' titsvaritam' iti 'svaritatvam, yato nAvaH ityAdyudAttatvaM bahulavacanAnna bhavati / ' dhuri dhuryau pAtamityAha / jAyApatyorgopIthAya ' iti " brAhmaNam // "anvAhAryapacane phalIkaraNahomaM juhoti -- agra iti yajurA - *brA. 3-3-9. + [ apannaM avinazvaramityarthaH mAdhavIye. ] 1.ka-sukhayantyau. For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 13.] bhabhAskarabhASyopetA 77 77 'dabdhAyo'zItatano pAhi mAdya divaH pAhi prasityai pAhi duriSTyai pAhi dura nyai pAhi duzcaritAdaviSaM naH pituM kRNu suSadA yoni dikayA 'aviSanaH pituM kRNu ' iti gAyatryaikapadayA 'suSadA' iti yajurantayA // he agne adabdhAyo ahiMsitajIvita / 'chandasINa: ' ityuNapratyayaH / he azItatano uSNazarIra / ' nAmantrite samAnAdhikaraNe' iti pUrvasyAvidyamAnatvaniSedhAt ubhayatrApyASTamiko nivAtaH / adya asmin karmaNi kriyamANe mAM pAhi / AmantritatrayasyAvidyamAnatvAt 'tiGatiGaH' iti nighAtAbhAvaH / divaH [lokAt dyulokavAsibhyo devebhyaH ; yathA te karmAparAdhena kruddhA na hiMsanti tathA kuru / 'aDi. dam ' iti vibhakterudAttatvam / kiJca-pAhi prasityai / prasitiH prakarSaNa nAzaH karmaNotyantalopaH / syateH ktini, ' dyatisyati ' ityAdinA itvam , 'kriyArthopapadasya karmaNi sthAninaH' iti caturthI / prasitiM nivArayituM* mAM pAhIti / vyatyayena vA' pAdAne caturthI / apadAtparatvAt pAhIti na nihanyate / ' tAdau ca niti kRtyatau ' iti gateH prakRtisvaratvam / evaM huriSTayA ityatrApi svaracaturthI / duriSTirekAGgavikalaM karma / yadvA-' dunindAyAm ' iti prAdisamAme atrAvyayapUrvapadaprakRtisvaratvam / duradmanI duSTA bhuktiH abhojyabhojanam / 'adermaT' ityanipratyayaH, gatisamAsaH prAdisamAsApavAdaH, 'kadikArAdaktinaH' iti GIS , 'SitaH / ityudAtto dIrghaH, pUrvavaccaturthI, 'udAttayaNo halpUrvAt ' iti vibhakterudAttatvam / duzcaritaM ayathA *kha. ga-prasitimavicArayituma, For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 taittirIyasaMhitA kA. 1. pra. 1. svAhA "devA gAtuvido gAtuM vitvA gAtumita manasaspata imaM no deva deverSu yajJa5 svAhA~ vAci svAhA vAte dhAH // 24 // divaM ca vitvA gAtuM trayodaza ca // 13 // nuSTitam / 'dunindAyAM ' iti prAdisamAsaH, avyayapUrvapadaprakatisvaratvam ' tato mAM pAhi / --bhItrArthAnAM ' ityapAdAnatvam / anuSThitasya nivArayitumazakyatvAt , tannimittAnarthaparihAra eva tato rakSaNam / gatisamAsapakSe 'gatiranantaraH ' iti pUrvapadaprakRtisvaratvam / kiJca-aviSaM viSavadviSaM bAdhakaM, atonyadavidham / avyayapUrvapadaprakRtisvaratvam / pituM annaM kRNu dehi| piturityannanAma / punazca vizeSyate-suSadA yoni-sukhena sadanamavasthAnaM suSat / 'satsUhipa ' ityAdinA vip , 'sadiraprateH' iti patvam , kaduttarapadaprakRtisvaratvam / tena hetunA yoni samastasyotpattisthAnam / annena hi sarva sukhena sIdati, yathA 'annAdbhUtAni jAyante '* ityAdi brAhmaNam / tubhyamidaM svAhA sukhena hutamastu / yadvA-itthamidaM kartavyamiti sarasvatyapi svayamevAha // 1"samiSTayajUMpi juhoti--devA iti // he devAH gAtuvidaH gatijJAH / gAG gatau, 'kamimanijani' ityAdinA tupratyayaH, 'vibhASitaM vizeSavacane bahuvacanam ' iti pUrvasyAvidyamAnatvaniSedhAt nihanyate / gAtuM vitvA mArga labdhvA AgamanakAle . *tai. u.2-2, For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhaTTabhAskarabhASyopetA 79 - 'ubhA vAmindrAgnI AhuvadhyA ubhA rAdhasassaha mAdayadhyai / ubhA dAtArAviSA5 rayIyatra sthitAH te yUyaM gAtumita yena mArgeNAgatAH tameva mArga bhajata samApte karmaNi tenaiva pratinivartadhvam / kiJca, he manasaspate sarvabhUtAnAmantarAtman / 'subAmantrite parAGgavat / iti SaSThyantasya parAmantritAnupravezAt SaSThyAmantritasamudAyasya SASThikamAmantritAyudAttatvam , padAtparatvAbhAvAnnighAtAbhAvaH, SaSThyAH pati' ityAdinA visarjanIyasya sakAraH / he deva imamasmAkaM yajJaM deveSu agnyAdiSu dhAH dhehi sthApaya / evaM hi sarasvatyAha / tadanantaraM vAci vAgdevatAyAM zabdabrahmaNi ca dhAH / 'sAvekAcaH ' iti vibhakterudAttatvam / vAci dhA iti sarasvatyAha / tataH pazcAdimaM yajJaM vAte sarvakriyAdhAre dhAH sthApaya / yasmAdayaM yajJaH prayuktaH tatraiva vAte sthApaya / 'vAtAhA adhvaryuryajJaM prayuGkte , ityAdi brAhmaNam / dadhAteH leTi 'bahulaM chandasi ' iti zapo luk , ' itazca lopaH parasmaipadeSu , itIkAralopaH // iti trayodazonuvAkaH. " prajApatiH prajA asRjata tAssRSTA indrAgnI apAgUhatAm / iti prazne kAmyA iSTaya AnAtAH / tatra 'aindrAnamekAdazakapAlaM nirva petprajAkAmaH " iti prathamA / tasyA*ga-sarvabhUtAnAmantarAtmatayA manasopi pate. ka-......rAtmano mana....... brA. 3-3.9. saM. 2-2-1. For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 taittirIyasaMhitA kA. 1.pra . 1. NAmubhA vAja'sya sAtaye huve vAm / ardhamiyaM puronuvAkyA-ubhA vAmindrAgnI iti triSTupcatuppadA // ayaM ca sarvonuvAko vaizvadevakANDam / he indrAnI vAM ubhA ubhau / dvitIyAdvivacanasya 'supAM suluk ' ityAkAraH, "ekAdeza udAttanodAttaH / ityudAttatvamekAdezasya / huva iti vakSyamANena sambandhaH, yuvAM AhvayAmi / kimarthaM ?-Ahuvaddhayai Abhimukhyena hotuM AhutipradAnenArAdhayitum / juhoteH 'tumarthe sesenase'senksekasenadhyaiadhyainkadhyaikadhyainzadhyaizadhyaintavaitaveDvenaH' iti kadhyaipratyayaH / kiJca-rAdhaH odanaM havirlakSaNam / 'supAM supo bhavanti ' iti tRtIyArthe SaSThI, hetau vA paJcamI / ubhA yuvAM sahaiva yogapadyenaiva naikaikazyena rAdhasA mAdayaddhacai mAdayituM sahaiva tarpayituM vA AhvayAmi / maderNyantAttenaiva sUtreNa zadhyai*pratyayaH, sArvadhAtukatvANNilopo na kriyate / anayorevAhAne kAraNamAha--yuvAmeva hyubhau iSAM annAnAM rayINAM dhanAnAM kSetraputrapazvAdInAM dAtArau / 'sAvekAcaH' iti nAmanyatarasyAm ' iti ca SaSThIbahuvacanasyodAttatvam / tasmAdvAjasyAnasya sAtaye lAbhAya / 'UtiyUti' ityAdinA udAttaH ktinnipAtitaH, 'janasanakhanAM saJ jhaloH ' ityAtvam / tau tAdRzau ubhau yuvAM huve AhvayAmi / hvayateH 'bahuLaM chandasi' iti zapo luk , 'hassamprasAraNam ' 'abhyastasya ca' 'bahuLaM chandasi' iti samprasAraNam // "tatraiva yAjyA-azravamiti catuSpadA triSTup // itazca yuvAmevAhvayAmIti hetvantaramAha-bhUri dadAtIti bhUridAvA / *kha-kadhya. For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.] bhaTTabhAskarabhASyopetA ___81 va hi bhUridAtarA vAM vijAmAturuta vA ghA syAlAt / athA somasya prayatI yuvabhyAminnI stomai janayAmi navya'm / 'Ato manin ' ityAdinA vanippratyayaH, tataH prakarSavivakSAyAM tarappratyayaH, 'bhUridAnastuT ' iti tuDAgamaH, dvitIyAdvivacanasya 'supAM suluk ' ityAkAraH, kRduttarapadaprakRtisvaratvam / yasmAdahaM yuvAM bhUridAvattarau azravaM yuvAM dAtRtamAvazRNavam / zRNoterlaGi zapo luk / kasmAtpunaratizayinAvityata Aha-vijAmAtuH, vidyAvayorUpAdibhirvihIno jAmAtA vijAmAtA / avyayapUrvapadaprakRtisvaratvam / vijAmAtA hi kanyAlobhAtkanyAvate bhUri dhanaM dadAti; tasmai* yathA vaiguNyamanAdRtya kanyAM prayacchati / tasmAdapi yuvAM dAtRtamAvazRNavam / uta vA api vA syAlAdhuvAM dAtRtamAvazRNavam / syAlo bhAryAbhrAtA / sopi bhaginIsnehena tadbharne bhUri dhanaM dadAti / yasmAdevamAbhyAmapi yuvAM dAtRtamAvazRNavaM, tasmAdyuvAmevAhvayAmi / ghazabdaH pAdapUraNe prasiddhau vA / 'Rci tunugha' ityAdinA tasya saMhitAyAM dIrghaH / 'athAdAvuttare vibhAga dvasvaM vyaJjanaparaH / devAzikAsumrAzvartAvayunAhRdayAghokthAzuddhA + iti padakAle dvasvatvam / atha etasmAtkAraNAt / 'nipAtasya ca ' iti saMhitAyAM dIrghatvam / somasya somasadRzasyAsya haviSaH prayatI prayatyA pradAnena / ' tAdau ca niti kRtyatau ' iti gateH prakRtisvaratvam / tRtIyaikavacanasya 'supAM suluk ' iti pUrvasavarNadIrghatvam / he indrAgnI / pAdAditvAt SASThikamAmantritAdyudA*ka-saH. [anena kanyAvAn parAmRzyate.] te, prA. 3-1-122. *11 For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'taittirIyasaMhitA [kA. 1. pra. 1. vvvVAVAN 'indrAgnI navatiM puro dAsapatnIradhUnutam / sAkamekaina karmaNA / 'zuciM nu stoma navatatvam / yuvabhyAM yuvAbhyAm / AtvAbhAvazchAndasaH / stomaM stotraM janayAmi karomi / navyaM abhinavam / 'vasvapasokakavikSemavaconipkevalokthajanapUrvanavasUramartayaviSThebhyazchandasi svArthe yadvaktavyaH' iti yatpratyayaH / 'yato nAvaH' ityAdyudAttatvam / * evamanena stotreNa tRptau yuvAM dAtRtamau prajAM me dattamiti / -- indrAgnI vA etasya prajAmupagRhataH '* ityAdi brAhmaNam // atha 'aindrAmamekAdazakapAlaM nirva petsaGgAmaM jitvA '* ityasya puronuvAkyA-indrAgnI navatimiti gAyatrI tripadA // he indrAmI / SASThikamAyudAttatvam / navatiM navatisaGkhyAkAH puraH asurANAM purIH zatrUNAM vA / dAsapatnIH dAsAH upakSapayitAraH prajAnAM, tAdRzAH patayassvAmino yAsAM purAm / daMsiH sautro dhAturupakSayavRttiH, 'daMseSTaTanau na Aca' iti TapratyayaH, bahuvrIhau 'vibhASA sapUrvasya ' iti nakAraH / sAkaM sahaiva ekena karmaNA praharaNalakSaNena tAdRzIH puraH adhU nutaM akampayataM nAzitavantau / dhUJ kampane svAdiH, varNavyatyayena dIrghaH, kraiyAdikAhA dhUlo vikaraNavyatyayena pratyayaH / tasmAdevaM mahAnubhAvau yuvAM imaM yajamAnaM saGgAme jitavantamanugRhNItaM asminindriyAdikaM dhattam / 'vivA eSa indriyeNa vIryeNagraM te '* ityAdi brAhmaNam // tatraiva yAjyA-zucimiti catuSpadA triSTup // zuciM *saM. 2-2-1, For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 83 jAtamadyendrAgnI vRtrahaNA juSeAm // 25 // ubhA hi vA suhavA johavImi tA vAja nirdoSaM stomaM stotraM navajAtaM navaM abhUtapUrva jAtaM jananaM asyeti / bahuvrIhI pUrvapadaprakRtisvaratvam / adyAsminnahani / he indrAgnI / pAdAditvAnna nihanyate, pASThikamAmantritAyudAttatvam / vRtrahaNA vRtrasya pApasya hantArau yuvAm / 'supAM suluk ' . ityAdinA AkAraH, ' nAmantrite samAnAdhikaraNe sAmAnyavacanam ' iti pUrvasyAvidyamAnavattvaniSedhAt nihanyate / juSethAM sevethAM nu kSipram / 'AmantritaM pUrvamavidyamAnavat / itya*vidyamAnavatvAnna nihanyate, lasArvadhAtukAnudAttatve vikaraNasvaraH / hi yasmAt ubhA ubhau vAM yuvAM suhavA svAhvAnau AhUyamAnAvapyaroSau / 'bahuLaM chandasi ' iti prAgeva pratyayotpatteH anaimittike samprasAraNe kRte, AtoyujoprasaGgAt ' IpaddasmuSu kRcchrAkRcchrArtheSu khal ' iti khalapratyayaH, duttarapadaprakRtisvaratvam, ubhAsuhaveti 'supAM suluk ' ityAkAraH / IdRzau vAM yuvAM johavImi bhRzamAhvayAmi / hvayateryaGluk , ' abhyastasya ca / iti samprasAraNam, 'yaGo vA' iti IDAgamaH, 'hi ca ' iti nighAte niSiddhe 'abhyastAnAmAdiH' ityAdyudAttatvam / tA tau yuvAM vAjaM annaM uzate kAmayamAnAya yajamAnAya / 'zaturanumo nadyanAdau ' iti vibhakterudAttatvam / sadyaH tadAnImeva dheSThA dhAtRtamau / dhAnakarmaNo dadhAtestRci 'tuzchandasi' itISThanpratyayaH, ' turiSThemeyassu ' iti tRzabdasya lopaH, pUrvavadvi *ka. ga-dvayorapyAmantritayora...... For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 taittirIyasaMhitA kA. 1. pra... sadya ugate dheSThA / vaya, tvA pathaspate rathaM na vAjasAtaye / dhiye pUSannayujmahi / 'pRthasthaH parripatiM vacasyA kAmaina kRto bhaktarAkAraH / tau tAdRgguNau yuvAM yasmAjjohavImi, tasmAdimaM stomaM juSethAm , asminnindriyAdikaM ca dhattamiti / / __ atha saGgAmaM jitvA janatAmeSyataH 'pauNaM carumanu nirva pet '* iti pauSNazcaruH anunirvApyatvenAmnAtaH / tatra puronuvAkyAvayamiti gAyatrI tripadA // he pathaspate mArgasya paalyitH|| 'SaSTayAH patiputra' ityAdinA visarjanIyasya sakAraH, 'subAmantrite parAGgavatsvare' iti SaSThayantasya parAGgavadbhAvAt SaSThayantAmantritasamudAyo nihanyate / he pUSan vayamu vayameva tvAmayujmahi yojayAmaH / 'chandasi luGalaliTaH' iti laG, 'bahuLaM chandasi' iti zapo luk / kamiva ?-rathaM na rathamiva / upariSTAdupacAratvAt / upamAnArtho nazabdaH / kimarthaM ?--dhiye karmaNe, karmasidhyartham / 'sAvekAcaH' iti vibhakterudAttatvam / dhIvizeSyate----vAjasAtaye, vAjo'nnaM sa sanyate labhyate asyAmiti / adhikaraNArthe ktini, 'janasanakhanAm ' ityAtvam / 'maktinvyAkhyAnazayanAsanasthAnayAjakAdikrItAH' ityuttarapadAntodAttatvaM bAdhitvA dAsIbhArAditvAtpUrvapadaprakRtisvaratvam / IdRzakarmasiddhayarthaM tvAM yojayAmaH iti // tatraiva yAjyA-pathaspatha iti catuSpadA triSTup // pathaspathaH sarvasya mArgasya / 'kaskAdiSu ca ' iti visarjanIyasya *saM. 2.2.1. ka-darzayitaH. kha-cArAt. For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.] bhabhAskarabhASyopetA 85 abhyAnaDarkam / sa nau rAsacchurudhazcandrAgrA sakAraH, 'anudAttasya ca yatrodAttalopaH' iti vibhakterudAttatvam , ' anudAttaM ca ' ityAneDitasyAnudAttatvam / paripati paripAlayitAram / avyayapUrvapadaprakRtisvaratvam / arka stotavyam / arkastavane, karmaNi ghan ; arcatervA ghaJ , 'cajoH kughiNyatoH ' iti kutvam , ubhayatrApyuJchAditvAdantodAttatvam / IdRzaM hi pUSaNaM kAmena vazIkRto janaH vacasyA vacasA stotrarUpeNa / tRtIyaikavacanasya yAnAdezaH / abhyAnaT abhiprApnoti / tasmAdahamapyadya tvAmupAgatosmIti bhAvaH / azU vyAptau, 'chandasi luGlaGliTa: ' iti laG, bhamparasmaipade *vyatyayena, halGayAdilope vrazcAdinA Satvam / yahA-nazergatikarmaNaH luGi ' mantre ghasa' iti clerluk , 'chandasyapi dRzyate' ityADAgamaH / sa pUSA no'smabhyaM rAsat dadAtu / rAteleTi 'sibbahulaM leTi' iti sip , 'leToDATau' ityaDAgamaH / kiM dadAtu ?--zurudhaH zokasya rudhaH nivArayitrIH / kvip , kRduttarapadaprakRtisvaratvam , eSodarAditvAdvyaJjanasya lopaH / kAH punastAH ?-candrAyAH oSadhIH; candraH hiraNyaM, asitanAtirvA candraH, saH agraM pradhAnamIzvaro vA yAsAM tAH asmabhyaM dadAtu* / idAnI prajJAvatAmeva dhanavattayA prayojanamiti tAM prArtha *ka.-kiM dadAtu ?-zurudhaH zuznuvo [zuco nirodhIreva candrAyAH nirmalAH / yadvA-zaM kSadhaM dAridyaM vA niruNadrIti zurudhaH / / ga.-oSadhIH rajatajAti: dhautacandraH [rajatajAtirvA'ta candraH] dhanAni / zuk zokaH tAM ruNaddhi nivArayatIti zurudh / zukchabdasya kakAralopazchAndasaH / varNAgamo varNaviparyayazca / yaurA......raNyamayaM mukhaM yAsAM tAH candrAmAH / anaH pradhAnamIzvaro yAsAM tAH na: asmabhyaM dadAtu. For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA kA. 1.pra . 1. dhiyaMdhiya5 sISadhAta pra pUSA / 'kSetrasya patinA vaya hitenaiva jayAmasi / gAmazva poSayitnvA sa naH // 26 // mRDAtIhaze / yate---dhiyaMdhiyamityAdinA caturthena pAdena // sarvAM dhiyaM prajJAm / sa pUSA prakarSeNa sISadhAti sAdhayatvasmAkam / siddhayateya'ntAddhAtutve kRte leTi 'bahuLaM chandasi' iti zapaluddhi rvacanAni, 'bahuLaM chandasi' ityabhyAsasyetvam , tujAditvAdabhyAsasya dIrghaH, varNavyatyayena dhAtorhasvatvam , 'leToDATau' ityAtvam , 'chandasyubhayathA ' iti leTa ArdhadhAtukatvANNilopaH, ' iNkoH ' iti Satvam / yadvA-vikaraNavyatyayena cleH 'Nizri' ityAdinA caddhirvacanAdiH, Nau caGayupadhAyA hrasvatvam // 'kSetrapatyaM cakai nirva pejjanatAmAgatya '* ityasya puronuvAkyA-catuSpadAnuSTup // kSetrasya niSpattyAdhArasya, patinA patyA'dhiSThAtrA / 'SaSThIyuktazchandasi vA' iti ghisaMjJA / tenAnugRhyamANA vayaM jayAmasi jayAmaH / 'idanto masi' iti ikAraH / keneva ?-hiteneva ; yathA hitena mitreNa janena amitraM jayati, evaM kSetrapatinA jayema / kiM jayema ?--gAmazvaM poSayinu poSakamannAdikaM prajAm / AkArassamuccaye / gAM cAzvaM ca poSayitnu ca / purNyantAt 'stanivRSipuSi' ityAdinA inucpratyayaH, 'ayAmantAlvAyyenviSNuSu' iti NerayAdezaH / sa ca kSetrapatiH nosmAn mRDAti mRDayatu sukhayatu / mRDa sukhane, taudA *saM. 2-2-1. For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] - bhaTTabhAskarabhASyopetA 87 kSetrasya pate madhumantamUrmi dhenuriva payo asmAsu dhukSva / madhuzcutai ghRtamiva supUtadikaH, 'leToDATau ' ityADAgamaH / IdRze yathokte gavAdAvarthe asmAn svAmitvena sthApayitvA mukhayatu / ' tyadAdiSu dRzaH' iti kaJ , idama IzAdezaH, kRduttarapadaprakRtisvaratvam / atra yaNAdezasavarNadIrghayorakaraNena tRtIyacaturthapAdau pUrayitavyau / tatraiva yAjyA-kSetrasya pata iti catuppadA triSTup // he kSetrasya pate / parAGgavadbhAvena paSThayAmantritasamudAyasya pASThikamAmantritAyudAttatvam / madhumantamUrmiM madhureNa kSIrAdinA tadvantamUrmiM araNazIlaM gavAdisamudAyam / 'arterUcca' iti RgatAvityasmAt mipratyayaH UkArazcAntAdezaH / madhuzcutaM madhuraM kSIrAdikamAsiJcantaM, na kevalaM madhumantaM, api tu sarvadA prANibhya*stravantam / zrutira Asecane, kRduttarapadaprakRtisvaratvam / ghRtamiva supUtam / 'suH pUjAyAm ' iti karmapravacanIyatvam , 'svatI pUjAyAm ' iti prAdisamAsaH, tenAvyayapUrvapadaprakRtisvaratvam , gatitvAbhAvAt ' sUpamAnAt ktaH' ityevaM na bhavati / IdRzaM gavAdisamudAyamasmAsu dhukSva / svayameva dhukSva asmadvAtsalyena, yathA dhenuH payassvayameva dugdhe dogdhRvAtsalyena / karmakartari lakAraH, 'na duhasnunamAM' iti yakpratiSedhaH / yadvAkSetramityadhyAhiyate, gavAdisamudAyaM kSetrANi, duhiH svaritet / kiJca-Rtasya yajJasya patayognyAdayo devAH no'smAnasmadIyaM vA tvayA dIyamAnaM gavAdisamudAyaM mRDayantu sukhayantu / 'chandasyubhayathA ' iti NicassArvadhAtukatvena DivAllaghUpadhaguNAbhAvaH / / *ka. ga-vatsakAdiprANibhyaH. For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 1. mRtasya' naH patayo mRDayantu / agne naya supA rAye asmAn vizvAni deva vayunAni vidvAn / yuyodhya'smarjuhurANameno bhUyiSThAM te " anaye pathikate puroDAzamaSTAkapAlaM nirva pedyo darzapUrNamAsayAjI sannamAvAsyAM vA paurNamAsIM vAtipAdayet '* ityasya puronuvAkyA--agne nayeti triSTupcatuSpadA // he agne deva supathA zobhanena mArgeNa zAstrAviruddhena / 'parAdizchandasi' ityuttarapadAdyudAttatvaM, 'AdyudAttaM yacchandasi' iti tu na bhavati antodAttatvAtpathinazabdasya, kratvAdirvA draSTavyaH, 'na pUjanAt ' iti samAsAntapratiSedhaH / IdRzena mArgeNAsmAnnaya / kimarthaM ?-rAye dhanAya havirlakSaNAya ; tvadIyahavissampAdanayogyA vayaM yathA bhavAmastathA kurvityarthaH / tvaM hi vizvAni vayunAni jJAnAnyabhiprAyAnvidvAn / 'aniyamizIbhyazca' ityajerunanpratyayaH, 'ajeya'ghaJapoH' iti vIbhAvazca / kiJca-enaH pApaM darzapUrNamAsAtipattilakSaNamasmaMdasmattaH yuyodhi apanaya / yautiH pRthagbhAve loTi 'bahuLaM chandasi' iti zapaH zluH, ' vA chandasi' ityapittvAbhAvena aGittvAt 'aGitazca ' iti dhibhAvaH / kIdRzamenaH?-juhurANaM kuTilasvabhAvam * / hurcha kauTilye ityasmAt 'hurchassano luk chalopazca' ityaancprtyyH| hurchitumicchati juhurANam / yadvA--hR prasahyakaraNe, juhotyAdikaH, tasmAttAcchIlike cAnazi zapaH zluH, 'bahuLaM chandasi' ityutvam / tadarthaM vayaM te tubhyaM bhUyiSThAM bahutamAM namaukti *saM. 2-2-2. For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 89 namauktiM vidhema / "A devAnAmapi panthAmaganma yacchakAma tadanu pravoDhum / agnividvAnthsa yajAt // 27 // sedu hotA so namaskArokti vidhema kriyAsma / vidhavidhAne, AziSi liG, 'liGyAziSi' ityaG, yAsuDAdiH, 'chandasyubhayathA' iti sArvadhAtukatvAtsalopaH, avyayapUrvapadaprakRtisvaratvam / namasa AdhudAttatvam / 'patho vA eSaH '* ityAdi brAhmaNam // tatraiva yAjyA-A devAnAmiti catuSpadA triSTup // devAnAM panyAM panthAnaM karmamArga Aganma AgatA bhUyAsma / 'mantre ghasahara' ityAdinA clelRk / yahA- bahuLaM chandasi' iti zapo luk / 'pathimathossarvanAmasthAne ' iti pathinazabdasyAdhudAttatvam , dvitIyaikavacanepi vyatyayena 'pathimathyabhukSAmAt ' ityAtvam / ye vayaM kAlAtipacyA karmamArgAtpracyutAstepi vayam / yadvA-yataH karmamArgAtpracyutAH, tamapi panthAnamAganma / kiM kAtsnyena sarva nirvoDhuM zakyata ityata Aha-yacchaknavAma yAvatkiJcideva viSaye anuSThAtuM zaknuyAma / lovyADAgamaH, satiziSTo vikaraNasvaraH / tadanu pravoDhuM tacchakyaM karmajAtaM anukrameNAvicchedena nirvoDhuM panthAnamaganma / avicchedenAnuSThAnaM pravAhaH / pravoDhumityatra 'tAdau ca niti kRtyatau ' iti gateH prakRtisvaratvam / zaktayA krmprvaaho| lakSyata iti lakSaNe anoH karmapravacanIyatvam / yahA-taditi liGgavyatyayena napuM*saM. 2-2-2. khi-zakyakarmapravAho. *12 - For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 taittirIyasaMhitA [kA. 1.pra ... sakatvam , taM panthAnamanu pravoDhuM yasmAdvayaM zaknavAma / sambhAvane loT / tasmAtmAgatA vayamiti / nanu tadavasthameva karmaNo vaikalyaM, kathaM vA nirvoDhuM zakyata ityata Aha-sa eva khalvagniH pathikannAmA yajAt yajet aviguNaM yAgaM nirvartayipyati anatipannatAM karmaNassampAdayiSyati / leTa ADAgamaH / kosya vizeSa ityata Aha-vidvAn samyagyAgasampAdanopAyajJaH / nanu devAnAM yAgetipanne kimagninA zakyamityata Aha-sa eva khalvamiH hotA devAnAM sAdhu AhvAtA / hvayatestRni 'bahuLaM chandasi' iti samprasAraNam / devAH khalvagninA hUyamAnAH karmaNo vaiguNyamanAdRtya AgamipyantIti / adhunA kimagninA azakyaM kartumiti pratipAdyate--sa khalvagniH adhvarAn yAgAn kalpayAti kalpayati akAlamRtAnapi phalapradAnasamarthAn karoti / yahA-adhvarAn dhvaraiH karmaNo vArakaiH kAlAtipatyAdidoSaiH rahitAnasmAn asmadyAgAnvA karotu / evaM hi 'naJ subhyAm / ityuttarapadAntodAttatvaM labhyate / nanu kAlo balavAn, tatkathaM tadatipattiH agninA parihartuM zakyata ityata Aha-sa eva khalvagniH RtUna kAlAvayavAn kalpayAti, AdityAtmanApyanerevAvasthitatvAt / yaH kAlasyaiva sraSTA sa kathaM vipannakAlaM avipannaM kartuM na zaknuyAditi bhAvaH / atra sa iti padaM catuH prayujyate / tatra saMhitAyAM prathamasya ' etattadoH / iti prathamA lupyate / dvitIyasya tu 'soci lope cet ' iti lupyate / tRtIyasya tu 'ato roH' iti rorutve, guNe ca kRte, 'anudAtte ca kudhapare' iti roH prakRtibhAvaH / caturthasya tu 'bhobhagoaghoapUrvasya yozi' iti yatve kRte, 'lopazzAkalyasya ' iti lupyate, lopasyAsiddhatvAdguNo na kriyate // For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.] bhabhAskarabhASyopetA 91 91 adhvarAnthsa RtUkalpayAti / "yadvAhiSThaM tadnaye bRhadarca vibhAvaso / mahiSIva tvayi "tatraiva sviSTakRtaH puronuvAkyA---yadvAhiSThamiti catuSpadAnuSTup // vAhiSThaM vAhayitRtamaM prIteH prApayitR / stotrameva cedRzaM bhavati / tasmAdIdRzaM yat stotraM tadagnaye agnyartha meva / agnireva ramaNIyaM stotramarhati, tasmAdIdRzena stotreNa tvAmeva staumIti bhAvaH / vAhayitRzabdAt 'tuzchandasi' itaSThinpratyayaH, 'turiSThemeyassu ' iti tRzabdalopaH, vyatyayena tasyAsiddhatvamanAdRtya 'TeH' iti TilopaH / yadvA-vAha prayatne ityasmAhAtostRjantAdiSThanpratyayaH / abhISTanirvahaNaM prayatnaH / he vibhAvaso tejodhana tvamapi bRhat prazastaM madIyaM stotraM arca bahumanyasva aGgIkuru / kimiti devatAntaraM muktA agnireva stUyate ityata Aha-tvat tvattaH rayiH dhanaM utpadyate / udIrata iti vakSyamANabahuvacanAntamatra ekavacanAntavipariNAmena sambadhyate / kasmAdiva ?--mahiSIva, mahAn RSimaharSiH mahezvaraH / eSodarAditvAdAkArasyetvam, rephalopazca / tataH paJcamyekavacanasya 'supAM suluk ' iti luk* / mahArAjAdiva tvatto dhanamutpadyate / vRSAditvAdAdyudAttatvam / yahA-mahipyeva gRhyate, yathA rAjabhAryAyAH ratnAdikaM labhate evaM tvattopi / 'avimahyoSTipac ' iti maheSTiSaci kRte TisvAt GIp , udAttanivRttisvareNa GIpa udAttatve prApte 'mahipyASADhayoriSTakAkhyAyAm ' ityA*ka-'supAM suluk' iti pUrvasavarNa IkAraH / 'AyudAttaprakaraNe divodAsAdInAM chandasyupasaGkhyAnam' / yadvA-mahiSI rAjabhAryA / sApi mahiSI / matva ya IkAraH / paJamyekavacanasya 'supAM suluk' iti luk. For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 92 taittirIyasaMhitA . kA. 1. pra... stvadvAjA udIrate / "agne tvaM pArayA navyo asmAnthsvastibhirati durgANi vizvA / pUrva pRthvI bahulA ne urvI bhavA tokAya tanayudAttatvam / kiJca-vAjAH annAnyapi tvattaH udIrate utpdynte.| Ira gatau kampane ca, ityadAdiko'nudAttet , 'AtmanepadepvanataH ' ityadAdezaH // tatraiva yAjyA-agne tvamiti catuppadA triSTup // he agne tvaM navyaH, nava eva navyaH / 'vasvapasokakavikSemavaconiSkevalokthajanapUrvanavasUramartayaviSThebhyazchandasi svArthe yadvaktavyaH' iti svArthe yatpratyayaH, 'yato nAvaH' ityAdyudAttatvam / asmAnatipAraya atikramya pAraya / pAra tIra karmasamAptau / avikalakarmaNaH kuru / kimatikramya ?--vizvA vizvAni / 'zezchandasi bahuLam ' iti lopaH / durgANi duHkhena gacchanti yeSu tAni durgANi vidhyaparAdhalakSaNAni pApAni / 'suduroradhikaraNe ' iti gamerDaH, kRduttarapadaprakRtisvaratvam / tAnyatikramyAsmAnpAraya / 'anyeSAmapi dRzyate' iti saMhitAyAM dIrghatvam / navyo asmAniti 'prakRtyAntaHpAdamavyapare ' iti prakRtibhAvaH / svastibhizzobhanairmA gaiH durgAtikramaNopAyabhUtaiH / asa gatau 'kticaktau ca saMjJAyAm ' iti ktic , 'titutra' itITapratiSedhaH, kaduttarapadaprakRtisvaratvam / kiJca-no'smAkaM tatra vasatAM pU: nagarI nivAsasthAnaM, pRthvI vistIrNA mahAvakAzA avikalakarmaphalopabhogayogyA bhavatviti zeSaH / pRthuzabdaH kupratyayAntatvAdantodAttaH, 'oto guNavacanAt ' iti GIp , 'udAttayaNo halpUrvAt ' iti nadyA udAttatvam / kiJca-asmAkaM tatra vasatAM For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.] bhabhAskarabhASyopetA 98 yAya zaM yoH / "tvama'gne vratapA asi deva urvI medinI / sa eva svaraH / sA bahuLA bhavatu bahubhirdhanadhAnyapazvAdibhistadvatI bhavatu / sidhmAdilakSaNo lac / yahAbahUnAmarthAnAM lAtrI AdAtrI utpAdayitrI bhavatu / lAteH 'Atonupasarge' iti kaH / kiJca-tokAya asmadIyAya apatyAya tanayAya tasyApatyAya asmatpautrAya zaM zamayitA rogANAM bhava / zamaya'ntAtvipa , mitAM dvasvaH, 'NeraniTi ' iti NilopaH / kiJca-yoH yApayitA pRthakartA AgAminAM bhayAnAM asmadIyajanasakAzAdapanetA ca bhava / yauteH 'anyebhyopi dRzyante / iti vic , 'oto Nit ' iti bahulavacanAnna bhavati / 'SaSThayarthe caturthI vaktavyA' iti vA 'kriyArthopapadasya ca karmaNi sthAninaH' iti vA catuau~ / tokaM tanayaM ca rakSituM zaM yozca bhava / 'hRyacotastiGaH' iti saMhitAyAmasya dIrghatvam // __13 agnaye vratapataye puroDAzamaSTAkapAlaM nirva pedya AhitAgnissannavratyamiva caret '* ityasya puronuvAkyA-tvamagne iti tripadA gAyatrI, aSTakasaptakaSapadA pratiSThAnAmnI, 'SaTsaptakASTakairvardhamAnA / viparItA pratiSThA + iti vacanAt // deva iti saptamIbahuvacanasya 'supAM suluk ' ityAdinA svAdezaH / AkArau samuccayavAcinau / he agne deveSu ca maryeSu ca tvameva vratapAH vratAnAM pAtA rakSakaH nAnyaH kazcit / pAteH 'anyebhyopi dRzyante' iti vacanAdvic / kRduttarapadaprakRtisvaratvam / kiJca-tvameva yajJeSu IyaH stutyaH / 'IDavandavRzaMsuduhAM NyataH' ityAdyudAttatvam / atosmAnakhaNDitavratAn pAhi / tvAmeva vayaM stuma iti bhAvaH / / *saM. 2.2.2. piM. 3.14, 15. kha. ga-kvip. For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 . taittirIyasaMhitA kA. 1. pra. 1. A mayeSvA / tvaM yajJeSvIDyaH / "yo vayaM 1 tatraiva yAjyA- yaha iti catuSpadA triSTup // he devA vo yuSmAkaM viduSAmakhaNDitajJAnAnAM sambandhIni vratAni karmANi vayaM aviduSTarAsaH avidvattarAH kSaNekSaNe sambhAvyamAnapramAdAH / ayasmayAditvena bhatvAdvasossamprasAraNam , 'Ajaserasuk', avyayapUrvapadaprakRtisvaratvam / IdRzA vayaM yadyasmAt praminAma hiNsitvntH| mIG hiMsAyAM krayAdiH, tasmAt ' upasaMvAdAzaGkayozca ' ityAzaGkAyAM leT / kAraNataH kAryAnumAnamAzaGkA / ajJAnAtizayena karmalopa Azayate / 'leToDATau' ityADAgamaH, 'sa uttamasya' iti sakAralopaH, ' mInAternigame ' iti dhAtoH hrasvatvam , 'hinumInA' iti NatvaM bahulavacanAnna bhavati / tat tasmAtkAraNAdvizvaM (a) khaNDitaM sarva karmajAtaM agnirevAyamijyamAnaH vratapatinAmA ApRNAti Abhimukhyena pUrayatu akhaNDitamApAdayatu / pU pAlanapUraNayoH, leTa 'pvAdInAM hrasvaH' iti dvasvatvam , vikaraNavyatyayo vA / tatraiva hetuH-vidvAn, yasmAdayamagnirvidvAn / 'videzzaturvasuH ' 'ugidacAm ' iti num , ' sAntamahatassaMyogasya ' iti dIrghaH, saMyogAntalopaH / sarvajJa ityarthaH / tasmAdApUraNopAyajJo yathA syAttathA* kartuM samartha eveti bhAvaH / ke punasta upAyA ityata Aha-yebhiryaiH / 'bahulaM chandasi ' iti bhisa ais / RtubhiH kAlAvayavaiH paurNamAsyAdibhiH yuSmAn devAnagnyAnnA dIn kalpayAti devazabdavAcyahaviAjAdyaiH dIn yaiH] kalpayati kalpayitumarhati / 'arhe kRtyatRcazca' iti liGarthe leT , pUrvavadADAgamaH / tatkAlAdIna vayavAn viduSogneH vratasyAkhaNDitatvApAdanamAtraM kiya*ga-sarvajJa ityarthaH / ApUraNopAyajJa evaM. kha-tatkAlAya. For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu 14.] bhabhAskarabhASyopetA 95 praminAma vratAni viduSo devA avidussttraasH| agniSTadvizvamA pRNAti vidvAn yebhirdevA5 RtubhiH kalpayAti // 28 // juSethAmA sa no yajAdA trayovizzatizca // 14 // iSe tvA yajJasya zundhadhvaM karmaNe vAM devovadhUta dhRSTissaM vapAmyA de pratyuSTaM kRSNosi bhuvanamasi vAjasyobhA vAM ___ caturdaza // 14 // iSe dRha bhuvnmssttaavishtiH||28|| iti prathamakANDe prathamaH prapAThakaH. diti bhAvaH / tasmAtamanena khaNDitamiti bhavadbhirudvego na kAryaH / atra saMhitAyAmagniSTaditi 'yuSmattattatakSuSvantaHpAdam ' iti SaH / Rtubhirityatra 'dIrvAdaTi samAnapAde' iti rutvam , 'AtoTi nityam ' ityanunAsikaH / etaduktaM bhavati-ayamagniH yaH parvabhirasmAbhiH ananuSThitairasantuSTastadvidvAn* vartate taisavairaduSThai nuSThitai]riva asmadanugrahAya santuSTaH sa devAnapISTAniva iSTAnasmadviSaye prasannAn karotu // iti prathamakANDe prathamaprapAThake caturdazonuvAkaH. iti bhaTTabhAskaraviracite yajurvedabhASye jJAnayajJAkhye prathamakANDe prathamaH prapAThakaH. *kha-ananuSThi tairduSTamiti vidvAn. For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitAyAH padapAThaH prathamakANDe prathamaH praznaH 1 I I 1 i'Se / tvA / U'rje / tvA' / vA'yava'H / stha' / u'pA'yava' ityu'pa - A'yava'H / stha' / de'vaH / vaH' / sa'vi'tA / preti' / a'pa'ya'tu / zreSTha'tamA'yeti' zreSTha' -- ta'mA'ya' / karma'Ne / eti' / pyA'ya'dhva'm / a'nayA'H / de'va'bhAgamiti' de'va - bhA'gam / Urja'svatIH / paya'svataH / pra'jAva'tI'Iriti' pra'jA va'tIH / ana'me'vAH / a'ya'kSmAH / mA / vuH / ste'naH / Iza'ta / mA / a'ghazara'sa' itya'gha - zazsa'H / ru'drasya' / he'tiH / parIti' / va'H / vR'Na'ktu' / zru'vAH / a'sminn / gopa'tAvita go - patau / syAt / ba'hvIH / yaja'mAnasya / pa'zUn / pAhi' // 1 // 1 1 I i'Se traca'tvAt // 1 // ya'jJasya' / gha'Sat / a'si' / pratyu'STa'miti' prati' - u'STa'm / rakSa'H / pratyu'STA'A iti' prati' u'STAH / arA'tayaHpreti' / i'yam / a'g2At / dhi'SaNA' / ba'rhiH / acche / 1 *13 For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 98 Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA [kA. 1.pra. 1. I 1 I I manu'nA / kR'tA / sva'dhayeti' svadhayA' / vita'STeti' vi-ta'STA / te / eti' ba'ha'nti' / ka'vaya'H / pu'rastA't / de'vebhya'H / juSTa'm / i'ha / ba'rhiH / A'sada' ityA' - sadai / de'vAnA'm / pa'ri'SUtamiti' pari - sUtam / a'si' / va'rSavR'Na'miti' va'rSa-vRddha'm / a'si' / deva'bahi'riti' deva'ba'rhiH / mA / tvA / anvak / mA / ti'rya'k / parva / te / rA'dhyAsa'm / A'ccha'ttetyA'ye'ttA / te' / mA / ri'iSa'm / deva'hi'riti' deva' ba'rhiH / za'tava'la'za'miti' za'ta-va'lkA'm / vIti' / roha' / sa'hasra'valUzA ita sa'hasra' va'la'zA'H // 2 // vIti' / va'yam / ruhem / pRthi'vyAH / sa'mpRca' iti' saM' pRca'H / pA'hi'i / su'sa'mbhRteti' su'sa'mbhRtA' / tvA' / samiti' / rAmi' / A'di'tyai / rAsnA' / a'si' / i'ndrA'Nyai / saM'naha'na'mita saM-naha'nam / pU'SA / te' / granthim / bra'dhnAtu / saH / te' / mA / eti' / sthA't / indra'sya / tvA' / ba'hubhyA'mati' ba'hubhyA'm / uditi' / ya'ccha' / bRha'spata'H / mU'rdhnA / ha'rAmi' / u'ru / a'ntari'kSam / anvitaM / i'ha / de'va'na'mati' de'vaM - ga'mam / a'si' // 3 // 1 sa'hasra'valUzA a'STAvizaJca // 2 // For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 99 AAAAAAAA anu. 4. bhabhAskarabhASyopetA zundhadhvam / daivyAya / karmaNe / devayajyAyA iti deva-yajyAyai / mAtarizvanaH / dharmaH / asi dyauH / asi / pRthivii| asi|vishvrdhaayaa iti vishvdhaayaaH| asi / parameNa / dhAmnA / dRhasva / maa| hvAH / vajhUnAm / pavitram / asi / zatadhAramiti zata-dhAram / vasUnAm / pavitram / asi / sahasradhAramiti sahasra-dhAram / hutaH / stokaH / hutaH / drupsaH / agnaye / bRhte| nAkAya / svAhA / dyAvApRthivIbhyAmiti dyAvA-pRthivIbhyAm / saa| vizvAyuriti vizva-AyuH / sA / vizvavyacA iti vizva-vyacAH / sA / vizvakarmeti vizvakarmA / samiti / pRcyadhvam / RtAvarIrityutavarIH / UrmiIH / madhumattamA iti madhumattamAH / mandrAH / dhanasya / sAtaye / somaina / tvA / eti / tanacmi / indrAya / dadhi / viSNo iti / havyam / rakSasva // 4 // somainASTau ca // 3 // karmaNe / vAm / devebhyaH / zakeyam / veSAya / tvA / pratyuSTamiti prati-uSTam / rakSaH / pratyuSTA For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 taittirIyasaMhitA kA. 1. pra... iti prati-uSTAH / arAtayaH / dhUH / asi / dhUrva / dhUrvantam / dhUrva / tam / yaH / asmAn / dhUrvati / tam / dhUrva / yam / vayam / dhUrvImaH / tvam / devAnAm / asi / sanitamamiti sasnitamam / papritamamiti papriM-tamam / juSTaMtamamiti juSTaM-tamam / vahnitamamiti vahni-tamam / devahUtamamiti deva-hUrtamam / arhRtam / asi / havirdhAnamiti haviH-dhAnam / dRhasva / maa| hvAH / mitrasya' / tvA / cakSuSA / preti / iiksse| mA / bheH / mA / samiti / vikthAH / maa| tvA // 5 // hisiSam / uru / vAtAya / devasya / tvA / savituH / prasava iti pr-sve| azvinauH / bAhubhyAmiti bAhu-bhyAm / pUSNaH / hastAbhyAm / agnaye / juSTam / niriti / vpaami| agnISomAbhyAmitya'gnI-somAbhyAm / idam / devAnAm / idam / u / naH / saha / sphAtyai / tvA / na / atyai / suvaH / abhi / vIti / khyeSam / vaizvAnaram / jyotiH / dRhantAm / duryAH / dyAvApRthivyoriti dyAvA-pRthivyoH / uru / antarikSam / anviti / ihi / adityAH / For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir anu. 5.] tvA / u'pastha' ityupa--sthe / sa'yAsi' / agne' / - ha'vyam / rakSasva // 6 // mA tvA' SatvArizzacca // 4 // 101 I 1 de'vaH / vaH'H / sa'vi'tA / uditi / punAtu / acchi'dreNa / pa'vitre'Na / vasaH / sUrya'sya / ra'zmibhi'riti' ra'zmibhiH'H / Apa'H / de'vIH / a'me'puva' itya'gre-pu'va'H / a'me'ga'va' itya'gre - guva'H / ane' / i'mam / ya'jJam / na'ya't / aye' / ya'jJapa'ti'mirta ya'jJa-pa'ti'm / dha'tta' / yuSmAn / indra'H / a'vRNIt / vRtra'tUrya iti vRtra - tUrye / yUyam / indra'm / a'vRNIdhva'm / vR'tra'tUrya iti vRtra - tUrye / prokSitA iti' pra - ukSitAH / stha' / a'gnaye' / va'H / juSTa'm / preti' / u'kSAmi' / a'gnISomA'bhyA'mitya'zrI - somA'bhyAm / zundha'dhva'm / daivyA'ya' / karma'Ne de'vaya'jyAya' iti' de'vaya'jyAyai / ava'dhUta'mityava' - dhUta'm / rakSaH / ava'dhUtA' ityava'dhUtA'H / arA'tayaH / adi'tyAH / tvak / a'si' / pratIti' / pRthi'vI / ve'ttu / a'dhi'Sava'Na'mitya'dhi - sava'nam / a'si' / vA'na'spa'tyam / pratItaM / 1 I 1 - I tvA' // 7 // 1 *14 For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 taittirIyasaMhitA kA. 1. pra. 1. tvA / adityAH / tvak / vettu / agneH / tanUH / asi / vAcaH / visarjanamiti vi-sarjanam / devItaya iti deva-vItaye / tvA / gRhNAmi / adriH / asi / vAnaspatyaH / saH / idam / devebhyaH / havyam / suzamIti su-zami / zamiSva / irSam / eti / vada / Urjam / eti / vada / dyumaditi yu-mat / vadata / vayam / saGghAtamiti saM-ghAtam / jeSma / varSavRhamiti varSa-vRham / asi / pratIti / tvA / varSavRddhamiti varSa-vRddham / vettu / parApUtamiti parApUtam / rakSaH / parApUtA iti parA-pUtAH / araatyH| rakSasAm / aagH| asi / vaayuH| vaH / vIti / vinaktu / devaH / vaH / savitA / hiraNyapANiriti hiraNya-pANiH / pratIti / gRhNAtu // 8 // ___tvA bhAga ekAdaza ca // 5 // avadhUtamityava-dhUtam / rakSaH / avadhUtA ityava-dhUtAH / arAtayaH / adityAH / tvak / asi / pratIti / tvA / pRthivI / vettu / divaH / For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu 7.] 103 bhabhAskarabhASyopetA mmmmmmmmmmmmmmm skmaniH| asi / pratIti / tvA / adityaaH| tvak / vettu / dhiSaNA / asi / parvatyA / prtiiti| tvA / divaH / skambhaniH / vettu / dhiSaNA / asi| pArvateyI / pratIti / tvA / parvatiH / vettu / de'vasya' / tvA / savituH / prasava iti pr-sve| azvinauH / bAhubhyAmiti bAhu-bhyAm / puussnnH| hastAbhyAm / adhIti / vapAmi / dhAnya'm / asi / dhinuhi / devAn / prANAyeti pra-anAya / tvA / apAnAyetyapa-anArya / tvA / vyAnAyeti vi-anArya / tvA / dIrghAm / anviti / prasitimiti pra-sitim / aayusse| dhAm / devaH / vaH / savitA / hiraNyapANirita hiraNya-pANiH / pratIti / gRhNAtu // 9 // prANAya' tvA paJcadaza ca // 6 // dhRSTiH / asi / brahma / yaccha / apeti / agne / agnim / AmAdamityAma-adam / jahi / niriti / kavyAdamiti kravya-adam / sedha / eti / devayajamiti deva-yaja'm / vaha / nidagdhamiti niH-dagdham / rakSaH / nirdegdhA For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 104 Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 1. iti' / / niH- dugdhAH / arA'tayaH / dhruvam / a'si' / pRthi'vIm / dR'zca' / Ayu'H / dRzh / pra'jAmiti pra-jAm / dRzh / sa'jA'tAniti sa- jAtAn / a'smai / yaja'mAnAya / parIti / U'ha' / dha'rtram / a'si' / a'ntari'kSam / i'ha' / prA'Namiti' pra-a'nam / i'ha' / a'pA'namitya'pa I a'nam / dRzh / sa'jAtAniti' sa jA'tAn / a'smai / yaja'mAnAya / parIti' / U'ha' / dha'ru 1 ja'm / a'si' / diva'm / i'ha' / cakSu'H // 10 // ha'zha' / zrotra'm / dR'z / sajAtAniti sajAtAn / a'smai / yaja'mAnAya / parIti / U'ha' / dharma' / A'si' / diza'H / dRzha' / yoni'm / dR'zh / pra'jAmiti' pra-jAm / dRzh / saMjAtAniti sa - jAtAn / a'smai / yaja'mAnAya / parIti' / u'ha' / cita'H / stha' / pra'jAmiti pra-jAm / a'smai / ra'yim / a'smai / sajA - tAniti sa -- jA'tAn / a'smai / yaja'mAnAya / parIti / Uha / bhRgUNAm / aGgirasAm / tapa'sA / / ta'pya'dhva'm / yAni' / gha'rme / ka'pAlA'ni / upaci'nvantItyu'pa- ci'nvanti' / ve'dhasa'H / pU'SNaH / 1 / For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org bhabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir anu. 8. ] tAni' / apIti' / vra'te / i'ndrA'va'AyU itandra - vA'yU / I 1 vIrti / muJcatAm // 11 // cakSu'ra'STAca'tvArizaJca // 7 // 105 1 1 31 1 1 I samiti' / va'pAmi' / samiti' / Apa'H / a'dbhiritya't -bhiH / a'gma'ta' / samiti' / oSa'dhayaH rasaina / samiti' / de'vaH / jaga'tIbhiH / madhu'matIriti' madhu' ma'tIH / madhu'matIbhi'riti' madhu' - ma'tIH / sRjya'dhva'm / a'dbhya itya't-bhyaH / parIti' / prajA'tA' iti' pra - jAtAH / stha' / samiti' / a'dbhiritya't -bhiH / pR'cya'dhva'm / jana'yatyai / tvA' / samiti' / yo'mi' / a'gnaye' / tvA' / agnISomA'bhyA'mitya'gnI-somA'bhyAm / ma'khasya' / zira'H / a'si' / gha'rmaH / a'si' / vi'zvAyurarta vi'zva--A'yuH / u'ru / pra'thasva' / u'ru / te / ya'jJapa'ti'riti' ya'jJa - pa'ti'H / pra'tha'tA'm / tvaca'm / gR'hNISva' / a'ntari'ta'mitya'ntaH - i'ta'm / rakSa'H / a'ntari'tA' itya'ntaH - i'tAH / arA'tayaH / de'vaH / tvA / sa'vi'tA / zrRtu / varSi'STe / adhIti' / nAkai / a'gniH / te / ta'nuva'm / mA / atIti' / 1 / *15 For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 taittirIyasaMhitA [kA. 1. pra.1 dhAk / ame / havyam / rakSasva / samiti / brahmaNA / pRcyasva / ekatAya / svAhA / dvitAya / svAhA / tritAya / svAhA // 12 // savitA dvAvizatizca // 8 // eti / dade / indrasya / bAhuH / asi / dAkSaNaH / sahasrabhRSTirita sahasra-bhRSTiH / zatataijA iti zata-tejAH / vAyuH / asi / tigmatejA iti tigma-tejAH / pRthivi / devayajanIti deva-yajani / oSadhyAH / te / mUlam / mA / hisiSam / apahata ityapahataH / araruH / pRthivyai / bRjam / gaccha / gosthAnamiti go-sthAnam / varSatu / te / dyauH / badhAna / deva / savitaH / paramasyAm / parAvatIti parA-vati / zatena / pAzaiH / yaH / asmAn / dRSTi / yam / ca / vayam / dvissmH| tam / ataH / mA / mauk / apahata ityarpahutaH / araruH / pRthivyai / devayajanyA iti deva-yajanyai / vajam // 13 // gaccha / gosthAnamiti go-sthAnam / varSatu / te / dyauH / For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 5.] bhabhAskarabhASyopetA 107 badhAna / deva / savitaH / paramasyAm / parAvatIti parA-vati / zatena / pAzaiH / yaH / asmAn / dveSTi / yam / ca / vayam / dvissmH| tam / atH| mA / mauk / apahata ityarpa-hataH / arruH| pRthivyAH / adevayajana itydev-yjnH| jm| gaccha / gosthAnamiti go-sthAnam / varSatu / te / dyauH / badhAna / deva / savitaH / paramasyAm / parAvatIti parA-vati / zatena / pAzaiH / yH| asmAn / dveSTi / yam / ca / vayam / dviSmaH / tam / ataH / mA // 14 // mauka / arruH| te / divam / mA / skAn / vasavaH / tvA / parIti / gRhNantu / gAyatreNa / chandasA / rudraaH| tvA / parIti / gRhNantu / traiSTubhena / chandasA / AdityAH / tvA / parIti / gRhNantu / jAgatena / chandasA / devasya / savituH / sve| karma / kRNvanti / vedhasaH / Rtam / asi / Rtasadamit...ta-sadanam / asi / RtazrIrityRta-zrIH / asi / dhAH / asi / svadheti sva-dhA / asi| urvI / ca / asi / vasvI / ca / asi / purA / krUrasya / visRpa iti vi-sRpaH / virapzinniti For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 108 Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 1. vira'SThan / u'dA'AdAyetyu't A'dAya' / pRthi' vIm / ja'radA'nu'rati' ja'Ira - dA'nuH / yAm / aira'ya'nn / ca'ndrama'si / sva'dhAbhi'riti' svadhArdhnaH / tAm / dhIrA'saH / a'nu'dRzyetya'nu' dRzya' / ya'jante' // 15 // de'va'yaja'nyai vra'jantamato'o mA virapzidaza ca // 9 // I pratyu'STa'mati' prati' u'STa'm / rakSa'H / pratyu'STA' iti' prati' u'STAH / arA'tayaH / a'gneH / vaH' / teja'SThena / teja'sA / niriti' / ta'pAmi' / goSTha'mirti go-stham / mA / nirirta / mR'kSam / vA'jina'm / tvA' / sa'patna'sAhamiti sapatna- sAham / samiti' / ma'jma' / vAca'm / prA'Namiti' praa'nam / cakSu'H / zrotra'm / pra'jAmiti' pra - jAm / yonim / mA / niriti / mR'kSu'm / vA'jinI'm / tvA' / sa'patna'sAhImiti' sapana - sAhIm / samiti | ma'jme' / A'zasA'netyA' - zAsanA / sauma'na' - sam / pra'jAmiti' pra-jAm / saubhAgyam / ta'nUm / a'gneH / anu'tra'tetyanu' vra'tA / bhU'tvA / I 1 1 For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu 10.] bhaTTabhAskarabhASyopetA 109 samiti / no / sukRtAyeti su-kRtArya / km| supra'jasa iti su-jasaH / tvA / vayam / supanIriti su-patnIH / upeti // 16 // sedim| agne / sapatnadambhanamiti sapatna-dambhanam / adabdhAsaH / adAbhyam / imam / vIti / syaami| varuNasya / pArzam / yam / abadhIta / svitaa| suketa iti su-ketaH / dhAtuH / ca / yonau / sukRtasyeti su-kRtasya / loke / syonam / me / saha / patyA / karomi / samiti / aayussaa| samiti / pra'jayeti pra-jayo / samiti / agne| varcasA / punaH / samiti / patnI / patyA / aham / gacche / samiti / AtmA / tanuvA / mama / mahInAm / payaH / asi / oSadhInAm / rsH| tasya / te / akSIyamANasya / niriti // 17 // vapAmi / mahInAm / paryaH / asi / oSadhInAm / rasaH / adabdhena / tvA / cakSuSA / aveti / IkSe / suprajAstvAyeti suprajAH-tvArya / tejH| asi / tejH| anu / preti / ihi / agniH| te| tejaH / mA / vIti / nait / agneH / jihvA / asi / subhUriti su-bhUH / devAnAm / dhAmne ___*16 For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 taittirIyasaMhitA . kA. 1. pra. 1. ~ ~ ~ W dhAnna iti dhAmnai-dhAmne / devebhyaH / yajuSeyajuSa iti yarjuSe-yajuSe / bhava / zukram / asi / jyotiH / asi / tejaH / asi / devaH / vH| savitA / uditi / punAtu / acchidreNa / pavitraiNa / vasauH / sUryasya / razmibhiriti razmibhiH / zukram / tvA / zukAryAm / dhAmnaidhAmna iti dhAmne-dhAmne / devebhyaH / yajuSeyajuSa iti yarjuSeyajuSe / gRhNAmi / jyotiH / tvA / jyotiSi / arciH / tvA / arcirSi / dhAmnedhAmna iti dhAmnaidhAmne / devebhyaH / yarjuSeyajuSa iti yrjusse-yjusse| gRhNAmi // 18 // upa nI razmibhizzukra5 SoDaiza ca // 10 // kRSNaH / asi / AkhareSTha ityaakhre-sthH| agnaye / tvA / svAhA / vediH / asi / brhissai| tvA / svAhA / barhiH / asi / srugbhya iti suk-bhyaH / tvA / svAhA / dive / tvA / antarikSAya / tvA / pRthivyai / tvA / svadheti sv-dhaa| pitRbhya iti pitR-bhyaH / Urcha / bhava / barhiSaDya iti barhiSat-bhyaH / UrjA / pRthivIm / For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org * bhaTTabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir anu. 11.] 1 I T 1 I ga'cchata' / viSNaH / stUpa'H / a'si' / UrNImradasa' mityUrNAM - bra'da'sa'm / tvA' / stRNAmi' / svAsa'sthaMmiti' su-A'sa'stham / de'vebhyaH' / ga'ndha'rvaH / a'si' vi'zvAva'surati' vi'zva-va'suH / vizvaM' smAt / ISa'taH / yaja'mAnasya / pari'idhiriti pari-dhiH / i'DaH / IDa'taH / indra'sya / ba'huH / a'si' // 19 // dakSi'NaH / yaja'mAnasya / pa'ri'idhiriti pari-dhi: / iDaH / IDitaH / mi'trAvaru'NA'virta mitrAvaruNau / tvA / uttara'ta ityu'tta'ra'taH / parIti' / ca'ttA'm / dhruveNa' / dharma'NA / yaja'mAnasya / pa'ri'dhiriti' pari-dhiH / i'DaH / i'ri'taH / sUryaiH / tvA' / pu'rastA't / pA'tu / kasyA'H / ci't / a'bhi - za'styA' itya'bhi - za'styA'H / vI'tirhoho'tra'miti' vI'Itihotra'm / tvA' / ka've / dyu'manta'mati' dyu'manta'm / samiti' / i'va'ma'hi' / agne' / bR'hanta'm / a'dhva're / vi'zaH / ya'ntre iti' / stha'H / vasU'nAm / ru'drArNAm / A'di'tyAnA'm / sada'si / sa / juhUH / u'bhRdityu'pa-bhRt / dhruvA / a'si' / ghR'tAcI' / nAmnaH' / pri'yeNa' / nAmnaH' / pri'ye / sada'si | sId / e'taH / a'sa'da'n / sukR'tasyeti' su- kR'tasya' / / / I I 1 111 For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 112 [kA. 1. pra. 1. loke / tAH / vi'SNo irta / pA'hi / pAhi / ya'jJam / pA'hi / ya'jJapa'ti'mati' ya'jJa-pa'ti'm / pAhi / mAm / ya'jJaniya'miti' yajJa - niya'm // 20 // Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA ba'hura'si pri'ye sada'si' paJca'daza ca // 11 // I I 1 I I bhuva'nam / a'si' / vIti' / pra'tha'sva' / agne' / yaSTa'H / i'dam / nama'H / juhuM / eti' / i'ha / a'gniH / tvA / hvayati' / de'vaya'jyA iti' de'va - ya'jyAyai / upa'bhU'dityupa' bhU'ta' / eti' / i'hi' / de'vaH / tvA' / sa'vi'tA / hvayati / devaya'jyAyA iti' deva - ya'jyA - yai' / agnA'viSNU ityagnA' vi'SNU / mA / vA'm / aveti' / mi'Sa'm / vIti' / ji'hAthA'm / mA / mA / samiti' / tA'pta'm / lokam / me / lokakR'tAvirta loka- kR'tau / kR'Nuta'm / viSNaH / sthAna'm / a'si' / i'taH / indra'H / a'kR'Not / vI'ryA'Ni / sa'mA'rabhyeti' saM- A'ra'bhya' / U'rdhvaH / a'dhva'raH / di'vi'spRza'miti' di'vaspRza'm / ahu'taH / ya'jJaH / ya'jJapa'te'riti' ya'jJa-pa'te'H / indrA'vA'nitIndra'vA'n / svAhA' / bR'hat / bhAH / pA'hi / mA' / a'gne' / duva'ritA'dati' duH- ca'ri' T / 1 / For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 13.] bhaTTabhAskarabhASyopetA 113 tAt / eti / mA / sucarita iti su-crite| aja / makhasya / ziraH / asi / samiti / jyotiSA / jyotiH / aGkAm // 21 // arhata ekavizatizca // 12 // vAjasya / mA / prasaveneti pra-savena / udgAbheNetyut-grAbheNa / uditi / agrabhIt / arth| sapatnAn / indrH| me / nigrAbheNeti ni-graabhnn| adharAn / akaH / udgAbhamityut-grAbham / c| nigrAmamiti ni-yAbham / ca / brahma / devAH / avIvRdhann / artha / sapatnAn / indrAgnI itIndraagnI / me| viSUcInAn / vIti / asyatAm / vasubhya iti vasu-bhyaH / tvA / rudrebhyaH / tvaa| AdityebhyaH / tvA / aktam / rihANAH / viyantu / vayaH / prajAmiti pra-jAm / yonim / mA / niriti / mRkSam / eti / pyAyantAm / ApaH / oSadhayaH / marutAm / pUrvatayaH / stha / divam // 22 // gaccha / tataH / naH / vRSTim / eti / Iraya / AyuSSA ityAyuH-pAH / agne| asi / AyuH / me / pAhi cakSuSpA 17 For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 taittirIyasaMhitA kA. 1. pra. 1. iti cakSuHpAH / agne / asi / cakSuH / me / pAhi / dhruvA / asi / yam / paridhimiti pari-dhim / paryavetthA iti pariardhatthAH / agne / deva / paNibhiriti pnni-bhiH| vIyamANaH / tam / te / etam / anviti / joSam / bharAmi / na / it / eSaH / tvat / apacetayAtA itya'pa-cetayAte / yajJasya' / pArthaH / upa / samiti / itam / sassrAvogA iti sarassrAva-bhAgAH / stha / iSAH / bRhantaH / prastareSThA iti prastare-sthAH / barhiSad iti barhi-sadaH / ca // 23 // devAH / imAm / vAcam / abhIti / vizca / gRNantaH / AsayetyA-sadya / asmin / barhiSi / mAdayadhvam / agneH / vAm / apnngRhsyetypnn-gRhsy| sadasi / sAdayAmi / sumnAya / sunninI iti / sunne / mA / dhattam / dhuri / dhuyau~ / pAtam / agne / adabdhAyo ityadabdha-Ayo / azItatano ityazIta-tano / pAhi / mA / adya / divaH / pAhi / prasityA iti pra-sityai / paahi| duriSTyA iti duH-dRSTayai / pAhi / duranyA For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir anu 14. ] - I iti' duH- a'hma'nyai / pA'hi / duzca'ritA'dati' duH-- ca'ri'tA't / avi'Sam / naH'H / pi'itum / kRNu / suSadeti' su- sadA / yoni'm / svAhA' / devaH / gA'tuvi'da' iti' gAtu' vi'duH / gA'tum / vi'tvA / gA'tum / i'ta' / mana'saH / te' / i'mam / na'H / de'va' / de'veSu' / ya'jJam / svAhA' / vA'ca / svAhA' / vAte' / dhAH // 24 // diva'Jca vi'tvA gA'tu'ntrayo'daza ca // 13 // 115 1 1 u'bhA / vAm / i'ndrA'gnI ito'ndra - a'grI / A'hu'vadhyai' / u'bhA / rAdha'saH / sa'ha / mA'da'yadhyai' / u'bhA / dA'taro' / i'SAm / rayINAm / u'bhA / vAja'sya / sA'taye' / huve' / vA'm / abha'vam / hi / bhUri'dAva'tta'reti' bhUri'dAva'tta'rA / vA'm / vijA'mAturiti' vi - jAmAtuH / u'ta / vA' / gha' / syA'AlAtU / artha | soma'sya / praya'tIti' pra ya'tI / yu'vabhyA'mati' yu'va--bhyA'm / indrA'gnI' indra' - a'gnI / stoma'm / ja'na'yAsi' / navya'm / indrA'gra' itIndra' a'gnI / va'tim / pura'H / dA'sapa'nI'Iriti' dAsa - patnIH / adhUnuta'm / sAkam / ekaina / For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 116 Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 1. karma'NA / zuci'm / nu / stoma'm / nava'jAta'miti' nava' jA'ta'm / a'dya / indrA'gne' itIndra' a'gnI / vR'tra'ha'Neti' vRtraha'nA' / ju'SethA'm // 25 // u'bhA / hi / vA'm' / su'haveta su-hava / joha - vImi / tA / vAja'm / sa'dyaH / u'te / dheSTha / va'yam / u' / tvA' / pa'tha'H / te' / ratha'm / na / vAja'sAtaya' iti' vAja'sA'taye' / dhi'ye / pU'Sa'nn / I 1 1 1 a'yujma'hi' / pa'thaspa'tha' iti' pa'thaH - pRtha'H / parapati'mati' pari' pa'ti'm / va'ca'syA / kAme'na / kR'taH / a'bhIti' / A'na'd / a'rkam / saH / naH'H / rA'sa't / zu'rudhaH'H / ca'ndrAgra' iti' ca'ndra - a'graH / dhiya'ndhaya'miti' dhiyaM' vi'ya'm / sa'Sa'dha'ta / preti' / pU'SA / kSetra'sya' / partanA / va'yam / hi'tena' / I / / / i'va' / ja'yama'si' / gAm / ava'm / pa'ra'yi'tnu / eti' / saH / na'H // 26 // mRDAti' / IdRzai / kSetra'sya / te' / madhu'manta'mati' madhu' ma'nta'm / U'mi'm / dhe'nuH / i'va' / paya'H / a'smAnu' / dyu'kSva' / ma'dhuzzruta'mati' madhuzruta'm / ghR'tam / i'va' / suta'mati' su - ta'm / R'tasya' / na'H / pata'yaH / mR'ga'ya'ntu' / agne' / naya' / supatheta su-parthA / I 1 | For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 117 rAye / asmAn / vizvAni / deva / vayunAni / vidvAn / yuyodhi / asmat / juhurANam / enaH / bhUyiSThAm / te / nama'uktimiti namaH-uktim / vidhema / eti / devAnAm / apIrti / panthAm / aganma / yat / zukAma / tat / anviti / pravauDhumiti pra-voDhum / agniH / vidvAn / sH| yajAt // 27 // saH / it / u / hotA / sH| adhvarAn / saH / RtUn / kalpayAti / yat / vArhiSTham / tat / agnaye / bRhat / arca / vibhAvaso iti vijJA-vaso / mhissii| iva / tvat / rayiH / tvat / vAjAH / uditi / Irate / agne / tvam / pAraya / navyaH / asmAn / svastibhiriti svasti-bhiH / atIti / durgANIti duH-gAni / vizvA / pUH / ca / pRthvI / bahulA / naH / urvI / bhava / tokArya / tanayAya / zam / yoH / tvam / agne / vratapA iti vrata-pAH / asi / devaH / eti / matryeSu / A / tvam / yajJeSu / IDyaH / yat / vaH / vayam / praminAmeti pra-minAma / vratAni / viduSAMm / devAH / aviduSTarAsa ityaviduH-tarAsaH / agniH / tat / vizvam / eti / *18. For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 taittirIyasaMhitA kA. 1. pra. 1. pRNAti / vidvAn / yebhiH / devAn / RtubhirityRtu-bhiH| kalpAMti // 28 // juSethAmA sa no yajAdA trayovizatizca // 14 // huSe tvA ya'jJasya zundhadhvakarmaNe devodhUtandhRSTissaM vAmyA dede pratyuSTakRSNosi bhuvanamasi vAjasyobhA vAMJcaturdaza / / iSe dRha bhuv'nmssttaavishtiH|| iSe tyo kalpayAti // hariH om // For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA 119 Apa undantu jIvase dIrghA yutvAya varcasa oSadhe trAyasvai'ApaH / undantu / jIvase / dIrghAyutvAyeti dIrghAyu-tvAya / varcase / oSadhe / trAya'sva / atha dvitIyaH prapAThakaH. ataH paramagniSTomamantrAH, yeSAmAdhvarikA ityAkhyA / eSAM ca somaH kANDaRSiH kRNuSva pAjaH '* ityataH prAk, adhvaragrahadAkSiNAnAM somArSayatvAt // _ 'tatra dIkSipyamANasya yajamAnasya dakSiNaM godAnamunattiApa iti dvipadayA gAyatryA // ApaH undantu kledayantu Ardrakurvantu / undI kledane, raudhAdikaH, 'nasorallopaH', 'bhAnalopaH' / jIvase jIvayituM imaM yajamAnam / jIverNyantAt 'tumarthe sesen ' ityAdinA asepratyayaH, NilopaH / kiM divasamAtraM jIvayitum ? netyAha-dIrghAyutvAya / bahuvrIherbhAvapratyayaH / dIrghamAyurasya yathA syAdityevamartham / ' iNazchandasi' ityuNapratyayaH / kiJca-varca se tejase // - "urdhvAgraM barhiranucchyati-oSadha iti // he oSadhe bahirAtmike / AmantritAyudAttatvam / enaM yajamAnaM trAyasva rakSa / svadhitivyavadhAnameva rakSaNaM barhiSA // *saM. 1-2-14. For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 taittirIyasaMhitA kA. 1. pra. 2. na) svadhite maina hizsIdevazrU retAni pra pe svastyuttarANyazIenam / svadhita iti kha-dhite / maa| enam / hizsIH / 'devabhUriti deva-zrUH / etAni / preti / vape / svasti / uttarANItyut-tarANi / tasmin barhiSi svadhiti tiryaJcaM nidadhAti-svadhita iti // svasmin prayojane dhitiravasthAnamasyeti svadhitiH svakAryasamarthaH / dhAJaH AkArasyekAraH, bahuvrIhitvAtpUrvapadaprakRtisvaratvam , iha tvAmantritAyudAttatvam / he svadhite kSura enaM yajamAnaM mA hiMsIH / hiMsApratiSedho vapturapramAdAya // ___ 'pravapati-devabhUriti // devazrUrnAma devanApitaH, deveSu zrUyate tatra prasiddhiM gacchatIti kRtvA / zRNoteH 'anyebhyopi dRzyante' iti karmaNi vica ,* dRzigrahaNasya vidhyantaropasaGgahArthatvAdIrghatvam , kaduttarapadaprakRtisvaratvam / devazrUreva bhUtvA ahametAni zmazruprabhRtIni pravape prakRSTaM vape chinani / vapatissvaritet / 'kezazmazru vapate / ityAdi brAhmaNam // uptadezaM yajamAnobhimRzati-svastIti // svasti avinenottarANi karmANi azIya vyApnuyAm / aznoteliDi 'bahulaM chandasi' iti zapo luk / sIyuDAdi // *ga. kha-kkip. siM. 6.1.1. atra aznotessvAdigaNapaThitatvepi 'vyatyayo bahulam ' (3-1.85) iti vikaraNa vyatyayAnusazAsanAt zapaH prAptiriti bodhyama. For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 1.] www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir yApo' a'smAnmA'tara'zzundhantu ghRtena' no ghRta'purvaH punantu' vizvaM' - ma'smatpra va'hantu ri'pramu'dA'bhya'zzu 121 T | a'zI / 'Apa'H / a'smAn / mA'tara'H / zundha'ntu' / ghR'tena' / na'H / ghR'ta'puva' ita ghRta - purvaH / puna'ntu / vizva'm / a'smat / preti' / ba'ha'ntu / ri'pram / "uditi'i / A'bhya'H / zuciH / eti' pU'taH / e'mi' / . 'yajamAnamabhiSiJcati --- Apo asmAniti dvipadayA virAjA // Apo mAtaraH mAtRsthAnIyAH asmAn yajamAnAn zundhantu zodhayantu / kiJca -- ghRtenodakena punantIti ghRtapuvaH / ' tanvAdInAM chandasi bahuLam' ityuvaGAdezaH, kRduttarapadaprakRtisvaratvam / parjanyAdaya ucyante / te cAsmAn ghRtenodakena punantu apApAn kurvantu / ghR kSaraNe, ghRtaM kSaraNAt / ' apsu dIkSAtapasI '* ityAdi brAhmaNam || " sampradhAvya rajaH plAvayati -- -- vizvamiti virAjaikapadayA || asmat asmabhyaM asmadIyebhyo yajamAnebhyaH vizvaM ripraM pApaM imA ApaH pravahantu dezAntaraM prApayantu nAzayantviti yAvat // " eti yajamAnaH - udAbhya iti virAjaikapadayA // zuciH snAnena bAhyatazzuddhaH / pUtaH AcamanenAntazzuddhaH / ' apobhAtyantarata eva medhyo bhavati' iti brAhmaNam / evaM *saM. 6-1-1. For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 taittirIyasaMhitA kA. 1. pra. 2. cirA pUta emi somasya tanUrasi tanuvai me pAhi mahInAM posi varSodhA asi vacaH // 1 // mAya 'somasya / tanUH / asi / tanuvam / me| pAhi / "mahInAm / paryaH / asi / varSodhA iti varcaHdhAH / asi / vacaH // 1 // mayi / dhehi / bhUtassannahaM Abhyodya uttIrya emi gacchAmi / Abhya iti ' idamonvAdeze'zanudAttastRtIyAdau' ityekAdezonudAttaH // "vAsaH paridhatte-somasyeti // somasya tanUH zarIramasi zarIramiva priyatamamasi, taddevatyatvAdvAsasaH / 'saumyaM vai kSauma devatayA '* iti ca brAhmaNam / IdRzaM tvaM me mama tanuvaM zarIraM pAhi pAlaya / 'kRSicamitami ' ityAdinA tanoterupratyayaH, 'tanvAdInAM chandasi bahulam ' ityuvaGAdezaH / 'anestUSAdhAnam '* ityAdi brAhmaNam // 1 navanItena mukhamabhyate--mahInAmiti // mahInAM gavAm / ' nAmanyatarasyAm ' iti vibhakterudAttatvam / payosi / payojAtatvAtpaya ityucyate / tatkAryatvAt tAchabdyam / kiJcavarcaso dIpteH * dhAH dhArakaM cAsi / liGgavyatyayena pulliGgatvam, kaduttarapadaprakRtisvaratvam / IdRzaM tvaM mayi va! dhehi / 'ghRtaM devAnAmmastu pitRNAm '* ityAdi brAhmaNam // *saM. 6-1.1. For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.]. bhabhAskarabhASyopetA 123 dhehi vRtrasya kanInikAsi cakSuppA asi cakSurme pAhi citpatistvA punAtu vAkpatistvA pu nAtu devastvA savitA punAtva"vRtrasya / kanInikA / asi / cakSuSpA iti cakSuH-pAH / asi / cakSuH / me / pAhi / "citpatiriti cit-patiH / tvA / punAtu / "vAkpatiriti vAk-patiH / tvA / punAtu / "devaH / tvA / savitA / punAtu / acchidreNa / 13 1'aJjanenA)-vRtrasyeti // vRtrasya asurasya kanInikA akSisthakRSNamaNDalamasi / ' indro vRtramahan tasya kanInikA parApatat '* ityAdi brAhmaNam / kiJca-cakSuppAH cakSuSaH pAlAMgata tvamasi / pAtervici pUrvavalliGgavyatyayassvarazca, 'nityaM samAsenuttarapadasthasya ' iti visarjanIyasya satvam , 'AdezapratyayayoH' iti Satvam / IdRzastvaM mama cakSuH pAhi pAlanaM kuru doSarahitaM kuru // ... 12-1darbhapuJjIlairyajamAnaM pavayati-citpatirityAdibhiH tripadAbhirgAyatrIbhiH // acchidreNeti sarvatrAnuSajyate / cit caitanyaM jJAnam / cetayateH 'anyebhyopi dRzyante ' iti kvip / tasya patirutpAdakaH pAlakaH citpatiH manaindriyamucyate / 'mano vai *saM. 6-1-1. For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 taittirIyasaMhitA [kA. 1. pra. 2. cchidreNa pavitraiNa vasossUryasya razmibhistasya' te pavitrapate pavi traiNa yasmai ke pune tacchakeyamA pavitraNa / vsauH| sUryasya / razmibhiriti razmibhiH / tasya / te / pavitrapata iti pvitr-pte| pavitraiNa / yasmai / kam / pune / tat / zakeyam / citpatiH '* iti brAhmaNam / sa tvAM punAtu mAnasA doSA yathA na syustathA karotu / kiJca-vAcaH zabdasya patirutpAdakaH vAkpatirvAgindriyamucyate, manasonantaraM yasya pravRttiH / 'yaddhi manasA dhyAyati tadvAcA vadati + iti brAhmaNam / sa ca tvAM punAtu vAcikebhyo doSebhyo nivRtti karotu / 'vAcaivainaM pavayati '* iti brAhmaNam / atra 'na bhUvAkididhiSu ' ityuttarapadalakSaNe pUrvapadaprakRtisvare niSiddhe 'parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam / kiJca-devassavitA sarvasya prerakaH manaHprabhRtezca prerakaH, sa ca tvAM punAtu / acchidreNeti vyAkhyAtaM 'devo vassavitotpunAtu ' ityatra / 'indro vRtramahan sopobhyaniyata '* iti brAhmaNam // ___yanamAnaM vAcayati, sa ca brUte-tasya ta iti // he pavitrapate, acchidrapavitrAtmakA Adityasya razmaya ityuktAH, teSAM pate, tasya jagatpAlayitRtvaguNaviziSTasya pavitreNa razmilakSaNena yasmai prayojanAya kamAtmAnamahaM pune zodhayAmi / ___ *saM. 6-1-1. saM. 6-1-7. saM. 1-1.5 For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA 125 vo devAsa Imahe satyadharmANo adhvare yahA~ devAsa Agure yajJi"eti / vaH / devAsaH / Imahe / satyadharmANa iti satya-dharmAgaH / adhvare / yat / vaH / devAsaH / bhApratyayasyodAttatve zeSasya cAnudAttatve 'bhAbhyastayorAtaH ' ityAkAralope udAttanivRttisvareNottamaikavacanasyodAttatvam / yahA'satiziSTasvaro balIyAnanyatra vikaraNebhyaH / iti bhAsvaraM bAdhitvA lasArvadhAtukasvara eva pravartate / tadahaM tvatprasAdAcchakeyaM nirvartayituM zakto bhaveyam / zakerAziSi liGi 'liGyAziSyaG' ityaG / 'chandasyubhayathA' iti saarvdhaatuktvaatslopH|| 1"zAlAM yajamAnamAnayati-Ava iti catuSpadayAnuSTubhA / he devAsaH / 'Ajaserasuk ' / vaH yuSmAn Abhimukhyena Imahe yAcAmahe / IG gatau bhauvAdikaH* chandasi yAcnAkarmA, ' bahuLaM chandasi' iti zapo luk / yadvA--bhajAmahe / satyadharmANaH sadA satyazIlAH / 'dharmAdanickevalAt ' iti samAsAntaH / kimarthamityata Aha-adhvare yajJe nimittabhUte / 'nimittAtkarmasaMyoge saptamI' / adhvarasiddhayarthamImahe / bahuvIhI ' naJ subhyAm ' ityuttarapadAntodAttatvam / evaM devAn yAcitvA idAnI , tasyAdhvarasya prasthAnaM devebhyo nivedayati - *ka. ga-devAdikaH. *19 For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 taittirIyasaMhitA kA. 1. pra. 2. yAso hAmaha indrAnI dyAvAAgura ityA-gure / yajJiyAsaH / hAmahe / "in|mii itIndra agnI / dyAvApRthivI iti he devAsaH yajJiyAsaH yajJArhAH / 'yajJavigbhyAM ghakhanau ' iti ghapratyayaH, ubhayatrApi pUrvavadasuk / Agure udyoge yajJamArabdhum / gurI udyamane, 'ghaarthe kavidhAnam ' iti kaH, thAthAdisvareNAntodAttatvam / yadvA-kvipi chAndasaM vibhaktayudAttatvam , caturthI [parA?]*dyudAttatvam / yadyasmAt vo yupmAn havAmahe AhvayAmaH / 'bahuLaM chandasi' iti samprasAraNam / pUrvasyAmantritasyAvidyamAnatvAnnighAtAbhAvaH / 'adupadezAt ' iti lasArvadhAtukAnudAtatvam / yasmAdevaM tasmAdasmAbhiH prastUyate dhvaraH / atastatsidhyarthaM yAcAmaha iti // ___"zAlAM yajamAnaM pravezayati--indrAgnI iti // he indraagnii| SASThikamAmantritAyudAttatvam / he dyAvAprathivI dyAvAprathivyau / 'divo dyAvA' iti dyAvAdezaH, 'vA chandasi' iti pUrvasavarNadIrghatvam , pUrvasyAvidyamAnatvAdidamapyAdyudAttameva / he aapH| pUrvavatsvaraH, dvayorapyavidyamAnatvAt / he oSadhIroSadhyaH / 'kadikArAdaktinaH' iti GIS , pUrvasavarNadIrghatvaM pUrvavat / oSadhizabdenoSadhikAraNabhUtA Apa ucyante / tena sAmAnAdhikaraNyAt 'vibhASitaM vizeSavacane bahulavacanam ' iti pUrvasya vidyamAnatvAt oSadhIrityAmantritaM nihanyate / ayaM yajamAna *kha-caturthI pUraNAdyudAttatvam. ga-caturthI purAyudAttatvam, kha. ga-asmAbhiH stUyate. For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 1.] www. kobatirth.org bhAskarabhASyopetA pRthivI Apa' oSadhIstvandvIkSANAmapatirasIha mA santa'mpAhi // 2 // // 1 // Acharya Shri Kailassagarsuri Gyanmandir vacai oSadhISTau ca' // dyAvA'pRthi'vI / Apa' / A'ra'dhaH / *tvam / dI'kSANA'm / adhi'pati'ritya - pa'tiH / a'si' / " i'ha / mA / santa'm / pAhi // 2 // 19 127 1 // zzAlAM pravizati enamanujAnIteti bhAvaH / ' bahiH pavayitvAntaH prapAdayati ' ityAdi brAhmaNam // *saM. 6-1-2, 18 AhavanIyamanvIkSayati - tvamiti // he AhavanIya tvaM dIkSANAmadhipatiH svAmyasi / avyayapUrvapadaprakRtisvaratvam / ato mAmapi dIkSitaM kurviti bhAvaH // - "yajamAna AtmAnamIkSate -- iheti // iha etasyAM dIkSAyAM santaM vartamAnaM mA mAM pAhi // iti prathamasya kANDasya dvitIyaprapAThake prathamonuvAkaH. For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 taittirIyasaMhitA kA. 1. pra. 2. AkUtyai prayuje'naye svAhA medhAyai manase'gnaye svahA~ dIkSAyai tarpa se'gnaye svAhA sarasvatyai pUSNe'AkUtyA ityA-kUtyai / prayuja iti prayuje / agnaye / svAhA / medhAya / manase / agnaye / svAhA / dIkSAyai / tapa'se / agnaye / svAhA / 'sarasvatyai / pUSNe / anaye / svAhA / 1veNa catasro dIkSAhutIrnuhoti-AkUtyA iti // AkUtissaGkalpaH / 'tAdau ca' iti gateH prakRtisvaratvam / prayuGkte iti prayuk, karmaNAM prayoktA / vipi ruduttarapadaprakRtisvaratvam / ya AkUtirbhUtvA karmANi prayu) pravartayati, tasmA agnaye svAhA hutamidamastu / 'AkUtyA hi puruSaH '* ityAdi brAhmaNam / medhA granthArthadhAraNazaktiH / manuta iti manaH / manoterasun / yo medhA bhUtvA sarvAn durbodhAnapi manute jAnAti, tasmA anaye svAhA iti / dIkSA mauNDyasnAnAdilakSaNA / tapatIti tapaH / tapaterasun / yo dIkSAbhUtvA tapati duHkhayati tasmA anaye svAhA / sarasvatI vAk / puSNAtIti pUSA / ' zvannukSan ' iti puSNAteH kaninpratyayo nipAtitaH / yassarasvatI bhUtvA sarvAnAnpuSNAti / yahAprathivI pUSA, sarvArthapoSaNatvAt / 'pRthivI pUSA '* iti *saM. 6-1-2. For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 w anu. 2. bhabhAskarabhASyopetA naye svAhApo devIhatIvizvazambhuvo dyAvApIthavI urvantarikSaM bRhaspatirno havirSA vRdhAtu svAhA 'ApaH / devIH / bRhatIH / vizvazambhuva iti vishv-shmbhuvH| dyAvApRthivI iti dyaavaa-pRthivii| uru / antarikSam / bRhaspatiH / naH / havirSA / ca brAhmaNam / yassarasvatyAtmanA ethivyAtmanA ca sthitvA yAgaM nirvartayati tasmA anaye svAhA / 'vAcaiva pRthivyA yajJa prayuke '* iti brAhmaNam / pUSNa ityudAttanivRttisvareNa vibhakterudAttatvam // jucA paJcamI juhoti--Apa iti tripadayA virAjA / ekAdazAkSarAstrayaH pAdAH / uktaM ca, 'Izaizca ' iti // he ApaH / SASTikamAmantritAyudAttatvam / he devIH devyaH dIptimatyaH, bRhatIH bRhatyaH / ubhayatra 'vA chandasi' iti pUrvasavarNadIrghatvam / he vizvazambhuvaH vizvasya lokasya zaM sukhaM bhAvayantIti / bhavateya'ntAtvip , 'bahulamanyatrApi saMjJAcchandasoH' iti Niluk / varSyA ApaH sasyAdiniSpAdanadvAreNa sarvasya sukhaM bhAvayantIti tA ihAmantryante / 'yA vai varSyAH '* ityAdi brAhmaNam / atra 'vibhASitaM vizeSavacane bahulavacanam / iti prathamasya vidyamAnatvAdataH paramAmantritatrayaM nihanyate / he *saM. 6-1-2. For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 130 taittirIyasaMhitA kA. 1. pra. 2. vizve devasya neturmto vRNIta vRdhAtu / svAhA / vizva / de'vasya' / netuH / mtH| evaMvidhA ApaH yeSAM lokAnAM bhavatyazzaM bhAvayanti tAn lokAn dyAvAprathivI divaM ca pRthivIM ca / 'divo dyAvA, iti dyAvAdezaH / pRthivIzabdo DIpantontodAttaH, 'devatAdvandve ca' iti pUrvottarapadayoH prakRtisvaratvam / uru cAntarikSamasi / trInapi lokAnno'smAkaM annena haviSA bRhaspatirbrahmA vRdhAtu vardhayatu / 'brahma vai devAnAM bRhaspatiH '* iti brAhmaNam / vRdherNyantAlloT , bahulamanyatrApi' iti Niluk / vikaraNavyatyayena zaH, AgamavyatyayenADAgama uttamasyoktaH prathamasyApi bhavati / yahA--leTa ukto loTopi bhavati / evaM yajJasyaiva vRddhayarthaM tadAdhArANAM lokAnAM vRddhiH prArthya te / ' dyAvApTathivyohi yajJaH '* ityAdi brAhmaNam / vanaspatyAditvAdvRhaspatizabde pUrvottarapadayoryugapatprakRtisvaratvam, bRhacchabdo vRttAvAdyudAttaH / svAhA suhutaM cedamastu, yuSmabhyaM vardhayitavyebhyo lokebhyaH vardhayitre ca bRhaspataye / evaM svAhAkArAdhikyAt yajurantA virADiyaM veditavyA / evamRgyajuSasamudAyatvAt asya yajurityapi vyapadeSTuM zakyate / yathA 'yadetadyajurna brUyAt '* iti / bhavati hyavayavadharmeNApi samudAyavyapadezaH, yathA kRSTeSu cUrNamiti / anavasAnatvAdvA yajuSTam // ___ " caivodhaNaM juhoti--vizvedevasyetyanuSTubhA catuSpadayA yajurantayA / 'sA vA eSarganuSTuk '* ityAdi brAhmaNam / saptA *saM. 6-1-2; For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopaitA 131 131 sakhyaM vizve rAya ISudhyasi dyumnaM vRNIta / sakhyam / vizve / rAyaH / iSudhyasi / kSaraM prathamaM padaM, aSTAkSarANi trINyanyAni // vizve prANinaH devasya netuH prerayituH svabhUtAH vazavartinaH netavyatvena vartante asvatantrA vartanta iti yAvat / kosau netA ? saviteti brUmaH / kuta etat ?- vizve devasya neturityAha sAvitryetena '* iti brAhmaNadarzanAt / sa hi sarvasya prerakaH, yena yatra yadA karma kRtaM bhoktavyaM tatra nayati grAmAdgAmam, jAgaritAtsvapnam, svapnAcca jAgaritam, ito lokAdamuM lokam, amutazcamam, iti / evaM tena sarvasyezAnena asvatantrA jantavaH itazvetazca pazuvannIyante / kimadhunA vijAnatA pratipattavyamityAha-marto vRNIta sakhyam / maraNadharmA manuSyaH / 'hasimRgriNvAmidamilUpUrvibhyastan ' iti tanpratyayaH / yata evaM devaH karoti atosau marto vijAnana devena sakhyaM varitumarhati tvatsakAzAt / 'ah kRtyatRcazca' iti liG / samAnakhyAnaH sakhA / 'samAne khyassacodAttaH' iti khyAteriNpratyayaH, 'samAnasya chandasi' iti sabhAvaH, yalopaH iti tatrAnuvartate, tasya bhAvaH sakhyam, 'sakhyuryaH' iti yaH / ayamarthaH-devena savitrA yatsamAnAkhyAnatvaM sArUpyamekatvaM vA, yasmin sati sa eva bhUtvA pAratantryAdvimuktassarvasya svayaM netA sampadyate, tatkSipramayaM mayastvatsakAzAdvarItumarhati / idAnImasya devena sakhyaM kRtavataH martyasyAgnisakAzAtsamupajAyamAnA siddhirucyate-iSudhyasi / tvamapi devasakhyaM *saM. 6.1.2. - - For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 taittirIyasaMhitA [kA. 1. pra. 2. vRtavantamimaM janamiSudhimivAcarasi; yathA iSudhiriSUNAM nidhAnaM bhavati, evamimaM sarvasiddhInAM bhAjanatvenAcarasi ; tAdRzamenaM karoSIti yAvat / 'upamAnAdAcAre' iti kyac , 'kavyadhvarapTatanasya ' iti vidhIyamAno lopo vyatyayena bhavati / athavA-iSudha zaradhAraNe, iti kaNDAdirayaM draSTavyaH / devasakhyaM gatavatosya tvamiSudhyasi, iSUNAmiSudhiriva iSusthAnIyAnAM siddhInAmapAdAnatvenAdhAratvena ca vartasa ityarthaH / evamAmuSmikA[kI]nAM siddhInAmagnireva dAtetyuktam / idAnImaihikA kI nAmapi dAtRtvaM pratipAdyate / tatra dhanAdhInatvAtsarvasiddhInAM tanmAhAtmyaM pratipAdayati-vizve rAya iti / rAyo dhanasya gobhUmihiraNyaudanAdilakSaNasya vizve prANinaH / kiM? vazavartinaH tatparatantrAssarve itazcetazca nIyante devA api, kiM punarmanuSyAH / kuta etat ? ' vaizvadevyetena '* iti brAhmaNadarzanAt / yata evaM tasmAdayaM martyazzIghrameva tvatsakAzAdyumnaM dhanaM vRNIta varitumarhati / sa eva liG / tvamapi tat dyumnaM vRNAnaM martya pupyase poSayasi / puSa puSThau, devAdikaH udAttat , vyatyayenAtmanepadam / sarvAbhimatadhanasampattiH puSTiH / yadvA-tasya puruSasya dyumnaM tvayA puSyate / puruSavyatyayena madhyamaH, sa ca tiGaH paratvAnna nihanyate, 'adupadezAt ' iti lasArvadhAtukatvAnudAttatve kRte vikaraNasyaiva svaraH, zyanastu svaravyatyayenodAttatvam / svAhA muhutamidamaudgRhaNAkhyaM havirastu / yajJasyodhaNahetutvAdiyamRgudhaNI, idaM haviraugRhaNam yadanayA dIyate / 'prajApatiryajJamasRjata sosmAtsRSTaH parADaitsa prayajuravlInAt '* ityAdi brAhmaNam // *saM. 6.1.2. For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA 133 vRNIta puSyase svAhamiyozizalpe sthaste vAmA bhe te mAM // 3 // pAtamAsya yajJasyodRcaM dyumnam / vRNIta / puSyase / svAhA |'RksaamyorityRk-saamyoH / zilpe iti / sthaH / te iti / vAm / eti / rame / te iti / mA // 3 // paatm| eti / asya / yajJasya' / uddaca ityut-RcH| - "kRSNAjinasya zuklakRSNe aGguSThAGgulibhyAM sammRzatiRksAmayoriti // acaturAdisUtreNa RksAmazabdocpratyayAnto nipAtitaH / hastaviSayaM kauzalaM zilpam / he zuklakRSNe RksAmayozzilpe sthaH / tatra RcazzilpaM zuklaM, sAmnaH kRSNam / 'eSa vA Rco varNo yacchuklaM kRSNAjinasya '* ityAdi brAhmaNam / te tAdRze vAM yuvAM ahamArabhe Alabhe sttshaami| ralayo rekatvaM smaryate / te ca mayA spRSTa yuvAM mAM pAtaM rakSa. tam / kuta ityata Aha-asya yajJasya A uDhaca A udayAt samApteriti yAvat / Rca stutau, iha tu dhAtUnAmanekArthatvAt gatau vartate, stomAbhiprAyaM vA, tata utpUrvAtsampadAdilakSaNaH kvip , kuduttarapadaprakRtisvaratvam / 'RksAme vai devebhyo yajJAyAtiSThamAne '* ityAdi brAhmaNam // *saM. 6.1.3. *20 For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 taittirIyasahitA [kA. 1. pra. 2. imAndhiya5 zikSamANasya deva kratundaH varuNa sazizAdhi yayAti vizvA duritA taraima 'imAm / dhiryam / zikSamANasya / deva / Rtum / dakSam / varuNa / samiti / zizAdhi / yayA / atIti / vizvA / duriteti duH-itA / taraima / sutImiti su-tarmANam / adhIti / nAm / kRSNAjinamabhisarpati--imAmiti triSTubhA catuSpadayA // tatra devazabdAntaH prathamaH / imAmagniSTomaviSayAM dhiyaM prajJAM zikSamANasyopAdadAnasya puruSasya / zikSa vidyopAdAne 'adupadezAt ' iti lasArvadhAtukAnudAttatve dhAtusvaraH / dakSamabhivRddhikaram / dakSa vRddhau zIghrArthe ca / pravartakaM vA / kratumagniSTomAkhyamimamasmadIyaM yAgaM he deva varuNa saMzizAdhi saMzitaM kuru, svkaarysmrthmityrthH| zyateloTi -- bahulaM chandasi' iti zapazzluH, 'bahulaM chandasi' ityabhyAsasyetvam, 'sepiJca' iti 'vA chandasi' ityapittvapratiSedhAt pitvena GitvAbhAvAt 'aGitazca ' iti IDabhAvaH / idAnI dhIvizeSyate--yayA dhiyA vizvA duritA vizvAni duritAni / 'zezchandasi bahulam ' iti zalopaH / duHkhena yanti eteSviti duritAni / 'ktodhikaraNe ca' ityadhikaraNe niSThA, thAthAdisvareNottarapadAntodAttatvam / zreyaso vighAtakAni karmANyucyante / tAni sarvANi yayA'titarema atikramya For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 2. bhabhAskarabhASyApatA 138 sutarmANamadhi nAva ruhemoga syAGgirasyUrNamradA Urjamme yaccha ruhema / Urcha / asi / AGgirasI / UrNamradA ityUrNa-mradAH / Urjam / me| yaccha / pAhi / gacchema tAmimAM dhiyamiti sambadhyate / nanu duritasAgaraM titIprUNAM samyakprajJAvatAmapi kA cinnAvA bhavitavyamityata AhasutarmANamiti, suSTu duritAnAM tAraNakuzalAm / 'anyebhyopi dRzyate' iti taratarmaninpratyayaH, kaduttarapadaprakRtisvaratvam / IdRzI nAvamagniSTomAtmikAm vayamadhiruhema adhirUDhA bhUyAsma anena carmAdhirohaNeneti / ruherAziSi liG, 'lingyaashissyng'| 'yajJo vai sutarmANam ' iti brAhmaNam / 'kRSNAjinena dIkSayati brahmaNo vA etadrUpaM yatkRSNAjinam '* iti brAhmaNam // mekhalAM paryasyati-UrgasIti // urjayateH sampadAdilakSaNaH kvip / balaM raso vAbhidhIyate / aGgirasAmiyamAGgirasIti, yAmaGgiraso vyabhajanta / 'aGgirasaH suvarga lokaM yanta urna vyabhajanta '* ityAdi brAhmaNam / he mekhale AGgirasi urdU tvamasi upariNAmabhUtaizzarainirmitatvAt urvyapadezaH / punazca vizeSyate--urNabradAH, UrNA avisUtraM, tanmRddI / mRdu mardane, asunpratyayaH / 'DyApossaMjJAchandasorbahuLam ' iti pUrvapadasya dvasvatvam, upamAnapUrvapadaprakRtisvaratvam / IdRzI tvamUrna balaM mahyaM yaccha dehi pAhi ca mAm / tiGaH paratvAnna nihanyate / mA ca mA hiMsIH // *saM. 6.1.3. For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 taittirIyasaMhitA kA. 1. pra. 1 pAhi mA mA mA hizsIviSNozamAsi zarma yaja'mAnasya zarma me yaccha nakSatrANAmmAtI kAzAtpAhIndrasya yonirasi // 4 // maa| mA / mA / hiztIH / "viSNoH / zarma / asi / zamai / yaja'mAnasya / zarma / me / ycch| "nakSatrANAm / mA / atIkAzAt / pAhi / "indrasya / yoniH / asi // 4 // mA / maa| vAsasA yajamAnaM prorNoti-viSNoriti // viSNorapi zarma sukhamasi sukhaheturasi / yajJo vai viSNuH / kiJcayajamAnasya zarmAsi / lasArvadhAtukAnudAttatve dhAtusvaraH / IdRzastvaM mahyamapi zarma yaccha dehi // _1vasanacchidreSu yajamAnaM vAcayati-nakSatrANAmiti // atIkAzchidraM, atItya kAzata ityatIkAzaH / pacAdyac , ghaJ vAdhikaraNe, ubhayatrApi thAthAdisvareNAntodAttatvam, 'ikaH kAze' iti dIrghatvam / nakSatrANAM sambandhI yotIkAzaH nakSatradevatyatvAnnakSatrANAmatIkAza iti / tasmAnmAM pAhi / he vAsaH atIkAzanimittamanAcchAdanaM doSatvena na mantavyam / nakSatrANyeva hi taM doSaM pariharipyantIti bhAvaH / / ___ "kRSNaviSANe yajamAnAya prayacchati---indrasyeti // indrasyApi yoniH kAraNamasi tvam / IdRzI tvaM mA mA hiMsIH / For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 2.] bhaTTabhAskarabhASyopetA 137 mA mA hizsIH kRSya tvA susasyAyai supippalAbhyastvauSadhI bhyassU pasthA devo vanaspatihisIH / "kRSya / tvA / susa'syAyA iti susasyAyeM / "supippalAbhya iti su-pippalAbhyaH / tvA / oSadhIbhya ityoSadhi-bhyaH / "sUpasthA tvAM yajamAnAya prayacchAmIti bhAvaH / 'yajJo dakSiNAmabhyadhyAyatAM samabhavat' ityArabhya 'sA kRSNaviSANA'bhavat '* ityante brAhmaNe spaSTamindrayonitvamasyAH // tayAntarvedi loSTamuddhanti-kRSya tveti // he ethivi yA susasyA zobhanasasyA kRSiH / 'naJ subhyAm ' ityuttarapadAntodAtatvam / tadartha tvAmuddharAmIti zeSaH / ' igupadhAtkiH ' iti kipratyayAntontodAttaH kRSizabdaH / 'udAttayaNo halpUrvAt ' iti tataH parasyAzcaturthyA udAttatvam // "tayA dakSiNaM godAnaM kaNDUyate-supippalAbhya iti // yAssupippalAH zobhanaphalAH zobhanakaraNikA oSadhayaH, tadartha tvAM kaNDUye iti zeSaH / pUrvavatsvaraH / oSadhizabde tu dAsIbhArAditvAt pUrvapadaprakRtisvaratvam / 'oSadhezca vibhaktAvaprathamAyAm' iti dIrghaH / 'yastena kaNDUyeta'* ityAdi brAhmaNam // ___audumbaraM daNDaM yajamAnAya prayacchati--sUpasthA. iti // suSTu upasthIyate avaSTabhya sthIyate maitrAvaruNena preSe kRte / *saM. 6-1-3. For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 taittirIyasaMhitA [kA. 1. pra. 2. rUmA pAhyohacassvAhA yajJa mmanasA svAhA dyAvApRthivIbhyAya iti su-upsthaaH| devaH / vanaspatiH / UrdhvaH / mA / pAhi / eti / udRca ityut-RcaH / "svAhA / yajJam / manasA / 7- svAhA / dyAvA tiSThateH 'anyebhyopi dRzyate' iti karmaNi kvip , kRduttarapadaprakRtisvaratvam / yadvA-upasthAnamupasthA / bhAve kvip , zobhanamupasthAnaM yasminniti bahuvrIhI 'naJ subhyAm ' ityuttarapadAntodAttatvam , astrIpratyayAntatvADrasvAbhAvaH / devaH dIptimAn vanaspatiH vanaspativikAraH, kArye kAraNazabdaH / 'ubhe vanaspatyAdiSu yugapat ' iti pUrvottarapadayoH yugapatprakRtisvaratvam / pAraskaraprabhRtitvAtsuT / urdhvaH akuTilaH / IdRzastvaM mAM pAhi rakSa / oDhacaH AsamApteryajJasya / pUrvavatpratyayaH svarazca / IdRzaM tvAM yajamAnAya prayacchAmIti bhAvaH / 'vAgvai devebhyo'pAkrAmat '* ityAdi brAhmaNam // 16-yajamAnaM vAcayati-svAheti // Arabha iti sarvatra sambadhyate, yasmAditthaM kartavyamiti svayamevAha vAk tasmAt tvayAnujJAtohaM prathamaM tAvanmanasA yajJamArabhe yajJAbhimukhaM manaH karomIti / 'manasA hi puruSo yajJamabhigacchati '* iti brAhmaNam / kiJca tasyA eva vacanena dyAvAprathivIbhyAM yajJa *saM. 6-1-4. For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 2.] bhaTTabhAskarabhASyopetA 139 svAhorontarikSAtsyAhA yajJaM vA tAdA rakhe // 5 // pRthivIbhyAmiti dyAvA-pRthivIbhyAm / "svAhA / uroH / antarikSAt / svAhA~ / yajJam / vaataat| eti / raje // 5 // mA yonirasi trizca // 2 // mArabhe yajJasAdhanAnAM yajJajAnAM* dyAvApTathivyoH sthitatvAt / ' dyAvASTathivyAhi yajJaH + iti ca brAhmaNam / yahAdyAvAprathivyoH sthityartha yajJamArabhe / dyAvAprathivyorhi yajJaH sthitihetutvena varNyate / 'devatAinDhe ca' iti yugapatpUrvottarapadayoH prakRtisvaratvam / dyAvAzabda AdhudAttaH / ethivIzabdo DoSantontodAttaH / kiJca-punarapi tasyA eva vacanena urorantarikSAdyajJamArabhe, antarikSAnugRhItatvAtsarvArthAnAm / 'antarikSa hi yajJaH + iti ca brAhmaNam / kiJca-punarapi tasyA eva vacanena vAtAdyajJamArabhe / AtmasamavetakriyAzaktirUpaparispandAtmA prANo vAtaH / tato yajJamArabhe, tadadhInatvAtsarvavyApArANAm / 'vAtAdvA adhvaryuryajJaM prayuGkte '' iti brAhmaNam // iti prathamasya kANDasya dvitIyaprapAThake dvitIyonuvAkaH. *ka. rabhe yajJasAdhanaphalAnAM. saM. 6-104. mA. 3.3.1. For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 taittirIyasaMhitA kA. 1. pra. 2. daivIndhiya'mmanAmahe sumRDIkAmabhiSTaye vaqadhAM yajJavAhasa supArA 'daivIm / dhiyam / manAmahe / sumRDIkAmiti su-mRDIkAm / abhissttye| vaqadhAmiti varcaHdhAm / yajJAhasamiti yajJa-vAhasam / supAreti 'madhyarAtre prabuddho yajamAna AcAmati-daivIM dhiyamityanuSTubhA catuSpadayA // devAnAmiyaM daivI yayA devAn yaSTuM zaknoti / 'devAdyanA' ityaJ , jivAdAdyudAttatvam / tAM dhiyaM manAmahe abhyasyAmaH, bhUyobhUyopi sampAdayAmaH / 'pAghrAdhmAsthAmnAdANadRzyartisatizadasadAM pibanighradhamatiSThamanayacchapazya dhauzIyasIdAH' iti manAdezaH, vyatyayenAtmanepadam / sA punardhIH kIdRzItyAha-sumRDIkAm / zobhanA mRDIkA yasyAmiti bahuvrIhau 'naJsubhyAm' ityuttarapadAntodAttatvam / mRDa sukhane, tasmAt 'mRDerIkankananau' iti kanpratyayaH* / sukhayitArassukhahetavaH ucyante / varNodhAM varcaso dIpterdhAtrIm / 'Atonupasarge kaH,' kRduttarapadaprakRtisvaratvam / yajJavAhasaM yajJaM vahatIti yajJavAhAH yajJanirvahaNakSamAm / -- gatikArakayorapi pUrvapadaprakRtisvaratvaM ca' iti vacanAt 'vahihAdhAJbhyazcandasi' ityasunpratyayaH kArakapUrvAdapi bhavati, 'vaserNit' iti tatrAnuvartate, tato vRddhiH, yajJazabdo naGpratyayAnto'ntodAttaH / kimartha manAmahe? abhiSTaye Abhimukhyena yA iSTiH devAnAM tadartham / *ka-'mRDerIkavakanau' itIkapratyayaH. ['mRDa: kIkanakaGkaNI' (u 4-24) iti sUtre kIkanpratyayenaiva niSpAditoyaM zabdaH.] For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopetA -141 no asahazai / ye devA maujAtA manoyujassudakSA dakSapitAraste naH pAntu te nauvantu tebhyo namastebhyasu-pArA / naH / asat / vaze / ye / devAH / maujAtA iti manaH-jAtAH / manoyuz2a iti manaH-yujaH / sudakSA iti su-dakSAH / dakSapitAra iti dakSa-pitAraH / te / naH / pAntu / te / naH / 'emannAdiSu pararUpaM vaktavyam' iti pararUpatvam, varNavyatyayena vA hrasvaH, 'tAdau ca niti katyatau' iti pUrvapadaprakRtisvaratvam , 'upasargAzcAbhivarjam' ityabhizabdontodAttaH, vyutpattyanavadhAraNAnAvagRhyate / Abhimukhyena devAn yaSTuM daivIM dhiyaM manAmahe / sA ca dhIH supArA zobhanAvasAnA suSTu karmaNAM samAptisAdhanabhUtA / 'naJsubhyAm' ityuttarapadAntodAttatvam / yahA---pAra tIra karmasamAptau, suSTu pArayitrI karmaNaH / pacAdyac , kRduttarapadaprakRtisvaratvam , thAthAdisvaro vA / IdRzI bhUtvA no'smAkaM vaze asat astu asmadvaze vartatAm / asterleTi 'leToDAyai ' ityaDAgamaH, 'itazca lopaH parasmaipadeSu' // vratayati--ye devA iti // 'prANA vai devA manojAtA manoyujaH'* iti brAhmaNadarzanAt cakSurAdayaH prANAH devAH, te hi devanavantaH / *saM. 6-1-4. *21 For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 142 www. kobatirth.org taittirIyasaMhitA [kA. 1. pra. 2. manojAtAH jAtamanasaH, manovyApAramantareNa svakAryakaraNAsambhavAt / 'niSThAyAH pUrvanipAte jAtikAla sukhAdibhyaH paravacanam' iti jAtazabdasya paravacanam / ' vA jAte' ityuttarapadAntodAttatvAbhAve 'bahuvrIhau prakRtyA' iMti pUrvapadaprakRtisvaratvam, manazzabdo'sunpratyayAnta AdyudAttaH / manoyujaH manasA mananena viSayAvadhAraNalakSaNena yujyanta iti / 'satsUdviSa' iti kvipU, kRduttarapadaprakaMtisvaratvam / sudakSAH dakSanta iti dakSAH nipuNAH pratipattAraH / dakSa vRddhau, pacAdyac, vRSAditvAdAdyudAttaH / zobhanA dakSA yeSu manoyukteSu pravartamAneSu te sudakSAH / ' AdyudAttaM cacchandasi' ityudAttatvam / yadvA - dAkSiNyaM dakSaH / ghaJantaH AdyudAttaH, suSThu dAkSiNyaM yeSAmiti bahuvrIhau pUrvavaduttarapadAdyudAttatA / yadvA -- suSThu dakSAH sudakSAH / ' parAdizchandasi bahuLam ' ityuttarapadAdyudAttatvam / dakSapitAraH dakSaM pitA pitRsthAnIyaM mano yeSAM te dakSapitAraH / ' Rtazchandasi' iti kapaH pratiSedhaH, varNavyatyayenopadhAdIrghatvam / te tAdRzA devA no'smAn pAntu rakSantu / pA rakSaNe / kiJca te naH asmAn avantu rakSantu anupravizantu sadA asmAsu tiSThantu / ava rakSaNagatikAntiprItitRptyavagamapravezasvAmyarthazravaNayAcanakriyecchAvAptacAliGganahiMsAdAnabhAvavRddhiSu / tebhyo namaH namaskurmaH / kiJca, tebhyassvAhA svAhutaM idaM pItaM payostu / etau cAcamanamantrau pAtussAmarthyAditi saMvezanaprabuddhayajurbhyAM uttarau draSTavyau / suSvA prabuddhA cAcamya vratayitavyamiti kramaH / ' brahmavAdino vadanti hotavyaM dIkSitasya gRhAH '* ityAdi brAhmaNam // Acharya Shri Kailassagarsuri Gyanmandir *saM. 6-1-4. For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 3. ] www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir ssvAhA'gne' tvaza' su' jA'gRhi va'yaz suma'ndiSImahi gopA'ya na'ssva'staye' a'va'ntu' / tebhya'H / nama'H / tebhyaH / svAhA' / 'agne' / 1 I I 1 1431 1 tvam / sviti'i / jA'gR'hi' / va'yam / svati' / ma'nda'SImahi / gopAya / naH / sva'staye' / pra'budha' iti' * saM. 6-1-4, " 'saMvizati -- agne tvamityanuSTubhA catuSpadayA // he agne tvaM sujAgRhi anidra Assva / tvayi tathAkAriNi sati vayaM sumandiSImahi suSThu nirbhayAssvapyAmma / madi stutimodamadasvanukAntigatiSu / ' svapantaM vai dIkSitam * ityAdi brAhmaNam / tvaM cAsmAnsvapato gopAya rakSa / 9 sanAdyantA dhAtavaH iti dhAtutvAt dhAtorityantodAttatvam, pAdAditvAnna nihanyate / svastaye avinAzArtham / vibhaktayantapratirUpako nipAtaH / yadvA -- asa gatAvityasmAtsupUrvAt ' ktictau ca saMjJAyAm ' iti ktic kRduttarapadaprakRtisvaratvam, vyutpattayanavadhAraNAnnAvagRhyate / zobhanagatyarthaM gopAya, yathA rakSobhirna bAdhyAmahe / kiJca - nAsmAn punaH pazcAnmadhyarAtre prabudhe prabodhanAya / sampadAditvAtkip kRduttarapadaprakRtisvaratvam / prabodhArthaM dadaH dehi, prabuddhAkurviti yAvat / dadAterleTa 'leToDATa ' ityaDAgamaH / ' ghorlopo leTi vA ' ityAkAralopaH / ' itazca lopaH ' ( itIkAralopaH // For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA kA. 1. pra. 2. prabudhai naH punardadaH / tvama'gne vratapA asi deva A maya'SvA / tvm||6|| yajJeSvIDyaH / vizve devA abhi mA mAvavRtranpUSA sanyA somo rAdhapra-budhai / naH / punaH / dadaH / tvam / agne| vratapA iti vrt-paaH|asi / devH| eti / mtryessu| aa| tvam // 6 // yajJeSu / IDyaH / vizve / devaaH| abhIti / mAm / eti / avavatrann / pUSA / snyaa| somH| rAdhasA / devaH / savitA / vasoH / vasu 'prabuddha yajamAnaM vAcayati-tvamagne iti gAyatrI tripadAM pratiSThAnAmnIm, 'viparItA pratiSThA '* iti vacanAt / vyAkhyAtA ceyamRk 'ubhA vAmindrAnI' ityanuvAko / 'avratyamiva vA eSa karoti yo dIkSitaH / ityAdi brAhmaNam // __sanihArAnprahiNoti-vizve devA ityekapadayA triSTubhA yajurantayA // vizve sarvepi devAH mAmabhyAvavRtran / vyatyayena parasmaipadam / Abhimukhyena mAM pratyAvartantAm , dhanAnyAdAyAmyAgacchantviti yAvat / vRterluGi 'dyudyo luGi' iti parasmaipadam , vyatyayena clezcaGAdezaH, 'bahuLaM chandasi' ityaDAgamaH / ko devaH kena dhanenetyAha----pUSA sanyA saninA sani *piM. 3.15. siM. 1-1-1413 saM. 6-1-4. ya mAmAga, For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 3.] bhabhAskarabhASyopetA 145 sA devassavitA vasaurvasudAvA rA sveya'somA bhUyo bhara mA pRNadAveti vasu-dAvA / rAkha / iyat / soma / eti / bhUyaH / bhara / maa| pRNann / pUrtyA / vIti / rAdhi / mAdAya mAmAgacchatu / yAcjAlabdhaM hiraNyAdidhanaM saniH, yAcyAnantaraM dIyata iti kRtvA / SaNu dAne, 'khanikaSi ' ityAdinA karmaNi ipratyayaH, 'udAttayaNaH / iti vibhakterudAttatvam / somo rAdhasA Agacchatu / rAdho vAsaH kSaumaDhukUlAdi, rAdhyate prasAdhyatenena deha iti kRtvA / yazca devassavitA sarvasya prerakaH vasudAvA vasUnAM prazastAnAM ustrAdicetanapadArthAnAM dAtA / 'Ato manin ' iti vanipi, kaduttarapadaprakRtisvaratvam / sopi vasorvasunAgacchatu / supAM supo bhavantIti tRtIyaikavacanasya SaSThayekavacanam / yahA--vasorvasusamudAyAt kAM cidustrAM hayaM chAgaM vAdAyAgacchatu / 'candramasi mama bhogAya bhava' ityAdi grahaNamantrAnusAreNa ca eteSAM* viziSTaviSayatvaM draSTavyam / 'apa vai dIkSitAtsuSupuSaH / ityAdibrAhmaNam // __AharantaM dRSTvA japati-rAsveti gAyatrI tripadAm // tatra prathame pAde AGassavarNadIrghatvamakRtvA chando gaNayet / dvitIyastu iyAdezena pUrayitavyaH 'bhara mA TaNanpUrtiyA' iti / 'vi rAdhi mAhamAyuSA' iti tRtIyassvayamevASTAkSaraH / kecittu yajurAdikA ekapadA gAyatrItyAhuH; Aha ca 'yadetadyajurna brUyAt + iti / . *ka. eteSAM padArthAnAM. siM. 6.1.4. - For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 taittirIyasaMhitA kA. 1. pra. 1. asminpakSe bharetyasyApAdAditvAnnighAto na durlabhaH, pUrvatra tu pAdAditvAyatyayena nighAto veditavyaH / he soma iyat etAvat idaM mayA labdhamiti hastAbhinayena darzayannAha / idaM parimANamasyeti matupi 'kimidambhyAM vo ghaH' iti vakArasya ca ghAdeze 'idaMkimorIzkI' itIzAdezasya 'yasya' iti lope pratyayamAtramavaziSyate, tasya satyapi pitte udAttanivRttisvareNa iyodeza udAttaH / etAvanme rAsva dehi / rA dAne, vyatyayenAtmanepadam , satiziSTopi lasArvadhAtukasvaraH dhAtusvareNa bAdhyate vyatyayenaiva / yahA-rAsR zabde, anudAttet , 'bahuLaM chandasi' iti zapo luk , ' tAsyanudAttat ' ityAdinA lasArvadhAtukAnudAttatvam / ayamartha:-he soma yadidaM mayA labdhaM etanme zabdaya yathA mamaiva bhavati tathaiva vaktumarhasIti / yadvArAsatirayaM chandAsa dAne vartate, dAnArtheSu nairukkaiH paThitatvAt / kiMJca-itopi bhUyaH bahutaraM dhanamAbhara / 'hRgrahorbhaH' iti bhatvam / 'yAvata eva pazUnabhi dIkSeta '* iti brAhmaNam / kiJcaidaM cApyastu-asmAn eNan dhanena pUrayan pura [na?] svAmapi pUrtyA dhanapoSaNa mA virAdhi dhanapoSaNa viyukto mA kAri / ahaM cAyuSA mA virAtsi viyukto mAkArSi / pR pAlanapUraNayoH UyAdikaH; pvA'ditvAisvaH, zatari kRte vikaraNasvarastu lasArvadhAtukasvareNa na bAdhyata iti zaturevodAttatvam , satyAmapi satiziSTena bAdhAyAM 'bhAbhyastayorAtaH' ityAkAralope udAtanivRttisvareNa zaturevodAttatvam, tataH ktini tu sati 'RkAralvAdibhyaH' iti niSThAvadbhAve prApte 'na dhyAkhyApachimadAm / iMti pratiSiddhayate, tatra vyatyayena vibhaktarudAttatvam / yadvA-pUryate ___ *saM. 6.1.4. gi-purusvaya. ga-poSaNa. eka-ghaTA. . For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 3.] bhabhAskarabhASyopetA 147 npUrtyA virodhi mAhamAyuSA candramasi mama bhogAya bhava vastramasi mama bhogAya bhavosrAsi mama mA / aham / AyuSA / candram / asi / mm| bhogAya / bhava / vastram / asi / mm| bhogAya / bhava / "usrA / asi / mama / bhogAya / ava / puruSonayeti pUrtiH, dhanasyeyaM saMjJA / 'kticktau ca saMjJAyAm ' iti ktici 'udAttayaNo halpUrvAt ' iti vibhakterudAttatvam / / 'hiraNyaM pratigRhNAti--candramasIti // candraM hrAdanamasi sarveSAm / cadi AhlAdane, 'sphAyitaJci' ityAdinA rakpratyayaH / IdaktuM prANinAM kSIrapradAnenAsi / ziSTaM spaSTam / vasa nivAse, 'sphAyitaJci' ityAdinA rakpratyayaH / mama bhogAya dAnAdyupabhogAya bhava paryApnuhi / / ___ vastraM pratigRhNAti--vastramiti // vastraM chAdanam, vasa AcchAdane, yena dehassaMchAdyate / samAnamanyat / 'huyAmAzruvasibhyastran' iti tranpratyayaH // usrAM pratigRhNAti-usleti / usrA vAsahetustvaM prANinAM kSIrAdipradAnena asi / ziSTaM spaSTam / vasa nivAse, -- sphAthitaJci' ityAdinA rakpratyayaH, vacyAdinA samprasAraNam, bahuLavacanAt 'zAsivasighasInAm ' iti SatvAbhAvaH // For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 taittirIyasaMhitA kA. 1. pra. 2. bhogAya bhava hosi mama bhogAya bhava // 7 // chAgosi mama bhogAya bhava meSosi mama bhorgAya bhava "hayaH / asi / mama / bhogAya / bhava // 7 // "chArgaH / asi / mamai / bhoAya / bhava / "messH| 1 azvaM pratigRhNAti-haya iti // haya gatikAntyoH / hayitA vikramitAsi / pacAdyaci 'vRSAdInAM ca ' ityAdyudAttatvam / gatamanyat / 'vizvajanAdInAM chandasi veti vaktavyam ' iti bhavetyasya saMhitAyAM 'che ca' iti tugabhAvaH // chAgaM pratigRhNAti-chAg2a iti // chadanamagatirvA chAterarthaH / chAtIti chA[ga]H / yahA-chAdanaM chedanaM gacchati karoti jAnAtIti vA chAgaH / 'anyatrApi dRzyate' iti gamerDaH, eSodarAditvAtsvarUpavizeSaH svaravizepazcAnusaraNIyaH, saMskAravizeSAnirNayAnnAvagRhyate / IdRzastvaM mama bhogAya bhava chettA mA bhUH // ___12meSaM pratigRhNAti-meSa iti // meSaH abhibhavitA / miSa spardhAyAma, pacAdyac , asItyanena saMhitAyAM 'svarito vAnudAtte padAdau ' iti svayate / ziSTaM spaSTam / sarvatra liGgasaGkhyayoravivakSA // For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhahamAravAramAyaupatA 149 vAyave tvA varuNAya tvA nirRtyai tvA rudrAya tvA devIrApo apAnapAdya UrmihaviSya indriyAasi / mamaM / bhogAya / bhava / "vAyavai / tvA / "varuNAya / tvA / "nityA iti niH-Rtyai| tvA / "rudrAya / tvA / " devI / ApaH / apAm / napAt / yH| UrmiH / haviSyaH / indriyAvAnitI___ maSTAM mRtAM dAnudizatti-vAyava iti // tvAM naSTAM mRtAM vA vAyavenudizAmIti zeSaH, dadAmItyarthaH / 'yadevametA nAnudizet '* ityAdi brAhmaNam / / *apsu vA pAze vA mRtAmanudizati-varuNAya tveti // yA saM vA zIryate garne vA padyate tAmanudizati-nityai tveti // prAdisamAsaH / nirgatA RteH nitiH / anyayapUrvapadapratisvaratvam // yAmahiAmro vA hanti tAmanudizati--rudrAya veti // dIkSitopa uttarati-devIrApa iti upariSTAjjyotiSA triSTubhASTAkSaracaturthayA / kecidimAmanuSTubhaM yajurantAmAcakSate, teSAm 'acchinnam ' ityAdi yajuH // he devIrApaH / ' vibhASitaM vizeSavacane bahuvacanam ' iti pUrvasya vidyamAnatvAt Apa iti nihanyate / he apAM napAt-caturtho naptA ; apAM naptaH; anerAhutiH, AhutyA *saM. 6-1-4, khi-apsu vA vraje vA. *22 For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -150 taittirIyasaMhitA [kA. 1. pra. 2. vAnmadintamastaM vo mAvaM kramiSa macchinnantantumpRthivyA arnu geSaM ndriya-vAn / madintamaH / tam / vH| maa| aveti / miSam / acchinnam / tantum / pRthivyaaH| AdityaH, AdityAdRSTiH; adbhaya oSadhayaH, oSadhIbhyonnaM, annAdagniH; ityubhayathApi apAnapAt agniH / na pAtayatIti napAt , vipi NilopaH, nasamAse 'nabhrANnapAt / iti nalopAbhAvaH; Apo ityasya saMhitAyAM 'Apo juSANaH / ityAdinA prakRtibhAvaH, 'mubAmantrite parAGgavatsvare' ityapAmityasya parAGgavadbhAvaH, tena SaSThyAmantritasamudAyo nihanyate / yuSmadIyo ya urmihaviSyaH / havirahatIti 'chandasi ca' iti yatpratyayaH / indriyAvAn vIryavAn / 'mantre somAzvendriya' iti dIrghaH / madintamaH mAdayitRtamaH / madI harSe, asmAdanta vitaNyarthAt 'zamityaSTAbhyo ghinuNa' iti ghinuNa , ghaTAditvAt 'mitAM dvasvaH' iti dvasvatvam, 'nATvasya ' iti tamapo nuDAgamaH / taM tAdRzaM vo yuSmatsambandhinamUmi mAvakramiSaM padyAmavakramya mAgAm / 'neTi' iti vRddhipratiSedhaH / nanu kriyamANameva kathaM apahiyate tatrAha--yuSmatprasAdAdahaM acchinnaM tantuM yajJAkhyamanugeSaM anugato bhUyAsamavighnena prApyAsam / ko hi haviSyatvAdiguNaviziSTaM yupmadIyamUrmi vRthAvakrAmet / tasmAdyajJa evAyaM mayA yuSmadavakramaNarUponuSThIyata iti bhAvaH / gA stutI chandasi jau hotyA *ka. sIti ju. For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopetA 151 bhadrAbhi zreyaH prehi bRhaspatiH anviti / geSam / "bhadrAt / abhIti / zreyaH / preti / ihi / bRhaspatiH / puraeteti purH-etaa| dikaH, tasmAddhAtUnAmanekArthatvAt gatikarmaNaH AziSi liGi 'liGyAziSyaG', Ato lopaH, yAsuDAdi / yahA--'dRSTAnuvidhiH chandasi' iti iNa eva cAziSi liGi gAdezaH / kasyAyamacchinnatantutvena yajJo rUpyate tatrAha-ethivyA ayamacchinnastantuH, ethivyavayavAnusyUtAvayavatvAt / anyatra hi dIkSante anyatra devAnyanante anyatrAvabhRthamavayantIti ethivyAM tAyamAnatvAt tantu revAyaM pRthivyAH / 'udAtayaNaH' iti ethivyAH parasyA vibhaktarudAttatvam / tasmAdyajJarUpatvAt yuSmAbhiryuSmadavakramaNaM soDhavyamiti / yahA-setutvenAyaM yajJo rUpyate / sa hi ethivyA ubhayatIrasparzitvAt acchinnastanturiti vaktuM zakyate / tamevAhamanugacchAmi / setunA hi gacchannapotikrAmannapyapo nAtikAmati / tasmAdyajJAkhyena setunA yuSmAnatikramato me nAparAdha iti / 'setumeva kRtvAtyeti '* iti brAhmaNam // prayANe kartavye prayAti-bhadrAditi virAjA gAyatryA, vasvekapAdatvAt / ayaM ca mantrassAmarthyAnnadItaraNamantrAtpUrvo draSTavyaH // bhadrAtprazastAdasmAt sthAnAt zreyaH prazasyataraM sthAnaM yogakSemopapannamabhiprehi Abhimukhyena gaccha / antarAtmAnamAha samArUDhaM vAgnim / kiJca-bRhaspatiH / 'tadvRhatoH karapatyoH / *saM. 6.1.4. For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 152 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA pu'rae'tA te' a'stvaye'mava' khya' var A pR'thi'vyA A're zatrUnkRNuhi [kA. 1. pra. 2. 19 / vare te' / a'stu' / "adha' i'm / aveti' / sya' 1 eti' / pRthi'vyAH / "A're / zatrU' / kR'Nu / 20 1 iti sud, vanaspatyAditvAtpUrvottarapadayoryugapatprakRtisvaratvam / puratA agragAmI te tava astu / prAptakAle loT, 'purovyayam' iti gatitvAt 'gatikArakopapadAtkRt ' iti kaduttarapadaprakRtisvaratvam / ' brahma vai devAnAM bRhaspatistamevAnvArabhate '* ityAdi brAhmaNam // "devayajanAdarvAgyatra vatsyambhavati tadavasyati --- atheti triSTubhaikapadayA || atrApi svAtmAnamAha / athetyAnantarye / imiti khalvarthe / A ityupasargasya zruteH yogyaM kriyApadamadhyAhiyate / STathivyAH STathivImAtrAt sthAnAntarAdAgatastvaM yadi devayajanAdarvAgvastumicchasi athedAnIM khalu vare utkRSTesminpradeze abasya avasito bhava / yadvA -- STathivyA utkRSTesminpradeze AgatasvamidAnIM atraivAvasya | For Private And Personal Use Only 2" AdityamudyantamupatiSThate----Ara iti triSTubhaikapadayA // sarvepyAtmIyAH puruSAH vIrAH yasya tAdRzastvam / bahuvrIhau pUrvapadaprakRtisvaratvam / sarvAnasmadIyAn zatrUn Are dUre kRNuhi sthApaya / kavi hiMsAkaraNayoH, ' dhinvikRNvyoraca ' ityupratyayaH, utazca pratyayAcchandro vA vacanam ' iti herlugabhAvaH // 6 *saM. 3-1-1. Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 3.] bhAbhAskarabhASyopetA sarvavIra edamaMganma devayaja'namvRthivyA vizve devA yadarjuSanta pUrva RksAmAbhyAM yajuSA santaranto rAyasporSaNa sabhiSA madema // 8 // sarvavIra iti svai-viirH| eti / idam / agnm| devayajanamiti deva-yaja'nam / pRthivyAH / vidhe / devAH / yat / arjuSanta / pUrve / RksAmAbhyAmityRksAma-bhyAm / yarjuSA / santaranta iti saMtarantaH / rAyaH / poSeNa / samiti / issaa| madema // 8 // A tva5 hayosi mama bhogAya bhava sya paJcavizatizca // 3 // "yatra yakSyamANo bhavati tadabhipretaM devayajanamadhitiSThatiedamini triSTubhA catuSpadayA // devA ijyante asminniti devayajanam / adhikaraNe nyuT , saduttarapadaprakRtisvaratvam / IdRzamidaM sthAnamaganma aganmahi AgatA vayam / game Gi bahuLaM chandasi' iti zapo luk / yadvA-luGi ' mante ghasa' ityAdinA ple k, 'mvoca' iti makArasya nakAraH / kIdRzaM? prathivyAssambandhi / yahA-prathivImAtrAt pradezAntarAt idaM devayajanamAgatAH / 'udAttayaNaH' iti vibhakterudAttatvam / punazca For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 taittirIyasaMhitA kA. 1. pra. 2. Dyantai zukra tanUdiM varcastayA 'iyam / te / zukra / tanUH / idam / vrcH| vizeSyate-vizve pUrva asmadIyAH pitrAdayo devAH bhUmidevAH yadanupanta yAdRzamasevanta / AdhudAttatvam / atra cAgatA vayaM RksAmAbhyAM yajuSA santarantaH samyagyAgaM nivartayantaH / kRduttarapadaprakRtisvaratvam / acaturAdisUtreNa RksAmazabdocpratyayAnto nipAtitaH / rAyaH dhanasya poSeNa puSTayA iSA annena ca samyaGmadema hRSTA bhavema / madI harSaglapanayoriti bhauvAdika udAttat , 'SaSThyAH patiputra' ityAdinA poSe visarjanIyasya satvam / 'sAvekAcaH' itISaH parasyAstRtIyAyA udAttatvam / 'RksAmAbhyA~ hyeSa yajuSA santarati yo yajate '* iti brAhmaNam // iti dvitIye tRtIyonuvAkaH. 'hiraNyaM khucyavadadhAti-iyamiti // he zukra zuddhahiraNya iyaM uk tava tanUH zarIram / upratyayAntastanUzabdaH / idaM khuksthamAjyaM tava varcaH balam / atastvaM tayA zarIrabhUtayA khucA sambhava saGgacchasva, antaH pravizyetyarthaH / bhrAnaM gaccha prajvAlIbhava / ' taddhiraNyamabhavat / ityAdi brAhmaNam / 'Apo varuNasya patnaya Asan' ityAdirasya zeSaH // . *saM. 3-1-1. vi. ga. ujjva. saM. 6-1-7. saM. 5-5-4, For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhabhAskarabhASyopetA 155 sambhava bhrAja'Ggaccha jUrasi dhRtA manasA juSTA viSNave tasyAste satyasavasaH prasave vAco yantramatayA / samiti / bhava / bhrAja'm / gaccha / jUH / asi / dhRtA / manasA / juSTA / viSNave / tsyaaH| te / satyasaMvasa iti satya-savasaH / prasava iti pra-save / vAcaH / yantram / azIya / svAhA / tadAjyamAhavanIye juhoti-jUrasIti // jUriti somakrayaNyucyate / tasyAzca vAyUpatvAt tadrUpeNa varNya te, yathA 'te vAcaM striyamekahAyanI kRtvA '* ityAdi / 'vAgvA eSA yatsomakrayaNI' ityAdi brAhmaNam / somakrayaNi vAgrUpe nUrAsi pratyartha gantryasi / javatergatikarmaNaH 'kvibvaci pracchi' ityAdinA kvindI? / 'yaddhi manasA javate tahAcA vadati / iti brAhmaNam / manaso yatra javaH vAgapi tatra javaM karotItyarthaH / kIdRzI punarasau ? Aha-dhRtA manasA tvamasi, manaHpUrvakatvAt / 'manasA hi vAgdhRtA ', ityAdi / juSTA sevitAsmAbhiH viSNave vyApanAya: / yajJAya priyA vAsi 'yajJo vai viSNuryajJAyavainAM juSTAM karoti' ityAdi / tasyAstAdRzyAstava vAyUpAyA ekahAyanIbhAvamApannAyA yantraM yamanaM sthitiM azIya prApnuyAm / aznotaliTi -- bahuLaM chandasi ' iti zapo luk / 'gudhRvaci' *saM. 6-1-6. saM. 6-1-7. ka-vRttyartham. va. vyApakA. For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 taittirIyasaMhitA kA. 1. pra. 2. zIya svAhA~ zukrama'sya'mRtamasi vaizvadeva havissUryasya cakSurAruha'zukram / asi / amRtam / asi / vaizvadevamiti vaizva-devam / haviH / sUryasya / cakSuH / eti / ityAdinA yamestrapratyayaH / 'sAvekAcaH' iti vAcaH parasyASaSThyA udAttatvam / Atmanyeva sthApanaM yamanam / yadyapi tvayA somaM krINAmi, tathApi tvahiraho me mA bhUdityarthaH / 'punarehi saha rayyA '* ityasmin mantrepyayamarthasspaSTo bhaviSyati / 'vAcaiva vikrIya + ityAdi / kathamasyA yamanaM labhata ityAha-satyasavasaH prasave / satyamamovaM savaH preraNaM yasya sa satyasavAH savitA / suvaterasun / tasya devasya prasave anujJAne labdhe sarvamiSTaM sampadyata iti / thAthAdisvareNa prasavazabdonnodAttaH / 'savitRprasUtAmeva vAcamavarundhe ' iti brAhmaNam // aparaM caturgrahItaM gRhItvA tadyajamAnamavekSayati-zukramiti // zukram / zucerdIptikarmaNaH sampadAdilakSaNaH kim , 'lugakArekArarephAzca vaktavyAH' / yadvA--matvarthe rapratyayaH, ayasmayAditvAtpadatvAtkutvam / kiJca-amRtamapti, devAnAmamaraNahetutvAt / 'no jaramaramitramRtAH' ityuttarapadAdyudAttatvam / vaizvadevaM vizvedevatyaM havistvamasi // 'hiraNyamantardhAya yajamAnamAdityamudIkSayati-sUryasyeti catuSpadayAnuSTubhA / sUryo maNDalAntargataH puruSaH sthAvarajaGgamAnAmAtmA, . saM1-2-46 .... saM. 6-1-7. For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 4.] bhabhAskarabhASyopetA 157 morakSNaH kanInikAM yadetazebhi rIyase bhrAja'mAno vipazcitA aruham / agneH / akssnnH| kanInikAm / yat / etazebhiH / Iyase / bhrAja'mAnaH / vipazcitA / yathA-'sUrya AtmA '* iti / tasya tava cakSurbhUtaM yadetanmaNDalaM AruhamArUDhosmi / ruherluGi 'kavRharuhibhyazchandasi' iti cleraGAdezaH / punarapi vizeSyate--agressvabhUtasya akSNaH kanInikAM tArakAsthAnIyametanmaNDalamArUDhosmi / udAttanivRttisvareNAkSNaH parasyAH SaSTyA udAttatvam / tadArohaNaM ca tatsthAne puruSeNa saha svAtmaikyam , yathA 'sa yazcAyaM puruSe / iti / tasmin sati sUryasyAgnezca panthAnamArUDho rakSobhirna bAdhyate / 'eSa khalu vA arakSohataH panthAH / ityAdi brAhmaNam / kIdazasya sUryasyetyAha-yat yastvam / yacchadAtparasya soH 'supAM suluk ' ityAdinA luk / cakSurapekSayA [vA] napuMsakatvam / yastvaM etazebhiH zuklavarNairazvaiH Iyase gacchasi / IG gatau devAdikaH / etazabdAllomAditvAcchaH, vRSAditvAdAdyudAttatvam / yadvA-' eteratazatasunau' iti tasunpratyayaH / gamanakuzalAH / yadvA etazarIrA etazAH / eSodarAditvAt yathAbhimatasvarUpasvarasiddhiH / punazca vizeSyate-vipazcitA medhAvinA maharSigaNena bhrAjamAnazzobhamAnaH / saha vA tena / yastvamIyase tasya te maNDalamAruham , iti // *saM. 1.4.43. taii. u. 2.9. saM. 6-1-7. *23 For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 taittirIyasaMhitA kA. 1. pra. 2. cidasi manAsa dhIrasi dakSiNA // 9 // asi yajJiyAMsi kSatriyA syaditirasyubhayatazIrNI sA na'cit / asi / manA / asi / dhiiH| asi / dakSiNA // 9 // asi / yajJiyA / asi / kSatriyAM / asi / aditiH / asi / ubhayatazzI somakrayaNImanumantrayate-cidasIti // cetayatIti cit / ' bahuLaM saMjJAchandasoH' iti Niluk / he somakrayaNi vAgrUpe cetayamAnAsi, caitanyakAryatvAt / 'yaddhi manasA cetayate tadvAcA vadati '* / kiJca-manA manvAnAsi manaHpUrvakatvAnmanasA saha pravRtteH / 'yaddhi manasAbhigacchati '* iti / mana avabodhane, pacAdyac / dhIH prajJA cAsi / 'yaddhi manasA dhyAyati tadvAcA vadati '* iti / 'dhyAyateH samprasAraNaM ca' iti kvipi samprasAraNam / evaM [cittamano]dhyiAtmakatayA sarvapravRttihetutvamasyA uktam / yahA-dhIH karmAsi / asminpakSe kartRkaraNakriyArUpatayA sarvArthasAdhanatvamasyAH pratipAdyate / dakSiNA zIghragAminI cAsi / dakSa vRddhau zIghrArthe ca, 'drudakSibhyAminan' iti zIghrArthakadakSeH inanpratyayaH / evaM yajJiyA yajJakarmArdA cAsi / 'yajJavigbhyAM tatkarmAhatItyupasaGkhyAnam' iti yatpratyayaH / yajJasampAdinItyarthaH / evaM kSatriyA cAsi kSatraM dhanaM somalakSaNaM tasyApatyamasi, tatprabhavatvAdbalaprabhavatvAcca / 'kSatrAH ' / apica*saM. 6-1-7. khi-cetanavi. For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 4.] bhabhAskarabhASyopetA 159 ssuprAcI supratIcI sambhava mitrastvA padi banAtu pUSAdhyainaH pAtvindrAyAdhyakSAyArnu tvA mAtA manya#tyubhayataH-zINI / sA / naH / suprAcIti su-prAcI / supratIcIti su-pratIcI / samiti / bhava / mitraH / tvA / padi / badhAtu / pUSA / aditiH akhaNDitA devamAtA cAsi / nasamAsaH, avyayapUrvapadaprakRtisvaratvam / kIdRzyaditiH-ubhayatazzI ubhayatarizaraskA, yajJAnAmAdyantayorubhayoH zirassthAnIyatayA pradhAnabhUtA / prAyaNIyodayanIyau carU yasyAstAdRzI / 'zIrSa chandasi' iti zIrSA dezaH, 'nityaM saMjJAcchandasoH' iti DIpa , vahuvrIhI pUrvapadaprakRtisvaratvam, ubhayazabdAt -- itarAbhyopi dRzyante ' iti saptamyarthe tasilpratyayAtpUrvasyodAttatvam / 'yadevAdityaH prAyaNIyo yajJAnAmAditya udayanIyaH '* ityAdi brAhmaNam / tAdRzI tvaM nassambhava saGgaccha svAtmanA'smatsakAze vartasva / yadA-naH asmAkaM sambhava, mA kadAcidupekSiSThAH / kathaMbhUtetyAha-suprAcI supratIcI ca bhUtvA / prAgaJcatIti prAcI / somakrayaNaM prati prathamaM prAcInagatirbhUtvA punarapi pratIcI asmatsakAzaM pratyAgatA bhUtvAsmAkameva bhaveti / 'Rtvik ' ityAdinA'JceH kvinpratyayaH / 'aJcatezvopasaGkhyAnam' iti GIp , nakArAkArayorluptayoH 'cau' iti dIrghaH / tatazzobhanA prAcI zobhanA pratIcI / 'prAdi *saM. 6-1.7. For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 taittirIyasaMhitA [kA. 1. pra. 2. tAmarnu pitAnu bhrAtA sagonu sakhA sabUthya'ssA devi devamacchehI nya soma rudrastvA vartayatu miavnH| pAtu / indrAya / adhykssaayetydhi-akssaay| Anviti / tvA / mAtA / manyatAm / Anviti / pitA / anviti|bhraataa / sargadya iti s-grmyH| anviti / sakho / sabUthya iti s-yuuthyH| saa| prasaGge karmapravacanIyAnAM pratiSedhaH' iti prApte, 'svatI pUjAyAm ' iti prAdisama.saH, 'suH pUjAyAm ' iti karmapravacanIyatvena gatitvAbhAvAdavyayapUrvapadaprakRtisvaratvam / kiJca-mitrastvA padi pAde badhnAtu / 'uDidam' ityAdinA saptamyA udAttatvam, 'paddan ' ityAdinA padbhAvaH / 'yadabaddhA syAt '* ityAdi brAhmaNam / apica-pUSA tvAmadhvano mArgAnmArgasthAdbhayahetoH pAtu / apicAsyA indraH adhyakSaH svAmI indrAya somasvAmine tvAM mAtA anumanyatAM indrArthaM tvayA somakrayaM kriyamANaM anujAnAtu, pitA cAnumanyatAM, bhrAtA cAnumanyatAm / kIdRzaHsagarmyaH samAne garbhe bhavaH / 'samAnasya chandasi' iti sabhAvaH, 'sagarbhasayUtha' ityAdinA bhavArthe yat , sabhAvasyotpattikAla evodAttavidhAnAtsatyAmapi taddhitavRttau udAttatvaM na nivartate / yadvA-pUrvAdayazca dRzyante' ityAdyudAttatvam / sakhA cAnu *saM. 6-1-7, For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 4.] www. kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir trasya' pa'thA sva'sti soma'sakhA puna'rehi' sa'ha ra'yyA // 10 // de'vi' / de'vam / accha' / i'hi' / indrA'ya' / soma'm / ru'draH / tvA' / eti' / va'ta'ya'tu' / mi'trasya' / pa'thA / sva'sti / soma'sa'kheti' soma' sa'khA / punaH'H / eti' / ihi / saha / yyA // 10 // dakSi'NA' soma'sA paJca' ca // 4 // *saM. 6-1-7. kha - nijanAma kRtyaM karotu vidhRtyakuNTho bhUtvA darzayatu. 6 manyatAm / kIdRzaH sayUthyaH samAne yUthe bhavaH, sagarbhyavat / he devi somavikrayaNi sA tAdRzI tvaM mAtrAdibhiranujJAtA tvaM devaM somamaccha Abhimukhyena ihi gaccha / ' devI hyeSA devassomaH ' * iti brAhmaNam / indrAya indrArtham / indrAya hi soma Ahriyate ' iti brAhmaNam / kizva - rudrAvarta - yatu kRtakRtyAnasmAnprati avinaSTA / mAnayatu / yadetadyajurna brUyAtparAcyeva somakrayaNIyAt '* ityAdi brAhmaNam / rudropi na raudrabhAvena, kintu mitrasya pathA tvAmAvartayatu nijakIrtanAparAdhamanAdRtya zAnto bhUtvA vartayatu | udAttanivRttisvareNa tRtIyAyA udAttatvam / 'krUramiva vA etatkaroti yadrudrasya kIrtayati '* ityAdi brAhmaNam / he somakrayaNi tvaM ca svasti avighnena punareva somavikrayiNassakAzAt asmatsakAzamehyAgaccha / kIdRzI bhUtvA ? somasakhA bhUtvA, somassakhA yasyAstAdRzI bhUtvA, ki- abhimukhA 161 For Private And Personal Use Only 6 Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 162 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir vasvya'si' ru'drAsyadi'tirasyAdityA 'vasva / a'si / 'rudrA / a'si' / 'adi'tiH / a'si' / 'A'di'tyA / a'si' / zukrA / asi / 'ca'ndrA / [kA. 1. pra. 2. somena sakhyA sahAgacchetyarthaH / bahuvrIhau pUrvapadaprakRtisvaratvam / ata eva TajabhAvaH / apica -- rayyA ghanenAsmadIyena sahA*gaccha / ' udAttayaNo halpUrvAt ' iti vibhakterudAttatvam / ' vAcA vA eSa vikrINIte " ityAdi brAhmaNam // iti dvitIye caturthonuvAkaH. . 1. 1- SadAnyanu nikrAmati somakayaNIM gacchantImanugacchati - vasvyasItyAdibhiH / ete ca SaT padeSu SaNmantrAH // tatra vasurudrAdityAH savanatrayasya devatAH / aditiH prAyaNIyodayanIyayoH / zukrassomaH / candraM hiraNyaM dakSiNAdirUpam vasvAdimato yajJasya sAdhanatvAt somakrayaNyapi tadvatItyucyate / vasvI vasubhirdevaiH tadvatI tvamasi / 'chandasIvanipau itIkAro matvarthIyaH, Adyu' dAttatvaM cintyam / vRSAdirvA draSTavyaH / yadvA-vasvI prazastA, prazastatA ca vasubhissambandhAt / ' voto guNavacanAt ' iti GIp, tatra hi ' guNavacanAt GIbAdyudAttArtham ' ityuktam / rudrA rudravatI / ' lugakArekArarephAca ' iti matvarthIyokAraH / aditiH aditimatI / tenaiva matupo luk avyayapUrvapadaprakRti " *ka. ga-saMvA. +saM. 6-1-7. For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 5.] bhabhAstra 163 siM zukrAsa candrAsi bRhaspatistvA sumne raNvatu rudro vasubhirA ciketu pRthivyAstvA mUrdhanAjighaasi / 'bRhaspatiH / tvA / sumne / raNvatu / rudrH| vasubhiriti yasu-bhiH / eti / ciketu / pRthivyAH / tvA / mUrdhan / eti / jigharmi / devayajasvaratvam / AdityA AdityavatI / tenaivAkAraH / zukravatI zukrA / sa evAkAraH / yadvA-zuk dIptiH tadvatI / tenaiva rephaH / candravatI candrA / sa evAkAraH / yahA-AhlAdinI / 'sphAyitaJci' ityAdinA rakpratyayaH / 'pazAnyanu ni kAmati'* ityAdi brAhmaNam // 'saptamaM padamabhigRhNAti-bRhaspatiriti // bRhaspatirbrahmA, 'brahma vai devAnAM bRhaspatiH '* iti / vanaspatyAditvAdubhayapadaprakRtisvaratvam / sa tvAM sumne sukhe pradeze raNvatu mayatu padaM kArayatu / ravi mavi dhavi gatyarthAH; bhauvAdikaH, idittvAnnum / kiJca-kriyamANaM vasubhissaha rudraH Aciketu anujAnAtu yaH pazUnAM patiH / ki ta jJAne, jauhotyaadikau,| tayoH prathamasyedaM loTi rUpam // tasmin pade juhoti-pRthivyA iti // pRthivyAstvA mUrdhan mUrdhani mUrdhasthAnIye pade / 'supAM suluk' iti saptamyA luk , *saM. 6.1.8. +paridRzyamAne dhAtupAThe tadvayAkhyAneSu ca 'ki jJAne ' ityeva dRzyate. For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 taittirIyasaMhitA kA. 1. pra. 2. mi devayajana iDAyAH pade ghRtavati svAhA parilikhita rakSaH parili khitA arAMtaya idamaha rakSaso grIna iti deva-yajane / iaayaaH| pade / ghRtavatIti ghRta-vati / svAhA / parilikhitamiti pari-likhitam / rkssH| parilikhitA iti pari-likhi'na DisambudhyoH' iti nalopAbhAvaH / devayajane / devA ijyantesminnityadhikaraNe lyuT , kRduttarapadaprakRtisvaratvam* | 'pRthivyA hyeSa mUrdhA yadevayajanam / ityAdi brAhmaNam / iDAyAH pade iDA somakrayaNI, 'pazavo vA iDA', tasyAssaptame pade / kIdRze ? ghRtavati / 'yadevAsyai padAitamapIDyata' iti brAhmaNam / 'sA yatrayatra nyakrAmattato ghRtamapIDyata ' iti ca / he Ajya tasmin tAdRze pade tvAmAjighami maryAdayA kSArayAmi / ghR kSaraNadIptyoH jauhotyAdikaH, 'bahuLaM chandasi' ityabhyAsasyetvam / svAhA svAhutaM bhava / yadvA-itthaM kartavyamiti svayameva khalu sarasvatyAha // __ 'padaM parilikhati-parilikhitamiti // parilikhitaM parito nAzitaM rakSostu yadatra chidrAnveSi / 'gatiranantaraH, iti pUrvapadaprakRtisvaratvam / kiJca arAtayo dhanasyAdAtAraH zatravaH / vahuLavacanAtkartari ktin / avyayapUrvapadaprakRtisvaratvam / tepi *kha. ga-tvena pratyayAtpUrvasyodAttatvam. siM. 6-1-8. saM. 2-6.8. saM. 2-6-7. For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu 5.] bhaTTabhAskarabhASyopetA 165 vA api kRntAmi yo'smAndaSTi yaJca vayandviSma idamasya grIvAH // 11 // api kuntAmya'sme rAya'stve taaH| arA'tayaH / idam / aham / rksssH| grIvAH / apIti / kRntAmi / yH| asmAn / dRSTi / yam / ca / vayam / dviSmaH / idam / asya / grIvAH // 11 // apIti / kRntAmi / "asme iti / parilikhitAssantu anena padavilekhanena / kathamityAha-yadetatparilikhAmi idaM khalvahaM rakSasaH grIvA apikantAmi yatheSTaM kRntAmi chinani / apizabdaH kAmacAraM dyotayati / grIvAzabdo dhamanivacanaH, tAsAM bahutvAdbahuvacanaM, yathA 'grIvAbhyopraca' iti / kRtI chedane, 'zemucAdInAm ' iti num / tathA yo'smAn dveSTi yaM ca vayaM dviSmaH tasya dveSTuH dveSyasya zatroH grIvAH idamapi kRntAmi yadetatparilikhAmi / 'hau vAva puruSau '* ityAdi brAhmaNam / idamiti kriyAviSeNatvAnnapuMsakatvam // ___ padapAMsUna dharaNyAM saMvapati-asme iti // asme asmAsu / 'supAM suluk' iti saptamIbahuvacanasya zeAdezaH / anena padapAMsusaMvApena asmAkaM rAyaH dhanAni pazvAtmakAni santu / 'pazavo vai somakrayaNyai padam '* ityAdi brAhmaNam / atra cAdhvaryurAtmArtha mevAzAste, na yajamAnArtham / 'AtmAnamevAdhvaryuH pazubhyo nAntareti '* iti darzanAt // *saM. 6-1-8. *24 For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 166 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir rAya'stote' rAya'ssande'va de'vyo 12 rAyaH / " ve iti / rAryaH / " tote / rAryaH / samiti' / de'va / de'vyA / u'rvazyA' / pa'zya'sva' / 13 [kA. 1. pra. 2. "yajamAnAya prayacchati tve iti // tve tava / ' tvamAvekavacane ' iti tvAdezaH, pUrvavatsaptamyekavacanasya zeAdezaH / he yajamAna tvayi ca rAyassantu // "yajamAnaH patnyai prayacchati tota iti // UtaM rakSitam / avaterniSThAyAM jvaratvarAdinA UThAdezaH / tvayA UtaM totam / tvadUtamiti vaktavye vyaJjanadvayaM lupyate, eSodarAditvAdrUpasiddhiH, ' tRtIyA karmANi ' iti pUrvapadaprakRtisvaratvam / he patnitvayA rakSite ca gRhe rAyassantu / ' ardho vA eSa AtmanaH ' * ityAdi brAhmaNam / Ahu ' tatsA gRheSu nidadhAti' iti // *saM. 6-1.8. pattI somakrayaNyA samIkSayati -- saMdevIti // urUNi mahAnti zreyAMsi adbhute vyAmotItyurvazI / aznoteH karmaNyaNa, 'saMjJApUrvako vidhiranityaH' ityupadhAyA vRddhirna kriyate, varNavyatyayena vA hrasvatvam 'parAdizchandasi bahuLam ' ityuttarapadAdyudAttatvam / devyA dyotanavatyA tvayA dRzyamAnayA he devi somakrayaNi sampazyasva samyagdarzanavatI bhava, yatheyamurUNi zreyAMsyabhute tathA pazyeti bhAvaH / ' dRzezceti vaktavyam ' ityAtmanepadam / -- udAttayaNo halpUrvAt ' iti devyAH parasyAstRtIyAyA udAttatvam // " For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 5.] bhaTTabhAskarabhASyopetA 167 zyA pazyasva tvaSTImatI te sapeya suretA reto dAnA vIraM videya tava "tvaSTImatI / te / sapeya / suretA iti su-retAH / retH| daanaa| vIram / videya / tava / sandazIti __ "patnI yajamAnamIkSate-tvaSTImatIti astAra*bRhatyA vasvaSTadazapaGyakSarayA // tala tvaSa tanUkaraNe, tvakSeH ktini tvaSTiH prajananaviSayaM naizityaM sAmarthyavizeSaH, tadvatI tvaSTImatI. mithunIbhavane yogyA / ahaM te tubhyaM sapeya mithunIbhaveyam / papa samavAye, vyatyayenAtmanepadam , 'kriyAgrahaNaM ca kartavyam ' iti sampradAnatvAtta iti caturthI, patye zete iti yathA / yahA-tvaSTurvyApArAstvaSTayaH vividhaprajAnirmANazaktayaH / tvaSTA vai pazUnAM mithunAnAM rUparut + iti brAhmaNamapyupapadyate / tvaSTAramAcakSate iti tvaSTIyateH 'sarvadhAtubhyaH' itInpratyayaH / tadvatI tvaSTImatI / sarvatra 'anyeSAmapi dRzyate' iti dIrghaH / kiJca-suretA zobhanamamoghaM yasyAM niSiktaM zuklaM sA suretAH / 'sormanasI alomoSasI' ityuttarapadAdhudAttatvam / retazca tvayA niSiktaM dadhAnA garbhArthamantarbibhratI / 'abhyastAnAmAdiH' ityAdhudAttatvam / ahamIdRzIbhUtvA vIraM putraM videya labheya / veteH prajananavRtteH auNAdiko rakpratyayaH / vidirlA bhe, svaritet , 'AziSi liGiH' 'liGayAziSyaG', sIyuT , 'chandasyubhayathA' iti sArvadhAtukatvAt salopaH, ato lopAbhAvazcAndasaH / tava saMdazi saMdarza ne sasnehaSTilAbhe / sampadAditvAvipa , kaduttarapadaprakRtisvaratvam // *kha. ga-Aspada. siM. 6-1-8. For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 wwwww tattirIyasaMhitA kA. 1. pra. 2. sandRzi mAha5 rAyaspoSaNa vi yoSam // 12 // azunA te azuH pRcyatAmparusaM-dRzi / "maa| aham / rAyaH / porpaNa / vIti / yoSam // 12 // asya grIvA ekAna trizaca // 5 // 'azuno / te / azuH / pRcyatAm / paru "yanamAnassomakrayaNImIkSate-mAhamiti caturthena pAdena // ahaM rAyo dhanasya poSeNa puSTayA mA viyovaM viyukto mA bhUvam, he somakrayaNi tvatprasAdAt / yauteliGi 'chandasyubhayathA' iti sicassArvadhAtukatvAdiDabhAvaH, 'saMjJApUrvako vidhiranityaH ' iti sici vRddhirna kriyate / yadvA-yavandhane kraiyAdikaH, anudAttaH 'yuNukSNavaH' ityatra hi kArikAyAM sAnubandhasya grahaNAt , vRddhayabhAvaH pUrvavat / yadvA-'leTo'DATau' ityADAgamaH, itazca lopaH, 'sibbahuLaM leTi', 'uDidam ' ityAdinA rAyaH parasyASpaSThyA udAttatvam , 'SaSThyAH patiputra' ityAdinA visajanIyasya saMhitAyAM sakAraH // iti dvitIye paJcamonuvAkaH. - 'sahiraNyena pANinA rAjAnamabhimRzati-aMzuneti // aMzussUkSmAvayavaH / tvadIyoMzuH aMzunA azvantareNa pRcyatAM sarvadA For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 6. bhabhAskarabhASyopetA 169 SA parurgandhaste kArmamavatu mAya raso acyutomAtyosi zukraste gra hobhi tyandeva saMvitAramUyoH SA / paruH / gandhaH / te / kArmam / avatu / mardAya / rasaH / acyutaH / amAtyaH / Asa / shukrH| te / grahaH / abhIti / tyam / devam / savitAram / saMyujyatAm , prANA[pAnA dinA* nimittena mA kadAcidapi tena vizliSTo bhRt / kizca-paruH parva tacca paruSA parvA sampTacyatAM aGgacchedAdinA kadAcidapi tena vizliSTaM mA bhUt / api ca-yAgamavighnena nirvata yemetyevaM yoyamasmAkaM kAmaH icchA taM te tava gandhaH avatu rakSatu uddIpayatu vA / madAya devatAtRptaye tvadIyo rasaH acyuto bhavatu yAgAnmAdakaraNAdvA mA cyoSTa / avyayapUrvapadaprakRtisvaratvam / kasmAdevamucyata iti cet ata Aha-amAtyosIti / amA sahabhavatItyamAtyaH / 'avyayAtyap ' ' amehakvatasitrebhya eva' / yajJasyendrasya yajamAnasya vA sahAyastvamasi / kiJca-zukro hiraNyaM tava grahaH parigrahaH, hiraNyena tvaM prApyase gRhyase vA, sahiraNyena pANinA grahaNAskrayaNAhA // aticchandasarcA somaM mimIte-abhityaM devamiti / atyaSTiriyaM SoDazAkSarapAdA, 'arcAmi' iti dvitIyasyAdiH, 'UrdhvA yasya ' iti tRtIyasya, 'hiraNyapANiH' iti caturthasya // *kha-prayANAdinA. For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 'taittirIyasaMhitA kA. 1. pra. 2. kavikratumacAmi satyasavasa5 ra nadhAmabhi priyammatimUrdhvA yasyAUNyoH / kavikratumiti kavi-Rtum / aciimi| satyasavasamiti satya-sabasam / ratnadhAmiti ratnadhAm / abhiiti| priyam / mtim| UrdhvA / yasya / 'atichandA vai sarvANi chandAMsi '* iti brAhmaNam / abhityaM devaM savitAraM sarvasya prerayitAraM UNyossarvasyAvitryoH dyAvApTathivyoH / avaterauNAdike nipratyaye -- jvaratvara' ityAdinA uThi chAndasaMNatvam , 'udAttasvaritayoH' ityokArasvarya te, 'udAttayaNaH' iti vyatyayena pravartate / kavikratuM kavInAM medhAvinAmiva kratuH karma yasya tAdRzaM, kamanIyakarmANaM vA / satyasavasaM, satyAnuhaM satyapreraNaM vA / ratnadhAM ratnAnAM ramaNIyAnAM dhanAnAM dhArayitAraM, ratnAni dhArayantaM vA / ' Ato manin ' iti vic / abhipriyaM priyamabhi priyaM lakSIkRtya sarvasya priyamutpAdayAmIti ratnAni dhArayantam / yahA-Abhimukhyena sarvasya priyam ; asamasta eva dhAtvarthaM vizinaSTi / matiM savaimantavyaM, sarvasya vA jJAtAram / ' mantra vRSaH' iti ktina udAttatvam / IdRzaM devamabhyarcAmi Abhimukhyena pUjayAmi / pAdAditvAnna nihanyate / punazca devopi vizeSyate-yasya devasyAmatiramanazIlA vyApanazIlA. bhAH dIptiH urdhvA utkRSTA adidyutat dyotayati vizvaM tamabhyarcAmi / 'Nau caGayupadhAyA dvasvaH ', 'dyutisvApyotsanprasAraNam ' / ama *saM. 6.1-9. 'ki-tAraM dAtAraM vA. For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 6.] bhaTTabhAskarabhASyopetA 171 matirbhA adidyutatsavImani hi reNyapANiramimIta sukratuH kRpA amatiH / bhaaH| ardidyutat / sImani / hiraNyapANiriti hiraNya-pANiH / amimIta / su tergatikarmaNa auNAdikotipratyayaH / bhAsateH 'bhrAjabhAsa' iti kvip / punazca devo vizepyate-yasya devasya savImani save abhyanujJAyAM satyAM yenAbhyanujJAtassan / manini chAndasamito dIrghatvam / yahA-imanici 'turiSThemeyasm' iti lopaH / asmadAdissomasya mAtA hiraNyapANiH hiraNyasahitapANiH amimIta mimIte somam / chAndaso laG / sukratuH zobhanakarmA mAtA / yahA-IdRzohamami mI ti puruSavyatyayaH, 'kratvAdayazca' ityuttarapadAdhudAttatvam / kRpA kalpanayAGgalyAdiviSayayA suvaH suSTu vRtaH Agatoham / yahA-kRpA sAmarthyena suvaH suSTu prAptaH yasya prasaveneti / anya AhuH-savImanIti nimittasaptamI / sarvasya prasavArthaM yasya bhAso] vizvaM dyotayanti sa devo hiraNyapANiH apaharaNazIlarazmiH mukratuzzobhanakarmA suvaH AdityaH kRpayA mAmadhvaryumAvizya svayameva somaM mimIte / atra vA savImanIti sambadhyate, sarvasya prasavArtha svayameva kRpayA mAmAvizya somaM mimIte iti / kRpU sAmarthya, kvip , 'sAvekAcaH' iti vibhakterudAttatvam / pakSAntarepi kvivantameva kRpAyAM vartate / tRtIyAyAM vA AkAraH / supUrvAdatairvici guNe svaH , ' tanvAdInAM chandasi bahuLam ' ityuvaGAdezaH , 'nyasvarau svaritau' iti svaritatvam // For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 . taittirIyasaMhitA [kA. 1. pra. 2. suvaH / prajAbhyasvA prANAya tvA vyAnArya tvA pra'jAstvamanu prANi hi pra'jAstvAmanu prANantu // 13 // kraturiti su-kratuH / kRpA / suvaH / 'prajAbhya iti pra-jAbhyaH / tvA / prANAyota pra-anArya / tvA / 'vyAnAyeti vi-anArya / tvA / 'prajA iti pra-jAH / tvam / anu / preti / anihi / prajA iti pr-jaaH| tvAm / anu|preti / anantu // 13 // anu sapta ca // 6 // avaziSTaM somaM mitenopasamUhati-pranAbhya iti // prajAnAM sadasyAnA*marthAya tvAmavaziSTaM upasamUhAmi mitaM prApayAmi / 'yadvai tAvAneva somassyAt / ityAdi brAhmaNam // 'uSNISeNopasannAti-prANAyeti // prANArthaM tvAM somamupanahyAmIti / 'prANameva pazuSu dadhAti / iti brAhmaNam // 'bandhanaM zithilIkaroti-vyAnAyeti // vyAnArthaM tvAmanuzanthAmIti / 'vyAnameva pazuSu dadhAti / iti brAhmaNam // "yajamAnamavekSayati somaM-prajA iti // he soma prajA anu tvaM prANihi pranArtha jIvetyarthaH / pranAzca tvAM prANantamanu prANantu tvayi prANati tAH prANantIti // iti dvitIye SaSThonuvAkaH. *kha-ga-samarthAnA. siM.6-1.9. For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 7.] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaTTabhAskarabhASyopaitA soma'nte' krINA'myUrja'svantaM' paya'svantaM vI'ryA'vantamabhimAti'SAha zukrante 173 'soma'm / te' / krINA'Ami' / Urja'svantam / paya'svantam / vI'ryA'vanta'mati' vI'rya' va'nta'm / a'bhimA'ti'SAha'miya'bhimAti--sAha'm / zu'kram / te / zukreNa' / kI udakavantaM vA ta ( ' - 'hiraNyena paNate - somaM ta iti // he somavikrayin te tava sakAzAtsomaM krINAmi / UrjasvantaM rasavantaM balavantaM vA 1 UrjayaterasunpratyayaH / payasvantaM kSIravantaM hetutvAt / vIryAvantaM vIrakarmavantam / anyeSAmapi dRzyate ' iti dIrghaH / abhimAtiSAhaM, abhimAtiH pApmA tasyAbhibhavitAraM nAzayitAram / ' chandasi sahaH' iti NviH, ' sahessAdassaH ' iti Satvam / zukraM zuddhaM somam / te iti punarvacanamAdarArtham / zukreNa hiraNyena krINAmi / AkhyAtAvRttirapyAdarAthaiva / yadvA-- krItyantarArambhAdubhayaM punarupAdIyate mUlyamapi hiraNya prabhRti nirdizyate / candramAhAdakaraM somaM candreNa tAdRzena hiraNyena / amRtaM devAnAM yajamAnasya vA amaraNahetuM somaM amRtena tathAvidhena hiraNyena / mRtaM maraNaM yasya sakAze nAstItyamRtam / -- naJo jaramaramitramRtAH' ityuttarapadAdyudAttatvam / stutyarthamanekavizeSaNopAdAnam / kiJca - he somavikrayin te tava govacaH, samyatsaMyataM saGgataM yathA tathA krINAmIti kriyAvizeSaNam / saMpUrvAdyameH kvipU, chAndase anunAsikalope tuk, samo makA+kha-ga - mUlyamapihItaH. *25 *kha arthavantam. For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 taittirIyasaMhitA kA... pra. 2. zukreNa krINAmi candraM candreNAmRtamamRtena samyatte gorasme candrANi tapaMsastanUrasi pra'jApa'tervarNastasyANAmi / candram / candreNa / amRtam / amRtaina / samyat / te / goH / asme iti / candrANi / 'tapasaH / tanUH / asi / pra'jApa'teriti majArasya cAnusvArAbhAvazchAndasaH / yadvA tava gossamyat tava vAcaM saGgacchate yathA tathA krINAmi / eterlaTazzatrAdezaH / goH karmaNi SaSThI, 'na lokAvyaya ' iti pratiSedhaH vyatyayena na pravartate / tava vAcA saGgacchamAnaM krINAmItyaryaH / athavAsamyagityasyAntyavikArazcAndasaH, tava vAcassamIcInamiti yAvat / 'samassamiH' iti samirAdezaH / SamaSTama avaikalye, vyatyayena zyan , 'chandasyubhayathA' iti zaturArdhadhAtukatvAdadupadezAllasArvadhAtukAnudAttatvAbhAvaH / tava vAco'vikalaM krINAmIti // _ 'yajamAnAya prayacchati hiraNyaM-asme iti // asmAkameva candrANi hiraNyAni, na somavikrayiNaH; candreNa krINAmIti tu chalamAtramuktamiti / 'supAM suluk ' iti SaSThIbahuvacanasya ze ityAdezaH / asmAneva hiraNyaM punaH prApnotvityarthaH / 'devA vai yena hiraNyena '* ityAdi brAhmaNam // ajayA krINAti-tapasa iti // anA jAtirucyate / tapaso yajJasya tanUH zarIraM tvamasi yAgasAdhanAnAM pradhAnabhUtAsItyarthaH / *saM. 6.1.1.. For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhabhu. 7.] www. kobatirth.org bhAskarabhASyopaitA Acharya Shri Kailassagarsuri Gyanmandir ste' sahasrapi'SaM pu'Sya'ntyAzca'ra'meNa' pa'zunA' krINAmya'sme te' bandhurmaya 175 pi'te'H / varNaiH / tasyA'H / te' / sahasrapoSamiti' sahasra I T pi'Sam / puSya'ntyAH / ca'ra'meNa' / pa'zunA' / krINA'si' / / / / / 1 mid) and "a'sme iti' / te' / bandhu'H / ' / te' / rAya'H / I prajApatervarNaH svarUpaM tvamasi / devAnAM rUpaM tvamasItyuktaM sarva devasvarUpatA / yathoktaM iti / 'patyAMvaizvarye ' 6 UpratyayAntastanUzabdaH / kiJca prajApatessarva devatAtmakatvAt sarveSAM bhavati / asyAzca sarva devatyatvAt sA vA eSA sarva devatyA yadajA ' iti pUrvapadaprakRtisvaratvam / tasyAstAdRzyAste tava sahastrapoSaM sahastrasya puSTi, bahIM vA puSTiM puSyantyAH puSkala mutpAdayantyAH kurvantyA vA sambandhI yazvaramaH pazurvyaktirUpeNa pazcAjjAtaH tena somaM krINAmi / tava kalAmAtreNa krINAmIti mahimAtizayaprati - pAdanArthaM caramagrahaNam / yathA - ' pazubhya eva tadadhvaryurnihnute 't ityAdi brAhmaNam // 9 'yajamAnamIkSate - asme ta iti // prathamAbahuvacanasya ze ityAdezaH / he yajamAna vayaM tava bandhavaH / badhyatesminkarmaNi bandhuradhvaryurucyate / tenaiva sUtreNa jasassvAdezaH / yadvA - asma iti vyatyayena bahuvacanam ; ahaM tava bandhurityarthaH // 'AtmAnamIkSate -mayIti // mayi tava rAyaH apatyalakSaNAni *saM. 3-4-3. ka - puSTi. saM. 6-1-10. For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 taittirIyasaMhitA kA. 1. pra. 2. te rAyazzrayantAmasme jyotisso mavikrayiNi tamaumitro na ehi - sumitradhA indrasyorumA viza dakSizrayantA / asme iti / jyotiH / 'somavikrayiNIti soma-vikrayiNi / tmH| mitrH| nH| eti / ihi / sumitradhA iti sumitr-dhaaH| indradhanAni ayantAm vartantAm mamaiva yAjyA* bhavantviti yAvat / ta iti vacanAtpUrvazeSatvA yuktamivAM lakSyate // yajamAnaM zukloNukayA kSipati-asme jyotiriti // asmAkameva prakAzaH / pUrvavadAmazze ityAdezaH // 'kRSNorNayA somavikrayiNaM vidhyati // somavikrayiNi tmostu| 'karmaNInirvikriyaH' itInipratyayaH // somavikrayiNassomamAdatte--mitra iti // he soma sumitradhAH zobhanAnAM mitrANAM yajamAnAnAM dhArayitA tvaM asmAn mitrobhUtvA ehi Agaccha / vyatyayena kRduttarapadaprakRtisvaratvaM bAdhitvA avyayapUrvapadaprakRtisvaratvam / yahA-mitrANAM sudhArayitA sumitradhAH / sumitradhA iti prAdisamAse gatitvAbhAvAdavyayAdisvaratvam / 'Ato manin ' iti vic / 'vAruNo vai krItassoma upanaddhaH' iti brAhmaNam // yajamAnasya dakSiNa urAvAsAdayati-indrasyeti // indrasye zvarasya yajamAnasya aruM dakSiNamuzantaM tvAmeva kAmayamAnaM tvameva *kha-yogyA. gi-sarvazeSatvaM, kha. ga-...ktamiti. saM. 6-1-11, For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 7.] bhabhAskarabhASyopetA 177 mmm 177 NamuzanuzaMtaI syonassyona svA nabhrAjAvA re bambhAre hasta suhasta sya / Urum / eti / viza / dakSiNam / uzann / uzantam / syonaH / syonam / "svAna / bhraaj| avAre / bambhAre / hasta / suhasteti su-hasta / kAmayamAnastvaM syonaH sukhastvaM syonaM tAdRzaM tamAviza / syamu svana dhvana zabde, 'zamezca' iti napratyayaH / 'ahijyA ' ityAdinA vaSTessamprasAraNam / 'devA vai ya5 somaM '* ityAdi brAhmaNam // 1degsvAnAdibhyaH somakrayaNAnparidadAti-svAnetyAdinA // svaanaadyH| somasya rasitAraH devAH / svAnaH shbdyitaa| svane ya'ntAtpacAdyac / bhrAjata iti bhrAnaH dIptimAn / sa evAca / aMhasAmariH aGghAriH / aGghabhAvazcAndasaH / yahA---adhigatyAkSepe, aGghamAnA arayo yasyetyavAriH palAyamAnazatruH / baMbhAriH baMbhramyamANAriH / tasminnevAci, eSodarAditvAdrUpasiddhiH / hastaH hasanazIlaH anAhatazatruvIryaH / sahervA AdyantaviparyayaH, abhibhavitA zatrUNAm / suhastaH kalyANapANiH, zobhanahastakRtyo vA / kRzAnuH nAzayitA zatrUNAm / kRza tanUkaraNe, tasmAdAnukpratyayaH / yahA-kRzAnanayati jIvayatIti antarbhAvitaNyarthAt aniteruNpratyayaH / yahA-kRzAH svalpavIryAH anavaH prANino yasmin tAdRzaH / sarvatra cAtra SASThikamAmantritAyudA *saM. 6.1.11. khi-svAnaH. kha-rakSayitA. For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 178 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir [kA. 1. pra. 2. kR'zA'nave'te va'ssoma'kraya'NA'stAva'kSadhvaM mA vau bhannU // udAyu'SA sva'yuSodoSa'dhInA' rasekRzA'na'viti' za' a'no'o / e'te / va'H / soma'kraya'NA' iti soma - karyaNAH / tAn / rakSadhvam / mA / vaH / dubhannU // 14 // U'rundvAvi~zatizca // 7 // 'uditi' / Ayu'SA / svA'yuSeti' su-AyuSaH' / ttatvam, ' AmantritaM pUrvamavidyamAnavat' iti pUrvapUrvAvidyamAnatA / he svAnAdayaH ete somakrayaNAH somaH krIyate yaiste gavAdayaH vaH yuSmabhyaM samarpitAH rakSArtham / atastAn yUyaM rakSadhvam / yuSmAbhirete rakSaNIyAH, ye yUyaM somaM rakSadhvam / vyatyayenAtmanepadam / mA vo yuSmAn somakrayaNAn rakSataH kecidapi dabhan hiMsiSuH / dambhezchAndasaH cleraGAdazaH / ' ete vAmuSmin loke somamarakSan ' ityAdi brAhmaNam // iti dvitIye prapAThake saptamonumAkaH. 'somamAdAyottiSThati -- udityana [nva ? ] vasAnayAnuSTubhA // ucchabdAdayazcatvAropi pAdA: / asthAmiti vakSyate, tenodityasya *saM. 6-1-10. For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 8.] bhAbhAskarabhASyopetA 119 1179 notparjanyasya zuSmeNodasthAmamR tAra anu / uvaintarikSamanvRidiuditi / oSadhInAm / rasaina / uditi / parjanyasya / zuSmeNa / uditi / asthAm / amRtAn / anu| uru| antrikssm| anviti / ihi / adi sambandhaH / AyussomaH ayanIyatvA*dAyuSonnasya vA hetutvAtsa eva vizeSyate / svAyuSA zobhanamAyurdeyamasminniti svAyuH / 'nasubhyAm ' ityuttarapadAntodAttatvam / tAdRzena tvayA sahAhaM udasthAmuttiSThAmi / chAndaso luG / -- gAtisthA ' iti sico luk / tadidamoSadhInAM rasena sAreNodasthAm , parjanyasya zuSmeNa balenodasthAm , tadubhayasyApi tadadhInatvAt / kiJca, amRtAnamaraNAn devAn anu lakSIkRtya uddizya vA tvayA sahodasthAm, amaraNAn devAn kartumiti yAvat / uttarapadAdyudAttatve, pUrvavadrutvAnunAsikau sAhitiko / 'devatA evAnvArabhyottiSThati iti brAhmaNam // somavAhanamanobhipraiti-urviti gAyatryaikapadayA // vistIrNamAkAzamanugaccha nirvAdhaM gaccheti / vyAkhyAtA ceyam / ' antarikSadevatyo hyetarhi somaH + iti brAhmaNam // nIDe kRSNAjinamAstRNAti-adityA iti // adityAH devamAtuH sadaH sadanaM lokalakSaNaM tvamasi // *-adanIyatvA. saM. 6-1-11. saM. 1-1-218 For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 taittirIyasaMhitA kA. 1. pra.. tyAssadodityAssada A sIdAstaMbhnAddayAmRSabho antarikSamArmimIta varimANaM pRthivyA AsIda dvizvA bhuvanAni samrAvizvettAna tyAH / sdH| asi / adityAH / sadaH / eti / sIda / astanAt / dyAm / RssbhH| antarikSam / amimIta / varimANam / pRthivyaaH| eti / asIdat / vizvA / bhuvanAni / samrADiti saM-rAT / __ "tasminsomaM nidadhAti-adityA iti // adityAssadaH sadana sthAnIyametat kRSNAjinamAsIda upaviza asmin // somamupatiSThate-astanAditi triSTubhA // amimIteti dvitIyasya pAdasyAdiH, ata eva na nihanyate / astanAt stabdhAM dRDhAmakarot dyAM dyulokam / RSabho varSitA antarikSamamimIta mitavAn nirmitavAn / varimANaM pRthivyAH varimANaM urutvam / 'priyasthira ' ityAdinA varAdezaH / yadvA-varimANaM vArakatvam / 'anyebhyopi dRzyante ' iti manin, uJchAdiSTavyaH / AsIdat vyAptavAn varSeNa / vizvA vizvAni ca bhuvanAni bhUtajAtAni AsIdat ityeva / yadvA-antarikSamamimIta varimANaM ca pRthivyA amimItetyeva / vizvAni bhuvanAni AsIdat ityanta vitaNyartho vA AsAdayati vizvAni bhuvanAnIti / 'zezchandasi bahuLam ' iti luk / samrAT saGgatadIptiH / 'mo For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 8.] bhabhAskarabhASyopetA 181 varuNasya bRtAni vaneSu vyaMntarrakSaM tatAna vAjamavatsu payo aniyAsu hRtsu // 15 // kratuM varu 'No vizvagniM divi sUryamadAtsovizvA / it / tAni / varuNasya / vratAni / vaneSu / vIti / antarikSam / tatAna / vArjam / arvasvityavait-su / paryaH / aghriyAsu / hutsviti hRt-su / // 35 // Rtum / varuNaH / vikSu / agnim / vivi| rAji samaH ko ' iti makAraH / yAnyevaMvidhAni tAni vizvAnyeva varuNasya vArakasya somasya vratAni vIryANi karmANi, tvamevendro bhUtvA tathA tathA kRtavAnityarthaH / 'vAruNyarcA sAdayati '* ityAdi brAhmaNam // "somaM vAsasA veSTayati-vanepviti triSTubhA / vAjamiti dvitIyasyAdiH / hRtsviti tRtIyasya / divIti caturthasya // vaneSu vukSeSu . vRkSaSaNDeSu vA antarikSaM bhUtAkAzaM vitatAna vistAritavAn / vAjaM vegamarvatsu azveSu vitatAna / 'arvaNastrasAvanaJaH ' iti trAdezaH / payaH kSIramanniyAsu goSu vitatAna / ahantavyA apniyAH / 'anyAdayazca ' iti nipAtyate / hRtsu hRdayeSu RtuM vijJAnaM vitatAna / varuNo varuNazadvavAcyassomaH vikSu maryeSu agniM vitatAna / divi sUryamadadhAt sthApitavAn / somaM *saM. 6-1-11. kha-bhUtvA AkAzaM. *26 For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 tattirIyasaMhitA kA. 1. pra. 2. mamadrAvudu tyaM jAtavedasaM devaM vaihanti ketavaH / dRze vizvAya sU yam / usrAvetai dhUSAhAvanuzrU asUryam / adadhAt / som'm| adrau / 'uditi / cha / tyam / jAtavedasamiti jAta-vedasam / de'vam / vahanti / ketvH| dRze / vizvA'ya / sUryam / usrau| eti / itam / dhUrjAhAviti dhUH-sAhau / latArUpamAtmAnaM adrAvadadhAt ityeva / tvameva yathaitatsarvamakaroH tathA vAsasA AtmAnaM veSTayAmIti // 'sauryarcA kRSNAjinaM purastAtpratyAnahyatyUrdhvagrIvam-udutyamiti gAyatryA // tyaM taM* jAtavedasaM jAtAnAM veditAram / ' gatikArakayorapi ' ityasunpratyayaH / jAtaprajJAnaM vA sUrya devaM devanAdiguNayuktaM udvahanti urdhvaM vahanti ketavo razmayaH dRze draSTum / 'dRze vikhye ca' iti nipAtyate / vizvAya vizvArthaM vizvaM loko yathA enaM pazyet tadanurUpamubahanti / smaibhAvAbhAvazchAndasaH / kriyamANena kA saGgatiH ? ucyate-etasya karmaNassAmarthyA detadevaM bhavatIti // somavAhanAvAnIyamAnau pratimantrayate--ustrAviti virAjaikapadayA yajurantayA // he usro balIvau etamAgacchataM dhUrSAhau *kha. u atyantam. For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 8.] bhabhAskarabhASyopetA 183 vIrahaNau brahmacodanau varuNasya skambhanamasi varu'Nasya skambhaanazrU iti / avIrahaNAvityavIra-hanau / brahmacodenAviti brahma-codanau / varuNasya / skambhanam / asi / "varuNasya / skambhasarjanamiti skambha dhUrvAhI dhurassoDhArau dhuraM voDhuM samarthau / 'chandasi sahaH' iti NviH, pUrvavat Satvam / anazrU azruvajitau akhinnau santAvAgacchatam / 'naJsubhyAM ' ityuttarapadAntodAttatvam / yadvA--anasi zakaTe voDhatvena zrutau vikhyAtau / kvipi tugabhAvazcAndasaH / ano voDhatvana zritau vA / zrayateH kvipi varNavyatyayaH / tugabhAvazchAndasaH / avIrahaNau ahiMsakau dAntau santau / yajurAditvAnna nihanyate / brahmacodanau brahma annaM, tatsAdhanatvAdiha soma ucyate; tasya codanau prasthApayitArau santau / kartari karaNe vA lyuTi kRduttarapadaprakRtisvaratvam // . dakSiNaM yunakti-varuNasyeti // varuNasya skambhanaM stambhanamutpAdayitA tvamasi yAgadvAreNa / yadvA-varuNasya varaNIyasya vArayiturvA somasya skambhanaM dhArayitA asi // 1degzamyAmavagRhati-varuNasyeti // varuNasya somasya skambhanaM skambhaH avicalimavasthAnaM, tasya sarjanamutpAdayitA cAsi, vadhInatvAt skambhanasya // For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 taittirIyasaMhitA kA. 1. pra. 2. sarjanamasi pratyasto varuNasya pArzaH / / 16 // pra vyavasva bhuvaspate vizvAnyabhi dhAmAni mA tvA pariparI viDhasarjanam / asa / "pratya'sta iti prati-astaH / varuNasya / paarshH|| 16 // hutsu paJcatri zaJca // 8 // 'prati / vyavasva / bhuvaH / pate / vizvAni / abhIti / dhAmAni / mA / tvA / pariparIti ___ "yokreNa badhnAti-pratyasta iti // pratyastaH utkSiptaH varuNasya pAzastvamasi / yadvA-tvayA bandhane kRte varuNasya pAzaH pratyastaH // iti dvitIye aSTamonuvAkaH.. zakaTena somaM pracyAvayati-pracyavasveti tisRbhiH / tatra prathamA SaTdA atijagatI // pracyavasva prakarSaNAsmA* dezAdgaccha bhuvaH bhuvanasya pate soma / 'SaSThyAH patiputra' ityAdinA satvam, 'subAmantrite' iti parAGgavadbhAvAt SaSThayAmantritasamu *taM-reNAtmanAsmA. - For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 9.] bhaTTabhAskarabhASyopetA 185 nmA tvA paripanthinau vidanmA tvA vRko aghAyavo mA gandharvo pari-purI / vidat / maa| tvA / paripanthina iti pari-panthinaH / vidan / mA / tvA / vRkAH / aghAyava ityNgh-yvH| mA / gandharvaH / vizvA dAyo nihanyate / vizvAni dhAmAni gantavyAni sthAnAni abhi lakSIkRtya gaccha / ' abhirabhAge' iti karmapravacanIyatvam / kiJca-tathA gacchantaM tvAM pariparI mA vidat mA prApat / vindateluMGi lUditvAdaG / 'chandasi pari' ityAdinA paryavasthA tari nipAtyate / yodhvanyAkramya bAdhate sa paryavasthAtA / sa vizvAvasurgandharvobhipretaH yaH pUrvaM somaM paryamuSNAt / brAhmaNaM ca bhavati ' mA tvA pariparI vidadityAha yadevAdassomamAdviyamANaM gandharvo vizvAvasuH paryamuSNAttasmAdevamAhAparimoSAya '* iti / sa idAnIM tvAmmA vidaditi / kiJca-sarva eva paripanthinaH vizvAvasoranyepi tvAM mA vidan / tenaiva nipAtyate / kiJcavRkAH AdAya gantAraH / kuka vRka AdAne, igupadhAtkaH, pacAdyac [jvA ?], puSAdiSTavyaH / aghaM pApaM vadhAdikaM tavecchantaH / 'chandasi parecchAyAm ' iti kyac , 'azvAghasyAt ' ityAttvam / yedhvani pIDAM kurvantonyatra bAdhituM adhvanopanayanti te tvAM mA daghat mAtmasAtkArSuH / dagha pAlane, chAndasazcleraGAdezaH / evaM tu vakSyamANasyaikavacanasya vipariNA *saM. 6-1-11. For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 taittirIyasaMhitA [kA. 1. pra. 2 vizvAvasurA deghacchayeno bhUtvA parI pata yajamAnasya no gRhe devaissa skRtaM yajamAnasya svastyayanyavasuriti vizva-vasuH / eti / ghat / zye'naH / bhUtvA / pareti / pata / yaja'mAnasya / naH / gRhe / devaiH / saskRtam / yaja'mAnasya / svastyayanIti mena sambandhaH kliSTassyAt / tasmAkA api tvAM mAvidannityeva / kiJca-vizvAvasunAmA gandharvaH tvAM mA daghat pariparI ca mA bhUt AdaghitA ca mA bhUt iti dvayamasya niSidhyate / caturthapAdo vivRddhAkSaraH // __ atha dvitIyA zyena ityanuSTup / atra tRtIyaH pAdo vasiSThaH, caturtho varSiSThaH // zyena iva. zIghro bhUtvA parApata nissaGkaTaM gaccha asmadIyasya yajamAnasya gRhe prAgvaMze / tatra RtvigbhirdevaissaMskRtaM AsandIsthAnam / pravRddhAditvAduttarapadAntodAttatvam / / adhvaryuyajamAnau gacchataH--yajamAnasya svastyayanIti // svastyayanamavinAzaprApaNaM tadvAnasi yajamAnasya svastyayanakAryasi he soma / yadvA-svastimadayanamAzrayastadvAn avinazvarAzrayatvAt yajamAnasyAvinazvarAzrayosIti yAvat / sarvathA ' parAdizchandasi bahuLam ' ityuttarapadAdyudAttatvam / satiziSTatvAdIni di] svarasya // For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu 9.] bhabhAskarabhASyopetA 187 syapi panthAmagasmahi svastigA manehasaM yena vizvAH pari dviSo svasti-ayanI / asi / 'apIti / panthAm / agasmahi / svastigAmiti svasti-gAm / anehasam / yena / vizvAH / parIti / dvissH| vRNakti / "atha tRtIyA-apipanthAmityanuSTup / kecidAhuH-'prathamA dhRtirnavapadA / yajamAnasya svastyayanItyAdikA tu paJcapadA patiH' iti // api ca, vayamapi panthAM panthAnamagasmahi samprAptAH tvatprasAdena soma / kIdRzaM svastigAM, svasti avinAzaM gamyate yena tAdRzam / 'gAG gatau' ityato vic / anehasaM apApaM pApaphalarahitaM panthAnaM agamAma / vyatyayenAtmanepadam, 'vA gamaH' iti sicaH kittvAdanunAsikalopaH / 'pathimathyabhukSAmAt ' ityAtvam vyatyayena dvitIyAyAmapi bhavati / yahA'AzaMsAyAM bhUtavacca' iti luG / tamapi panthAnaM gamyAsma svastigAmanehasam / punazca panthA vizeSyate--yena pathA gacchan vizvA dviSaH vizvAn * dveSyAn / liGgavyatyayena strItvam / yahAsampadAdilakSaNastriyAM kvip / parivRNakti parito varjayati / kiJca-vindate labhate ca vasu dhanaM tamagamAma gamyAsma vA // For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 'taittirIyasaMhitA kA. 1. pra. 2. hanumaarwww vRNakti vindate vasu namo mitrasya varu'Nasya' cakSase maho devAya tadRtara vindate / vasu / namaH / mitrasya / varuNasya / cakSase / mahaH / devArya / tat / Rtam / saparyata / dUradRza iti dUra-dRze / devajAtAyeti deva-jA rAjAnaM pratyupatiSThate-namo mitrasyeti jagatyA // sUryAtmanA somasstUyate / namaskArostu tasmai mitrasya varuNasya cakSase cakSussthAnIyAya / mahaH caturthyarthe SaSThI ; mahate devAya tadarta yajJaM saparyata tasmai devAya saparyArthaM yajJamapi prayuGgam / sapara pUjAyAM kaNDDAdiH / vibhaktivyatyayena vA cakSussthAnIyaM taM Rtena paricarateti / evaM namaskAreNa yajJena ca mahAn deva ArAdhyata ityuktam , adhunA stotreNApyArAdhanIya ityAhadUradRze dUre sarvadA dRzyata iti dUreDak, dUre sthitvA sarva pazyatIti vA / ' tatpuruSe kRti bahuLam ' ityaluk / devajAtAya jAtA devA yasmin / 'niSThAyAH pUrvanipAte jAtikAlasukhAdibhyaH paravacanam ' iti paranipAtaH / ketave razmimate / matvarthIyo lupyate / yadvA-ketuH prajJA, taddhetave tadAtmane vA / divasputrAya dIpteH putrasthAnIyAya, sadA tatprabhavatvAt / yadvA-divo dyulokasya duHkhAtrAyakAya / 'SaSThyAH patiputra' ityAdinA satvam / IdRzAya sUryAya vizvasya savitre zaMsata zastrANi kuruta, stuvateti yAvat / evaM liGgAtsUryopasthAnamidaM pratIyate, somopasthAne tu viniyujyate 'rAjAnaM pratyupatiSThate ' iti / tatra For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 9.] bhabhAskarabhASyopetA 189 saMparyata dUradRze devajAtAya ketave divasputrAya sUryAya zasata varu Nasya skambhanamasi varuNasya tAya / ketave / divH| putrAya / sUryAya / shst| 'varuNasya / skambhanam / asi| varuNasya / skacakSussthAnIyasya sUryasya namaskArAdinA* cakSuSmAndeva ArAdhito bhavatItyAcAryasyAbhiprAyaH / iyaM copapattiH-atra prakaraNe mitravaruNazabdau somavacanau mantreSu prasiddhau, yathA 'mitro na ehi / iti soma ucyate / miteH trAyate iti mitraH / 'varuNo vA eSa yajamAnamabhyeti yatkrItassoma upanaddhaH / iti ca / varuNa itIdAnI somAbhidhAnam / varaNIyaissarvairbhavatIti varuNaH / devAyeti SaSTayarthe caturthI / ayaM bhAvaH--mitratvAdiguNaviziSTasya mahato devasyAsya tva(masya) [8] cakSussthAnIya [iti] sUryAya namaskArAdikaM kuruteti / anenaivAbhiprAyeNa 'rAjAnaM pratyupatiSThate' iti pratizabdaH prayuktaH ; rAjAnaM prati rAjAnamuddizya sUryamupatiSTata iti liGgamapyaviruddham // zakaTamudagISamupastambhayati-varuNasya skambhanamasIti // vyAkhyAtam / iha tvayaM vizeSaH-IpAyA upaskambhanamabhidheyam, tatra tu gauH // "zamyAmuThThahati-varuNasya skambhasarjanamasIti // vyAkhyAta - metat / atrApi sa evArthaH / sarjanaM visarjanaM veditavyam // *kha-namaskAravidhinA. *saM. 1-2-78 saM 6-1-11. saM. 1-2-87 pAsaM. 1-2-810 *27 For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 taittirIyasaMhitA kA. 1.pra. 2. skambhasarjanamasyunmukto varuNasya pArzaH // 17 // agnerAtithyamasi viSNave tvA sombhasarjanamiti skambha-sarjanam / asi| unmakta ityut-muktaH / varuNasya / pArzaH // 17 // mitrasya trayovizzatizca // 9 // 'agneH / Atithyam / asi / viSNave / tvaa| yokrama *panayati---unmukto varuNasya pAza iti // apanItosItyarthaH / yahA--tvayyapanIte varuNasya pAzaH unmukto bhavatIti / / iti dvitIye navamonuvAkaH. __AtithyaM nirvapati-anerAtithyamasItyAdibhiH // 'atithirabhyatito gRhAdbhavati + iti yAskaH / aterithin / atithaye idamAtithyam / 'atitheWH' / atra sarvadevatAtmano viSNoraMzabhUtA ete anacAdayo rAjJi gRhamAgate AgatA bhavanti / te ca kevalaM nirvapaNavizeSaNatayopAdIyante / yathA-' yadanAvAnaM mAthitvA praharati tenaivAnaya AtithyaM kriyate ' iti / atra nAgnehaviSA sambandhaH / evamete anacAdayo na havirbhajante, viSNoreva kevalasya sarvadevatAsamaSTirUpasya haviSA sambandhaH / nanu *kayokramava. na. kA. 4-1-5 ["gRhAn bhavati' iti mudritaniruktakoze.] kha-...NatayA vidhIyante. saM 6-2-1. For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 10.] bhabhAskarabhASyopetA 191 masyAtithyamasi viSNave tvAtithe rAtithyama'si viSNave tvAgnaye tvA 'somasya / Atithyam / asi / viSNave / tvA / 'atitheH / Atithyam / asi / viSNave / tvA / 'agnaye / tvA / rAyaspoSadAvanna iti rAyaspoSanirvapaNamantreSvanacAdayopi pratIyante, tatkathaM kevalaM* viSNussyAt haviSassambandhI ? ucyate--agnacAdigrahaNasyopalakSaNArthatvAdanyeSAmapi rAjJA sahAgatAnAmatithInAm, atrAgatAnAM madhye kaizcinnipiH kriyata iti / atra hi brAhmaNam ' yAvadbhivai rAjAnucarairAgacchati sarvebhyo vai tebhya AtithyaM kriyte| ityuktA 'anerAtithyamAsa viSNave tvatyAha gAyatriyA evaitena karoti', ityadinA anacAdInAmupalakSaNabhUtAnAM haviSA sambandho nAstIti pratipAdayati / tatrAnayAdayastisro devatAH viSNunA vyadhikaraNabhUtA nirdiSTAH ; anye tu sAmAnAdhikaraNyena, AtithyapadaM ca tayormantrayornAsti / tatra vaicitryakAraNaM mRgyam / mantrArthastu--nirupyamANaM dravyamucyate / aneragnayAtmanoM viSNvaMzasyAtithyamatithiprayuktaM nirvApyaM tvamAsi, tattvAM viSNave haviSmate nirvAmi // somasya somalatAtmano viSNvaMzasya / zeSaM samAnam / / atithiratanazIlaH yatassarvadA gacchati Aditya ucyate; vAyurvA / samAnamanyat // 'rAyaspoSadAvA nAmAgnivizeSaH, tadAtmane viSNave tvAM nirva*ma., taM. de-kevalo. saM. 6-2-1. ka. anyeSAmapi rAjJA sambandho nAstIti pratIyate. For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 taittirIyasaMhitA kA. 1. pra. 2. rAyaspoSadAvanne viSNave tvA zyenAya' tvA somate viSNave tvA yA te dhAmAni haviSA yajanti dAvanne / viSNave / tvA / zye'nAya' / tvA / somaata iti soma-mRte / viSNave / tvA / 'yaa| te / dhAmAni / haviSA / yajanti / tA / te| vizvA / paribhUriti pari-bhUH / astu / yajJam / pAmi / rAyo dhanasya poSo rAyaspoSaH / chAndasapSaSTyA aluk , 'SaSThayAH patiputra' iti satvam / taM dadAtIti / 'Ato manin ' iti vanip , kaduttarapadaprakRtisvaratvam // zyenassomabhRdevatAvizeSaH / gAyatrItyeke // zyenazzaMsanIya ityAhuH / zyenAtmA* vA somaM bibhartIti somabhRt / gAyatrIpakSe somaM haratIti somabhRt / -- hRgrahorbhazchandasi' iti bhatvam // ___ yajamAnassomamAdatte-~~yA ta iti triSTubhArdharcena // he soma yA yAni tava dhAmAni sthAnAni nAmAni janmAni vA haviSA yajanti tA tAni vizvAnyapi dhAmAni paribhUH parito bhAvayitA rakSitA astu / kaH ? bhavAn / yahA--puruSavyatyayaH, edhItyarthaH / yajJaM ca paribhUrastu / 'tatonyatrApi dRzyate' iti dvitIyA / tasipratyayAnto vA / tatra 'abhitaHparitassamayAnikaSAhApratiyogeSvapi dRzyate' iti dvitIyA / yahA*ka. zyenAtmanA. ka-tasilpratyayalopo. For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 10.] bhabhAskarabhASyopetA 193 tA te vizvA paribhUrastu yajJaM gayasphAnaHprataraNassuvIrovIrahA pracarA soma duryAnadityAssadodityA'gayasphAna iti gaya-sphAnaH / prataraNa iti pratara'NaH / suvIra iti su-vIraH / avIrahetyavIra-hA / preti / cr| soma / duryAn / adityAH / sadaH / asi / adityAH / sadaH / eti // 18 // lakSaNe pareH karmapravacanIyasaMjJA / -- karmapravacanIyAnAM pratiSedhaH / ityetadbAdhitvA vyatyayena samAsaH / / __ 'zAlA pravezayati-gayasphAna iti dvitIyenArdhana // gaya iti gRhanAma / gayAnAM gRhANAM sphAyitA vardhayitA gayasphAnaH / o sphAyI vRddhau, 'kRtyalyuTo bahuLam ' iti kartari lyuT , dhAtorantyalopazcAndasaH / AkArAntaM dhAtvantaraM vA draSTavyam / prataraNaH prakarSeNa durgebhyastArayitA / suvIrazzobhanaiH putrapautrAdibhirasmadIyaistadvAn / 'vIravI? ca ' ityuttarapadAdyudAttatvam / avIrahA kasyacidapyasmadIyasya putrapautrAderahantA sarvadA prasanna eva san, he soma duryAn prAgvaMzAdIn gRhAn pracara prakarSaNa pravizya cr|| 8-kRSNAjinastaraNasomasthApanamantrI vyAkhyAto* adityAssada iti // *se 1-2-8.3.1. For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 taittirIyasaMhitA kA. 1. pra. 2. ssada A // 17 // sIda varuNosi dhRtavrato vAruNamasi zaMyordaivAnA! sakhyAnmA devAnAmapasazchismasIda / vrunnH| asi / dhRtavrata iti dhRt-vrtH| vAruNam / asi / "zayoriti zaM-yoH / devAnAm / "sakhyAt / mA / devAnAm / apasaH / 1degsomamupatiSThate-varuNosIti gAyatryaikapadayA yajurantayA // he soma varuNastvamasi varaNIyatvAt / vRtatvAdvA; vAsasA AcchAditatvAt / 'varuNo vA eSa yajamAnamabhyeti yatkrItassoma upanaddhaH'* iti brAhmaNam / dhRtavrataH dhRtakarmA dhAraNatvAtkarmaNAm / vAruNaM varuNasya tava yatsvabhUtI dravyamiti sarvaM tvameva tvadadhInatvAt // ___"vaMze badhnAti-zaMyoriti // zaM ca yozca devAnAM bhava / samAhAradvandvaH, chAndasaM pulliGgatvam / vidyamAnAnAM rogAdInAM zAmanaM zam / AgAminAM yAvanaM pRthakkaraNaM utpattinirodhaH yoH| ubhayatrApi zAmyate? tezca vica / / 12somasya pAdau prakSALayati-sakhyAnmA devAnAmiti // devAnAM sambandhi. yat apaH karma tataH sakhyAcca tata eva hetoH mA chithamahi vicchinnA mA bhUma / 'sakhyuryaH' // *saM 6-1-11. kha-yatkiAM dvastubhUtaM. ta-dravyaM taditi. For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 10.] bhaTTabhAskarabhASyopetA 196 195 hyApataye tvA gRhNAmi paripataye tvA gRhNAmi tanUnaptre tvA gRhNAmi zAkarAya' tvA gRhNAmi zakmannochismahi / Apataya ityaa-ptye| tvA / gRhnnaami| "paripataya iti para-pataye / tvA / gRhNAmi / "tanUnaptra iti tanU-napne / tvA / gRhNAmi / "zAkarAya / tvA / gRhNAmi / "zakman / ojiSThAya / ___ "tAnUnaptraM gRhNAti-Apataya iti // AvRttyA Abhimukhyena vA patati pAtIti vA ApatiH prANaH / 'prANo vA ApatiH '* iti ca brAhmaNam / avyayapUrvapadaprakRtisvaratvam / tasmai tadavinAzAya tvAM gRhNAmi dhruvAtaH struveNa gRhNAmi // ___ "he Ajya paritaH sarvataH pAti patatIti vA paripatiH manaH / pAterDatiH / pateH 'in sarvadhAtubhyaH' iti in / 'mano vai paripatiH'* iti ca brAhmaNam / tasmai tvAM gRhNAmi // "tanUnAmapAM naptA caturthaH tanUnaptA agniH zarIrasthaH / tasmai gRhNAmi / vanaspatyAditvAtpUrvottarapadayoH yugapatprakRtisvaratvam // 1"zAkvarAya zaktayai / zakanazIlaH zakkaraH tasya bhAvazAkvaraM zaktireva / 'zaktacai hi te tAsmamavAdyanta'* iti ca brAhmaNam / tasmai gRhNAmi // "zakmann zakmeSu, jAtAvekavacanam / zarmanin, 'mupAM *saM. 6-2-2. For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 taittirIyasaMhitA kA. 1. pra. 2. jiSThAya tvA gRhNAmyanAdhRSTamasya nAdhRSyaM devAnAmojobhizastipA tvA / gRhNAmi / "arnAdhRSTamityanA-dhRSTam / asi / anAdhRSyamitya'nA-dhRSyam / devAnAm / ojaH / abhizastipA ityabhizasti-pAH / a suluk' iti Derluk , 'na GisambuddhyoH ' iti nalopapratiSedhaH / zaktAnAM madhye oniSThAya atizayena balavate prANAya tvAM gRhNAmi / ojasvizabdAdiSThani 'vinmatolRk ', 'TeH' iti TilopaH / ayamekakAryAnuvRttyarthaM samayaH kriyate / yadyevaM samayo na kriyeta tadA parasparAbhiprAyeNa droheNa vipratipadyamAnA yAgaM na kuryuH / atastanmA bhUditi tAnUnaptraM gRhyate // 1avamRzati-anAdhRSTamasIti // Ajyamucyate / anAdhRSTaM kenacidapyanabhibhUtamasi / anAdhRSyaM kenacidapyabhibhavitumazakyaM cAsi / 'RdupadhAccAklapiteH' iti kyA , 'yayatozcAtadarthe ' ityuttarapadAntodAttatvam / devAnAmojo balaM cAsi / tvayA hi devA Rtvijo balavanto yajante / yahA--tvayA hi devA indrAdayo balavanto bhavanti / abhizastipAH abhizastirabhizaMsanamabhizApaH atastvaM pAsi / vici liGgavyatyayaH / anabhizastenyaM anabhizaMsanIyaM kenacidapi nAbhizaMsyate na dUpyata ityarthaH / enyapratyayastuDAgamazca, uttarapadAntodAttatvaM ca chandasi / [yahA?] abhizastena yogaM nArhati ityanabhizastenyam / 'chandasi ca ' iti For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 10.] bhabhAskarabhASyopetA 197 anabhizastenyamanu me dIkSAM dIkSA patirmanyatAmanu tapastapaspatiraJjasA nabhizastenyamityanabhi-zastenyam / "anviti / me| dIkSAm / dIkSApatiriti dIkSA-patiH / manyatAm / anviti / tapaH / tapaspatiriti tapaH yaH, vibhakteluMgabhAvazcAndasaH, yogaM nAhatItyarthe taddhitaH, 'yayatovAtadarthe ' ityuttarapadAntodAttatvam / yadvA-abhizaMsanaM abhizastaM tannAhatIti enyapratyayazchAndasaH, 'no guNapratiSedhe' ityuttarapadAntodAttatvam / IdRzaM tvamasItyAjyastutiH // yajamAnaM vAcayati--anviti // dIkSApatirviSNussa mama dIkSAmanumanyatAM anunAnAtu / ' patyAvaizvarye' iti pUrvapadaprakRtisvaratvam / tapaH upasat tasya patistapaspatiragniH / sopi mama taponumanyatAm / aasA RjunA AzAsyena satyaM samayaM tAnUnatrAbhimarzanena upageSaM upasamprAptosmi / ata etadvijJAya mAM suvite dhAH dhehi sthAphya he Ajya suvite sUtau apatye mAM dhehi apatyavantaM mAM kuru / chAndasa iDAgamaH / yadvA-suvite svite suSTuprApte asmatprApte asmatpUrvacarite yajJe vA mAM dhehi / sthAne vA sukhavati asmatpUrvarite mAM sthApaya / 'tanvAdInAM bahuLaM chandasi ' ityuvaGAdezaH, 'sUpamAnAktaH' ityuttarapadAntodAttatvam / anya AhuH-aasA RjunA yathAzAstrIyeNa satyaM sati sAdhu parAnindAtmakaM vastu upageSaM upagato bhUyAsam / tadartha *28 For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1198 taittirIyasaMhitA [kA. 1. pra, 2. satyamupaM geSa suvite mA dhaaH||19|| arazuste deva somA pyAyatA mindrAyaikadhanavida A tubhyamindraH patiH / aJjasA / satyam / upeti / geSam / suvite / mA / dhAH // 19 // A maikaJca // 10 // 'azura zuritya'zuH-azuH / te / deva / soma / eti / pyAyatAm / indrAya / ekadhanavida mAmantrite zreyorthibhistuSTu sevite suSTu jJAte vA pathi mAM jJA[sthA]payateti / asminpakSe iNo gAdezazcAndasaH, AziSi liG, 'liGyAziSyaG', 'Ato lopaH ', yAsuT , 'ato yeyaH ', ArdhadhAtukatvAtsalopAbhAvaH, bahuLavacanAdyalopaH / pUrvasmin pakSe luGi 'iNo gA luGi' iti gAdezaH, chAndasaH itvaM vikAraH, vyatyayena 'gAtisthA' iti na pravartate, 'bahuLaM chandasyamAGayogepi'. ityaDabhAvaH // iti dvitIye prapAThake dazamonuvAkaH. - 'somamApyAyayati-aMzuraMzuriti // he deva*soma te tvadIyoMzuraMzuH sarvovayavaH ApyAyatAM vardhatAm / vIpsAyAM dvivacanam, ' anudAttaM ca ' iti dvitIyasyAnudAttatvam / indrAya indrArtham / indro vizeSyate-ekadhanavide, ekaM pradhAnaM dhanaM udakaM *ka-savadeva. For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 199 pyAyatAmA tvamindrAya pyAyasvA pyAyaya sakhInthsanyA medhA svasti te deva soma sutyAmazIyeSTA rAyaH ityaikadhana-vidai / eti / tubhyam / indraH / pyAyatAm / eti / tvam / indrAya / pyAyasva / eti| pyAyaya / sakhIn / sanyA / medhayA / svasti / te / deva / soma / sutyAm / azIya / eSTaH / yeSu ghaTepu te ekadhanAH, tAnvindati labhata ityekadhanavit / indro hi tAnvindati indrArthatvAt / indropi tubhyaM tvadartha tvatpAnArthamApyAyatAM pAtuM samartho bhavatu / tvaM cApyAyamAnasavAMzuH indrArthamApyAyasva paryApto bhava // yajamAnaM vAcayati-ApyAyayeti // sakhIn samAnakhyAnAn RtvijaH sanyA dhanena medhayA ca yAganirvartanasamarthayA ApyAyaya sampannAn kuru / sanizabdontodAttaH, tena 'udAttayaNaH / iti tataH parasyA vibhakterudAttatvam / kiJca-he deva soma svasti te avinAzena* avinena tava sutyAmabhiSavamazIya prApnuyAm / AziSi liG, 'chandasyubhayathA' iti sArvadhAtukatvAtsIyuTi salopaH / sunoteH 'saMjJAyAM samananiSada' iti kyap , ' udAttaH' iti hi tatrAnuvartate // prastare pANiM nidhAya namaskurvanti-eSTA rAya iti // prastara ucyate / he eSTaH eSaNazIla prayoganivRtti dvAreNa phalaM *kha-avinAzi. ka-cyate eSaNa yAganivRtti. For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 taittirIyasaMhitA kA. 1. pra. 2. preSe bhagAyartamRtavAdibhyo namo dive rAyaH / preti / iSe / agAya / Rtam / RtavAdibhya itya'tavAdi-bhyaH / namaH / dive / namaH / pRthivyai| prApayituM tvaramANa yasmAdIdRzastvamasi tasmAdrAyo dhanAni asmAkaM santu tvanmahinA / yahA-IdRzastvameva rAyo dhanAni ; raihetutvAdvaitvamupacaryate / iSestRn, 'tISasahalubharuSariSaH' itIDaMbhAvaH, SASThikamAmantritAyudAttatvam / sambuddhiguNe 'ro ri' iti lope 'ThUlope pUrvasya dIrgho'NaH' iti dIrghatvam / keciniSThAyAM varNavyatyayena* ikArasyaikAramAhuH, anAmantritatvaM ca manyante / tadA AdhudAttatvaM durlabham, rephasya saMhitAyAM 'hazi ca' ityutvaM prAmoti / zAkhAntare tu-A iSTaH eSTa iti matvA avagrahaM kunti / tadA 'gatiranantaraH ' ityAdhudAttatvaM siddham / rAya iti ca SaSThayantaM kecidAhuH / teSAM 'uDidaM padAdyap' iti vibhaktarudAttatvaM prAmoti / Amantritena tu sambandhe 'paramapicchandasi' ityAmantritAnupravezAt pRthaksvaratvAprasaGgaH / evaM prastaraM stutvedAnI svAbhilaSitaM prArthayate / tatra sasAdhanAM kriyAmupasarga Aheti yogyaM kriyApadamadhyAhiyate / iSe annAya, bhagAya aizvaryAdyAya ca prabhava tatsampAdanasamarthosmAkaM bhava / 'sAvekAcaH' itISo vibhaktirudAttA / aizvaryasya samagrasya vIryasya yazasazzriyaH / jJAnavairAgyayozcaiva SaNNAM bhaga itIraNA // *ka-varNavyAptathA. For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanuH 11.) bhabhAskarabhASyopetA 201 namaH pRthivyA agne vratapate tvaM vratA nau vratapatirasa yA mama tanUreSA agne / vratapata iti vrata-pate / tvam / vratAnAm / vratapa'tiriti vrata-patiH / asi / yA / marma / yadvA-bhagaM etuM prabhavatu / 'tumarthe sesen' iti ksepratyayaH / kiJcaRtaM satyaM RtavAdibhyassatyavAdibhyaH asmabhyaM bhava, Rtavadanaphale* asmAnyojaya / yahA-RtaM yajJaM, yajJavAdibhyosmabhyaM yajJo bhava, zIghraM yajJaM nivartayeti yAvat / kiJca-namo dive yurUpAya / 'uDidam' iti vibhakterudAttatvam / namaH pRthivyai pRthivIrUpAya / dyAvAprathivIbhyAmeva vA namaskAraH / 'dyAvAprathivIbhyAmeva namaskRtyAsminloke pratitiSThanti ' iti braahmnnm| / 'udAttayaNaH' iti prathivyA vibhakterudAttatvam // 'yajamAnamavAntaradIkSAmupanayati-ana iti / he agne vratapate vratAnAM pate tvaM vratAnAM sarveSAM sambandhinAM vratapatirasi ; na punarekasya vratasya patitvAtapatirucyate / samAse saGkhyAvizeSasyApratipatteH bahutvapratipAdanAya vratAnAmityuktam / nityasambandhAvipratipattyartha vRttizca kRtA / patiH pAlayitA svAmI vA / sarveSAM vratAnAM sarvadA sarvAtmanA ca patistvamasi / yA mama yajamAnasya tanUzzarIraM sA tvayi mayA nivezitA / eSA ityaGgalyA anestanUM darzayati / yA tava tanUH sA mayi tvayA nivezitA iyamityAtmazarIramaGgalyA darzayati / *ka-danaphalena. *SAM vratAnAM. saM. 6.2-2. Bkha-sambandhAdi. For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 taittirIyasaMhitA [kA. 1. pra. 2. Aar sA tvayi // 20 // yA tava tanUriya5 sA maryi saha nau vratapate tinauvratAni yA te agne rudriyA tanUH / eSA / sA / tvayi // 20 // yA / tava / tanUH / iyam / sA / mayi / saha / nau / vratapata iti vrata-pate / tinauH / vratAni / yA / te / pratyakparAgrUpa* snnihitvissytvaadidmetdaadiinaamevmuktm| / yasmAdevaM, tasmAt he vratapate agne nau AvayovratinorbratAni ataH paraM saha bhavanti, na parasparavyAvRttAni, yanmayA kRtaM tattvayApi kRtaM bhavatIti / 'AtmAnameva dIkSayA pAti / iti brAhmaNam // upasatsu vratayati--yA ta iti // he agne rudriyA rudrArhA, yo rudrastistrosurapurIradahat tadvIryAnurUpA te tava tanUH mahAvIryA / tayA naH' asmanpAhi / rudrazabdAdahatyarthe chAndaso ghaH / yadvA-'rudro vA eSa yadagnistasyaite tanuvau ghorAnyA zivAnyA ' ityuktam; tatra ghorA tanUH rudriyA krUrA 'rudro vai krUraH" iti / tadarhatvAttayA tanvA naH . asmAnpAhi bhrAtRvyAdibhyo rakSa / *ka-pratyak adharAmUrdhvam. ka-didameva tadasAveva kartavyam. taM-didameva tadAvAbhyAmeva kartavyam. saM 6-2-2. saM. 5-7-3. asaM 6-2-3. For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu 11.) bhabhAskarabhASyopetA 203 tanUstayAM naH pAhi tasyAste svAhA yA te agneyAg2ayA rajAzayA herAagne / rudriyA / tanaH / tayA / naH / pAhi / tasyAH / te / svAhA / yA / te / agne / ayAzayetyayA-gayA / 'rajAzayati rajA-a'yA / harA tasyAstanvAH patibhUtAya te tubhyaM svAhA hutamidaM payostu / caturthyarthe vA paSThI / tadIyAyai tasyai tanvai svAheti // "upasadAhutIrnuhoti-tisRpUpasatsu anukrameNa yA ta iti tisRbhiranuSTugbhiH / tatra prathamAyAM 'yA te agneyAzayA' iti // 'tanUrSiSThA ' ityAdi tisRSvapi sambadhyate / he agne yA te tvadIyA tanUH, ayAzayA asyAM pRthivyAM zeta ityayAzayA / idamassaptamyekavacanattya 'supAM suluk' iti yAdezaH, 'hali lopaH / itIdrUpasya lopaH, tyadAdyatvam , asyAM zeta iti 'adhikaraNe zeteH ' ityac , ' zayavAsavAsiSvakAlAt ' ityaluk , ruduttarapadaprakRtisvaratvam / varSiSThA vRddhatamA / priyasthirAdisUtreNa vRddhazabdasya varSA dezaH / gahare gahane tiSThatIti gahvareSThA / 'supi sthaH ' iti kaH, 'tatpuruSe kRti bahukam ' ityaluk / tayetyadhyA*dviyate / tayA tanvA ugraM udrNamadhikSepaM vacopAvadhImapa ha nmi, tasya prayoktAramapahanmIti yAvat / 'azanayApipAsehavA ugraM vacaH / ityAdi brAhmaNam / tannimittatvAttAdazavacanazruteH / * kha-tayetyAdyadhyA. bA. 1.5-9. For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 taittirIyasaMhitA kA. 1. pra. 2. gayA tanUrSiSThA gahvareSThograM vaco zayeti harA-zayA / tanUH / varSiSThA / gahvareSThati gahare-sthA / ugram / vacaH / apeti / avdhiim| chAndaso luG, 'hano vadha luGi' iti vadhA dezaH, 'Amo maza' iti mazAdezaH / tveSaM dIptaM* krUraM rAkSasAdisamIritaM zrutyA bhItijanakam / 'enazca vairahatyaM ca tveSaM vacaH / ityAdibrAhmaNam / enasvibhirvIrahAdibhizca prayojyatvAt / tacca vacopAvadhIm / tasya prayoktAraM ca apahanmi tvatprasAdAnnAzayeyam / idamubhayaM tadarthaM tasyai tanvai svAhA suhutamidamastu // 'dvitIyasyAM juhotiyA te agne rajAzayA tanUrityAdi / rajontarikSaM tasmin zeta iti rajAzayA madhyamAtmikA / rajazzabdAtparasyAssaptamyA DAdezaH, pUrvavadaluk / zeSaM samAnam // tRtIyAyAM juhoti-harAzayA tanUrityAdi // bhaumAnUsAn haratIti haro dyulokaH , tasminzete harAzayA sUryAtmikA / DAdezAdi samAnam / yahA-yA setyadhyAhiyate / apAvadhImiti ca puruSavyatyayaH apAvadhIditi / sA ugraM tveSaM vaco apahantviti / zAkhAntare ca apAvadhIditi pAThaH / ' teSAmasurANAM tistraH puraAsannayasmayyavamAtha rajatA'tha hariNI'iti brAhmaNAnusAreNAnyathA vyAkhyAyate / ayasi ayasmayyAM puri zeta *ka-dIptamunam. bA. 1-5-9. sa 6-2-3. For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 12.] . bhaTTabhAskarabhASyopaitA 205 apavidhIM tveSaM vaco apavidhIra svAhA // 21 // vittAyanI mesi tiktAyanI mesyatveSam / varcaH / apeti / avadhIm / svAhA // 21 // tvaryi catvArizaca // 11 // 'vittAyanIti vitta-ayanI / me| asi|tiktaayniiti tikta-ayanI / me| asi / avatA ityayAzayA / DAdezAdi samAnam / rajataM rajastanmayyAM puri zeta iti rajAzayA / haritaM harastanmayyAM puri zeta iti harAzayA / gatamanyat // iti dvitIye ekAdazonuvAkaH. 'zamyayA cAtvAlaM parimimIte-vittAyanIti // zamyayA parimIyamANA bhUmirucyate / vittaM dhanamagnilakSaNam, tasyAyanI prApaNI tvamasi / eteH karaNe lyuT / mamAgniprAptihetu*stvamasi // dakSiNato mimIte-tiktAyanIti // tiktaM tejaH / tija nizAtane / agnilakSaNasya tejaso me prApaNyasi // pazcAnmimIte-avatAditi // avatAt rakSatAt tarpayatAhA / mAM nAthitam / kartari niSThA / nAthamAnamagniM yAcamAnaM tatmadAnenAvatAt // *kha-ptibhUmi. *29 - For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 taittirIyasaMhitA kA. 1. pra. 2. vatAnmA nAthitamavatAnmA vyathitaM videragnirno nAmAgne aGgiro yausyAM pRthivyAmasyAyuSA nAmnehi t| mA / nAthitam / avatAt / maa| vyathitam / 'videH| agniH / naH / nAma / agne / aGgiraH / yH| asyAm / pRthivyAm / asi / AyuSA / 'uttarato mimIte-avatAditi // avatAdrakSatAt mA vyathitaM bhItam, kimatrAgnirlabhyate uta na labhyata iti saMzayena bhItaM cakitaM vAgnipradAnena rakSatu // cAtvAlasthe barhiSi sphyena praharati--videriti // he agne aGgiraH aGganAdiguNayukta / aGgerasuni irurA*gamaH / yastvamasyAM ethivyAmasi varta se sa tvaM videH veditumarhasi / kathaM ? nabho nAmAniraho miti / yadvA-nabhonAmAgnistvamasi, etadveditumarhasi / vetteliGi vikaraNavyatyayena zaH / evaMnAmAnamagniM yAgasiddhyarthamAdAtuM sphyena barhiSi praharAmi, tasmAttannAmAhamiti yatte vedanaM prayojanavadeveti avazyaM tvamevaM veditumarhasItyarthaH / nabhanA nabhaH / tatra purISanarognirnabha ityeke / lokatrayanahassUkSmonirityapare / purISAdAne pRthivIsthasya tasyAgnerAdAnaM bhavatIti tadartha mayA sphyena barhiSi prahAraH kriyata iti // - purISamAdatte-AyuSeti // he agne pArthiva AyuSA'smabhyaM *taM. de-irugA. kha-gnirasAvi. taM-nahanA. ka-purISanAmAH , For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 12. ] www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir yattenA'dhRSTa' nAma' ya'jJiyaM' tena' tvA da'dhegne' aGgiro yo dvi'tIya'syAM tR'tIya'syA' pRthi'vyAmasyAyu'SA' nAsnehi' yattenA'dhRSTa' nAma' // 22 // 207 nAna / erta / i'ha / yat / te' / anA'dhRSTa'mityano' vR'STa'm / nAma' / ya'jJiya'm / tena' / tvA' / eti' / da'dhe' / 'agne' / a'GgaH / yaH / dvi'tIya'syAm / tR'tIya'syAm / pRthi'vyAm / asiM / Ayu'SA / nAnAM / eti' / i'ha / yat / te' / anA'dhRSTa'mityanA' - dhRSTa'm / nAma' // 22 // ya'jJiya'm / tena' / tvA' / I deyasyAyuSassAdhanena nAmnA nabha ityanena tvayA viditenopalakSitaH ehi Agaccha tvAmahaM grahItumArabha iti // 7- 'uttaravedyAM nivapati yatta iti // he agne yatte tava anAdhRSTamanabhibhUtaM kenacidapi rAkSasAdinA yajJiyaM yajJArha yajJasampAdana samartha nAma nabha ityetat / tena tvAmAdadhe sthApayAmi / uttaravedyAmAhavanIyadhAraNArthaM purISAtmanA tvayaivAyaM dhArayituM zakyate na hi tvadanyastaddhArayituM samarthaH / tasmAdetannAma bibhraduttaravedyAmAtmano mahimAnamAhavanIyaM dhArayituM sannihito bhUtvA yajJaM sampAdayeti bhAvaH / evaM dvitIyaM tRtIyaM ca karoti / vide kha - vibhrata u For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 taittirIyasaMhitA kA. 1. pra. 2. yajJiyaM tena tvA dadhe sira hIrasi mahiSIrasyuru prathasvoru te yajJapaeti / dadhe / "si hIH / asi / mahiSIH / asi / "uru / prathasva / uru / te / yajJapatiriti 'videragnirnabholAkaH prathu harati '* iti ragnirnabho nAmetyAdikaM sarvatrAnuvartate / ayaM tu vizeSaH, dvitIyaparyA ye 'agne aGgiro yo dvitIyasyAM pRthivyAmasi' iti bhavati / dvitIyA pRthivI antarikSam / tRtIye tu, 'agne aGgiro yastRtIyasyAM pRthivyAmasi' iti / tRtIyA pRthivI dyulokaH pRthutvAtpTathivI / samAnamanyat / 'videragnirnabhI nAmAMne aGgira iti trirharati '* iti brAhmaNam // ___"purISaM samprayauti-siMhIriti // he uttaravede siMhIrasi sahanAtsihI zatrUNAmabhibhavitrIti / hinastervAdyantaviparyayaH / siMhIrUpaM kRtvA vA siMhI / brAhmaNaM ca bhavati-' tebhya uttasvedissihIrUpaM kRtvA '* ityAdi / vyatyayena 'halyAbhyaH' iti sulopo na pravartate / kiJca-mahiSIrasi mahatI mahanIyA vA / 'avimahyoSTiSac' / mahati vA yAge sIdatIti mahiSI / pRSodarAdiH, pUrvavatsulopAbhAvaH / yasmAdIdRzI tvamasi, tasmAtrilokAgnibhiH purISarUpaistvAM samprayaumIti // "prathayati-urviti // vyAkhyAtam // *saM-6-2-7. ka-sulopaH. khi-yantaviparyAt siMhIrUpatvAt. saM.1-1.87 For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 209 tiH prathatAM dhruvAsi devebhyazzundhasva devebhyazzumbhasvendraghoSastvA vasubhiH purastAtpAtu maujavAstvA yajJa-patiH / prathatAm / "dhruvA / asi / "devebhyH| zundhasva / "devebhyaH / zumbhasva / "indraghoSa itIndra ghossH| tvA / vasubhiriti vasu-bhiH / purasAt / pAtu / "manaujavA iti manaH-javAH / tvA / pitRbhiriti pitR-bhiH / dakSiNataH / paatu| 1 sphyena dRDhIkaroti-dhruvAsIti // dhruvA nizcalAsi bhavetyarthaH / leTi lopAbhAve* rUpam // ___ adbhiravokSati-devebhya iti // devArtha zundhasva zuddhA bhava / zundha zaucakarmaNi, curAdirAdhRSIyaH // __ "sikatAbhiranuprakirati-devebhya iti // devArtha zumbhasva zobhasva ujulA bhava / zubha zumbha zobhanArthe // 1 uttaravedeH prAgbhAgaM prokSati-indradhoSa iti // indrasya ghoSa indraghoSaH stanayitnuH, sa vasubhissaha tvAM purastAtpUrvasyAM dizi pAtu rakSatu / anena prokSaNena he uttaravede tvadIyaM pUrvabhAgaM pAtu // dakSiNabhAgaM prokSati manojavA iti // manaso nava iva javo vego yasya sa manojavAH yamaH / tasya hi manasa iva *kha-leTi ato lopAbhAve. taM-leTi ito lopAbhAve. For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 tattirIyasaMhitA [kA. 1. pra. 2. pitRbhirdakSiNataH pAtu pracaitAstvA rudraiH pazcAtpAtu vizvakarmA tvAdi nyairuttarataH pAtu si hIrasi sapa"pracetA iti pra-cetAH / tvA / rudraiH / pazcAt / pAtu / "vizvakarmeti vizva-karmA / tvA / AdityaiH / uttarata ityut-tarataH / pAtu / "si hIH / asi / sapatnasAhIti sapatna-sAhI / svAhA / javo bhavati / javaterasuni javaH / sa pitRbhissaha tvAM dakSiNataH pAtu tvadIyaM dakSiNabhAgaM pAtu // "pazcimabhAgaM prokSati-pracetA iti // prakRSTacatAH prakRSTavijJAno varuNaH / sa rudraissaha tvAM pazcAtpAtu pazcAdbhAgaM pAtu // 18uttarabhAgaM prokSati-vizvakarmeti // vizvAni karmANyasminiti vizvakarmA tvaSTA, lokapAlAdhikArAdvaizravaNo vA / 'bahubrIhau vizvaM saMjJAyAm' iti pUrvapadAntodAttatvam / sa Adityaissaha tvAmuttarataH pAtu tavottarabhAgaM pAtu / 'asurA vajamudyatya devAnabhyAyanta '* ityAdi brAhmaNam // ___10uttaravedimakSaNayA vyAghArayati-siMhAriti paJcabhiH // tatra dakSiNese siMhIstvamasi / sapatnasAhI sapatnAnAM zatrUNAmabhibhavitrI / svAhA suhutaM tavedamastu / *saM. 6-2-7. For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 12. bhaTTabhAskarabhASyopetA 211 20 nasAhI svAhAM si hIrasi suprajAvanissvAhAM si hiiH||23|| Asa rAyaspoSavanissvAhAM sira hIrasyAdityavanissvAhA sihI rasyA vaha devAndevaya'te yaja'mAnAya "sahIH / asi / suprajAvaniriti suprajA-vaniH / svAhA / "si hIH // 23 // asi / rAyaspoSavaniriti rAyaspoSa-vaniH / svAhA / "si hIH / asi / AdityavanirityAditya-vaniH / svAhA / "si hIH / asi / eti / vaha / devAn / devayata iti deva-yate / yajamAnAya / ___20uttarasyAM zroNyA-siMhIstvamasi suprajAvaniH zobhanAnAmapatyAnAM sambhaktI tvamasi / 'chandasi vanasana' itIn // "dakSiNasyAM zroNyAM-siMhIstvamasi rAyaspoSasya dhanapuSTessambhanI / chAndasaSaSThyA aluk / 'SaSThayAH patiputra' iti satvam // "uttareMse--siMhIstvamasi AdityavaniH aditiputrANAM sambhakkI // madhye--siMhIstvamasi , sA tvamAvaha devAn , yajamAnAya yajamAnArtham / kIdRzAya ? devayate devAn kAmayamAnAya / devAnAtmana icchatIti kyac / 'na chandasyaputrasya ' ititvAbhA For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 taittirIyasaMhitA kA. 1. pra. 2. svAhA bhUtebhyastvA vizvAyurasi pRthivIM dRha dhruvakSidasya'ntarikSa dR5 hAcyutakSisi divaM dR5 hAsvAhA / "bhUtebhyaH / tvA / "vizvAyuriti vizvaAyuH / asi / pRthivIm / dRraha / dhruvakSiditi dhruva-kSit / asi / antarikSam / dRha / acyutakSidityacyuta-kSit / asi / divam / dRraha / vo dIrghazca niSidhyate / 'zaturanumaH' iti caturthyA udAttatvam / 'sottaravedirabravIt '* ityAdi brAhmaNam // ___ "camugRhNAti-bhUtebhya iti // sarvabhUtArtha tvAmudgRhNAmi / yAgasAdhanadvAreNa sarvabhUtArthatodhaNasya / 'ya eva devA bhUtAH '* ityAdi brAhmaNam // __pautudravAn paridhIn paridadhAti-' agnestrayo jyAyAMso bhrAtara asan '* ityAdi brAhmaNam / tatra madhyamaM paridadhAtivizvAyuriti // vizvamAyurjIvanamannaM vA asminniti yAgasAdhana hAreNa tAdRzosi, sa tvaM pRthivI daMha dRDhAmInadhAraNasamarthI kuru // dakSiNaM paridadhAti-dhruvakSiditi // dhruve nizcalentarikSe kSiyatIti dhruvakSit tAdRzosi / sa tvamantarikSe vasan antarikSaM daMha // uttaraM paridadhAti-acyutakSiditi / acyute'vinaSTe divi kSiyatItyacyutakSit / sa tvaM divaM daMha // *saM. 6-2.8. For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 13. mabhAskarabhASyopetA 218 grerbhasmAsyagneH purISamasi // 24 // yuJjate mana uta yuJjate dhiyo viprA *agneH / bhasma / asi / agneH / purISam / asi // 24 // nAma suprajAvanirasvAhA sahIH paJcatrizca // 12 // 'yuJjate / mnH| uta / yuJjate / dhiyaH / vipraaH| sambhArAnnivapati-agneriti / agnerbhasma dIptisAdhanaM tvamasi / bhasa bhartsanadIptyoH / agneH purISaM pUraNaM prINanaM vA tvamasi / tasmAdagniM bhAsaya pUraya prINaya vA / 'yadetAnsambhArAnsambharati '* iti brAhmaNam // iti dvitIye dvAdazonuvAkaH, zAlAmukhIye zAmitraM juhoti-yuJjata iti jagatyA // yuJjate manaH viSayebhyaH pratyAhRtyeSTe viSaye sthApayanti / uta api ca, dhiyazca yuJjate yAgAdilakSaNAni karmANi kurvate / yahA-dhiyaH prajJAH dharmArthakAmamokSaviSayAH yuJjate bhAvayanti / yahA-dhiya itIndriyANyucyante, tAni yuJjate iSTe viSaye pravartayanti, aniSTebhyazca nivartayanti / viprAH medhAvinaH / *saM. 6.2.8. *30 For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 taittirIyasaMhitA kA. 1. pra. 2, viprasya bRhato vipazcitaH / vi hotrA dadhe vayunAvideka inmahI viprsy|bRhtH / vipshcitH| vIti / hotraaH| dadhe / vayunAviditi vayuna-vit / ekaH / it / mhii| devasya / savituH / pariSTutiriti pari-stutiH / viprasya medhAvinaH bRhataH yajamAnasya sambandhino vipazcitaH paNDitA RtvijaH / 'bRhanmahatorupasaGyAnam ' iti vibhakterudAttatvam / evametatkurvANA bRhato vipazcito bhavanti / eka it eka eva vayunAvit vayunAnAM jJAnopAyAnAM veditA / 'anyeSAmapi dRzyate' iti dIrghatvam / vayunAvideka eva hotrAH stutilakSaNA vAco vidadhe vidadhAti vividhamutpAdayati / chAndaso liT / yahA--hotrAH RtvigvizeSAn homasya kartRn maitrAvaruNAdIn vidadhAti vibhajya sthApayati / yuJjate* manazca dhiyazca yuJjAnAH / etattu kartuM na sarve zaknuvanti eka eva vayunAvidevaMvidhaM kartuM zaknotIti kAraNamAha-mahI mahatI mahanIyA khalu devasya savituH pariSTutiH paritassarvataH rUpakarmabAndhavAdhyavasAyena kartuM na zakyate; tasmAdaka eva vayunAvit hotrA vidhAtuM zaknoti / tasmAnmahAnayaM deva iti savituH prazaMsA / tasmai savitre idaM svAhutamastviti / anya Aha--medhAvino yajamAnasya sambandhino vipazcito viprA yuJjate / eka eva vayunAvit hotrA vidadhAti / sA khalu sarvA devasya savi*ka-atAM. khi-karmajAtidevAsAnayena karmaNA, For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 13.] bhabhAskarabhASyopetA 215 devasya savituH pariSTutiH / suvA gdeva duryA A va'da devazrutau 'suvAgiti su-vAk / deva / duryAn / eti / vada / devazrutAviti deva-zrutau / deveSU / eti / dhopethA tuH mahatI pariSTutiH sarvataH prastutiH preraNati yAvat / tasmAtadanujJAtA vayamidaM karmArabhAmahe iti bhAvaH / 'tAdau ca' iti pareH prakRtisvaratvam // __ akSotsanane japati-suvAgiti // he deva devanazIla akSeSu suvAk zobhanavAk bhUtvA duryAngRhAnyajamAnasya sambandhina Avada Abhimukhyena vada, kalyANI gRhANAM zAntikarI vAcaM vade. tyarthaH / 'nasubhyAm ' ityuttarapadAntodAttatvaM suvAgiti / duryAniti nakArasya pUrvavadrutvAdi / 'varuNo vA eSa durvAgubhayato baddho yadakSaH '* ityAdi brAhmaNam / atha devazrutau deveSvAghoSethAm ityasya dvivacanAntatvAnna pUrveNa sambandhaH / AcAryavacanAcca, suvAgdeva duryAnAvadetyevaM tatra japati iti / dvivacanasambandhAdevoparitanenAsadhuro'vAJjane na ca sambadhyate / na ca prakaraNAdutkRSya vikRtimAsAdya yadayaM kariSyati tatpratIyate / tasmAdaitraiva viniyogaH kalpayitavyaH / sa ca dvivacanAt pulliGgAcAkSadvayotsarjanajape yukta iva lakSyate / ayamarthaH-devAzzRNvanti yau tau devazrutau / karmaNi kvipa , niSThAyAM vA, 'parAdizchandasi bahulam ' iti uttarapadAdyudAttatvam / he akSau IdRzau *saM. 6.2.9. ti-tyeva. For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 taittirIyasaMhitA kA...pra. 2. deveSvA ghoSethAmA nau vIro jAyatAM karmaNyo ya5 sarvenu jIvAma yo bahUnAmasadazI / idaM viSNurvi m| 'eti / naH / vIraH / jAyatAm / karmaNyaH / yam / sarve / anujIvAmetyanu-jIvAma / yH| bahUnAm / asat / vazI / idam / viSNuH / yuvAM AtmIyotsajenena deveSvAghoSethAm, ayaM yajamAno yuSmAnyajata ityavaM mahatA zabdena ghoSaNaM kurutam / ghuSi kAntikaraNe udAtta anudAttat bhauvAdikaH // __ akSadhuramavAayati-A na iti // naH asmAkaM vIraH putrAdikaH karmaNyaH karmayogyaH AjAyatAm / 'karmaNi sAdhuH' iti yat / punarapi vizeSyate--yaM sarvepi ca vayamanunIvAmaH / loTi salopaH / yazca bahUnAM vazI niyantRtvAdizaktimAn asat syAt / asterleTi 'itazca lopaH', 'leToDATau' ityaDAgamaH / iyaM ca virAGgAyatrI, prathame pAde yakSarAdhikyAt / purauSNiprathamasya pAdasya dvAdazAkSaratvAt , dvAbhyAmUnatvAcca virADuSNik / tatra 'yaM sarvenujIvAmaH' iti dvitIyaH pAdaH // 'dakSiNasyAM cakravartinyAM juhoti-idamiti gAyatryA // idaM vizvaM viSNuH vyApI bhagavAnvicakrame vibhajya kramatesma / 'vRttisargatAyaneSu kramaH' iti vRttAvAtmanepadam / 'veH pAdaviharaNe' iti *ka-NigvA pra. For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org anu. 13.] Acharya Shri Kailassagarsuri Gyanmandir bhAskarabhASyopaitA ca'krame tre'dhA ni da'dhe pa'dam / sarmU I vIti / cakrame / tredhA / nIti' da'dhe / pa'dam / samR'miti' saM - UDham / a'sya' // 25 // su 217 vA / katidhA vicakrama ityata Aha- tredhA tridhA padaM pAdaM nidadhe sthApayAmAsa STathivyAmantarikSe divi cetyAdhArabhedena padasya traividhyam / trINi padAnIti yAvat, yathA ' trINi padA vicakrame ' * iti / ' edhAcca' ityedhApratyayaH / yasmAdevaM tasmAdasya viSNoH pAMsure pAMsumati pAde / raH matvarthIyaH / yadvA -- sidhmAdilakSaNo laH, ralayorekatvaM smaryate / pAMsavo rajAMsi lokA ucyante / taiH rajaHkaraNa[kaNa ? ]kalpaiH tadvati viSNoH padakamale samUDhaM samyagUDhaM tenaiva samavasthApitam / kimidaM vizvaM yadvicakrame / 'gatiranantaraH' iti gateH prakRtisvaratvam / asyeti ' idamonvAdeze - 'zanudAttaH' ityazAdezonudAttaH / ya imamarthamakarotsa viSNuranena homenemaM yajJaM samApayatviti bhAvaH / aparA yojanA -- idaM viSNureva svayaM vicakrame vikramate yaddhavirdhAnaM vikramate gacchati / 6 chandasi luGkiTaH' iti liT / viSNorevedaM kramaNaM yaddhavidhanasyeti yAvat viSNurvizeSyate - tredhA nidadhe padaM tasmAdasya havirdhAnasya pAMsure pAMsumati ca mArge samUDhaM samyagUDhaM prApitamidamAjyamastviti / anye punarAhuH idaM vizvaM viSNurvyApI AdityAtmA vicakrame vikramate vibhajya prApnoti tredhA STathivyAmantarikSe divi ca padaM nidadhAti anividyutsUryAtmanA triSu sthAneSu pAdanyAsaM karoti / asya viSNoH pAMsure tvantarikSe +ka- AdityAtmanA. *vA, 2-406. For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 taittirIyasaMhitA kA. 1. pra.. NNNN Dhamasya // 25 // pAsura irAvatI dhenumatI hi bhUta sUyavasinI manave re| 'irAvatI itIrA-vatI / dhenumatI iti dhenumaMtI / hi / bhUtam / sUyavasinI iti su-yavasi sa[ya]tpadaM vidyudrUpaM tadeva samUDhaM sammUDhaM kAraNAnityatvAtsarvadAna dRzyate / (mano) yathetare jyotiSI samyaggRhyete dRSTayA soyamAditya idaM yajJamanena homena samApayatviti // uttarasyAM vartanyAM juhoti-irAvatIti triSTubhA // dyAvApTathivyAtmanA stUyate ; he havirdhAnAtmike dyAvAprathivyau irAvatI irAvatyau annavatyau bhUtaM bhavataM yajJasAdhanadvAreNa / loTi 'bahuLaM chandasi' iti zapo luk , 'hi ca ' iti nighAtapratiSedhaH / dhenumatI dhenumatyau ca bhavatam / ' dvasvanuDyAM matup' iti matupa udAttatvam / hizabdazcArthe, irAvatI dhenumatI ca bhavatamiti / 'vA chandasi' iti dvayorapi pUrvasavarNadIrghatvam / havirdhAnavizeSaNatve ' napuMsakAcca' iti zIbhAvaH / sUyavasinI zobhanairyavasairabhyavahAyastadvatyau, sUyavasiMnyau ca bhavatam / sossAhitiko dIrghaH / yazasye yazaso nimitte ca bhavatam / 'goyacaH' iti yatpratyayaH / manave mantravate mananavate yajamAnAya itthaM bhavatamiti / kasmAdevamucyata iti cet , zrUyatAM yuvayomahAbhAgyamete yuvAM rodasI rodassaMjJAM bhajamAne viSNureva pranApatyAtmA svayaM vyaskanAt vibhajya sthApitavAn adhaH upari ca; yathA For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 13.] bhabhAskarabhASyopetA 219 yazasya / vyaskAnAdrodasI viSNurete dAdhAra pRthivImabhito mayUkhaiH / nI / manave / yazasya iti / vIti / asknaat| rodasI iti / viSNuH / ete iti / dAdhAra / ' yadapsvavApadyata / sA prathivyabhavat '* ityAdi / tadAnIM yuvAM rodassaMjJe cAbhUtamiti bhAvaH / kiJca-vistIrNA vA pRthivImantarikSaM ca / ethivIzabdena prathi[pTathu]tvAttrayo lokAH ucyante ; yathA-'yo dvitIyasyAM tRtIyasyAM pRthivyAm + iti / imAM ca viSNurdAdhAra avicalitAM sthApayAmAsa / abhitaH adhastAdupariSTAcca mayUkhairaMzubhiH / 'paryabhibhyAM ca' iti tasila / dhArayatezchAndase liTi vyatyayenAmpratyayo na kriyate / yahA'bahulamanyatrApi saMjJAcchandasoH' iti pratyayotpatteH prAgeva Ne rlopaH, 'tujAdInAm ' ityabhyAsasya dIrghatvam / evaM mahAbhAgadheyAmyAM yuvAbhyAM kinnAma kartuM na zakyate ? tasmAdyathoktaM bhava. tamiti / AdityapakSe-vyaskannAt rodasI viSNurAditya ete yuvAM vividhaM sthApayati / tata ete evaM sthApite dAdhAra dhArayati prathivImabhitaH pRthivyAmantarikSasyAdhastAdupariSTAcca / ' abhitaH paritaH' iti dvitIyA / mayUkhaiH razmibhiradhomukhaiH pRthivIM, Urdhvamukhaizca divaM, svayaM madhye antarikSe vartamAnaH iti / tasmAdanayAhutyA yuvAmannAdimatyau bhavatam / yuvAM yuvayorantarALaM ca viSNurapi dRDhIkarotviti // *brA. 2-2.9. saM. 1-2-124-3 ka-khairazaMkubhiH. For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 220 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir [kA. 1. pra. 2. prAcI preta'madhva'raM kalpaya'ntI U'rdhvaM ya'jJaM na'yate' mA hvarata'mata' ramethA' vaSma'npRthi'vyA di'vo vA' viSNavuta pRthi'vIm / a'bhita'H / ma'yUkhaiH / prAcI iti' / preti' / ita'm / a'dhva'ram / ka'lpaya'nta' iti' / U'rdhvam / ya'jJam / na'ya'tam / mA / jIhvaratam / 'atra' / ra'me'dhA'm / varSman' / pRthi'vyAH / di'vaH / | havirdhane pravartayanti - prAcI iti dvipadayA triSTubhA jagatyA vA // he havidhIne prAcI prAgaMcitagamanavatI pretaM prakarSeNataM gacchatam / adhvaraM bAdhakarahitaM yajJaM kalpayantI abhimatasampAdanasamarthaM kurvANe / ' zapzyanornityam' iti num / kiJca - UrdhvaM upari devAnprati yajJaM nayataM prApayatam / kiJca -- mAjIharataM mA kuTilaM kASTam, mA adevagAminaM kurutam / hR kauTilye, hetumaNNuntAlluGi caGAdi || 7 adhvaryU havirdhA ne sthApayataH -- atreti virAjaikapadayA || atasminvarSman STathivyAssambandhinyucchrite deze ramethAm atraiva sthAtuM ruciM bhajatam / 'supAM suluk' iti varSmaNassaptamyA luk / ' naJsambuddhyoH' iti nalopAbhAvaH / iti / ' udAttayaNaH " STathivyA vibhakterudAttatvam || adhvaryU havirdhAnayormadhyau nighnataH -- diva iti triSTubhA // he viSNo vyApakAtman divo vA devalokAhA uta vA api vA For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 13. mAmAskarabhASyopetA 221 vo pathivyA maho vA viSNavuta vAntarikSAhastau pRNasva bahubhi savyairA pra yaccha // 26 // dakSivA / viSNo / uta / vA / pRthivyAH / mhH| vA / viSNo / uta / vA / antarikSAt / hastau / pRNasva / bahubhirita bahu-bhiH / vasavyaiH / aa| ethivyAH maho vA mahato vA ito divaH pRthivyAzra mahatonyasmAhA kutazcinmaharlokAdeH / mahateH kinantAt / paJcamyekavacane 'sAvekAcaH' iti vibhaktarudAttatvam / he viSNo / punarAmantraNamAdarArtham / athavA antarikSAt AnIrityavagamyate / bahumivasanyaiH bahUnAM dhanAnAM samUhaiH / ' vasossamUhe ca ' iti yat / hastau madIyau guNasva pUraya, mahAdhanaM mAM kurvityarthaH / hasta. pUraNatvena mahAdhanatvaM lakSyate / loke hi mahAdhanaH pUrNahasta ityucyate, dhanahIno riktahasta iti / tasmAdbahubhirdhanarAzimiH vardhamAnaM mAM kurviti pratipAditaM bhavati / punarapi devasyaudAryA tizayaprakaTanArthamAha-A dakSiNAdvastAtprasAritAt uta api ca A ca savyAkhastAt vasurAzi prayaccha, prasAritayordakSiNasavyayorhastayoH antarALaM yAvatA dhanapuJjena pUryate tAvadehItyarthaH / athavA bahubhirvasavyaiH dhulokAdibhya AnI tastvadIyau hastau pUraya, prabhUtaM dhanarAzi hastAbhyAM gRhANetyarthaH / tatastaM prabhUtaM dhanarAzi dakSiNAttAvAyaccha, savyAcApraya cha / tasmAdAbhimukhyena dhanarAzi nissAraya, hasta vizeSo na* nirUpaNIyaH / adhi*ga-hastavizeSAnanu. *31 alE EEEEEEEEER - - For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 taittirIyasaMhitA kA. 1.pra. 2. NAdota savyAt / viSNornukaM vIryANi pra vocaM yaH pArthivAni vimame rajA si yo askabhAyadupreti / yaccha // 26 // dakSiNAt / eti / uta / savyAt / 'viSNoH / nukam / vIryANi / preti / vocam / yaH / pArthivAni / vimama iti vi-mame / rajAsi / yH| askabhAyat / uttaramityut [A]kAreNAbhimukhyaM yosyAdhvano grAmAdAgachatIti yathA / ata eva dvAbhyAmapi paJcamyantAbhyAmAvRttassambadhyate / prazabdastu viparyAsAnAvartate / 'dakSiNasyAdigAkhyAyAm ' iti dakSiNazabda AgrudAttaH // __adhva! medhyau badhItaH-viSNornukamiti triSTubhA // nukamiti kSipranAma / viSNorvIryANi vIrakarmANi pravocaM prakarSaNa bravImi / chAndaso luG / 'bahulaM chandasyamAGayogepi' ityaDabhAvaH / viSNurvizeSyate-yaH pArthivAni pRthivyantarikSayulokabhavAni / ethivIzabdena trayo lokA ucyante, yathA 'yo dvitIyasyAM tRtIyasyAM ethivyAm '* iti / 'ethivyA jAmau' ityaJpratyayaH / yaH pArthivAni rajAMsi jyotIMSi anividyutsUryAtmakAni vimame vinirmitavAn / yahA-pArthivAni pRthuSu bhavAni rajAMsi vasUni vimame / kiJca-ya uttaraM sadhasthaM sahasthAnaM *saM. 1.2.120-1 For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 3.]. bhAskaramAvyopetA 223 tara sadhastha vicakramANastredhorugA yo viSNoH sarATamAsa viSNoH taram / sudhasthamiti sadha-stham / vicakramANa iti vi-cakramANaH / tredhA / urugAya ityurugAyaH / "viSNoH / rarATam / asi / "viSNoH / sarveSAmantarikSam / 'supi sthaH' iti kaH / 'sadhamAdhasthayoH' iti sadhAdezaH / tadaskabhAyat astambhayat adhArayat / askanAditi vaktavye 'stanbhustunbhuskanbhuskunbhuskubhyaH bhuzca' iti bhApratyayaH / 'chandasi zAyajapi' iti vyatyayena herabhAvapi prazzAyanAdezaH / kiM kurvannityAha-vicakramANastredhA triSu lokeSu vibhajya kramamANaH padatrayaM kurvan / liTaH kAnanAdezaH / urugAyaH urubhirmahAtmabhirgAyata iti urugAyaH / kai gai zabde, ghani 'Ato yukiNkatoH' iti yuk, thAthAdinA uttarapadAntodAttatvam / yadvA-urubhirgantavyaH / gAG gatau / ya itthamitthamakarottasya viSNorvIryANi pravocam sa medhIdADhaca karotviti // .. "rarATImAsaJjayati-viSNo rarATamasIti // he raMrATi viSNo. ryajJAtmano lalATamiva pradhAnamasi / kapilakAditvAllatvaM vikalpya te // "madhyamaM chadiradhinidadhAti-viSNoriti // viSNoH pRSTha pRSThasadRzamasi // For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (224 sirIyasaMhitA [kA. 1.pra.3. pRSTamasa viSNorabhave stho viSNossyUrasi viSNodhruvamasi vai SNavamasi viSNave tvA // 27 // pRSTham / asi / "viSNoH / apane iti / sthaH / "viSNoH / syUH / asi / "viSNoH / dhruvam / ati| "vaiSNavam / asa / viSNave / tvA // 27 // . asya yacchaikAna catvArizacca // 13 // ___ "pArzvayocchadiSI nidadhAti-viSNoH bhatre stha iti // bhatre zodhake sthaH / sakArasya zakArApattiH / snapatizcAndasazzuddhikarmA, auNAdikaSTranpratyayaH / snAtarvA Nici pugAdiH // - "dakSiNavAhI kuzamupasaGgaya syandyAM pravartayati-viSNossyUriti // viSNoH syUH sevanI tvamasi yajJasya / pivu tantusantAne, 'kvica ' iti kvip 'chorazUDanunAsike ca' ityUt // ___"dvArapranthi karoti-viSNorbuvamasIti // viSNunA dhruvamacalita karaNIyamasi // __ havirdhAnamaNDapamamimRzati-vaiSNavamiti // vaiSNavaM viSNudevatyaM tvamasi / ato viSNave tvAmamimRzAmi / 'vaiSNavaM hi deva. tayA havirdhAnam '* iti brAhmaNam // iti dvitIye prapAThake trayodazonuvAkaH. *saM.6.2.6. For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.]. mAmAskarabhASyopetA 225 kRNuSva pAjaH prasitinna pRthvI yAhi 'kRNuSva / paajH| prasitimiti pra-sitim / nApRthvIm |yaahi |raajaa / iva / amevAnityama___agnaye rakSone puroDAzamaSTAkapAlaM nipedyaM rakSAMsi saceran '* ityasyA iSTeH paJcadaza sAmidhenyaH / tataH pare yAjyAnuvAkye / upahomArthA tataH parA yAjyAMvikalpo vaa| sarvA agnidevatyAH, 'tapUMSyane' ityAdidarzanAt / vaizvadevaM kANDam / traiSTubhassarvonuvAkaH / tatra prathamA-kRNuSva pAna iti // he ane kRNuSva kuruSva / kavi hiMsAkaraNayoH vyatyayenAtmanepadam, 'dhinvikRNuyoraca' ityupratyayaH, akArontAdezaH / karotervikaraNavyatyayena vA bhuH / satiziSTo vikaraNasvaro lasArvadhAtukasvareNa bAdhyate / pAnaH balam / 'pAternuka' ityasun / balena hi pAlyate janaH / prasitiM na prasitimiva / upariSTAdupacAratvAnnakAra upamArthIyaH / prasitiH prasayanAt / prakarSeNa sIyate badhyata iti prasitiH bahusUtranimitA mRgagrAhiNI pAzyAnAma, matsyagrahaNaM jAlaM nAma, patiahaNaM ca visaro nAma prasitirucyate / 'tAdau ca niti kRtyatau' iti gateH prakRtisvaratvam / pRthvI vistIrNAm / yathA lubdhako mRgagrahaNArtha pAzyAM karoti vanagahaneSu sthApayati, yathA vA matsyagrahaNArtha jAlaM karoti jale prasArayati, yathA pakSiyAhI tadhaNArtha visaraM karoti nadIpuLinAdau visArayati, tathA tvamapi mahadbalaM rakSAMsi hantuM kRNuSva agrato vistArayetyarthaH / atha tathA kurvanyAhi rAjeva / kecidAhuH *se 2.2.2. - - For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 sittirIyasaMhitA kA. .6.2. rAjevAma'vAra ibhena / tRSvImanu vAn / ibhena / tRSvIm / anviti / prasitimiAlo yAtirdraSTavyaH, yAgasAdhanArthamAgamanasyAbhipretatvAt , yAgottarakAlaM hi rakSohananArtha gantavyamiti / atra brUmaH-yAhItyeva samIcInam / nanu yAgottarakAlaM gantavyaM tena rakSohanamArtham / maivaM vocaH, na hi devo vizvAtmA kutazcidAyAti / na kvacidyAti / stutiH khalviyaM kriyate svAbhilaSitasampAdanAnurUpA 'yAhi, AyAhi, uttiSTha, pratyAtanuSva, urvo bhava' ityAdi svarUpA / etaizca stutipadaistuSTA devatA puruSamabhilaSitena phalena yojayati / tasmAdramohananArtha tvaritaM yAtavyamAyAtavyaM vA, yAgo nirvartita eva mantavya ityevaM rUpA stutirbhavatyeveti kimazrutapadAdhyAhAreNeti / kiJca-yAgamAgacchato devasya kiM balAdiparigrahaNena / hantavyasakAzaM gacchato hi balAdinA kAryam / tasmAdyathoktaM balamAdAya hantavyasakAzaM gaccha rAjeva, rAjA yathA mahatIM senAM karSan zatrudezaM gacchati / rAjA vizeSyate--amavAnamAtyavAn / amA vartanta itymaaH| apratyayazchAndasaH / ' taddhitAH' iti bahuvacananirdezAdvA / yadvAzatrUNAM manaAdibhaJjanAnyAyudhAni amazabdenocyante / amavAniti vRddhyabhAvazcAndasaH, 'na kamyamicamAm ' iti vacanAt / pacAdyaci vA vRSAdidraSTavyaH / amanazabdasyaiva vAntyAkSaralopaH / yathAhuH-' dvau cAparau varNavikAranAzau' iti / ibhena / atra nairuktA bahudhA vadanti-"irayAnneneDobhayena bhayanivRttyartha prApta ibhaH itamapagataM bhayamasyeti vA IbhaH vItabhayaH hastI vA"* iti / *ni. 6.3.3. For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 227 ~ ww prasitiM drUNAnostAsi vidhya rakSati pra-sitim / dUNAnaH / astA / asi / etaduktaM bhavati yathA rAjA amAtyayuktazzatrUNAM bhaJjanarAyudhAdibhistadvAn ibhena hastinA zatruvadhAdikaM sAdhayituM yukto gacchati, tathA tvaM mahaddhalamAdAya zatrubalanAzanasamarthana rogAdinA tadvAn ibhena irApuSTena vItabhayena tadvAn gajena vA saha rakSAMsi hantuM yAhIti / amavAniti saMhitAyAM nakArasya yatvAnunAsikau pUrvavat / tRpvI kSipranAmaitat / prakRSTA sitissenA prasitiH / avyayapUrvapadaprakRtisvaratvam / anudUNAnaH anudravannanudhAvan / etaduktaM bhavati-mantribhirbahulaM samastaM bala*magrataH prasArayetIritAM kSipragAminI prakRSTAM senAmagrataH prasAritAM dravantImanudravan rAjeva yAhIti / yadvA-tRSvI kSipramAgacchantI prasitiM parasenAM anudrUNAnaH anukrameNa hiMsan yAhIti / drUn hiMsAyAM kaiyAdikaH, pUrvasminpakSe dravatestAcchIlikazcAnaz , vyatyayena bhA dhAtozca dIrghatvam / athaivaM yAtvA rakSasaH rAkSasAn vidhya tADaya / tapiSThaiH taptRtamaiH taptRzabdAdiSThani 'turiSThemeyassu' iti tRzabdasya lopaH / kasmAditthamucyata iti cet , astAsi sAdhu nirasitAsi zatrUNAm / yadvA-zatrusambandhinAmamoghAnAM zastrANAmastA nirasitA nivArayitA tvamasi / tasmAttapiSTaistvadIyairAyudhaiH tAnvidhyeti / asyatessAdhukAriNi tRn / radhAditvAdiDvikalpyate / vidhyeti tiGaH paratvAnna nihanyate / rakSazzabdoyamasunantaH / rakSAhetutvAdapAdAne'sun / kSarervA hiMsAtkartaryasunyA *ka-vati-mattaM bala. For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2282 www. kobatirth.org taittirIyasaMhitA sa'stapi'SThaiH / tava' kA'mArsa AzuyA pa'ta'ntyanu' spRza dhRSa'tA zozu'cAnaH / Acharya Shri Kailassagarsuri Gyanmandir 1 vidhya' / ra'kSasaH'H / tapi'SThaiH / `tava' / za'mAsa' / A'zU'yA / pa'ta'nti'i / anviti' / spR'za' / dhRSa'tA / zozu'cAnaH / 1 *saM. 6-6-3* dyantaviparyayaH ; yathoktaM ' varNAgamo varNaviparyayazca' iti / ayaM cArdharcAditvAdubhayaliGgaH / tatra napuMsakatve ' nabviSayasyAni - santasya ' ityAdyudAttatvam / yathA - ' rakSasAmapahatyai * ' rakSAMsi jighAMsanti ' iti / pulliGge asya tvantodAttatvaM bhavati ; yathA --- ' rakSasaH pAhyasmAn ' ityAdau / evamasyApi puchiGgatvA - dantodAttatvam / 'nabviSayasya ' iti niyamena nitsvaro bAdhyate, yathA - ' dakSerinanvidhIyata ' iti dakSiNazabdenAntodAttena bhavitavyam / yathA - ' dakSiNA dik / indro devatA + ityAdau ' dakSiNasyA digAkhyAyAm' iti niyamAddigAkhyAyA anyatrAdyudAttatvam / yathA 'dakSiNAM pratigrahISyan ' | ' A pra yaccha dakSiNAt '8 ityAdiSu / evamatrApi draSTavyam || [kA. 10 pra. 2. 'atha dvitIyA taveti // he agre tava bhramAsaH bhramaNazIlAH viSphuliGgAH / pacAdyac ' Ajjaserasuk ' / AzuyA AzavaH / ' supAM suluk' ityAdinA jaso yAMjAdezaH / patanti niSpatanti / yadvA - Azu niSpatanti, kriyAvizeSaNatvAnnapuMsaka tvam / dvitIyaikavacanasya lugapavAdo yAjAdezaH / anuspRza ye niSpatanti tairbhramaiH rakSazzarIrANyanukrameNa sTaza daheti yAvat / mA. 2-3-2. SsaM. 1-2-130 bA. 3-11-5. For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 14. ] www. kobatirth.org bhAskarabhASyopaitA Acharya Shri Kailassagarsuri Gyanmandir tapU'SyA'gne' juhvA' pata'GgAnasa'ndito tapU'Sa / a'gne' / juhvA' / pa'ta'GgAn / asa'ndata' ityasa'vi'ta'H / vIti' / sRja' / viSva'k / 229 " dhRSatA abhibhavitrA / dhUpa prasahane curAdirAdhRSIyaH vyatyayena zaH, 'zaturanumaH' iti vibhakterudAttatvam / bhAvapradhAnoyaM, dharSakatvenetyarthaH / zozucAnaH bhRzaM dIpyamAnaH / yagantAdvayatyayenAtmanepadam ' abhyastAnAmAdiH ' ityAdyudAttatvam / idAnIM dahanopAya ucyate ----tapUMSi tApAnauSNyalakSaNAn tapanazIlAn / taperusi pratyayaH / pataGgAn patanazIlAn / pateraGgacpratyayaH / ulkAH ujjulA: mahAjvAlAH / pRSodarAdiH / evametattritayaM viSvagvisRja itazcetazca nissAraya / viSu nAnA aJca - tIti RtvigAdinA kvinupratyayaH / nyadhI ca' iti cakArasyAnuktasamuccayArthatvAt pUrvapadaprakRtisvaratvam / vyatyayena vAvyayapUrvapadaprakRtisvaratvam / juhA asanditaH ayantritaH ; agnirhi juhUM dRSTvA yantrita iva bhavati na kvacidyAti, na cAnyatkaroti, tAmevAjyavatIM vyApriyamANAM pazyantayA baddha iva bhavati, tasmAttathA mAbhUriti prArthayate juhvA juhA vibhakteH ' udAttayaNo halpUrvAt ' ityudAttasya 'notvoH ' iti pratiSedhe 'udAttasvaritayoryaNaH' iti svaritatvaM pravartate / sampUrvAddayateH niSThAyAM dyatisyatimAsthAmittikiti ' itItvam avyayapUrvapadaprakRtisvaratvam / anya Aha--- asanditaH kenacidapyakhaNDitaprasarassan itthaM kuru / tatra kAraNamAha - juhvA juhUsthenAjyene - / " -- tyarthaH // For Private And Personal Use Only *32 - Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 taittirIyasaMhitA [kA. 1. pra. 2. vi sRja viSvagulkAH / prati spazo vi sRja tUrNitamo bhA pAyu viMzo asyA adabdhaH / yo no ulkAH / pratIti / sparzaH / vIti / sRja / tUrNitama iti tUrNi-tamaH / bhava / paayuH| vishH| atha tRtIyA-pratIti // ana iti caturthapAdAdiH, ata eva na nihanyate / he agne naH asmAkaM yo dUre sthitaH aghazaMsaH yo vA anti antike / 'kAdilopo bahuLam ' iti kalopaH / aghaM pApAtmakaM zaMsanamabhilASaH kIrtanaM vA yasya soghazaMsaH, vadhAdikArI, duruktavAdI vocyate / tathA pratispazaH pAzAn visRja vistAraya pAzaistaM badhAnetyarthaH / spaza grahaNazoSaNayoH, karaNe sampadAdilakSaNaH vip / yadvA-spaza bAdhane, bAdhakAnyAyudhAdIni taM prati visRja / tUrNitamaH tvaritatamassan / tvarateH ktini niSThAvadbhAvena niSThAnatve 'jvaratvarasravyavimavAmupadhAyAzca ' ityUTh / kiJca-bhava pAyuH pAlayitA asyA vizaH prajAyAH / kasyAH ? tvAmanugatAyAH asmadAdikAyAH na punaH prakRtAyAH / ata evAnvAdezAbhAvAt 'uDidam ' iti vibhaktarudAttatvaM pravartate / 'sAvekAcaH' iti vizo vibhakterudAttatvam / 'hRyacotastiGa: ' iti saMhitAyAmAkhyAtasya dIrghatvam / 'kuvApAjimi' ityuNpratyayaH / adabdhaH anupahisitaH kenApi / kiJca-mAkiH mA kazcidapi te tvAmAdadharSIt AdharSayatu, tava kazcidapi paribhavaM mAkArSIdityarthaH / dhRSa prasahane For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 231 dUre aghazasaH // 28 // yo antyagne mArkiSTe vyAthuirA dadharSIt / udagne tiSTha pratyA tanuSva nyamitrA oSatAttigmahete / yo asyaaH| abdaH / yaH / nH| dUre / aghazasa ityagha-zasaH // 28 // yaH / anti / agne / mArkiH / te / vyarthiH / eti / dharSIt / uditi / agne / tiSTha / prati / eti / tanuSva / nIti / amitrAn / oSatAt / tigmaheta iti tigma - curAdirAdhRSIyaH, dvivikaraNatA, zapazznuH , tataH paraM sica , 'neTi ' iti vRddhipratiSedhaH / sicyeva vA vyatyayena dvivacanam / vyathiH vyathayitA / vyatheranta vitaNyarthAt 'in sarvadhAtubhyaH / itIn / NyantAdeva vA 'aca iH' itIpratyaye 'bahuLamanyatrApi saMjJAcchandasoH' iti NilopaH / yathA-vardhantu tvA sussttutyH| iti vRSAdiSTavyaH / te iti 'kriyAgrahaNaM kartavyam' iti sampradAnatvAccaturthI / 'caturthya the bahuLaM chandasi' iti SaSThI caturthyarthe vA / karmaNi SaSThI vA, tevyathiriti sambandhAt / 'yuSmattattApvantaH pAdam' iti te ityasmin parataH pUrvasya sakArasya Satvam // "atha caturthI-udagna iti // he agne uttiSTha utthAya pratyAtanuSva zatrUnpratyAttatejA bhava / tathA ca bhUtvA, he tigmahete *kha-dhRSIyaH / zapa. saM. 2-2-12. For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 taittirIyasaMhitA kA. 1. pra. 2. no arAMti samidhAna cakre nIcA taM dhakSyatasanna zuSkam / Uo ava prati vidhyAdhya'smadAviSkRNuSva daihete / yH| naH / arAtim / samidhAneti saMidhAna / cakre / nIcA / tam / dhakSi / atasam / na / zuSkam / UrdhvaH / bhava / pratIti / viddhaya / adhIti / asmat / AviH / kRNuSva / daivyAni / tIkSNAyudha amitrAnasmacchan nyoSatAt niyamena daha / uSa dAhe / amaritrapratyayaH / kiJca-yo naH asmAkaM arAtiM arAtitvaM asmabhyaM vA arAtiM adAnaM cakre kurute, yosmabhyaM na kiJcidapi dadAti taM nIcA nyagbhUtaM dhakSi daha, atasanna kASThamiva zuSkam / daheleMTi -- bahuLaM chandasi ' iti zapo luk / nyazabdAdvyatyayena tRtIyA, 'aJcezchandasyasarvanAmasthAnam ' iti tasyA udAttatvam / he samidhAna sAmidhenIsamidbhidIpyamAna / pUrvavacchapo luk // .. atha paJcamI-urdhva iti // he agne urdhvaH utito bhava / uthtAya ca pratividhya pratyekaM tADaya / yahA-pratiyoDA bhava / kasyArthe ? adhyasmat asmatta upari asmatpakSe tiSThan asmadarthamityarthaH / yahA-asmatta* upari ye tiSThantyasmAnnacagbhAvayantaH / tAn pratividhya pratyekaM tADaya / yahA-saptamyA *kha-ga-yadvA ityAhUyase asmatta For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 233 vyAnyagne / ava' sthirA tanuhi yAtujUnI jAmimAmi pra mRNIagne / aveti / sthirA / tanuhi / yAtujUnAm / jAmim / ajAmim / preta / mRNIhi / zatrUn / luk / asmAsvadhi pratividhya asmannimittaM pratiyoddhA bhava / adhizabdenApi saptamyartha eva dyotyate / tadarthaM kiM kartavyamiti cet AviSkRNuSva prakAzaya daivyAni devasya tava svabhUtAni vIryANi yAni tavaiva santi tAni prakAzaya / ' devAdyo ' iti yaJ / ' idudupadasya cApratyayasya' iti Satvam / kiJca-yAtujUnAM yAtayituM klezayituM prANino ye javaM* kurvanti te yAtunuvaH / 'kvibvaci' ityAdinA kvibdIqa / Ami chAndaso nuT / teSAM yAtudhAnAnAM sthirANi vIryANi avatanuhi avAcInaM kuru nAzaya / 'zezchandasi bahuLam ' iti luk / 'utazca pratyayAcchando vA vacanam ' iti herlopo na kriyate / evaM tvadIyAni vIryANyAviSkRtya yAtudhAnAnAM ca vIryANi zithilIkRtya, pazcAditthaM pravartitavyamityAha-jAmi cAjAmi ca zatrUnpramRNIhi prakarSeNa mAraya / mriyateranta vitaNyarthAt loTi[TaH] vyatyayena bhA, heH pitvAbhAve GitvAdItvam / yadvA-mRNa hiMsAyAm , loTi hezchAndasa IDAgamaH, vikaraNasya luk / yatkRtameva kriyate tajjAmi / atra pramRNIhItyAkhyAtasannidhemaraNaviSayaM paunaruktayaM vijJAyate, upacAreNa tdvti| vRttiH / etaduktaM bhavati ;-zatrUn pramRNIhi / kiM vizeSeNa ? jAmi *kha-ga-jIvam, tiM-de-tattva. For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 taittirIyasaMhitA kA. 1. pra. 2. hi zatrUn / sa te // 29 // jAnAti sumatiM yaviSTha ya Iva'te brahmaNe 'saH / te // 29 // jAnAti / sumatimiti sumatim / yaviSTa / yaH / Ivate / brahmaNe / gAtum / cAjAmi ca zatru mAraya yaH pUrva prahRtastamapi prahara, hatoyamiti mopekSiSThAH, yazca na prahRtaH kutazcitkAraNAttamapi prahara, varAkoyaM na hantavya ityAdi cetasi mAkathAH / idameva kAtnyaM pratipAdayituM bahuvacanaM prayuktam / ekena jAmimAraNena ekenAjAmimAraNena devasya kRtArthatA mAvijJAyoti / yahA-ve apyete kriyAvizeSaNe, vyatyayana 'svamonapuMsakAt' iti na kriyate / punaruktamapunaruktaM ca zatrUn mArayeti // atha SaSTI-sa ta iti // he agne yaviSTha yuvatama / yadvAhavirdevAnAmmizrayitRtama / yauteH tRjantAdiSTan / sa te tava jAnAti mumatiM zobhanAM kalyANakAriNI matiM sa eva tavAnugrahabuddhi yathAvat bhajata iti yAvat / yahA--sa evaM tvatprasAdAtsumatimAtmahitaM jAnAti, sa evAtmahite pravartata iti yAvat / kRduttarapadaprakRtisvaratvam, 'mantre vRSa' iti matizabdontodAttaH / ka ityAha-ya Ivate gamanavate prazastagataye kalyANahetubhUtAgamanAya / yahA--gRhamAgatAya brahmaNe paribRDhAya / tubhyaM gAtumannaM havirlakSaNaM airat Irayati dadAti* / Ira kSepe, curAdirAdhRSIyaH, chAndaso luG / iG gatau, kvivantAtprazaMsAyAM *ga-prerayati. For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 235 gAtumairet / vizvAnyasmai sudinAni rAyo dyumnAnyoM vi durau abhi airet / vizvAni / asmai / sudinAnIti su-dinAni / rAyaH / dyumnAni / aryaH / vIti / durH| matup , 'chandasIraH' iti matupo vatvam / yadvA-Ivate gamanavate gamanakAriNe tubhyaM yo gAtummArga mairat karoti, mArga havirAdisampannaM pravartayati alaGkatamiva rAjamArgam / sa eva sumatiM jAnAti / tasmAttvayA itthamasyaivopakartavyamityAha-asmai itthaM tvayi zraddhAM kurva te yajamAnAya yajamAnArtham / anvAdezaviSayatvAdanudAttatvam / rAyo dhanAni dyumnAni yazAMsi duro gRhAn, etAni vizvAnyapi sudinAni zobhanAni dinAnyabhilakSIkRtya, tvaM vidyaut vizeSeNa dyotasva* / yairyumnAdibhizzobhanAni dinAni kriyante tAni sudinAni / 'AdhudAttaM yacchandasi ' ityuttarapadAdyudAttatvam, 'napuMsakamanapuMsakena' iti napuMsakasyaikazeSaH / 'uDidam' iti rAyo vibhakterudAttatvam / duhi~sAkarmaNaH kvipi valopaH / dyotatezcAndaso luG, 'dyudyo luGi' iti parasmaipadam , sici vRddhiH, 'bahulaM chandasi' itIDabhAvaH, 'bahulaM chandasyamAGayogepi ' ityaDabhAvaH / yathaitAni vizvAnyapi sudinAni bhavanti, iSTadinAni bhavantiA tathA vidyotasva aryastvam / aryassvAmI, 'aryassvAmivaizyayoH' iti yatpratyayAnto nipAtyate / aparA yojanA-vizvAni dyumnAni dIptimanti sudinAni zobhanadinAni / atyantasaMyoge dvitIyA / *taM-dyotayasva. kha-na tu kaSTasthAnAni. ga-na zuSkadinAni, For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 taittirIyasaMhitA kA. 1. pra. 2. dyaut / sedane astu subhagessudA nuryastvA nityaina haviSA ya ukthaiH|| abhIti / dyaut / 'saH / it / agne / astu / subhaga iti su-bhrgH| sudAnuriti su-dAnuH / yH| tvA / nityaina / havirSA / yH| ukthaiH / pisaSati / yathA zobhanAni vizvAni dinAni bhavanti, tathA teSu vidyotasva / 'parAdizchandasi bahuLam ' ityuttarapadAdyudAttatvam / durobhi gRhAnabhilakSIkRtya vizvAni dinAni dyotasva / rAyo dhanasya svAmI tvam / anye tu vAkyabhedena vyAcakSate---vizvAnyapi sudinAnyasmai bhavanti / dyumnAni yazAMsi ca bhavanti / rAyo dhanasya svAmI bhavati / gRhAnabhi vidyotate, gRhasthazca bhavatIti // _ 'atha saptamI-sediti // he agne sa it sa eva subhagostu saubhAgyavAn bhavatu, sudAnuH zobhanadAnazca / ubhayatrApi 'AdhudAttaM dvayazchandasi' ityuttarapadAdyudAttatvam / 'soci lope cet' iti sa ityasya saMhitAyAM sorlopaH / ka ityAha yastvA nityena avicchinnena yAvajjIvasaGkalpanAM paripAlayan haviSA piprIpati prINayitumicchati ; na kadAcidapImAM hitvA yajamAno bhavati / prIJ tarpaNe / yazcokthaizzastraistvAM piprISati sa eva / kasminimitta ityAha--svAyuSi AtmIye jIvitenau vA nimitte / nimittAtkarmasaMyoge saptamI / AtmArthaM na parArthamiti svagraheNa darzayati / kutra sthita ityata Aha-duroNe gRhe sva itye For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14. bhaTTabhAskarabhASyopetA 237 piprIpati sva AyuSi duroNe vizve dasmai sudinA saasdissttiH| arcAmi sve / AyuSi / duroNa iti duH-one / vizvA / it / asmai / sudineti su-dinA / sA / ast| iSTiH / aAmi / te / sumatimiti su-matim / ghoSi / arvAk / samiti / te / vAvAtA / jara va / AtmIye grahe sthitaM tvAM piprISati, na tu RtvinAm / duHkhena rakSyata iti duroNam / avaterauNAdiko napratyayaH, jvaratvarAdinA uThi guNaH, 'pUrvapadAtsaMjJAyAmagaH' iti Natvam, kaTuttarapadaprakRtisvaratvam / kiJcetyAha--sA tAdRzItthaMbhUtena kriyamANA vizvet vizvaiva na punarekaiva / iSTiryAgaH sudinA zobhanadinA asadbhavati / asmai asya / SaSThayarthe caturthI, pUrvavaduttarapadAdyudAttatvam / yadvA-asya yajamAnasya vizvAnyapi sudinAni bhavanti / kiJca-sA tAdRzena kriyamANA iSTirasadbhavet / atAdRzena kriyamANA iSTireva na bhavati / tasmAtsa eva subhagassudAnuzvAstu / bhago rUpamaizvaryaM vA / dAnurdAnazIlaH dAtRtvaM vaa| asterleTi 'leToDATau' ityaDAgamaH, 'itazca lopaH' // athASTamI-arcAmIti // he agne te tava sumatiM zobhanAM matimupakI buddhimarcayAmi pUjayAmi manasA bahumanye / suSchu manyatenayeti sopasargAttini samAse kaduttarapadaprakRtisvaratvam, 'mantre vRSa ' iti ktina udAttatvam / iyaM madIyA gIzca te tvAM saJjaratAM samyakstautu / jaratisstutikarmA chandasi / kI *33 For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 taittirIyasaMhitA kA. 1. pra. 2. te sumati ghoSyaksiM te vAvArtA jaratAm // 30 // iyaM gIH / sva zvAstvA surA marjayemAsme kSatrAtAm // 30 // iyam / gIH / svazvA iti suazvAH / tvA / surathA iti su-sthAH / marjayema / asme iti / kSatrANi / dhArayeH / anviti / dyUn / dRzI gIH? tvAmeva vAvAtA punaHpunastvAmevopagacchantI kSaNamapi tvAM hAtumazaknuvantI / vAteryaGgantAnniSThA, vyatyayena dhAtusvaraH / tvAM saMvAvAtA tvAM saGgacchantI vAnvIyate / yahA-tvAmaJcitA vA avagacchantIti vA / 'vaSTi vAgurirallopam' ityavazabdAkAro lupyate, 'anyeSAmapi ' iti sAhitikaM dIrghatvam / yahAAdyantaviparyayo vA avazabdasya ; yathA-'zvAtrosi'* ityAzuzabdasya / 'parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam / yahA-atizayena vananIyA / ya1ki chAndasI rUpasiddhiH / stutirvizeSyate-ghoSi ghuSyata iti ghoSi / ' insarvadhAtubhyaH / itIn, kriyAvizeSaNatvAnnapuMsakatvam / arvAk arvAcInamasmAdRzajanocitaM, yathAsmAbhirghoSayituM zakyate tathA ghoSayitvA tvadguNAniyaM stotu / atha kAyikI paricaryAmAhasvazvAssurathAzca santaH tvatprasAdena mahAdhanAH putrapautrAdisahitAzca santastvAmarca yema alaGkarmaH, paricaremeti yAvat / mRJ zaucAlaGkaraNayoH, vRddhyabhAvazchAndasaH / zuddhikarmaNa eva vA zuvRddhyA bhAvyam / 'AdyudAttaM *saM. 1-3-3. For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.] bhabhAskarabhASyopetA 239 wwwwww Ni dhArayeranu yUn / iha tvA bhUryA caredupa tmandoSAvastIdivA 5 samanu yUn / krIDantastvA sumana'haha / tvA / bhUri / eti| caret / upeti / tmann / doSAvastariti doSA-vastaH / dIdivAsam / anviti / yUn / krIDantaH / tvA / sumanasa iti yacchandasi' iti bahuvrIheruttarapadAdyudAttatvam / asme asmabhyamevaM vartamAnebhyaH kSatrANi balAni dhArayeH dehi / yadvAasmAkaM kSatrANi dhAraya / yahA-asmadartha kSatrANi dhAraya / 'supAM suluk' iti ze AdezaH / anudyUna dinedine / lakSaNAdinA karmapravacanIyatvam / / ___ atha navamI-iheti // ihAsminkarmaNi rakSovadhalakSaNe tvAmeva bhUri bhUyiSThaM upAcaret upacaritumarhati puruSaH tman Atmani doSAvastIdivAMsamanuthUna rAtrAvahani ca sarveSAM antardIdivAMsaM saMdIpyamAnam / 'AGonyatrApi dRzyate' ityAtmana AkArasya lopaH / dIpyateH kvasau 'tujAdInAm ' ityabhyAsasya dIrghasvam / chAndaso vA dIdiviH* dIptikarmA katadvirvacana eva / 'kArtakaunapAdayazca ' iti doSAvastarityasya pUrvapadaprakRtisvaratvam / padasamudAyAtmako vA eko nipAtaH / 'nipAtA AdhudAttAH' iti tasyAdyudAttatvam / yahA-ihAsmin loke tvAmeva bhUri upAcaret puruSaH AtmanimittamAtmanobhimatasampAdanArtha *ta-so vA detiH. For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 taittirIyasaMhitA . [kA. 1. pra. 2. sassapemAbhi dyumnA tasthivAso janAnAm / yastvA svazva'ssuhira Nyo aMgna upayAti vasumatA rthain| su-mnsH| sapema / abhIti / dyumnA / tsthivaashsH| janAnAm / "yH| tvA / svazva iti su-azvaH / suhiraNya iti su-hiraNyaH / agne / upayAtItyupa-yAti / vasumateta vsu-mtaa| doSAvastaH dIpyamAnam / anuganityupacaraNaM vizeSyate anudinamupAcarediti / tasmAdvayaM krIDantaH tRpyantassumanasaH apratikUlamanasaH zobhanamanaso vA / tvA tvAmeva sapema bhajema / papa samavAye / 'sormanasI' ityuttarapadAdyudAttatvaM sumanazzabdasya / janAnAM gumrAni dhanAni yazAMsi vA abhitasthivAMsaH abhitiSThantaH tvatprasAdenAtmasAtkurvantaH tvatsambandhina eva sarvadA bhavemeti / 'zezchandasi bahulam ' iti dyumnetyatra zerlopaH / 'vasvekAjAdvasAm ' iti tiSThateriDAgamaH // / 10atha dazamI-yastvati // he agne svazvaH zobhanAzvaH mahAdhanaH yAga*yogya iti yAvat / 'AdhudAttaM yacchandasi' ityuttarapadAdhudAttatvam / muhiraNyaH / 'naJsubhyAm' ityuttarapadAnto. dAttatvam / ya IdRzassan vasumatA brIhyAdidhanavatA rathena tvAmupayAti tasya trAtA bhavasi sarvaduritebhyaH / kiJca-tasya sakhA bhavasi / kasya ? yastvAmAnuSak anuSaktaM nityaM Atithyamati *kha. ga-mahA. For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhaSTabhAskarabhASyopetA 241 tasya trAtA bhavasi tasya sakhA yasta AtithyamAnuSagjujoSat / mahojAmi // 31 // bandhutA rathaina / tasya / traataa| bhavasi / tasya / sakhA / yaH / te / Atithyam / AnuSak / jujoSat / "mahaH / rujAmi // 31 // bandhutA / vacaubhiriti varcaH-bhiH / tat / mA / pituH / gotamAt / thisatkAram / yahA-anuSaktaM yathAbhilaSitamAtithyaM jujoSat joSayati prApayati / juranta vitaNyarthAt leTi 'bahulaM cchandasi' iti zapazzluH / 'leToDATau' ityaDAgamaH, ' abhyastAnAmAdiH' ityAdyudAttatvam / te iti karmaNassampradAnatvAt caturthyarthe SaSThI / 'atiryaH ' // "athaikAdazI-maho runAmIti // he agne bandhutA bandhutayA bandhubhAvena / 'supAM suluk' iti tRtIyAyA AkAraH / vacomisstutibhirupajAtayA tvadvandhutayA mahaH mahataH asurAn ye dhanAdinA mAmatizerate tAtrunAmi bhaJjayAmi matto nyakkaromi / mahateH kvipi 'sAvekAcaH' iti vyatyayena vibhakterudAttatvam / tattAdRzaM jJAnaM gotamanAmnaH gotamasadRzAdvA mama pitussakAzAnmAmanviyAya anvagacchat / yena tvAM vAgbhibandhutvAya* [yenemAM vAcaM tvadvandhutvAya?[ karomi / yahA-vacobhiriti vyatyayena bahuvacanam / stutivacasA upajAtena tava bAndhavena maho rujAmi prathamam / tadanu *taM-vAgvandhukhAya.. For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 taittirIyasaMhitA kA. 1. pra. 2. vacaubhistanmA piturgotaimAdanviyAya / tvanau asya varcasazcikiddhi hotaryaviSTha sukrato dmuunaaH| asva anviti / iyAya / nvam / naH / asya / vrcsH| cikihi / hotaH / yaviSTha / sukrato iti su-kato damUnAH / asvapnaja ityasvapna-jaH / trnnyH| tasmAgotamAt tvadvAndhavahatubhUtagotamAt sAdhutamAt stutivacaso hetubhUtAt piturannamapi mAmiyAya eti upagacchati tenaiva bAndhavena / yahA-tattAdRzaM vaco gotamAt pitussakAzAnmAmanviyAya sA stutizaktirmAmupasaGkAntA ityarthaH / tvameva khalvasya stutivacasaH asmadIyasya cikiddhi jAnAsi etat jJAtuM zaknoSi / kita jJAne, juhotyAdikaH / asyeti stotrarUpaM nirdizati, na tu prakRtaM vacaH / tenAnvAdezAbhAvaH / yahA-prathamapakSe ekavacanAntasya vacazzabdasyAprakRtatvAdasyeti prthmaadeshtvenaanvaadeshaabhaavH| tatra 'uDidam' iti vibhaktarudAttatvam / itarayostu pakSayorvyatyayenAnvAdezAbhAvaH, kate vAnudAttatvAbhAvaH / kastava vizeSa ityAhahe hotaH devAnAmAhvAtaH yaviSTha yuvatama sukrato zobhanaprajJa / 'nAmantrite samAnAdhikaraNe' iti prathamasyAvidyamAnatvaniSedhAtparamAmantritadvayaM nihanyate / damUnAH dAntamanA dAnamanA vA / eSodarAdiH / IdRzastvamevaitaccikiddhi kimanyanAjJAninA iti // ___"atha dvAdazI-asvapnana iti // asvapnazIlaH / ' svapitRSo nejiGka' / padakArAnabhimatatvAt anyathA vyAkhyAyate-svamaja For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.] bhabhAskarabhASyopaitA 243 prajastaraNayassuzevA atandrAso'vakA azramiSThAH / te pAyavassadhi yaJco niSadyAgne tava' naH pAntvamUra / suzevA iti su-zevAH / atandrAsaH / avRkaaH| azramiSThAH / te / pAyavaH / sdhriyshcH| niSadheti ni-sadya / agne / tava / nH| pAntu / amara / nmAno na bhavantItyasvapnajAH / 'supAM suluk' iti jasarasvAdezaH, satiziSTatvAdavyayapUrvapadaprakRtisvaratvam / taraNayaH duritataraNahetavaH / tarateranipratyayaH / suzevAH susukhAH / 'zevAyahvA' iti nipAtyate / atandrAsaH alasatvarahitAH / 'Ajjaserasuk ' / avRkAH vRkatvaM hiMsratvaM tadahitAH / 'naJ subhyAm' ityuttarapadAntodAttatvam / azramiSThAH akhedayitRtamAH / zramu khede, tRjantAt 'tuzchandasi' itISThan, 'turiSThemeyassu' iti lopaH / evaMsvabhAvAste tAdRzAH he agne tava pAyavaH jagatpAlanazIlAH razmayaH / ' kRpAvAni' ityuNpratyayaH / sadhriyazvassahAzcantaH sambhUyakAriNaH / 'sahasya sadhriH ' / niSadya asmadyajJe niSIdanto bhUtvA sarve asmadyajJamAgatya tvayi niSaNNAstvAmuddIpayantaH naH asmAn pAntu rakSantu / he amUra amohanazIla / murcha mohasamucchrAyayoH, vipi 'rAblopaH', tato matvarthIyo'pratyayaH / mohanazIlo mUraH tatonyo'mUraH / yahAmUG bandhane, auNAdiko rak / amUra abandhanIya anigrAhya / yahA-amaterUran pratyayaH / amUraH apratihatagatiH // For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 244 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattirIya saMhitA ye pAya mAmateyaM te' agne' pazya'nto a'ndhaM du'ri'tAra'kSan / rarakSa tAnthsu'kRto' vi'zvave'da'A dipsa'nta' idri' [kA. 1. pra. 20 13 1 1 ye / pA'yava'H / mA'Ama'te'yam / te' / a'gne' / pazya'ntaH / a'ndham / duri'tAditi' duH- i'tAt / ara'kSann / ra'rakSa' / tAn / sukRt irti su- kRrtaH / vi'zvave'dA' iti' vi'zvave'da'H / dapta'ntaH / it / ri'pava'H / na / "atha trayodazI - ye pAyava iti // he ane te tava ye pAyavo razmayaH andhaM cakSurhInaM mAmateyaM, mamatA nAma kAcihaSipatnI tasyA apatyaM mAmateyam / 'strIbhyo Dhak ' / tamandhaM pazyantaH duritAt zvabhrapatanalakSaNAt arakSan prakAzapradAnena duritahInamakurvan / duritazabdaH pravRddhAdirdraSTavyaH / tAtrazmIn sukRtastathA zobhanaM karma kRtavataH vizvavedAstvaM vizvasya vedayitA / ' gatikArakayorapi ' ityasun / vizvAni vedAMsi vA yasya tAdRzo bhavAn tAtrarakSa, rakSateH parokSe liT, AdareNa parigRhya pAlayeti / chandasi chandasi luGkaGkiTaH' iti liT / parokSa eva rarakSa vizeSeNa parijagrAhetyarthaH / kathaM rarakSetyAha-yathA ripavo rAkSasAdayaH dipsanta it ripuM dambhitumicchantaH paribhavitumicchanta eva santaH naiva debhuH na pariMbabhUvuH / tataH prabhRti tathA rarakSeti / dambhessani ' sanIvantardha ' itIDAgamaH / ' dambha icca ' itIkAraH / bhaSabhAvazchAndasaH / dambherhalgrahaNasya jAtivAcitvAt ' halantAcca ' iti sanaH kittvam / debhuriti ' dambhe 6 For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 245 pavo nA hai // 32 // devaH / tvayA vaya5 sadhanyastvotAstava praNItya zyAma vAjAn / ubhA zasA ha // 32 // debhuH / "tvayA / vayam / sadhanya iti sadha-nyaH / tvotAH / tava / praNItIti pra-nItI / azyAma / vAjAn / ubhA / shshsaa| ceti vaktavyam ' iti liTaH kittvAdupadhAlopaH / dabhiH prakatyantaraM vA / 'anyeSAmapi dRzyate' iti nazabdasya saMhitAyAM dIrghatvam // "atha caturdazI-tvayeti // he agne tvayA sadhanyassahanetAro vayaM tvaM ca vayaM ca sahAbhimatAni nayAma ityarthaH / ' sadhamAdasthayoH ' iti vidhIyamAnassadhAdezo vyatyayenAtrApi bhavati, 'eranekAcaH' iti yaNAdezaH, 'udAttasvaritayoryaNaH' iti vibhaktissvaryate / tvotAH tvayA utAH rakSitAH / chAndasI rUpasiddhiH, 'tRtIyA karmaNi' iti pUrvapadaprakRtisvaratvam , bahuvikAratvAdanavagrahaH / tava praNItI praNItyA praNayanena anujJAnena paricaraNena vA vayaM vAjAnannAni azyAma bhakSImahi / 'supAM suluk ' iti praNItizabdAtparasyAstRtIyAyAH pUrvasavarNadIrghatvam , 'tAdau ca' iti gateH prakAosvaratvam / kiJca-- he satyatAte satyakArin / vyatyayena tAtilpratyayaH / yadvA-tanoteH ktini chAndasaM dIrdhatvam / he satyavistAra / ubhA zaMsA ubhai zaMsanIyau arthA vaihikamAmuSmikaM ca / 'supAM suluk ' ityaakaarH| *34 For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 taittirIyasaMhitA kA. 1. pra. 2. PAWAANrary sUdaya satyatAtenuSThayA kRNuhyahra yANa / ayA te agne samidhA vidhema prati stoma zasyamAnaM sUdaya / satyatAta iti satya-tAte / anuSTuyA / kRNuhi / ayANa / "ayaa| te / agne / samidheti saM-idhau / vidhema / pratIti / stoma'm / tau sUdaya Anaya / ghUda kSaraNe / anuSThuyA anukrameNa sthitau kRNuhi kuru / ' utazca pratyayAcchando vA vacanam ' iti heluMgabhAvaH / anukrameNa sthApanamanuSTu / ' apadussuSu sthaH ' iti vidhIyamAnaH kupratyayo vyatyayenAnupUrvAdapi bhavati, suSAmAditvAt Satvam , tataH parasyAstRtIyAyAH 'supAM suluk ' iti yAjAdezaH / ahayANa bhaktAnAM aTepayitaH, vijayakaratvAt / jitervyatyayena zapo luk , 'chandasyubhayathA' iti cAnazaH ArdhadhAtukatvAt DisvAbhAvaH / vyatyayena vA zapi mugabhAvaH // 1Batha paJcadazI-ayeti // he agne ayA anayA samidha, samindhanena sAmidhenIkRtyena / idamastRtIyAyAH 'supAM suluk ' iti yAjAdezaH, tyadAdyatvam, 'ato guNe' iti pararUpatvaM, hali lopazca, 'anApyakaH' iti vyatyayena na pravartate / te tvAM vidhema paricarema / pUrvavatkarmaNassampradAnatvam / stopaM stotraM zasyamAnaM pratigRbhAya pratigRhANa / 'chandasi zAyajapi ' iti zAyac , 'hRgrahorbhaH' iti bhatvam / azasaH azaMsanAna asmadveSyAn / bahuvrIhirvA / azervA asun / vyApakAn For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14.] bhaTTabhAskarabhASyopetA 247 gRbhAya / dahAzaso rakSasaH pAdyasmAndruho nido mitramaho avdyaat| rakSohaNa vAjinamA jigharmi mitraM prathiSThamupa' yAmi zarma / zusyamAnam / gRbhAya / daha / azasaH / rksssH| pAhi / asmAn / druhaH / nidH| mitramaha iti mitra-mahaH / avadyAt / "rakSohaNamiti rakSaHhanam / vAjinam / eti / jigharmi / mitram / hiMsAdvArA / rakSasaH rAkSasAn / pUrvavannaviSayatvAbhAvAdAdyudAttatvAbhAvaH / kiJca-asmAn pAhi rakSa / kasmAdityAha--druhaH drohAtparakartRkAt / nidaH / nindateH kvip / nindAyAH parakartRkAyAH / avadyAt parivAdAt parakartRkAt asmAnpAhi / ubhayatra 'sAvekAcaH' iti vibhakterudAttatvam , tRtIyasya tu 'avadyapaNya' iti nipAtanAt , ' yayatozcAtadarthe ' ityuttarapadAntodAttatvam / he mitramahaH sarvasya mitravadupakArakaM mahasteno yasya sa taadRshH|| ____atha puronuvAkyA-rakSohaNamiti // 'rakSonI yAjyAnuvAkye bhavataH '* iti ca brAhmaNam / rakSasAM hantAraM vAjinamannavantaM annasya dAtAraM Ajimi anena * haviSA Abhimukhyena saMdIpayAmi / ghRkSaraNadIptyoH / juhotyAdikaH, 'bahulaM chandasi / ityabhyAsasyetvam / mitraM sarveSAM suhRdbhUtam / mido duHkhAlAyaka *saM. 2-2-2. ki. kha. ga-mitertuHkhA. For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 taittirIyasaMhitA [kA. 1. pra. 2. zizAMno agniH kratubhissamiTThassa no divA // 33 // sa riSaH pAtu naktam / vi jyotiSA bRhatA prathiSTham / upeti / yAmi / zarma / zizAnaH / agniH / kratubhiriti Rtu-bhiH / samiDa iti saM-ihaH / saH / naH / divA // 33 // sH| rissH| paatu| naktam / "vIti / jyotiSA / bRhatA / bhaati| prathiSThaM pRthutamam / yahA-prathayitRtamam / prathitRzabdAt 'tuzchandasi' itISThan, 'turiSThemeyassu' iti tRlopaH / IdRzaM taM zarma zaraNamupayAmi rakSakaM bhane / sa ca kratubhiH samiddhaH prajJAbhissandIptaH asmadIyairvA yajanaiH pravRddhatejAH / agniH aGganAdiguNayuktaH / zizAnastIkSNIbhavan / zyatervyatyayenAtmanepadam, 'bahulaM chandasi' iti zapazcaH, abhyAsasyetvam, ' abhyastAnAmAdiH' AdhudAttatvam / IdRzassa naH asmAn divA ca naktaM ca riSaH pAtu duHkhAdrakSatu / hiMsrAdvA rakSaHprabhRterasmAnpAtu / pUrvavadvibhakterudAttatvam 'sAvekAcaH ' iti // "atha yAjyA-vIti // ayamagnirvRhatA jyotiSA mahatA tejasA itthaMbhUtassan vibhAti vizeSeNAbhAti mahAnanenAsmadIyena haviSA / --bRhanmahatorupasaGkhyAnam ' iti tRtIyAyA udAttatvam / kiJca-vizvAni mahitvA mAhAtmyAni / ' zezchandasi ' iti lopH| For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 14 . ] www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir bhA'tya'gnirAvirvizvA'ni kRNute mahitvA / prAde'vIrmA'yAsta'hate durevAzzizI'te' zRte' rakSa'se vi'nikSai / 6 a'gniH / A'viH / vizvA'ni / kR'Nute' / ma'hi'tveti' mahi-tvA / preti' / ade'vaH / mA'yAH / sa'ha'te / durevA irta duH- ervAH / zite / zRGge iti / AviSkRNute AviSkurvIta / kiJca - adevIH adevanazIlAH AsurarIrmAyAH prasahate abhibhavet / durevAH duHkhenaitavyAH duSpradharSA iti yAvat / etervaH*, kRduttarapadaprakRtisvaratvam / kiJca -- zRGge zRGgasthAnIye pradhAne AtmIye jvAle shishiite| tIkSNIkurute / zyatervyatyayena Atmanepadam pUrvavacchapazchu, itvaM cAbhyAsasya, ' tAsyanudAttet ' iti lasArvadhAtukAnudAttatve 'anudAtte ca' ityAdyudAttatvam / kimarthaM zizIta ityAha--- rakSase vinikSe rakSovinAzArtham / pUrvavatkarmaNassampradAnatvam / vinikSe--- NikSi cumbane, 'kRtyArthe tavaiken ' iti kenpratyayaH, kRduttarapadaprakRtisvaratvam / jvAlAbhyAM rakSasacumbanaM dAha eva, rakSaso dAhArthaM zRGge tIkSNIkarotviti / yadvA--NijezzodhanakarmaNaH ' tumarthe sesenase ' iti ksepratyayaH, parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam / sani vA vyatyayena guNAbhAvaH / vinAze bandhanaM vinAzanameva // 249 *kha. ga - durupasRSTA deteroNAdiko yatpratyayaH. kha-ga -jvAle / zRNotezzRGge hiMsrabhUte zatrujAte zizI te. For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 taittirIyasaMhitA kA. 1. pra. 2. uta svAnAsau diviSantvagnesti gmAyudhA rakSase hantavA / sadai rakSase / vinikSa iti vi-ni: / "uta / svAnAsaH / divi / santu / agneH / tigmAyudhA iti tigm-aayudhaaH| rakSase / hantavai / u / mrdai| 1 atha yAjyAvikalpaH, upahomArthA vA-uteti // svAnAsaH svanaM kurvantaH haviHprakSepasamupajanitamahAzabdAH / svanatervyatyayena kartari ghaJ , Ajasera suk , 'karSAtvataH' ityantodAttatvam / IdRzAH agneH razmayaH uta divi divyapi santu sarvatrAkAze vijRmbhantAm / chAndasaM patvam / 'uDidam ' iti vibhakterudAttatvam / svAnA iti razminAmeti kecit / tigmAyudhAH tIkSNAyudhAH / tigmaM taikSNyameva AyudhasthAnIyaM zatrUNAM vedhakatvAt yeSAM te tava razmayaH divyapi prakAzantAm / kimartha ? rakSase hantavai rakSovadhArtham / hanteH kRtyArthe bhAve tavaipratyayaH / prarujantu prakarSeNa bhakSayantu havIMSi / rujo bhaGge taudAdikaH / yahA-bhAmAH krodhanazIlAH rutvA kvA ?] asya razmayaH prarujantu prakarSeNa rakSaHprabhRtyapi bhakSayantu / madecit madAyaivAsya / yadvAupamAnArthazcicchabdaH / mahasme madhyAhne] vartamAnasyAsya yathA razmayo vizvaM dahanti, evamasmadripUna bhakSayantviti / evamasmadviSaye pravartamAnamenamagniM adevIH adevyaH AsuryaH paribAdhaH pIDAH na varante na vRNvantu na prApnuvantu / vRo vRGo vA For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 14 . ] www. kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir cidasya' pra ru'janti' bhAmA' na va'rante pari'vAdho ade'vIH // 34 // ci't / a'sya' / preti' / ru'janti' / bhAmA'H / na / va'ra'nte' / pari'bAdha' itai pari - bArdhaH | adevIH // 34 // a'ghAna'ssa te' jaratA rujAmi ha divairkacatvArizacca // 14 // 251 Apa' unda'ntvAkR'tyai' daivI'mi'yante'vasya'sya' ~zunA' te' soma'nta' udAyu'SA' pra vya'vasva'gnerA'ti'thyama'zura aizuvi'tAya'nI mesi yuJjate' kRNuSva pAja'zcatu'rdaza // 14 // Apo' vasvya'si' yAta've'yaGgIzvatu'strizzat // 34 // Apa' unda'ntvade'vaH // hariH om tatsat, vyatyayena zap / paripUrvAdvAdhatessampadAdilakSaNastriyAM kvipU, kRduttarapadaprakRtisvaratvam // iti zrIbhaTTabhAskaramizraviracite yajurvedabhASye jJAnayajJAkhye prathame kANDe dvitIyaprapAThake caturdazonuvAkaH. prathamakANDe dvitIyaprapAThakaH samAptaH. For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 taittirIyasaMhitA (kA. 1. pra. 3. devasya' tvA savituH prasavai'zvinaurbAhubhyAM pUSNo hastAbhyAmA debhrirasa nArirasa parilikhita 'devasya / tvA / svituH| prasava iti pra-save / azvinauH / bAhubhyAmiti vAhu-bhyAm / pUSNaH / hastAbhyAm / eti / dde| abhriH| asi| naariH| HTHE atha tRtIyaH prapAThakaH'ataH paramadhvarakANDaM somAyam / tatraudumbaryavaTaparilekhanArthamabhrimAdatte-devasya tveti // vyAkhyAtaM caitat * / he atre tvAmAdada iti sAvitrasyaivAyaM zeSaH // ztAmabhimantrayate--anirasIti // amriH kaThinamapi pradezaM bhittvAnupraveSTuM samarthAsi, evaMnAma tIkSNAsItyarthaH / abhra gatau, 'insarvadhAtubhyaH' itInpratyayaH / yadvA-~-apo bibhartItyabhiH, yAgasAdhanadvAreNa vRSTihetutvAt , takSNIkaraNAya karmakAreNa pAyitodakatvAdvA / apchanda upapade bibharteH 'acaH' itIpratyayaH, bahulavacanAdguNo na kriyate, svarAnavagrahau cintyau / vyatyayo vA / kathaM punariyaM tIkSNeti jJAyate ? ityAha-nArirasi / nU naye, 'puMsi saMjJAyAM ghaH' / naraH netA nipuNaH karmakAraH, tasyApatyamasi, tenotpAditatvAt / yahA-'nayateSTilopazca' iti Rpratyaye nA, tasyApatyamiti bAhvAderAkRtigaNatvAt ityayaH / *saM-1-1.4. For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhaTTabhAskarabhASyopaitA 253 rakSaH parilikhitA arAtaya idamaha5 rakSaso grIvA api kuntAmi yo'smAndeSTi yaca vayaM dviSma idamasya grIvA api kRntAmi dive tvAntarikSAya tyA pRthivyai tvA asi| parilikhitamiti pari-likhitam / rakSaH parilikhitA iti pari-likhitAH / araatyH| idam / aham / rakSasaH / grIvAH / apIti / kRntAmi / yH| asmAn / dRsstti| yam / ca / vym| dviSmaH / idam / asya / griivaaH| apIti / kRntaami| 'dive / tvA / antarikSAya / tvA / 'pRthivyai / evaM vA-yadyapi tIkSNatayA hiMsikAsi, tathApi tvaM mama nArirasi arina bhavasi mitramevAsi / 'supsupA' iti pratiSedhavacano nazabdassamasyate, sAnubandhakazcennalopena bhAvyam , avyayapUrvapadaprakRtisvaratvaM vyatyayena, 'avyaye nakunipAtAnAm ' iti vacanAt / zAntyartha caivamiyamucyate, 'vaja iva vA eSA yadabhirabhirasi nArirasItyAha zAntyai '* iti brAhmaNam / / tayAvaTaM parilakhati-parilikhitamiti // apikantAmItyanto mantro vyAkhyAtaH // +-agrAdArabhyaudumbaroM prokSati-dive veti // barhiHprokSaNe *saM-6-2-10. saM-1-2-53. *35 For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 taittirIyasaMhitA kA. 1. pra. 3. zundhatAM lokaH pitRSadano yau si yavayAsmadveSaH // 1 // yavayAtvA / 'zundhatAm / lokaH / pitRSadana iti pitRsadanaH / yavaH / asi / yavayaM / asmat / vyAkhyAtam * dyulokAdisthityartha tvAM prokSAmItyaudumbaryA agramadhya. mUlAni pRthakTathakprokSyante / 'parastAdarvAcIm + ityAdi brAhmaNam // 'avaTe apovanayati-zundhatAmiti // pitarassIdantyasminniti pitRSadanaH / adhikaraNe lyuT, kuduttarapadaprakRtisvaratvam , litsvareNa sadanazabda AdhudAttaH, suSAmAditvAtSatvam / ITazoyaM lokaH avaTAkhyovakAzazzundhatAm zuddho bhavatu / vyatyayenAtmanepadam , 'adupadezAt ' iti lasArvadhAtukAnudAttatve dhAtusvaraH / 'krUramiva vA etatkaroti yatkhanatyapovanayati zAntyai / iti brAhmaNam // ___ avaTe yavAnprakSipati-yavosIti // yAvayati apanayati kSudhamiti yavaH / yauteH pRthagbhAvakarmaNontarbhAvitaNyarthAt 'pusi saMjJAyAM ghaH', vRSAditvAdAdyudAttatvam / bahulagrahaNAdvA kartari 'doram' ityap / jAtyAkhyAyAmekavacanam / IdRzastvamasmat asmattaH dveSaH dveSyaM rakSaHprabhRti yavaya apanaya vinAzaya / yauteNici 'saMjJApUrvako vidhiranityaH' iti vRddhirna kriyate; tiGaH paratvAnna nihanyate / yahA--dviSeH 'anyebhyopi dRzyate' *saM-1-1-115. siM-6-2.10. For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhaTmAskarabhASyopetA 255 rAMtIH pitRNA5 sadanamasyudivaDU stabhAnAntarikSaM pRNa pRthivIM dRha dveSaH // 1 // yavayaM / arAtIH / pitRNAm / sadanam / asi / "uditi / divam / stabhAna / eti / antarikSam / pRNa / pRthivIm / dRha / iti vic / dveSaH dveSTunvinAzaya / kiJca-arAtIH adAtUna zatrUzca yavaya / rAtaH kartari tini ktici vA nasamAse' vyayapUrvapadaprakRtisvaratvam / asmadIyAMzca zatrUnnAzayetyarthaH / apadAtparatvAdidamAkhyAtaM na nihanyate / 'urvai yavaH ' ityAdi brAhmaNam // tasminvyatiSajya bahirmuSTiM nidadhAti-pitRNAmiti // sIdantyasminniti sadanaM Asanam / adhikaraNe lyuT , litsvareNAghudAttatvam / pitRRNAmAsanamasi / 'nAmanyatarasyAm' iti SaSThIbahuvacanasyodAttatvam , 'chandasyubhayathA' iti 'nAmi' iti dIrghatvaM na kriyate / 'pitRdevatyaM hyetat '* ityAdi bAhmaNam // 1degaudumbarImucchyati-uddivamiti // he audumbari divaM diviSThAnuttabhAna uttambhaya dhAraya / stanbhussautro dhAtuH, 'stanbhu stunbhu' iti bhApratyayaH / 'halazzzazzAnajjhau' iti zAnanAdezaH / tathA antarikSamantarikSasthAn eNa prINaya / praNa prINane *saM.-6-2-10, For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 taittirIyasaMhitA [kA. 1. pra. 3. dyutAnastvA mAruto minotu mitrA"dyutAnaH / tvA / mArutaH / minotu / mitrAvaruNayoriti mitrA-varuNayoH / dhruvarNa / dharmaNA / iti taudAdikaH / tathA ethivIM pRthivIsthAn iMha vardhaya / dRha dahi vRddhau / ethivIzabdo DISantontodAttaH // - prAcInakarNAmaudumbarImminoti-dyutAnastveti dvipadayA virAjA jagatyA vA // dyotanazIlo dyutAnaH / dyutestAcchIlikazcAnaz / 'bahulaM chandasi' iti zaNe luk / yadvA--' yudhibudhizAM kicca' iti vidhIyamAna Anacpratyayo bahulavacanAddayuterapi bhavati / sarvathA sArvadhAtukatvAbhAvAt 'anudAttetaH' iti lasArvadhAtukAnudAttatvasyApravRtteH 'citaH / ityantodAttatvameva pravartate / he audumbari dyutAno mArutastvAM minotu avaTe prakSipatu ; dyutAnanAmA vA mArutastvAM minotu / ' dyutAno ha sma vai '* ityAdi brAhmaNam / Du miJ prakSepaNe, sauvAdikaH / marucchabdAtprajJAditvAt svArthikoNpratyayaH / mitrAvaruNasambandhinA dhruveNa nityena dharmaNA karmaNA dhAraNena vA tvAM minotu / 'devatAdvandve ca' iti mitrAvaruNazabde pUrvottarapadayoryugapatprakRtisvaratvam / 'udaraM vai sadaH '* ityAdi brAhmaNam // *saM-6-2-10. For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] . bhabhAskarabhASyopetA 257 varuNayorbuveNa dharmaNA brahmavani tvA kSatravani suprajAvani rAyaspoSavani payU~hAmi brahma dRzha kSatraM dRha pra'jAM dRha rAyaspoSa "brahmavanimiti brahma-vanim / tvA / kSatravanimiti ksstr-vnim|suprjaavnimiti suprjaa-vnim| rAyaspoSavanimiti rAyaspoSa-vanim / parIti / UhAmi / "brahma / dRha / kSatram / dRha / prajAmiti pra-jAm / haha / rAyaH / poSam / 1"purISeNodumbarI pradakSiNaM paY=hati-brahmavanimiti // brahma brAhmaNAnvanati sambhajata iti brahmavaniH / 'chandasi vanasanarakSimathAm ' itInpratyayaH, kaduttarapadaprakRtisvaratvam / evaM kSatravaniM suprajAvaniM rAyaspoSavanimiti / 'SaSThayA Akroze' ityanAkrozepi bahulavacanAt SaSThyA aluk , "SaSThyAH patiputra' iti visarjanIyasya satvam / evaMguNAM tvAmaudumbarI paritassarvata uhAmi sthApayAmi, purISeNAvaTaM pUrayitvA sthirAM karomItyarthaH / ' upasargAdas tyUyorvA vacanam ' iti parasmaipadam // 1B maitrAvaruNadaNDena saMhanti-brahma daMheti // he maitrAvaruNadaNDa brAhmaNAdIn daMha vardhaya / prajAzabdaH kRduttarapadaprakRtisvareNAntodAttaH / raizabdAtparasyAH SaSThayAH 'uDidam' ityAdinodAttatvam // For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 258 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir [kA. 1. pra. 3. dR5 ghR'tena' dyAvApRthivI A pR'NethA'mindra'sya' sadA'si vizvaja'nasya' chAyA pari' tvA girvaNo 14 i'ha' / "ghR'tena' / dya'vA'pRthi'vI iti' dyAvA - pRthi'vI / eti' pR'Na'thAm / "indra'sya / sada'H / 15 a'si' / "vi'zva'ja'nasyeti' vizva - ja'nasya' / chi'yA / "parIti' / tvA' / ga'rva'Na'H / gira'H / i'mAH / bha'va'ntu' 1 1 | "audumbarIvizAkhayormadhye vizAkhAprayorvA hiraNyaM nidhAya sruveNAbhijuhoti -- ghRteneti // he dyAvASTathivIsthAnIye audumbarImUlAgre ghRtenAtmAnamASTaNethAM prINayatam / dyAvASTathivyAveva vA udakena prINayatam / ' dyAvASTathivI eva rasenAnakti '* iti brAhmaNam / eNAteryatyayenAtmanepadam // "madhyamaM chadirnidadhAti -- indrasyeti // indrasya sadaH sadanaM gRhaM asi / ' aindraM hi devatayA sadaH * iti brAhmaNam // pArzvayozchadirnidadhAti --- vizvajanasyeti // vizvajanasya sarvajanasya chAyA gRhamasi / ' vizvajanasya hyeSA chAyA '* iti brAhmaNam / chAyAzavdo gRhanAma niruktakAraiH paThyate // " sadaH parizrayati -- paritveti catuSpadayAnuSTubhA // indradevatyatvAdindratvena sada ucyate / he girvaNaH gIrbhiH stutibhirvana * - 6-2-100 For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA 259 gira imA bhavantu vizvato vRddhAyumanu vRddhayo juSTA bhavantu juSTaya indrasya vizvataH / vRddhAyumiti vRddha-Ayum / anviti / vRddhayaH / juSTAH / bhavantu / jussttyH| "indrasya / nIya sambhananIya / asunantasyAmantritatvAdanudAttatvam / imA vakSyamANAsstotrazastrAdilakSaNA giraH tvAM paribhavantu vyApnuvantu vizvatassarvataH / paribhavatiH vyAptikarmA / yahA-'lakSaNetthaMbhUtAkhyAna ' iti bhAge lakSaNe vA dyotye pareH krmprvcniiytvm| imA girastvAM paribhavantu tava bhAgAtmanA bhavantyastvAmeva bhajantAmiti yAvat / yatra tvaM tatra bhavantviti vA / kiJca-vRddhAyurdIrghAyuH / 'chandasINaH' ityuNpratyayAntena bahuvrIhiH / IdRzaM tvAmanu vRddhayassamRddhayo bhavantu | anorlakSaNe bhAge vA karmaprava. canIyatvam / yatra tvaM tatra samRddhayo bhavantviti yAvat / tvAmeva bhajantAmiti vA / sadasi hi sarvAH stutayaH kriyante sarvAzca samRddhayassampadyante / api ca juSTayassevA asmAbhiH kriyamANAstava juSTA iSTA bhavantu / 'nityaM mantra' iti jussttshbdaadhudaattH|| 18dakSiNahArbAhI kuzamuSTimupanigRhya darbheNa spandyAM pravartayatiindrasyeti // 'viSNossyUrasi '* ityanenedaM vyAkhyAtaprAyam / sadasa aindratvAdatraivamucyate // *saM-1.2-13.13 For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 taittirIyasaMhitA kA. 1. pre. 3. syUrasIndrasya dhruvamasyaindramasIndrAya tvA // 2 // rohaNau valagRhanau vaiSNavAna syUH / asi / "indrasya / dhruvam / asi| "aindram / asi / indrAya / tvA / // 2 // dveSa imA aSTAdaza ca // 1 // 'rakSohaNa iti rkssH-hnH| valagahana iti 1 grandhi karoti-indrasyeti // idamapi 'viSNorbuvamasi'* ityanena vyAkhyAtam // 20sadobhimRzati-aindramasIti // indro devatAsya aindra tvamasi / tAdRzaM tvAmindrAya indrArthamabhimRzAmIti zeSaH / 'aindraM hi devatayA sadaH + ityAdi brAhmaNam / 'vaiSNavamasi viSNave tvA '* ityanena cedaM gataprAyam // iti tRtIye prathamonuvAkaH. 'uparavAnkhanati pUrvayordakSiNamevAgre-rakSohaNa iti // hanteH 'bahulaM chandasi' iti kvip , 'ekAjuttarapade NaH' iti *saM. 1-2-13.14-15 saM. 6-2-10. For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA 261 khenAmIdamahaM taM valagamupAmi yanassamAno yamasamAno nickhaavlg-hnH| vaiSNavAn / khanAmi / idam / aham / tam / valagamiti vala-gam / uditi / vapAmi / ym| naH / smaanH| yam / asmaanH| Natvam / 'sarve vidhayazchandasi vikalpyante' ityupadhAlopo na kriyate / kRduttarapadaprakRtisvaratvam / valo nAmAsuramukhyaH, tadgAminastaddhRtyA valagAH / yadvA-vRNotIti valo meghaH / kAlakAditvAllatvam / sa iva chAdayanto ye gacchanti te valagAH asuravizeSAH / yadvA-jIrNakaTapaTAdikhaNDasambhRtAH asthinakharoma pAdapAMsuprabhRtayaH prANinAM mAraNArtha ye bhUnau nikhanyante te valagAH / te hi prANinAM bAdhakatayA valagAmino valavallalyA bhavanti / 'anyatrApi dRzyate' iti gamerDaH / teSAM hantArI valagahanaH / IdRzAnviSNudevatyAnuparavAn khanAmi / 'vaiSNavA hi devatayoparavAH '* iti brAhmaNam / devAnAM nAsikAdiprANasthAnIyA uparavAH / 'ziro vA etadyajJasya yaddhavinaM prANA uparavAH '* iti brAhmaNam / te ca khanyamAnA rakSAMsi palagAMzca nighnantIti / 'asurA vai niryantaH '* iti brAhmaNam // "pAMsU nuhapati-idamahamiti // iMdamiti kriyAvizeSaNam / taM valagamahamidamudrapAmi uddhRtya bahiH prakSipAmi / kamityAhanaH asmAkaM samAnastulyaH yaM valagaM nicakhAna / 'tiGi codAttavati' *saM. 6-2-11 *36 asmAkaM samAyAmi uddhRtya bANa idamiti ki For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 262 taittirIyasaMhitA ne'dame'na'madha'raM karomi' yo na'ssamA'Ano yaja'mAnorAti'yati' gAya'treNa' ni'ca'khAneti' ni-ca'khAna' / i'dam / e'na'm / adha'ram / ka'romi' / yaH / naH / sa'mA'naH / yH| asa'mA'naH / arAtIyati' / gA'ya'treNa' / chanda'sA / 'ava'bAr3ha ityava' vA'duH / va'laga iti' vala - gaH / Acharya Shri Kailassagarsuri Gyanmandir iti gateranudAttatvam, 'udAttavatA tiGA' iti samAsaH / yaM cAsmAkamasamAnaH atulyaH UnaH uktRSTo vA valagaM nicakhAna, tamudvapAmIti / 'dvau vAva puruSau yazcaiva samAno yazvAsamAnaH '* ityAdi brAhmaNam / kiJca - enamahamadharaM adhogatiM karomi / idamiti pUrvavatkriyAvizeSaNam / kamityAha -- yosmAkaM samAno yazcAsamAno janaH arAtIyati arAtirivAcarati / yadvA- -asmAnarAtIyati yassamAnosamAno vA / / ' upamAnAdAcAre ' iti kyac / gAyatreNa chandasA udvapAmi / gAyatryeva gAyatram | chandasaH pratyayavidhAne napuMsake svArtha upasaGkhyAnam' ityaNpratyayaH / evaM dakSiNapUrvamArabhya sarvebhya udbapati / traiSTubhena jAgatenAnuSTubheneti vizeSonyatra || 6 [kA. 1. pra. 30 'yajamAnasyAdhastAtpadapAMsUnudvapati -- avabADha iti // yajamA -- *saM. 6-2-11. 6 nasya pAdayoradhastAt bADho baddho valagostu / bAhra prayatne, kSubdhasvAnta ' ityatra nipAtitaH, ' gatiranantaraH' iti pUrvapa - daprakRtisvaratvam // For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 2.] mabhAskarabhASyopetA 263 chandasAvabADho valagaH kimatra bhadraM tannau saha virAIsi sapatnahA samrAGasi bhrAtRvyahA svarADasya bhimAtihA vizvArADasi vizvAsA'kim / atra / 'bhadram / tt| nau| saha / 'virADiti vi-rAT / asi / sapatnaheti sapatna-hA / samrADiti sN-raatt| asi / bhrAtRvyaheti bhraatRvy-haa| 'svarADiti sva-rAT / asi / abhimaatihetybhimaati-haa| "vizvArADiti vizva-rAT / asi / _ 'uparavAnkrameNAvamRzatovaryuyajamAnau / te cAdhastAsaMtRNNAH / 'tasmAtsaMtRNNA antarataH prANAH '* iti brAhmaNam / bahirasaMtRNNAH / 'na sambhinatti tasmAdasaMminnAH prANAH '* iti brAhmaNam / pUrvayordakSiNamevAdhvaryuravamRzatyuttaraM yajamAnaH / atha yajamAnaH pRcchati-adhvaryo kimatreti // "itara Aha-bhadramiti // bhadraM bhajanIyaM kalyANam / bhadi kalyANe, ranpratyayaH, upadhAlopazca // yajamAna Aha-tannau saheti // tadbhadramAvayossahaivAstu / athAdhvaryuH pRcchati-yajamAna kimatreti / bhadramityAdi yathAyatham / evaM sarvatra // 1-1 uparavAnabhimRzati sarvAnevAnupUrva-virADiti // vividha *saM-1.2.11. - For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 taittirIyasaMhitA [kA. 1. pra. 3. vASTrANA huntA // 3 // rakSohaNau dalagRhanaH prokSAmi vaiSNavAnavizvAsAm / nASTrANAm / hantA // 3 // "rakSohaNa iti rakSaH-hanaH / valagahana iti valaga-ha rAnatIti virAT / 'satsUdviSa ' iti kvip , kRduttarapadaprakRtisvaratvam / sapanAzzatravasteSAM hantA / 'bahulaM chandasi' iti kvip / yasmAttvaM vividhaM dIpyase tasmAtsapanahA / saGgataM dIpyata iti samrATa / 'mo rAji samaH kvau' iti masya maH / yasmAdevaM tasmAttvaM bhrAtRvyahA / bhrAtRvyAssapanAH / 'vyan sapane' iti vyanpratyayaH / teSAM hantA bAhyAbhyantarabhedena nityAnityabhedena vA zatrUNAM prathagabhidhAnam / svAyattaM dIpyasa iti svarAT / yasmAdevaM tasmAttvaM bhimAtihA / abhimAtiH pApmA / manyateH ktini nityamapyanunAsikalopaM bAdhitvA vyatyayena 'anunAsikasya kkimaloH' iti dIrghatvam / tataH 'anudAttopadeza' ityAdinAnunAsikalopaH / tasyA hantA / mahAbalena hi pApmA nihantuM zakyate / vizveSu lokeSu rAjatIti vizvArAT / 'vizvasya vasurAToH' iti dIrghaH / yasmAdevaM tasmAdvizvAsAM nASTrANAM nAzayitRRNAM dainAdipravRttInAM hantA nAzayitA tvamasi / nazerNyantAt 'dAdibhyazchandasi' iti tranpratyayaH, 'titutratatha' itITutiSedhaH, gilope udAttanivRttisvareNa vana udAttatvam , 'vrazca' ityAdinA Satvam // - "uparavAnprokSati-rakSohaNa iti // yuSmAn prokSAmIti sambandhaH // For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 2. bhabhAskarabhASyopetA 265 kSoho valagRhano nayAmi vaiSNavAna yavausi yavayAsmadveSo yavayA rAtI rakSohaNo valagRhanovai stRNAnaH / preti / ukSAmi / vaiSNavAn / "rakSohaNa iti rakSaH-hanaH / valagahana iti valaga-hanaH / aveti / nayAmi / vaiSNavAn / "yvH| Asa / yavayaM / asmat / dveSaH / yavayaM / arAtIH / "rakSohaNa iti rakSaH-hanaH / valagahana iti valaga-hanaH / aveti / stRNAmi / vaiSNavAn / "uparaveSvapovanayati-rakSohaNa iti // evaMvidhAn yuSmAna, adhastAdapovanayAmi prApayAmi adbhissaMyojayAmi / avanayatisvabhAvAdadbhireva gamyate / nayatezca dvikarmakatvAdyuSmAnapovanayAmIti bhavati, yuSmAsvapovanayAmIti yAvat ; yathA--' anAM nayati grAmam ' iti / 'tasmAdArdA antarataH prANAH '* iti brAhmaNam // 11teSu yavAnpraskandayati-yavosIti // vyAkhyAtam / / 'prANepvevorja dadhAti '* iti brAhmaNam // "uparavAn barhiSAvastRNAti-rakSohaNa iti // yuSmAnavastRNAmItyadhastAcchAdayAmItyarthaH / ziSTaM spaSTam / 'tasmAllomazA antarataH prANAH '* iti brAhmaNam // *saM. 6.2.11. saM-1-3-1, - For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 taittirIyasaMhitA [kA. 1. pra. 3. mi vaiSNavAvrakSohaNoM valagRhanokSi juhomi vaiSNavAvrakSohaNau valaMgaha nAvupa' dadhAmi vaiSNavI rakSohaNau "rakSohaNa iti rakSaH-hanaH / valagahana iti valaga-hanaH / abhIti / juhomi / vaiSNavAn / "rakSohaNAviti rakSaH-hanau / valagahanAviti valagahanauM / upeti / dadhAmi / vaiSNavI iti / "rakSohaNAviti rakSaH-hanau / balagahanAviti valaga "hiraNyamantardhAya svAhutyA uparavAnabhijuhoti-rakSohaNa iti // yuSmAnabhijuhomIti yuSmAnAjyena vyAghArayAmIti / 'prANepveva tejo dadhAti '* iti brAhmaNam // ___adhiSavaNaphalake upadadhAti-rakSohaNAviti // evaMguNe yuvAmupadadhAmIti / vaiSNavI vaiSNavyau / 'vA chandasi ' iti pUrvasavarNadIrghatvam / 'hanU vA ete yajJasya yadadhiSavaNe '* ityAdi brAhmaNam // ___"adhiSavaNaphalake pradakSiNaM purISeNa parvRhati-rakSohaNAviti // yuvAM paY=hAmIti purISeNa paritaH pUrayitvA draDhayAmIti / 'upasargAdasyatyUhyorvA vacanam ' iti parasmaipadam // *saM. 6-2-11. For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 2. ] www. kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir valagRhanau paryUhAmi vaiSNa'vI ra'kSi'ohaNa valagR'hanA' pari' stRNAmi vaiSNa'vIra'kSi'ohaNa valagR'hanau vaiSNu 267 18. 19. hano' / parIti' / U'hAmi' / vai'SNa'vI iti' / "ra'kSohaNAviti'i rakSaH - hana / va'la'ga'hanA'Avati' valagahanau / parIti' / stR'NA'Ami' / vai'SNa'vI iti' / "r'kssoohnnaaviti rakSaH - hanau / valaga'hanA'Aviti'i valagahano' / vai'SNa'vI iti' / bR'hann / a'si' / bR'hadddrAveti' 1 20 Royong ete barhiSA paristRNAti rakSohaNAviti // yuvAM paristRNAmIti // For Private And Personal Use Only " ete abhimRzati -- rakSohaNau valagahanau vaiSNavI iti // 20 phalake grAvNodvAdayati - bRhanniti // he grAvan bRhanmahAnasi vIryeNa / zatRvadbhAvAt 'ugidacAm ' iti num / na paraM vIryeNa, api tu zarIreNApi bRhannasItyAha -- bRhadvAvA mahApASANaH / avayavabhUtA grAvANopi gRhyante / yadvA gRNantIti grAvANaH zabdakAriNovayavAH, bRhanto grAvANo yasya / gR nigaraNe, kvanipU, ADAgamaH / yasmAdevaM tasmAdindrArthaM bRhatIM vAcaM vada, yathendra imAM vAcaM zrutvA Agacchati / zatruvatAvAt ' ugitazca ' iti GIp / ' bRhanmahatorupasaGkhyAnam ' iti nadyA udAttatvam / ' ziro vA etadyajJasya yaddhavirdhAnaM prANA Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 268 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'taittirIyasaMhitA vI bRhanna'si bR'hadbhUvA bRha'tImindra ya' vAcaM' vada' // 4 // vi'bhUra'si pra'vAha'No' vaha'rasi havya' [kA. 1. pra. 3. bRhat - yAvA / bRha'tIm / indrA'ya' / vAca'm / d // 4 // hantendrA'ya' dve ca' // 2 // 'vi'bhUriti' vi-- bhUH / A'si' / pra'vAha'Na' iti' uparavA hanU adhiSavaNe jihvA carma grAvANo dantAH ' * ityAdi brAhmaNam / etaduktaM bhavati - zirassthAnIye havidhIne prANasthAnIyeSUparaveSu hanusthAnIyAbhyAmadhiSavaNaphalakAbhyAM parigRhIte jihvAsthAnIye carmaNi dantasthAnIyaiH grAvabhiH khAdanasthAnIyamabhiSavaM kRtvA mukhasthAnIye AhavanIye hutvA pratyaggatvA udarasthAnIye sadasi bhakSayantIti / 'yo vai virAjo yajJamukhe' ityAdi ca // iti tRtIye dvitIyonuvAkaH. atha dhiSNyanivapanamantrAH / ' cAtvAlAddhiSNiyAnupavapati + ityAdi brAhmaNam / tatrAgnIdhrIyAdayoSTau nyupyante / AhavanIyAdayoSTAvanudizyante / ' nyanye viSNiyA upyante nAnye " *saM. 6-2-11. +saM. 6-3-1. For Private And Personal Use Only - Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org anu. 30] ---- ityAdi brAhmaNam / tatrAmIghrIyaM nivapati cAtvAlApurISaM sikatA iti gRhItvA parimaNDalaM dhiSNyaM karoti -- vibhUriti // ' raudreNAnIkena ' ityAdi sarvatrAnuSajyate / AdheyAnidharmA AdhAreSUpacaryante / vividhaM bhavitAsIti vibhUH / ' AgnIdhrAddhiSNiyAnviharati ' iti sarvadhiSNyAditvAdvibhUrityucyate / ' bhuvassaMjJAntarayoH' iti kvip, kRduttarapadaprakRtisvaratvam / yata evaMvidhosi tasmAtpravAhaNastvaM prakarSeNa haviSAM vAhayitA svAtmanAnyaizva dhiSNyAdhArairagnibhiH / vahaterNyantAdbahulavacanAtkartari karaNe vA lyuT, kRduttarapadaprakRtisvaratvam, liti ' iti pratyayAtpUrvasyodAtta 6 6 tvam , kRtyacaH ' iti Natvam / yadvA-vAhna prayatne, tasmAyuT / yajJArthaM prakarSeNa vyApriyamANa iti yAvat / raudreNa krUreNa anIkena sainyena / raudramiva raudram / yathA raudragaNaH krUro bhavati evamanyadapi yatkrUraM tadraudram / ' saMjJAyAM ca ' ityutpannasya kanaH devapathAditvAllup, 'saMjJAyAmupamAnam' ityAdyudAttatvam / 'sphigantasyopameyanAmadheyasya' iti vA / he ane agnyAdhAra mAM pAhi rakSa, piSTahi pUraya ca mAM kAmaiH / pR pAlanapUraNayoH anudAtta udAttet juhotyAdikaH, * arti bhabhAskarabhASyopetA WWW Acharya Shri Kailassagarsuri Gyanmandir *saM--603-1. pipartyozca' ityabhyAsasyetvam / yadvA --- piSTahi tRpya asmAsu sAnugraho bhava / prItau bhau[sau ?] vAdikaH udAttet, 'bahuLaM chandasi' iti zapazzuH, 'bahulaM chandasi' ityabhyAsasyetvam / mA ca mA hiMsIH / atra ' cAdilo pe vibhASA' iti prathamA tiGbhaktirna mihanyate, apadAtparatvAdvitIyA na nihanyate, nihanyata eva // tRtIyA tu For Private And Personal Use Only 269 *37 Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ___www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 taittirIyasAhatA . kA. 1. pra. 3. __vAnazvAtroti pracaitAstuthosi pra-vAhanaH / vahniH / Ati / havyavAhana iti havya-vAhanaH / zvAtraH / asi / pracaitA iti pra-cetAH / 'tuthaH / ati / vizvavedA iti vizva hotudhiSNyaM nivapati-vahnirasIti // vahatirAvAhane vartate / ' vahithi' ityAdinA nipratyayaH ; tatra hi nidityucyate / vahnirasi devAnAmAvAhakosi, AhvAtAsIti yAvat / AhUya tebhyo havyAnAM haviSAM voDhA prApayitA cAsi / 'havye'nantaH pAdam ' iti jyuT , kRduttarapadaprakRtisvaratvam // "maitrAvaruNasya dhiSNyaM nivapati-zvAtrosIti // Azuzabdasya pUrvAparavarNaviparyayaH; Azu trAtA zvAtraH / mitrameva tathA kroti| 'Atonupasarge kaH' iti kaH kriyAvizeSaNAnAmapi karmatvAt , thAthAdisvareNottarapadAntodAttatvam / yahA-Azu sarvadA gacchatIti zvAtraH / mitrameva tathA karoti / sarvathA vyutpattyanavadhAraNAnnAvagRhyate / ata sAtatyagamane, 'dAdimyazchandasi' iti tranpratyayaH, 'tricakrAdInAmantaH / ityantodAttatvam, 'titutra' itInatiSedhaH / prakRSTazcetayatIti pracetAH / citI saMjJAne, 'gatikArakayoH pUrvapadaprakRtisvaratvaM ca ' iti tasmAdasunpratyayaH, pUrvapadaprakRtisvaratvaM ca / pracetA varuNaH / evaM mitrAvaruNasambanmino metrAvaruNasya dhiSNyaM tAbhyAmabhedena stUyate // 'bAmaNAcchaMsino dhiSNyaM nivapati-tuthosIti // tuthonAmAniH dakSiNAvibhAgakRt / 'tutho ha sma vai vizvavedA For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 3. bhabhAskarabhASyopetA 271 vizvavedA uzigaMsi kvirvaarvedaaH| uzis / asi / kviH| aaariH| ami| devAnAM dakSiNA vibhajati '* iti brAhmaNe tuthaH prasiddhaH / sa eva tvamasIti stUyate vibhAgasAmarthya prakaTayitum / ayamapi hi brAhmaNAni vibhajya zaMsati / tu iti sautro dhAtuH vRddhikarmA, 'pAtRtudi' ityAdinA pibatyAdibhyo vidhIyamAnaH sthakpratyayo bahulavacanAdasmAdapi bhavati / mahAnityarthaH / yadvA-stautessthakyAdyavarNalopaH; yathoktam-'dvau cAparau varNavikAranAzau ' iti / stutya ityarthaH / vizvaM thetti vindatIti vA vizvavedAH / 'gatikArakayorapi pUrvapadaprakRtitvaratvaM ca ' iti kArakapUrvAdasunpratyayaH, tatra pUrvapadaprakRtisvaragrahaNasya bahuvrIhisvarasyopalakSaNatvAt 'bahuvrIhau vizvaM saMjJAyAm ' iti pUrvapadAntodAttatvam / sarvadhano vA // poturdhiSNyaM nivapati-uzigasIti // potArau devakavI / yathA--' mandrA potArA kavI pracetasA '' iti / atosyApi tadrUpeNa stutiH / uzik kamanIyaH sTahaNIyaH / vaza kAntau, 'vazaH kicca' itIjipratyayaH / kaviH kAntadarzanaH sUktimArgANAM draSTA / ku zabde, 'aca i:' itIpratyayaH / / ___ neSTudhiSNyaM nivapati-azAririti // dvAvetAvanivizeSau / yathA- svAna bhrAjAjJAre bambhAre / iti / tAvatra stUyete / aGghamAnAH svamArgapracyutA arayo yasya sonAriH / aGghamAnA *saM. 6.6.1. biA, 3-6-2. saM. 1.20710 - For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 272 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir 27 rasi' bambhA'riva'syura'si' duva'svAjzhundhyUra'si mAjo'lIya'ssa'mrADa'si vambhAraH / 'a'va'syuH / a'si' duva'svAn / 'zundhyUH / 7 [kA. 1.pra. 3. riraGghAriH, zAnaco lopaH / yadvA - pacAdyajantassamasyate / evaM ymbhrmymaannaarirbmbhaariH| bhrameryaGkugantAtpacAdyac, rephamakArayorlopaH / vinaSTaizvaryatayA vyAkulatvaM bambhramyamANatvam / bahuvrIhau pUrvapadaprakRtisvaratvam, 'adupadezAt ' iti lasArvadhAtukAnudAttatve dhAtusvaraH / asminpakSe vRSAditvAtpUrvapadasyAdyudAttatvaM draSTavyam / yadvA -- bambhramadarirbambhAriH iti zatrantastamasyate, sa ca ' abhyastAnAmAdiH ' iti AdyudAttaH // " "acchAvAkasya dhiSNyaM nivapati -- atrasyuriti // vAtavizeSavacanAvetau / yathA avasyave tvA vAtAya svAhA / duvasvate tvA vAtAya svAhA ' * iti / tatsambandhitvenAsya stutiH | ava rakSaNe, avaterasunpratyayaH, tadicchati sarveSAmiti ' chandasi parecchAyAmapi ' iti kyaci 'kyAcchandasi ' ityupratyayaH / duvasyatiH paricArakarmA / kaNDDAdiH prAtipadikatvapakSe ' tadattyA - styasmin ' iti matup / paricaraNavAn sarvaiH paricarya ityarthaH / vRSAditvAdAdyudAttatvam / nipAto vAyaM dRSTavyaH // mAyaM nitrapati -- zundhyUriti // zundhyUH zodhayitA, pAtraprakSALanasthAnatvAt / ' yajimanizundhi' ityAdinA yucpra * tai. A 4-9. For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopetA 273 kuzAnuH pariSadyosi parvamAnaH asi / mArjAlIyaH / samrADiti saM-rAT / asi / kuzAnuriti kuza-anuH / "pariSadya iti pari-sadyaH / asi / pavamAnaH / tyayaH / varNavyatyayena dIrghatvam / mRjyante pAtrANIti mArjAlIyaH / 'sthAcatimRjerAlajvAlayAlIyacaH' ityAlIyacpratyayaH, 'upottamaM riti' ityupottamasyodAttatvam / tvayi kRtamArjanAnAM pAtrANAM zodhayitAsItyarthaH / evamaSTau nyupyante // 'athASTAvanudizyantenukrameNa saGkIrtyante upatiSThamAnena / AhavanIyamupatiSThate-samrADiti // samyagrAjatIti samrAT / 'satsUdviSa' ityAdinA kvi', 'mo rAji samaH kvau ' iti makAraH, kRduttarapadaprakRtisvaratvam / kRzA alpA anavaH prANino yasmin sa kazAnuH, yasminsamyagrAjati sarve prANinaH svalpavIryazarIraizvaryA bhavanti tAdRzosItyarthaH / kaza alpIbhAve, igupadhalakSaNaH kH| bhRmRzIprabhRtibhyo vidhIyamAna upratyayo bahulavacanAdaniterapi bhavati / / "AstAvamupatiSThate-pariSadyosIti // paritassIdantyasminniti pariSadyaH / 'zaki sahozca' iti cakArasyAnuktasamuccayArthatvAt 'kRtyalyuTo bahulam ' iti bahulavacanAdvA adhikaraNe yatpratyapaH, 'sadiraprateH' iti Satvam, kRduttarapadaprakRtisvaratvam, 'yato'nAvaH' ityAdyudAttatvam / pavamAnazzodhanaM kurvan / 'pUGayajozzAnan ' iti zAnanpratyayaH, pUG pavane bhauvAdikaH / bahippavamAnasambandhAdA pavamAna ityucyate // For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 274 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir pra'takkA'si' nabha'sva'nasa'mma'STosi havya'sUda' R'tadyA'masi' su'va'jrjyoti' [kA. 1. pra. 3. 11 12 I " pra'takketi' pra-tak / a'si' / nabha'svAn / " ase - mmRSTa' ityasai--mR'STuH / a'si' / ha'vya'sU da' iti' havya - sUrda: / "R'tAmetyRta - dhAmA / a'si' / suva'jyo' 1 1 13 - , "cAtvAlamupatiSThate -- pratakveti // takatirgatikarmA / prakRSTaM gatirgamanaM pratak / tatra hi RtvigyajamAnA bahi* marjinArthaM gacchanti / tadasyAstIti pratakkA | 'chandasIvanipau ' iti vanip pratyayaH, kRduttarapadaprakRtistraratvam / yadvA ---- prakarSeNa gacchanti RtvigyajamAnA iti pratakkA / ' anyebhyopi dRzyante' iti vanippratyayaH / nabhasvAn uddhRtapurISatvenAvakAzavAn // "pazupaNamupatiSThate - asammRSTa iti // asampRSTaH avinAzitaH / mRza Amarzane, avyayapUrvapadaprakRtisvaratvam / rakSaHprabhRtibhiraparAmRSTosIti yAvat / havyAnAM hRdayAdInAM sUdaH pAcakaH / SUda kSaraNe, pAkavizeSaH kSaraNam karmaNyaNU, kUlasUdasthalakarSAssaMjJAyAm ' ityuttarapadAdyudAttatvam // 6 " sadaso dvAri tiSThannaudumbarImupatiSThate RtadhAmeti // RtaM satyaM yajJo vA tat dhAma sthAnaM yasyAssA RtadhAmA / yadvARtaM sAma taddhAma yasyAH, tanmUle hi sAma gIyate, 'audumbarI sSTaSTvodgAyat' iti / bahuvrIhau pUrvapadaprakRtisvaratvam / Rtazabdo *ka- havi. --- For Private And Personal Use Only --- Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopaitA 275 brahmajyotirasa suvardhAmAjausyekatiriti suvH-jyotiH| "brahmajyotiriti brhmjyotiH| as|suvrdhaameti suvH-dhaamaa| ajH| niSThAntontodAttaH / suvaH svarga Adityo vA / tatrasthaM jyotirdIptiH yasyAssA suvarNotiH, ucchritatvAt / -- saptamyupamAnapUrvapadasya bahuvrIhirvAcyo vAcottarapadalopazca' iti samAsaH / 'nyaGkarau svaritau' iti svazzabdassvaryate // "brahmasadanamupatiSTate-brahmajyotiriti // brahma jyotirdIptiryasya sa brahmajyotiH dhiSNyaH / 'bRmhernalopazca' iti manpratyayAnto brahmazabdaH / yahA-dyotata iti jyotiH / 'dyuterisinnAdezca jaH' itIsinpratyayaH / dyotamAno brahmA yatra sa brahmajyoti?tamAnabrahmeti yAvat / AhitAgnyAditvAtparanipAtaH / brahmasadane hi brahmA dyotate / svargAva*sthAnamivAvasthAnaM yasmin sa suvardhAmA / upamAnapUrvapadasya bahuvrIhisamAsaH / yadvAsuSTu arya te gamyata iti svaH / atairvici gatisamAsaH / sukhamucyate, sukhanAmasu hi 'suvaH sukham ' iti niruktakArAH paThanti / sukhaM dhAma sthAnaM yatra tAdRzaM, tatra hi brahmA sukhamAste // atraiva tiSThan gArhapatyamupatiSThate-ajosIti // jAyante utpadyantasmAdAhavanIyAdaya ityajaH / 'janerDazca ' iti janerDapratyayaH, TilopaH, dhAtozvADAgamaH / yadvA-na jAyata ityajaH, *taM-suvaH svarga iva dhAma. ka-Dhe Dhodveti. taM-'janeoMDA' iti. For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 276 Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA pA'daha'rasi buniyo'o raudreNAnI'kena a'si' / eka'pA'AdityekaM' pA't / " ahi'H / a'si' / I [kA. 1. pra. 3. nitya iti yAvat / ' anyeSvapi dRzyate ' iti DaH, na jyupapadatvAtkRduttarapadaprakRtisvaratvam / yadvA -- ajanti gacchantya - smAdAhavanIyAdaya ityajaH / aja gatikSepaNayo:, ' ghaJarthe kavidhAnam' iti kaH, bahulavacanAdvibhAvAbhAvaH / NyantAdvA pacAdyac, ' bahulaM saMjJAcchandaso : ' iti NilukU / AhavanIyAdInAM gamayitA ajaH / ekaH pAdosyetyekapAt / ' saGkhyAsupUrvasya ' ityantalopassamAsAntaH, pUrvapadaprakRtisvaratvam ' iNbhIkAyA ityAdinA kanpratyayAnta ekazabdaH / eko hAsya pAdo devAnAM yaSTA devayaNNAmA, yathoktam -' A devayajaM vaha ' iti / padyate pratipadyate havIMSIti pAdaH / ' padarujavizasTazo ghaJ ' iti ghaJ / aneraMzAH pAdAH ' apAnenimAmAdaM jahi niSkavyAdaM sedhA devayajaM vaha '* ityaMzAntaranivAraNAt havyAnAM vodurekapAtvam // " " purANagArhapatyamupatiSThate, yaM prahAsyanto bhavanti - ahirasIti // Agatya hantItyahiH, ayaM khalvanissvakAryaM pratyAgatya tadvirodhinamAmAdaM hanti / yathA ' apAnenimAmAdaM jahi ' * iti / ' AGi zrihanibhyAM hrasvazca' itI JpratyayaH, sa ca Dit, sa ca Dit, 'udAttazca ' ityanuvRtteH kRduttarapadaprakRtisvaratvaM bAdhitvA AGa udAttatvaM hrasvatvaM ca | ahirasi yajamAnasyAbhimatasampAdanAya tAvadAgacchasi, tadvirodhinazca hansItyarthaH / yadvA - na hantItyahi:, ahiMsakosI *. 9-9-192-4 For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 4.] www. kobatirth.org bhaTTabhAskarabhASyo paitA Acharya Shri Kailassagarsuri Gyanmandir pipR'hi mA mA ma pAhi mA' hi~sIH // 5 // tva5 sauma tanU'dro dveSabhyo'nya buniya'H / raudreNa / anI'kena / pA'hi / mA / agne / pi'hi / mA / mA / mA / hiMsIH // 5 // ana kenASTau ca' // 3 // 'tvam / soma / ta'nUkRdrya iti' tanU'kRt / 277 tyarthaH / kevalAdeva hanterbahulavacanAdayamiJpratyayaH Gicca | ahirahantA / avyayapUrvapadaprakRtisvaratvam / budhnaM mUlakAraNaM sarvakarmaNAm / svArthe yat, chAndasa ikAropajanaH / yadvA-buddhirbudhnaM, tatra bhavo budhnyaH, sarvadA zraddhAvatAM hRgatosItyarthaH / ' bhave chandasi' iti yat, ' yato'nAvaH' ityAdyudAttatvaM bAdhitvA vyatyayena ' titsvaritam ' iti svaritatvam / raudreNetyAdi vyAkhyAtaM * sarvatrAnuSajyate // iti tRtIye tRtIyonuvAkaH. 'ci caturgRhItaM gRhItvA zAlAmukhIye vaisarjanaM juhoti - tvaM someti yajurantayA tripadA gAyatryA || tanUzzarIram / 'kRSicami' ityAdinA UpratyayaH / tAM kRntanti chindantIti tanU - kRnti / 'kvipca' iti kvipU, kRduttarapadaprakRtisvaratvam / *saM. 1-3-3.3 For Private And Personal Use Only *38 Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 taittirIyasaMhitA [kA. 1. pra. 3. AN kRtebhya uru yantAsi varUtha dveSobhya iti dveSaH-bhyaH / anyakRtabhya ityanyakRtebhyaH / uru| yantA / asi / varUtham / svAhA / dviSantIti dveSAMsi / anyairdurAtmabhirabhicArAdipravRttaiH kRtAnyanyakatAni / 'tRtIyA karmaNi' iti pUrvapadaprakRtisvaratvam / yAni zarIramapi nAzayanti tebhyo rakSaHprabhRtibhyo yantA tatpIDApagamadvAreNa rakSakaH / he soma IdRzastvameva khalu naH. uru mahatvarUthaM gRhaM dhanaM vA, varaNIyatvAt / 'javRJjayAmUthan ' ityUthanpratyayaH / dhanAni lipsamAno hi stutyaM tadrUpeNa stauti ; tasmAnmahaddhanaM me dehItibhAvaH / 'uruNaskRdhIti vAvaitadAha '* iti brAhmaNam / IdRzAya tubhyaM svAhA suhutamidamastviti pradAnArtho nipAtaH / kathamatra 'tanUkaddhayeSaH '* iti brAhyaNamupapadyate ? ucyate tanUkatAmapi rakSaHprabhRtInAmeSa hi tanUkat ; tasmAtkamanena kartuM na zakyata iti pratipAdyate / yahA-karo. tereva vip / tatra hi bahavastanUkRtazzarIrasyotpAdayitAraH / prajAnAM pitA retassiJcati prajanane / somassiktaM reto dadhAti, yathA--' somo vai retodhAH' iti / tvaSTA vai retasassiktasya rUpANi vikarotIti / ayamartha:-he soma tvaM khalu tanUkRdbhayopi tanUkatonupravizya sthitosi / atra prAsAdAtprekSata itivallayablope karmaNi paJcamI / tvamapi tanUkRtAM madhye kazcideka ityarthaH / yahA-'supAM supo bhavanti ' iti soya'sAdezaH, yathA-'tanUruddhayeSaH '* iti brAhmaNam / yasmAdevaM tasmAdanyai*saM-6-3-2. siM-2-1-1. For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 4.] bhabhAskarabhASyopetA 279 svAhA juSANo apturAjyasya vetu svAhAyau agnivarivaH kRnnotv'jussaannH|apnuH| aajysy| vetu| svaahaa|'aym| nH| agniH| varivaH / kRNotu / ayam / mRdhaH / yuSmadvayatiriktaiH durAtmabhiH kRtAni yAni dveSAMsi yuSmatkRtatanUvirodhIni jvarAdIni vyasanAni tebhyo yantA tvamevA*smAkamuru varUthamiti / 'suvargAya vA etAni lokAya hUyante yadvaisarjanAni '' ityAdi brAhmaNam // avAntaradIkSAM visRjya tuveNAptuM praskandayati-juSANa iti virAjA yajurantayA ekapadayA // apnuH binduH / vibhktivytyyH| AjyasyAptuM vetu pibatu / kaH? juSANaH prIyamANaH / tAcchIlikazcAnaz , 'bahulaM chandasi' iti zaM bAdhitvA zapo luk , lasArvadhAtukAnudAttatvAbhAvAt 'citaH' ityantodAttatvam / yahAAptavyopnuH / 'Amoterhasvazca' ityAmotestupratyayaH / AptavyoyaM somaH prIyamANa Ajyasya vetu pibatu / 'kriyAgrahaNaM kartavyam' ityAjyasya sampradAnatvam , 'caturthyarthe bahulaM chandasi' iti sssstthii| 'devAnvai suvarga lokaM yato rakSAMsyanighAMsan + ityAdi brAhmaNam / svAheti pUrvavat // pUrvayA dvArA zAlAyA upaniSkAmati-ayaM na iti catuppadayA triSTubhA // ayamanISomAkhyaH praNIyamAnognirvarivaH kRNotu abhISTAni dhanAni dadAtu / kavi hiMsAkaraNayoH, : dhinvi*kha. ga.-tvamevama. siM-6-3-2, For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 280 taittirIyasaMhitA [kA. 1. pra. 3. yaM mRdhaH pura etu prabhindann / aya zatrUJjayatu jahaSANoyaM vAje jayatu vaajsaatau| uru viSNo vi kramasvoru kSayAya naH kRdhi / ghRtaM puraH / etu / prabhindaniti pra-bhindann / ayam / zatrUn / jayatu / jarhaSANaH / ayam / vAm / jayatu / vAjasAtAviti vAja-sAtau / 'uru / viSNo iti / vIti / kramasva / uru / kSayAya / kRNvyoraca ' ityupratyayaH / kiJca-ayaM mRdhassaGgAmAn prabhindana prakarSeNa vinAzayan purograta etu gacchatu / tatazcAyamanirasmAkaM zatrUn jayatu / jarhaSANaH jayena bhRzaM dRSTAntaHkaraNaH / haSaryaDDagantAdvayatyayenAtmanepadam, 'abhyastAnAmAdiH' ityAdyudAtatvam / kiJca-ayamagnirvAjamannaM jayatu asmadarthamAtmavazaM karotu / ka ? vAjasAtau / 'utiyUti' ityAdinA nipAtanAt sanoteH karmaNi ktin, 'janasana ' ityAtvam / vAjo labhyate yasmin tasmin vAjasAtau* saGgAme vAnaM jayatu / vAjazabdo vRssaaditvaadaadyudaattH|| 'AhavanIye khuvAhutiM juhoti-uru viSNo iti catuSpadayAnuSTubhA // he agne viSNo vyApaka / 'viSeH kicca' iti nupratyayaH / uru vikramasva mahAvikramo bhava sarvatrApratihato *ga-vAjAthai, - - For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 4.] www. kobatirth.org bhabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir ghR'tayone piva' prama' ya'jJapa'ti' tira / somoM jigAti gAtuvi // 6 // 281 I na'H / kR'dhi'i / ghR'tam / ghR'tayo'na' iti' ghRta-ne / pi'tra' / prapreti' pra - pra' / ya'jJapa'ti'mati' ya'jJa - pa'ti'm / ti'ra' / 'somaH' / ji'g2Ati' / gA'tuviditi' gAtu -- 1 ( bhava / ' vRttisargatAyaneSu kramaH' ityAtmanepadam / kiJca-naH asmAkaM kSayAya nivAsAya nivAsasya / ' SaSThyarthe caturthI vaktavyA ', kSayo nivAse ' ityAdyudAttatvam / uru kRdhi bahudhanAdikaM dehi, arikta * masmAkaM nivAsaM kurvityarthaH / ' kaH karatkaratikRdhikRteSvanaditeH ' iti saMhitAyAM nasassakArasya sakAro vyatyayena na pravartate / uktaM ca prAtizAkhye 'na sakradhakArapare + iti / apica - he ghRtayone apAM yone, 'anerApaH iti / idaM hUyamAnaM ghRtamAjyaM piba / apica - yajJapatiM yajamAnaM pratira vardhaya / prapUrvastiratirvRddhikarmA / ' prasamupodaH pAdapUraNe' iti prazabdasya dvirvacanam, 'anudAttaM ca ' iti dvitIyaH prazabdonudAttaH / ' patyAvaizvarye' iti prakRtisvaratvena yajJazabdontodAttaH, " yajayAca iti naJpratyayA I 6 ntatvAt // 'brahmaNo rAjAnamAdAya pUrvayA dvArA havirdhAnaM prapAdayatisomo jigAtIti tripadayA gAyatryA // gAturmArgaH / gAG gatau, kamimanijani ' ityAdinA tupratyayaH / gAtuM vetti 6 *ka, ga - atirikta. + te, prA - 8 - 26. 1. u-2-1. For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 taittirIyasaMhitA kA. 1. pra. 3. devAnAmeti niSkRtamRtasya yoni mAsadamAdityAssadosyAdaityAssada vit // 6 // devAnAm / eti / niSkRtamiti niH-kRtam / Rtasya / yonim / AsadamityAsadam / adityAH / sadaH / asi / 'adityaaH| vindatIti vA gAtuvit / kvipi ruduttarapadaprakRtisvaratvam / IDazoyaM somo jigAti gacchati / gA stutau chandasi iti juhotyAdikaH udAttet , 'bahulaM chandasi' ityabhyAsasyetvam / ihatvayaM gatikarmA, gatikarmasu hi jigAtIti niruktakArAH paThanti / kaM dezaM gacchatItyAha-devAnAmiti / devAnAmAsadaM, A samantAtsIdantyasminnityAsadaH / 'ghaarthe kavidhAnam ' iti kaH, 'parAdizchandasi' ityuttarapadAdyudAttatvam / niSkRtama laGkatam / prabRddhAderAkRtigaNatvAduttarapadAntodAttatvam / Rtasya satyasya yajJasya vA yonimutpattisthAnaM havirdhAnameti prapadyate / 'saumyarcA pra pAdayati '* ityAdi brAhmaNam // dakSiNasya havirdhAnasya nIDe kRSNAjinamAstRNAti-adityA iti // aditirdevamAtA tasyAssadosyAsanamasi / sIdantyasminniti sadaH // "kRSNAnine rAjAnamAsAdayati-adityA iti // adityA. ssadobhUtametatkRSNAjinaM he soma AsIda adhitiSTha / prAgevA vyAkhyAtamidaM mantradvayam // *saM. 6-3-2. siM. 1-2-8.34 For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaTTabhAskarabhASyopetA 283 A saudeSa vo deva savitassomasta rakSadhvaM mA vo dakSadetattva5 sauma devo de'vAnupAgA idama'haM manusadaH / eti / sIda / eSaH / vaH / deva / svitH| somaH / tam / rakSadhvam / mA / vaH / dabhat / etat / tvam / soma / devaH / devAn / upeti / agAH / idam / aham / manuSyaH / manuSyAn / hai rAjAnaM devatAbhyassamprayacchati-eSa va iti // he deva savitaH sarvasya preraka, eSa somaH vaH yuSmabhyaM devebhyo nyAsabhUtaH paridhIyate / yadvA-yuSmAkameSa somaH, yuSmatpAnArthatvAt ; ato yuSmabhyameva paridhIyata iti bhAvaH / savituH prAdhAnyAttanmukhena devebhyaH paridhIyate / taM ca somaM he savitaH yastvaM ye cAnye devAH te yUyaM rakSadhvam / vyatyayenAtmanepadam / rakSatazca yupmAn kazcidapi hiMstrI mA dabhat mA hiMsIt / dambherluGi vyatyayena cleraG / 'yajamAno vA etasya purA goptA bhavati'* ityAdi brAhmaNam // rAjAnamupatiSThate-etatvamiti // etat etasminkAle / idamityapi tathA / ubhayatra 'supAM suluk ' iti saptamyA luk / he soma etasminkAle devastvaM devAnupAgAH upasaMprAptosi / asminkAlehamapi manuSyo manuSyAnupAgAm / kriyAvizeSaNaM *saM-6-3-2. For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 284 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir Syo' manu'SyA'nthsa'ha pra'jayA' sa'ha rAyaspoSi'Na' namo' de'vebhya'ssva'dhA saha / pra'jayeti' pra - jaya / sa'ha / rA'yaH / poSaiNa / "namaH' / de'vebhyaH'H / "sva'dheti' svadhA / pi'tRbhya' iti' 10 *saM. 1-3-414 [kA. 1. pra. 3. cobhayam / sarvatra prAyeNAsmadviSaya idaM zabdaH, yuSmadviSaya etacchabda:, yathA- ' eSA sA tvayi ' * ' iyaM sA mayi ' * iti / upAgAmityatra ' gAtisthA' iti sico luk / 'devo hyeSa san " ityAdi brAhmaNam / kiM kevala eva manuSyAnupaiti ? netyAha -- prajayA saha rAyo dhanasya poSeNa ca saha manuSyAnupAgAmiti / ' yadetadyajurna brUyAdaprajA apazuryajamAnassyAt '+ ityAdi brAhmaNam / prajAzabdaH kaMduttarapadaprakRtisvareNAntodAttaH, ' upasarge ca saMjJAyAm ' iti upratyayaH / ' UDidam ' ityAdinA raizabdAt SaSThyA udAttatvam // "prAJcamaJjaliM karoti namo devebhya iti // astviti zeSaH / * namaskAro hi devAnAm iti brAhmaNam // 11. "aJjaliM dakSiNAM nyaJcati / svadhA pitRmya iti // svamAtmAnaM dadhAtIti svadhA / ' Atonupasarge kaH ', thAthAdisvareNAntodAttatvam / annamucyate / svadhA pitRmyostu / ' svadhAkAro hi pitRRNAm ' iti brAhmaNam // +saM. 6-3-2* For Private And Personal Use Only 1- dakSiNaM karoti. Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 4. bhahamArakAramAdhopetA 288 pitRbhya idamahaM nirvaruNasya pAzAtsuvarabhi // 7 // vi khyaiSaM vaizvAnara jyotiragnai vratapate tvaM vratAnAM vrata patirasa yA mama tanUstvayyabhUdipitR-bhyaH / idam / aham / niriti / varuNasya / pAzAt / survaH / abhi // 7 // vIti / khyeSam / vaizvAnaram / jyotiH / agne / vRtapata iti vrata-pate / tvam / vratAnAm / vratapatiriti vrata-patiH / asi / yA / mama / tanUH / tvayi / __ "upaniSkrAmati-idamiti // kriyAvizeSaNam / nirityupasargasAmarthyAt gacchAmIti yogyaM kriyApadamadhyAhiyate / ahaM varuNasya pAzAdidaM nirgacchAmi / varuNasya pAzAdiva mamedaM nirgamanam / zAlAyAM baddha iva [baddhasyeva sthitasya idAnIM nirgamAdevamucyate / 'varuNapAzAdeva nirmucyate '* iti brAhmaNam / / ___13AhavanIyamIkSate-~-suvariti // svargasAdhanatvena stutiH / vizveSAM narANAM jyotiSvaM nayatIti vaizvAnaraM dyotamAnamAhavanIyamAbhimukhyena pazyAmIti / vyAkhyAtam / khyAterAziSi liGi, 'liGcazipyaG' 'ato yeyaH // "yajamAnamavAntaradIkSAM visarjayati-agne vratapata iti // he agne vratapate tvaM hi sarveSAM vratAnAM sambandhI vratapatirasi *saM.6-3-2. siM. 1-1.4.13 - - - *39 For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 286 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA yathA' sA mayi' yA tava' ta'nUrmayyabhU'de'SA sA tvAya' yathAya'thanna vratapate zrutirbratAni // 8 // at / i'yam / sA / mAye / yA / tava' / ta'nUH / ma / atU / eSA / sA / tvaya' / ya'thA'ya'thamiti' sthAnau / vRtapata' iti' vrata - te / vra'tinaH / vra'tAni' // 8 // gA'tu'vida'bhyeka'trizzaJca // 1 // *saM. 1-2-11.1 [kA. 1. pra. 3. vyAkhyAtaM cedaM pUrvam / atastvatprasAdAdevAhaM vratI sampannaH / idAnIM tu visRSTadIkSe mayi yA mama tanUH pUrvaM tvayyabhUt seyamidAnIM mayyevAstu / yA ca tava tanUH pUrvaM mayyabhUtsaiSe dAnIM tvayyevAstu / ' yuSmadasmadosi ' iti tavamamazabdAvAdyudAttau / pUrvaM hi ' yA mama tanUreSA sA tvayi yA tava tanUriyaM sA mayi ' * ityAbhyAM tanvorvinimayaH kRtaH / idAnIM tu yathAyathaM gRhyate / evaM gRhItasvasvatanvorAvayorvratinoH vratAni karmANi yathAyathaM bhavantu / yathAsve yathAyatham ' iti nipAtyate / madIyAni mamaiva santu tvadIyAni tathA tavaiva ca santvityarthaH / pUrva hi ' saha nau vratapate vratinorvratAni * iti parasparakRtatvaM vratAnAmabhyupagataM yanmayA kRtaM tattvayApi kRtam, catvayA kRtaM tanmayApIti / idAnIM tu yathAyathaM vyavasthApyante / 'a vratapata AtmanaH pUrvA tanUrAdeyetyAhuH / iti brAhmaNam // 6 iti tRtIye caturthonuvAkaH // For Private And Personal Use Only siM. 6-3-2. Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 5.] . bhabhAskarabhASyopetA 287 atyanyAnagAnnAnyAnupAgAmAtA parairavidamparovaraistantvA juSe vaiSNa'atIti / anyAn / agAm / na / anyAn / upati / agAm / arvAk / tvA / paraiH / 'ataH paraM pAzukaM kANDaM somAyameva / yUpArthaM vRkSamupatiSThate--atyanyAniti dvAdazAkSaranipadayA mahAbRhatyA / tANDina etAM satobRhatImAhuH, UrdhvabRhatI bar3hacAH // he vRkSa anyAnitarAnkAMzciddasAnahamatgagAM atikrana gosmi / ke punaste ? ye yUpAhIH palAza yaH * same jAtA ' lakSaNahInAH / tAnupaga , gugyadarzanena atyanam / a. kAMzcidRkSAnnopAgAM naivopagatAsma / ke punaste? ye agUpa. nimbAdayaH / sohaM yUpAhaM lakSagavantaM ca tvAmevAvidaM mi / laditvAdaD / asya guNavattvamA ra--parairiti / parairulma jAtatvAdimirlakSagairarvAk avidUra vartamAnaM sa ligakAmAte yAvat / avarainikRSTaviSamajAtatvAdibhirasallageH paraH parAre vartamAnaM asallakSaNairasTaSTamityarthaH / 'vibhASA rAvarAbhyAm / ityatasuci takArasya chAndaso lopaH / yadrA--pUrvI nyo vidhIyamAnosipratyayo bahulavacanAtparazabdAdapi bhavati, tatra praya yasvareNAntodAttatvam, parazabdo hi 'svAGgaziTAmainamA nAm / ityAdyudAttaH, ziDiti sarvanAmAnyucyante / 'eka pAnAM samarthAmyAm ' iti prathamA titibhaktirna nihanyate / - zaM tvA devayajyAyai devayAgArtha juSe seve gRhNAmItyarthaH / vaiSNavaM *Apa, zrI-7-1-17. For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kA. 1. pra. 3. 288 taittirIyasaMhitA vandevaya'jyAya devastvA savitA mAnakvoSadhe trAyasvaina svadhiavidam / paraH / avaraiH / tam / tvA / juSe / vaiSNavam / devayajyAyA iti deva-yajyAya / devH| tvA / savitA / madhvA / anaktu / oSadhe / trAya'sva / enam / 'svardhita iti sva-dhite / mA / viSNudevatyaM, 'vaiSNavo vai devatayA yUpaH '* iti / 'chandasi niSTal' ityAdinA devayajyAzabdo yapratyayAnto nipAtitaH / ' ati hyanyAneti nAnyAnupaiti '* ityAdi brAhmaNam // __'yUpamAjyenAnakti-devastveti // he vRkSa devassavitA sarvasya prerakastvAM madhvA madanIyena madhureNAjyena anaktu snigdhaM karotu / 'phalipATinamimanijanAGgakpaTinAkidhatazca' iti manyaterupratyayaH, dhakArazcAntAdezaH, tatra ca urityanuvartate / 'jasAdiSu vA vacanaM chandasi prAGkau caGayupadhAyAH' iti nAbhAvAbhAvaH / madhuzabdena cAjyamucyate, 'tejasaivainamanakti '* iti brAhmaNadarzanAt / 'teno vA Ajyam + iti // urdhvAyaM barhiranUcchyati-oSadhe vAyasvainamiti // he oSadhe bahirenaM yUpArtha vRkSaM trAyasva rakSa yAgasAdhanatvApAdanena vRkSatvAnmocayitvA uttamAM gatiM gamaya // 'svadhitinA tiryaJcaM praharati-svadhite mainaM hiMsIriti // he *saM. 6-3-3. saM. 6-3.4. For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 5. ] www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir te' maina hi sIdi'va'maye'Na' mA laikhIra'ntari'kSi'mmadhye'na' mA hisIH pRthi'vyA sambha'va' vana'spate' za'tava' - e'na'm / hi'sa'H / diva'm / aye'Na / mA / lekhaH / a'ntari'kSam / madhye'na / mA / hisIH / pRthi'vyA / samiti' / bha'va' / 'vana'spate / za'tava'za' iti' 1 I svadhite tvamayenaM mA hiMsI: uttamAmeva gatiM gamaya / vyAkhyAtau ca prAgevaitau mantrau / ' anakSasaGgaM vRzcet ' + ityAdi brAhmaNam // 289 'patantamanumantrayate divamagreNeti // atmIyenAgreNa divaM mA lekhIH mA vidArIH / ' neTi ' iti vRddhipratiSedhaH / tathAtmIyena madenAntarikSaM mA hiMsIH / pRthivyA ca sambhava saMyujyasva STathi - vImapi mA prahAsIH ; pramANAnatirekassambhavaH pRthivImatikramya mA gAH / yathA tvadIyairagramadhyamUlairvidAraNAbhighAtavipATanakAribhiH lokatrayaM na nazyati tathA patetyarthaH / STAthavIzabdo GISantontodAttaH, tena ' udAttayaNo halpUrvAt ' iti vibhakterudAttatvam / ' ime vai lokAH " ityAdi brAhmaNam // +saM. 6-3-3. " Avrazcane hiraNyaM nidhAya samparistIryAbhijuhoti --- vanaspata iti triSTubhaikapadayA // barhirAcchedanAbhimarzanena vyAkhyAtaprAyamidam / pAraskarAdirvanaspatizabdaH / ' tasmAdAvacanAt '+ + iti brAhmaNam // *saM. 1-2-1.2-3 For Private And Personal Use Only saM.1-1-2.4 Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 290 taisirIyasaMhitA [kA. 1. pra. 3. lazo vi roha sahasravalazA vi vaya5 ruhema yantvA yA svadhiti stetijAnaH praNinArya mahate saubhsht-vlshH| vIti / roha / 'sahasravalazA iti shsr-vlug'aaH| vIti / vayam / ruhema / yam / tvA / ayam / svadhitiriti sva-dhitiH / tetijAnaH / praNinAyeti pra-ninAya / mahate / saubha 'AtmAnaM pratyabhimRzati-sahasravalzA iti triSTubhaikapadayA // idamapi prAgeva vyAkhyatam * // anvayaM zAkhAH prasUyati-yaM tveti dvipadayA triSTubhA // tetinAno nizitadhAroyaM svadhitiH / tija nizAtane, yaGkagantAllaTo vyatyayenAtmanepadaM zAnac , 'abhyastAnAmAdiH / ityAyudAttatvam / yaM tvA yUpArtha vRkSa prANinAya prakarSaNa nayati zAkhAH prasAdhya viziSTaM rUpaM prApayati / 'chandasi luGkiTaH' iti liT / kimartha ? mahate saubhagAya subhagatvAya suzrIkatvAya / udgAtrAdiSu 'subhagaM mantre' iti pAThAt bhAve aJpratyayaH / sa khalu tvamasIti zeSaH / satvamasmadyajJaM sAdhayati vA // *saM. 1-1-2. For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 6.] bhabhAskarabhASyopetA 291 gAyAcchino rAyassuvIraH // 9 // pRthivyai tvAntarikSAya tvA dive gAya / 'acchinnaH / rAyaH / suvIra iti suviirH||9|| ____ yandarza ca // 5 // 'pRthivyai / tvA / antarikSAya / tvA / dive / "caturaGgalamagraM caSAlAya pracchedayati-acchinna iti // acchinnaH / avyayapUrvapadaprakRtisvaratvam / rAyaH dhanAni dehIti zeSaH / yahA-acchinno dhanasya suvIrazca bhavetyadhyAhAraH / 'uDidam' ityAdinA tRtIyAdevibhakterudAttatvaM vyatyayena na kriyate / Izastvameva no rAyaH / zobhanA vIrAH putrapaunAdayosya yajamAnasya yena bhavanti sa suvIraH / 'vIravIyau~ ca ' ityuttarapadAyudAttatvam / yasmAttvayA yajamAnasya AyuSmantaH punAdaya utpadyante, tasmAtteSAmabhivRddhayartha avicchedena dhanAni dehIti // iti tRtIye paJcamonuvAkaH. 1-yUpaM parAzcaM prokSati-pRthivyai tveti // vyAkhyAtam / prokSAmIti zeSaH / pRthivyAdInAM sthityartha tvAM prokSAmIti // - *saM. 1-1-11.. For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 taittirIvasaMhitA kA. ..pra.3. tvA zundhatAM lokaH pitRSado yavausi yavayAsmadveSo yavayAtIH pitRNA sadanamasi svAvezausyatvA / 'zundhatAm / lokaH / pitRSadana iti pitRsadanaH / yavaH / asi / yuvayaM / asmat / dvessH| yavayaM / arAtIH / 'pitRNAm / sada'nam / asi / 'svAveza iti su-AvezaH / asi / agregA 'avaTe'po'vanayati-zundhatAmiti // vyAkhyAtam // yavAnpraskandayati-yavosIti // vyAkhyAtameva* / 'ugvai yavo yajamAnena yUpassammitaH + ityAdi brAhmaNam // bahirhastaM vyatiSajyAvastRNAti-pitRNAmiti // vyAkhyAtameva* / 'yarhiranavastIrya minuyApitRdevatyo nikhAtassyAt 't iti brAhmaNam // 'yUpazakalamavAsyati-svAveza iti // suSTu Avizyate sthIyatesminniti svAvezaH / adhikaraNe ghaJ , thAthAdisUtreNottarapadAntodAttatvam / yUpasya sukhAsanamasItyarthaH / netAro yAgasya nirvoDhAraH yUpazakalAH / 'chandasyubhayathA' iti 'nAmi' iti dIrghAbhAvaH, 'nAmanyatarasyAm ' iti nAma udAttatvam / teSAM madhye agregAstvamasi agre prathamaM yUpAt gacchati parApatatItya *saM. 1-3.1.7-9 siM. 6-3.4. For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 6. ] www. kobatirth.org bhAskarabhASyopatA " Acharya Shri Kailassagarsuri Gyanmandir gregA naitRRNAM vana'spati'radhi' tvA itya'gre - gAH / ne'tRRNAm / vana'spati'H / adhIti' / " gregAH / ' yaH prathamazzakalaH parApatettamapyAharet ' iti gRhItatvAt / yadvA -- netRNAmagre gacchatItyagregAH, mukhya ityarthaH prathamapatitatvAdeva / yadvA -- netRRNAM madhye agre gacchati yAgasAdhanatvaM yUpAdapi pUrvamupayujyamAnatvAdavaTapravezena / janasanakhanakramagamo viTU' iti viTrtyayaH, 'viGkanoranunAsikasyAt ' ityAtvam, ' tatpuruSe kRti bahuLam ' ityaluk, kRduttarapadaprakRtisvaratvam / yahA - yUpasya ye netAraH pariSkartAraH prathamazakalassvaruzcaSAlamiti, teSAM madhye agre prathamaM yUpaM gacchatIti / kiJca - vanaspativikAro yUpaH, vikRtau prakRtizabdaH / pAraskaraprabhRtitvAtsuT ' ubhe vanaspatyAdiSu yugapat ' iti pUrvottarapadayoryugapatprakRtisvaratvam / sa tvAmadhi sthAsyati tvayi sthAsyati, yUpasyApi dhArakosItyarthaH / ' adhizIGkhAsAM karma,' ityAdhArasya karmasaMjJA / tasya vittAt tadvijAnIhi taM te mahimA - namavagantumarhasIti / ' kriyAgrahaNaM kartavyam' iti sampradAnatvAt ' caturthyarthe bahulaM chandasi' iti caturthyarthe SaSThI / ' yUpazakalamavAsyati sa tejasamevainaM minoti' iti brAhmaNam / svadhitervRkSasya bibhyataH prathamena zakalena saha tejaH parApatati '* ityAdibrAhmaNena tasya tejastvamavagantavyam // *saM--603-3. +kha...svam / tasyatvAmantritatvaM vyatyayena suH / sa. saM--6-3-4. 293 For Private And Personal Use Only #40 Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 taittirIyasaMhitA kA. 1. pra. 3. sthAsyati tasya vittAddevastvA savitA madhvAnaktu supippalAbhyastvau SadhIbhya uddivaI stabhAnAntarikSatvA / sthAsyati / tasya / vittAt / devH| tvA / svitaa| madhvA / anaktu / supippalAbhya iti supippalAbhyaH / tvA / oSadhIbhya ityossdhi-bhyH| "uditi / divam / stabhAna / eti / antarikSam / yUpasyAgramanakti-devastveti // vyAkhyAtam // 'caSAlaM pratimuJcati--supippalAbhya iti // vyAkhyAtameva / zobhanaphalAnAmoSadhInAmarthAya tvAM caSAlaM yUpasyAgre pratimuJcAmIti zeSaH / 'tasmAcchIrSata oSadhayaH phalaM gRhNanti ' iti brAhmaNam // - "yUpamucchrayati-uddivamiti // vyAkhyAtam / ataSTaH pradeza uparaH, ' mUlato'taSTamuparam / iti / uparamate takSaNamasminniti ' upasarge ca saMjJAyAm ' iti janervidhIyamAno DapratyayaH bahulavacanAdramerapi bhavati, kRduttarapadaprakRtisvaratvaM bAdhitvA avyayapUrvapadaprakRtisvaratvam , vyutpattyanavadhAraNAcca nAvagRhyate / tena pRthivIM DhaMha dRDhAM kuru // siM-1-2-2.14 *saM. 1-3-52 $saM. 1-3-1.0 saM. 6-3-4. pAApa. zrI. 7-3-1. For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 6.] bhaTTabhAskarabhASyopetA 295 mpRNa pRthivImurpareNa dRha te te dhAmAnyuzmasi // 10 // gamadhye gAvo yatra bhUrizRGgA ayaasH| pRNa / pRthivIm / upareNa / dR5 / "te / te / dhAmAni / uzmasi // 10 // gamadhye / gaavH| yatra / bhUrizRGgA iti bhUri-zRGgAH / ayAsaH / "yUpaM vaiSNavIbhyAmRgbhyAM kalpayati sthApayati-te te dhAmAni ........viSNoH karmANi pazyateti // tatra prathamA catuSpadA triSTup / dvitIyA tripadA gAyatrI / 'vaiSNavyarcA kalpayati vaiSNavo vai devatayA '* ityAdi brAhmaNam / 'dvAbhyAM kalpayati '* ityAdi ca / vaiSNavatvAdyUpo viSNurUpeNa stUyate / ta iti dvitIyAvahuvacanasya 'supAM suluk' iti ze AdezaH, pragRhyatvAbhAvo vyatyayena, liGgavibhaktivyatyayena vA / he viSNo tava tAni dhAmAni sthAnAni gamadhye gantuM yajamAno gacchediti yAvat / tumarthe adhyenpratyayaH, adhyaipratyayasya vA varNavyatyayena ekAraH / tava tAni dhAmAni gantuM uzmasi uzmaH kAmayAmahe / vaSTahijyAdinA samprasAraNam , 'idanto masiH ', 'anyeSAmapi dRzyate ' iti tasya saMhitAyAM dIrghaH / kAnItyAha-yatra yeSu dhAmasu gAvo razmayaH bhUrizRGgAH. bahvayAH, ayAsaH gamanazIlAH / eteH pacAdyac , 'Ajasera nuk' / yatra bahumukhA *saM. 6.3.4, For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 taittirIyasaMhitA [kA. 1. pra. 3. M atrAha tadurugAyasya viSNoH paraatra / Ahe / tat / urugAyasyetyuru-gAyasya / viSNoH / paramam / padam / avota / bhAti / razmayo visarpantIti / yadvA-yatra gAvo gantAro janAH / 'game?' iti DopratyayaH / bhUrizRGgAH mahAdIptayo bhavantIti / dIptinAmasu hi zRGgANItyadhyAyAnte* pavyate / punazca vizeSyanteayAsaH anapAyAH apracyutAH / yAterasuni yAH, naJbahuvrIhau 'nasubhyAm' ityuttarapadAntodAttatvam / dhAmAni punarvizeSyanteatrAha atraiva / ahetyavadhAraNe / yeSveva dhAmasu urugAyasya urubhirmahAtmabhirgIyata ityurugAyaH / gAyateH karmaNi ghaJ , thAthAdisvareNottarapadAntodAttatvam / bhUreH mahato mahAbalasya viSNoH vizvaM vyAmuvataH / 'viSeH kiJca ' iti nupratyayaH, tatra hi niditi vartate / yastvaM mahAbalo mahAtmabhisstUyamAno vizvaM vyAnuvannabhUH 'vicakramANastredhorugAyaH iti mantraprasiddhaH tasya tava tattAdRzavikramakRt paramamuttamaM padaM tadapyeSveva dhAmasu avabhAti dIpyate, tasmAttAni dhAmAni gantumuzma iti / evaM pratyakSakatoyaM mantraH / dvitIyastezabdosminpakSe yussmdaadeshH| yahA-parokSakata evAyam / te te iti vIpsA / tAni tAni dhAmAni gantumuzmaH / 'nityavIpsayoH' iti zepratyayAntasya dvirvacanam, 'anudAttaM ca' iti dvitIyasyAnudAttatvam / spaSTamanyat // - *niru. 1-17. siM. 1-2-13, ka-padaM svarUpaM. For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 6.] www. kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir mampa'damava' bhAti' bhUraiH / viSNoH karmANi pazyata' yato' vra'tAni' paspa' - ze / indra'sya' yu'jya'ssakhA' / tadviSNoH 1 1 bhUraiH / "vissnnH| karma'Ni / pa'zya'ta / yata'H / vra'tAni' / pa'sya'jJe / indra'sya / yu'jya'H / sakhA' / " tat / 6 297 12 atha dvitIyA // viSNoH karmANi caritAni pazyata he janAH / kIdRzAnItyAha -- yataH yaiH / ' itarAbhyopi dRzyante ' iti tRtIyAntAttasiH / vratAni yuSmadIyAni karmANi yaiH karmabhiH paspaze spRzati banAtIti vA yuSmAsu / spaza bAdhanAdau svAra tet, 'chandasi luGkhaGkiTaH' iti liT / zarpUrvAH khayazzipyante iti pakArazeSaH / punazca vizeSyate - indrasya yujyaH yogyarasakhA / yogo yuk / sampadAditvAdyujeH kvip / yuja sAdhuryujyaH / ' tatra sAdhuH' iti yat yato'nAva:' ityAdyudAttatvam / yadvA--yuJjanA yujaH yoginaH / 'satsUdviSa' ityAdinA kvip / tatra bhavaH / digAdirdraSTavyaH / tAdRzasyAsya tAdRzAni karmANi pazyateti // "caSAlamIkSate - tadviSNoriti tripadayA gAyatryA // ' viSNoH paramaM padamavabhAti bhUreH' iti yatpUrvoktaM tadeva hi viSNoH paramaM padaM sadA sarvadA sUrayaH medhAvinaH pazyantIti / kIdRzaM ? divi cakSurivAtatam / sarveSAM cakSussthAnIyaM sUryamaNDalamiha cakSurucyate / AtaM samantAdvistAritaprakAzaM, sarvatra prakAzatvAt / *saM. 1-3-62 For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 taittirIyasaMhitA [kA. 1. pra. 3. paramampada5 sadA pazyanti suuryH| divIva cakSurAtatam / brahmavanintvA kSavani suprajAvani' rAyaspoSavanimpayU~hAmi brahma dR5ha kSatra nha pra'jAM dRha rAyasporSa dR5ha viSNoH / paramam / padam / sadA / pazyanti / sUrayaH / divi / iva / cakSuH / AtatamityAtatam / "brahmavanimita brahma-vanim / tvA / kSatravanimiti kSatra-varnim / suprajAvanimiti suprajA-vanim / rAyaspoSavAnimiti rAyaspoSavanim / parIti / UhAmi / "brahma / dRha / kSatram / dRha / prajAmiti pra-jAm / dRha / 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam / divi sUryamaNDalamiva yadAtmaprakAzattvarUpaM tatsUrayassadA hRdi pazyanti / tasmAsvamapi viSNoH paramapadasthAnIyaM caSAlaM pazyati // "pradakSiNaM purISeNa paY=hati-brahmavanimiti // vyAkhyAtam* || 15maitrAvaruNadaNDena 'saMhanti-brahma iMheti // vyAkhyAtameva* // *saM. 1.1-112-13 For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 299 bhaTTabhAskarabhASyopetA anu. 6.] parivIrasi pari tvA devorvizo vyayantAmparIma rAyaspoSo yajarAyaH / poSam / dRha / "parivIrita pri-viiH| asi / parIti / tvA / daiviiH| vishH| vyyntaam| parIti / imam / rAyaH / poSaH / yaja'mAnam / razanayA triH pradakSiNaM parivyayati-parivIrasIti // parivI yata iti parivIH / 'anyebhyopi dRzyate' iti karmaNi kvip , yajAditvAtsamprasAraNam , 'halaH' iti dIrghaH, kRduttarapadaprakRtisvaratvam / parito razanayA veSTanIyosi he yUpa / atastvAM daivIH daivyo vizaH devAnAM svabhUtAH prajAH marudAdayaH, 'maruto vai devAnAM vizaH '* iti / 'devAdyau ' iti devazabdAdaJ , 'vA chandasi' iti pUrvasavarNadIrghatvam / parivyayantAM sarvato'nayA razanayA veSTayantu / imaM ca yajamAnaM rAyo dhanasya poSaH manuSyAzca pariveSTayantu, AbyaH prajAnAmupajIvyazca bhavatvityarthaH / 'uDidam' ityAdinA raizabdAt SaSThayA udAttatvam , 'SaSThayAH patiputra' iti visarjanIyasya satvam , 'adupadezAt ' iti lasArvadhAtukAnudAttatve dhAtusvareNa yajamAnazabda AdhudAttaH / 'ugdai razanA', ityAdi brAhmaNam // *saM. 2-2.5. siM. 6-3.4. For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 taittirIyasaMhitA [kA. 1. pra.. www mAnammanuSyo antarikSasya tvA sAnAvavaM gUhAmi // 11 // iSe tvopavIrasyupo de'vAndaivIrvizaH manuSyAH / "antarikSasya / tvA / sAnauM / aveti / gUhAmi // 11 // uzmasi poSamekAnna vizatizca // 6 // 'iSe / tvA upavIrityupa-vIH / asi / upo "madhyame razanAguNe svarumavagRhati-antarikSasya tveti // madhyamatvasAdhAt antarikSasthAnIyasya madhyamasya razanAguNasya sthAne tvAmavagUhAmi suguptaM sthApayAmi he svaro / kIdRze sthAne ? sAno samunnate svasthAnatvAdeva samucchtei / yadvA-sananIyaH sAnuH madhyamena guNena sambhakte pradeze 'isanijani' ityAdinA sano apratyayaH / 'udupadhAyA gohaH' ityuukaarH|| ___ iti tRtIye SaSThonuvAkaH. - barhiSI Adatte-~-iSe tveti // vyAkhyAtam / iha tu pazulakSaNamannam / tadarthaM tadupAkaraNArtha tvAmAdada iti zeSaH / jAtAvekavacanam / 'iSe tveti barhirAdatte'iti brAhmaNam // "pazumupAkaroti-upavIriti // upavIyate upasaGgamyate upAkriyata ityupavIH / veteH kvip / he pazo devebhyastvamupAkato - *saM. 1-1-1 saM. 6-3.6. For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org anu. 7.] Acharya Shri Kailassagarsuri Gyanmandir bhAskarabhASyo paitA prAgurvahnaru'zijo' bRha'spate dhA'rayo' / / / iti' / de'vAn / devaH / viza'H / preti' / a'guH | vahnaH / u'zija'H / bRha'spate / dhA'raya' / vasU'ni / sItyarthaH / ' upa nAnAkaroti '* iti ca brAhmaNam / tatra hi devAnAM samIpe AbhimukhyenainAn pazUnkaroti / jAtAvekavacane bahuvacanam / tasmAtvadIyA avayavA avadAnabhAvamApannA devAnanISomAdIn upaprAguH upaprayantu prakarSeNopagacchantu / upo iti nipAtasamudAya upazabdasyArthe vartate / ' chandAsa luGiTaH' iti luG, ' iNo gA luGi' iti gAdezaH, 'gAtisthA ' ityAdinA sico luk / kathambhUtA ityAha -- daivIrvizaH devAnAmimA daivyaH / ' devAdyatraJau ' ityaJ, ' vA chandasi' iti pUrvasavarNadIrghatvam / vizaH prajAH daivyaH prajA bhUtvA devAnupagacchantvityarthaH / ' daivItA vizassatIrdevAnupayanti ' * iti ca brAhmaNam / yadvA daivIrvizaH iti dvitIyA, devAndaivIzva vizaH upagacchantu / kiJca vahnIruzijaH yajJasya voDhAraH Rtvijo vahnayaH / ' vahinizruyuguglA' ityAdinA vahernipratyayaH, niditi hi tatrocyate, ( tasmAcchaso naH " iti natvaM na kriyate ' sarve vidhayazchandasi vikalpyante ' iti / uzijaH kAmanAvantaH bhakSaNarucayaH / yadvA - kamanIyAH sTahaNIyA ityarthaH / zeSabhakSaNAdinA tAnapyupagacchantu / ' Rtvijo vai vahnaya uzijaH * ityAdi brAhmaNam / ' vazeH kicca ' iti vaSTerijipratyayaH / ataH paraM virADekapadA / he bRhaspate tvamapi -- *saM. 6-3-6. For Private And Personal Use Only 301 *41 Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 302 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA vasUni havyA te svadantAM deva tvaSTRrva ha'vyA / te' / sva'da'ntAm / deva' / tva'STuH / vasu' / 1 I vasUni dhanAni pazulakSaNAni yajamAnArthaM dhAraya / ' brahma brahma vai devAnAM bRhaspatirbrahmaNaivAsmai pazUnavarundhe '* iti brAhmaNam / yahA -- brahmA bRhaspatiH / he brahman avadAnalakSaNAni vasUni dhanAni dhAraya avadhArayetyarthaH / brahmA hi karmaNAmadhyakSaH / AmantritasyAvidyamAnatvAt dhArayeti na nihanyate, 'anyeSAmapi dRzyate ' iti saMhitAyAM dIrghatvam / he pazo te tava havyA havyAnyavadAnalakSaNAmi / ' zezchandasi bahulam ' iti luk / svadantAM svAdUni bhavantu / dhvada AsvAdane anudAttet bhauvAdikaH / deva tvaSTaH / ' nAmanvite samAnAdhikaraNe ' iti pUrvasyAvidyamAnatvaniSedhAdvitIyaM nihanyate / tvamapi kSIrAdInAM sarveSAM vAsahetuM pazulakSaNaM dhanaM raNva ramaya sarveSAM spRhaNIyarUpaM kuru / ' tvaSTA vai pazUnAM mithunAnAM rUpakRdrUpameva pazuSu dadhAti * iti brAhmaNam / ravi gatau iditvAnnum iha tvayaM ramatyarthe vartate / yadvA-vasu variSThaM rUpaM raNva ramaya / pazUvariSThaM hi vAsayati / ' zRsTaSNihi ' ityAdinA vaserupratyayaH, niditi tatrAnuvartate / yahA-- pazulakSaNaM dhanaM yajamAne raNva ramaya sthirIkuru / yajamAnaM vA prApaya / he revatIH revatyaH kSIrAdidhanavatyaH pazavaH / ' pazavo vai revatIH pazUnevAsmai ramayati ' iti brAhmaNam / raizabdAnmatupi ' rayermatau bahulam ' iti samprasAraNam, 'saMjJAyAm ' iti matupo vatvam, SASThika " *saM. 6-3-60 For Private And Personal Use Only [kA. 1. pra. 3. " Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu.7.] bhabhAskarabhASyopetA 303 su raNva revatI ramadhvamagnerjani traimasi vRSaNau stha urvazyasyArava / revatIH / ramadhvam / agneH / janitram / asi / vRSaNau / sthaH / urvazI / asi / aayuH| mAmantritAyudAttatvam , tasyAvidyamAnatvAdramadhvamiti na nihanyate, adupadezAlasArvadhAtukAnudAttatve dhAtusvaraH / yUyamapi ramadhvam asminyajamAne anuraktA bhavadhvam / asmatsambandhipazuranena hiMsyata iti yuSmAkaM viratirmAbhUdityarthaH // adhimanthanazakalaM nidadhAti-agnerjanitramasIti // agnerjanitraM janakaM prajananasthAnIyamasi he zakala / 'azitrAdibhya itrotrau' iti janeritrapratyayaH // __'vRSaNAvanvaJcau nidadhAti-vRSaNau stha iti // he zakalau vRSaNau vRSaNasthAnIyau yAgasya yuvAM sthaH / yAgadvAreNa vA varSitArau kAmAnAM sthaH / 'kaninyuvRSi' ityAdinA vRSeH kaninpratyayaH / vRSaNazabdAdvivacane 'vA SapUrvasya nigame' iti dIrghAbhAvaH // araNI Adatte adharottarau krameNa-urvazyasyAyurasi purUravAH ityetAbhyAm, yathAhuH-'urvazItyadharAraNimAdatte, purUravA ityuttarAraNim ' iti // he adharAraNe urvazyasi / 'ghRtenAkte'* ityAdinidarzanAttriliGgopyaraNizabdazchandasi / uru mahAntamasyAdhAratvenAznute vyAmotItyurvazI / aznuteH karmaNyaNa , 'saMjJA *saM. 1-3-74 - For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4304 taittirIyasaMhitA [kA. 1. pra. 3. yurasi purUravA ghRtenAkte vRSaNaM dadhAasi / purUravAH / 'ghRtena / akte iti / vRssnnm| pUrvako vidhiranityaH' iti vRddhirna kriyate / yahA--parokSavRtayedamucyate / yathA 'taM vA etaM SaDataM santaM / SaDDhotetyAcakSate parokSeNa / parokSapriyA iva hi devAH '* iti / 'parAdizchandasi bahulam' ityuttarapadAdhudAttatvam // athottarAraNimAdatte-AyurasIti // eti vizvaM kSaNena krmnnaa| ityAyuH / Ayante prApyantebhimatAnIti vA AyuH agnirucyate / 'chandasINaH' ityuNpratyayaH / tadvatI uttarAraNiH Ayurucyate, 'AtmA vai putranAmAsi' iti pitAputrayorabhedena nirdeSTuM zakyatvAt / urvazIpurUravasoH AyurnAmaputro babhUva, tadrUpeNAraNyoragnissvarUpeNa vA kriyate / tatrAdharAraNiruvaMzI mAtA, uttarAraNiH purUravAH pitA, agrirAyuH putra iti / 'urvazyasyAyurasItyAha mithunatvAya '' iti brAhmaNam / tasmAtpitAputrayoraikazabdyam / yahA-IyatenayAmirityAyuH uttarAraNiragrerAnayanaheturiti yAvat / tAdRzI tvamasi he uttarAraNe / api capurUravAH puru bahu rAti manthanaveLAyAM zadvaM karotIti purUravAH / purupUrvAdrAterasuni upapadasya dIrghatvaM nipAtyate purUravA iti, kaduttarapadaprakRtisvaratvam / 'parAdizchandasi bahulam / iti vA uttarapadAdyudAttatvam // 'AjyasthAlyAmaraNI samanakti-ghRteneti triSTubhaikapadayA / / dhRte*tai,bA, 2-3-11. khi-AyurasIti ||vishvNknnen rakSati. saM.6-3-5. For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 7.] bhaTTabhAskarabhASyopetA 305 thAM gAyatraM chandonu pra jAyasva traiSTuMbha jAgataM chandonu pra jAyasva bhava tam // 12 // nassamainasau samodadhAthAm / gAyatram / chandaH / anu / preti / jAyasva / traiSTuMbham / "jAgatam / chandaH / anu / prati / jAyasva / "bhavatam // 12 // nH| samanasAviti sa-manasau / samokasAviti saM nAkte / ghR kSaraNe / vRSaNaM varSitAraM kAmAnAM agniM vRSTipradaM vA dadhAthAM dhArayataM dhattaM vA / 'vRSaNaM hyete dadhAte ye agnim '* iti brAhmaNam / pUrvavaddI bhAvaH // 8-"prajAtIrvAcayate-gAyatramiti // he agne mathyamAnastvaM gAyatraM chandonuprajAyakha, gAyatraM hi chandonUcyamAnaM zrutvA tvaM jAyase / 'anurlakSaNe' ityanoH karmapravacanIyatvam, yathA 'zAkalyasya saMhitAmanuprAvarSat ' iti / 'chandobhirevainaM pra janayati '* iti brAhmaNam / evaM traiSTubhaM chandonuprajAyakhetyanuSajyate / atra 'chandasaH pratyayavidhAne napuMsake khArtha upasaGyAnam ' iti khArthe pratyayaH / tatra gAyatrazadvAtmAgdIvyatIyoNa , itarAbhyAmutsAditvAdaJ , 'upasadhyAnam ' iti prAgdIvyatIyatvAt // ___ "jAtamagnimAhavanIye praharati-bhavatanna iti payA paJcapadayA vaskhaSTaRtudazAkSarayA // yoniH purA bhavatyAhavanIye, yazcedAnI *sa. 6-3-5. For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1806 taittirIyasaMhitA kA. 1. pra. 3. kasAvarepasauM / mA yajJa hisiSTaM mA yajJapatiM jAtavedasau zivau okasau / arepasauM / maa| yajJam / hisissttm| maa| yajJapatimiti yajJa-patim / jAtavedasAviti jAta-vedasau / zivau / bhavatam / adya / naH / mathitvA praNIyate, he to dvAvanI bhavataM bhUyAstaM naH asmAkaM samanasau samAnamanaskau avipratipannamanaskau / 'samAnasya chandasi' iti sabhAvaH / samokaso sahasamavetau samAnanivAsAviti yAvat / uca samavAye, sampUrvAdasunpratyayaH, bahulavacanAtkutvam / samucyete iti samokasau / 'gatikArakayorapi pUrvapadaprakRtivaratvaM ca' iti pUrvapadaprakRtisvaratvam / yahA-samzabdasya samAnArthavRtterbahuvrIhiH / sambhAvo vA samAnasya chAndasaH / aspasau apApau pApAbhinivezarahitau / ' nasubhyAm' ityuttarapadAntodAttatvam / yasmAdarepasau tasmAdyajJamimaM mA hiMsiSTam / mA ca yajJapatiM yajamAnam / 'patyAvaizvarye' iti pUrvapadaprakRtisvaratvam / he jAtavedasau jAtaprajJAnau jAtadhanau vA / vettevindatervA asun / yahA-jAtaM vizvaM vitto vindata iti vA kArakapUrvAdasun, pUrvavatprakRtisvaratvam , iha tu ASTamikamAyudAttatvam / tAdRzau yuvAM adya asminkamakAle naH asmAkaM zivau zAntau bhavatam / 'sadyaH parut ' ityatra idamodyazabdo nipAtyate / 'agniH purA bhavatyaniM mathitvA pra harati '* ityAdi brAhmaNam // *saM. 6.3-5, For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 7.]. www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir 30% bha'vatama'dya na'H / a'gnAva'gnizca'rati' pravi'STa' RSI'NAM pu'tro a'dhirAja eSaH / 12 "a'gnau / a'gniH / carati' / pravi'STa' iti' pra - vi'STA'H / RSI'NAm / putraH / a'dhi'rAja itya'dhi - rA'jaH / / / / e'SaH / sva'nA'kRtyeti' svAhA - kRtye / brahma'NA / 12 "prahRtya sruveNAbhijuhoti -- agnAvaniriti catuSpadayA viSTubhA // anau AhavanIye praviSTo mathitvA tatra prahRtoyamanizcarati caratu bhakSayatu idamAjyam / 'prahRtya juhoti jAtAyaivAsmA annamapi dadhAti ' * iti ca brAhmaNam / carateH paJcamo lakAraH / praviSTa iti ' gatiranantaraH' iti pUrvapadaprakRtisvaratvam / RSayo jJAtAraH RtvijaH / RSantItI RSayaH, 'igupadhAtkit ' itIn vRSAdirdraSTavyaH / teSAM putraH; te hyenaM janayanti / adhirAja eSaH adhikaM rAjata ityadhirAjaH / pacAdyac kRduttarapadaprakRtisvaratvam / yadvA -- adhyArUDho rAjA adhirAjaH dIptimatAmuttamaH / ' rAjAhassakhibhyaSTac ' / svAhAkRtya svAhAkAraM kRtvA / yadvAsvAhutissvAheti juhotessvAdupasRSTAdauNAdiko DApratyayaH / brahmaNA mantreNa zobhanAmAhutiM kRtvA, imAmAjyAhutiM te tubhyaM juhomIti / svAhAzabdasyoryAditvAdgatisaMjJA / gatisamAse kRduttarapadaprakRtisvaratvam / yadvA-brahma bRhat idamAjyaM juhomi / 'tRtIyA ca hozchandasi' iti tRtIyA / tvaM ca tathA hutassan devAnAM bhAgadheyaM bhAgaM mithuyA mA kaH mithyA mA kaH mA kArSIH ; mithyAkaraNaM steyam / ' mantre ghasa' ityAdinA clerluk / 'bhAgarUpanAmamyo *saM. 6-3-5 For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 308 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA sva'nA'kRtya' brahma'NA te ju'homa mA de'vAnA'mmi'ithu'yA ka'rbhAga'dheya'm // 13 // A da'da R'tasya' tvA devahaviH [kA. 1. pra. 3. te' / ju'hoti' / mA / de'vAnA'm / mi'thu'yA / ka'H / bhA'ga'dheya'mati' bhAga- dheya'm // 13 // bhava'ta'meka'trizzaJca // 7 // 'eti' / da'de' / R'tasya' / tvA' / de'va'ha'vi'riti' / / / dheyaH' iti svArthe dheyapratyayaH / yadvA -- mithaHkaraNaM mithuyAkaraNaM parasparasaGkaro bhAgAnAM yathA vAyavyamindrAya pradIyate, tathA aindraM vAyava iti, tathA mA kArSIH / ' avyayAdApsupaH' iti lukaM bAdhitvA 'supAM suluk ' ityAdinA vibhakteryAjAdezaH || iti tRtIye saptamonuvAkaH. 'atha pazurazanAmAdatte - A dada iti // gRhNAmItyarthaH / asya zeSabhUtassAvitro ' devasya tvA' ityAdinA vyAkhyAtaeva // 'tayA akSNayA pazumabhinidadhAti -- Rtasya tveti // he devahaviH devAnAM havirbhUta pazo, Rtasya satyasya yajJasya vA pAzena bandhikayAnayA razanayA tvAmAlabhe badhnAmi / yadvA -- Rtasya yajJasyArthAya tvAM pAzena badhnAmi / 'satyaM ityAdi brAhmaNam, ' akSNayA pari harati vA Rtam + ityAdiM caM // *saM. 1-1-44 For Private And Personal Use Only siM. 6-3-60 Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 8.] madhbhAskarabhASyopetA 309 pAzenA raMbhe dharpA mAnuSAnadbhayadeva-haviH / pAzaina / eti / rme| dharSa / mAnuSAn / adbhaya ityt-bhyH| tvA / oSadhIbhya tena yUpe pazuM niyunakti-dharSA mAnuSAniti // manuSyebhya AgatA upadravA mAnuSAH / atra 'halastaddhitasya ' iti yalopaH, vRSAditvAdAdyudAttatvam / utsAdirvA . draSTavyaH / tAn dharSa abhibhava, yAgasAdhanatvena devatvaprAptayA mAnuSopadravarahito bhavetyarthaH / dhRSa prasahane, caurAdika udAttedAdhRSIyaH / prasahanamabhibhavaH / 'yacotastiGaH' iti saMhitAyAM dIrghatvam / yadvA-manuSyA eva mAnuSAH / 'mano tau' ityaJ / tAn dharSa devatvaprAptacaiva // ___ 'pazuM prokSati-adbhayastveti // tAdarthya caturthI, Apa oSadhayazca bhUyAsurityevamartham / he pazo tvAM prokSAmi prakarSeNa siJcAmi / pazorapAmoSadhInAM kAryatvAtkAryakAraNayozcAbhinnatvAt kAryabhUtapazuprokSaNena tatkAraNAnAM siddhiriti bhAvaH / 'adbhayo hyeSa oSadhIbhyassambhavati yatpazuH '* iti ca brAhmaNam / yahAadbhaya oSadhIbhyazca jAtaM tvAM prokSAmi; kAraNena hi kAryANAM zuddhiH / pavitreNotpUtatvAdoSadhisambandhopyasti / ' uDidam / ityAdinA adyaH parasyA. vibhaktarudAttatvam / oSadhizabdasya dAsIbhArAditvAtpUrvapadaprakRtisvaratvam / oSazabdo ghananta AcudAttaH // - - *saM. 6.3.6. *42 For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 310 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIya saMhitA stvauSa'dhIbhyaH' prokSamya'pAM perura'si svAttaJci'tsade'va ha'vyamApoM devI ityoSa'dhi - / preti' / u'kSAmi' / a'pAm / peruH / a'si' / `svAttam / ci't / sade'va'miti' sa - [kA. 1. pra. 3 "pAyayati-apa perurasIti // he pazo apAM peruH pAtAsi tvaM tataH imAH pibeti gamyate / yadvA-asIti paJcamo lakAraH, apAM pAtA bhava / pUrvavadadyovibhakterudAttatvam / pA pAne, ' mApo ruricca' iti pibaterupratyayaH ikArazca peruH / ' eSa pAM pAtA * ityAdi brAhmaNam / pAnena cAntazzuddhiH kriyate ' pAyayatyantarata evainammedhyaM karoti '* iti ca brAhmaNam // *saM, 6-3-60 'adhastAdupokSati - svAttamiti dvipadayA gAyatryA // svAttamAsvAdyamAnaM svAdubhUtamityarthaH / svAda AsvAdane / ' Aditazca ' iti cakArasyAnuktasamuccayArthatvAdAzvastAdivadiDabhAvaH / cidityapyarthe, evArthe vA pUrvameva svAnuM santamenaM havyaM pazuM svadata AsvAdayata svAdutamaM kuruta / Svada svarda AsvAdane anudAttet, tasmAt NyantAloTi ' bahulaM saMjJAcchandasoH' iti luk / ' aNAvakarmakAt' iti parasmaipadam svadamAnasya pazozcittavattvAt / " svadayatyevainam ' * iti ca brAhmaNam / he Apo devIH devyaH / vA chandasi' iti pUrvasavarNadIrghatvam / atra Apa iti pAdAditvAnna nihanyate, ' SASTikamAmantritAdyudAttatvaM pravartate / For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 8. ] www. kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir * ssvada'taina' sante' prA'No vA'yunA' 1 1 de'va'm / ha'vyam / Apa'H / de'vIH / svada'ta / e'na'm / 'samiti' / te' / prA'Na iti' pra - a'naH / vA'yunA' / / / 311 ' vibhASitaM vizeSavacane bahuvacanam ' iti tasyAvidyamAnatvaniSedhAdevIriti nihanyate / ' AmantritaM pUrvamavidyamAnavat ' iti tayordvayorapyavidyamAnatvena pAdAdibhUtaM svadateti tiGantaM na nihanyate / enAdezonudAtta eva / havyaM pazurvizeSyate--sadevaM devasahitaM devAdhiSThitam / ' tena saheti tulyayoge ' iti bahuvrIhiH, ' vopasarjanasya' iti sabhAvaH / sadevatvasyAnAzAsanIyatvAt tena ' prakRtyAziSyagovatsahala ' iti prakRtibhAvAbhAvaH / punazca vizepyate -- havyaM havirbhUtam / juhoteH ' aco yat ' iti yat, uJchAdirdraSTavyaH / yadvA -- havamahatIti havyam / ' chandasi ca iti yatpratyayaH // ? 'juhvA pazuM samanakti lalATe kakudi zroNyAM ca - sante prANa iti purauSNihA tripadayA dvAdazavasvaSTAkSarayA // tatra lalATe samanakti -- sante prANo vAyunA gacchatAmiti / he pazo tvadIyaH prANo vAyuH vAyunA bahiSThena bhUtAtmanA saha saGgacchatAmekIbhavatu / ' samogamRcchi' ityAtmanepadam / ' vAyudevatyo vai ' ityAdi brAhmaNam // *saM. 6-3-7. For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 taittirIyasaMhitA kA. 1.pra.3. gacchatA saM yajatrairaGgAni saM yajJa patirAzi| ghRtenAktau pazuM trAyegacchatAm / samiti / yjtraiH|anggaani| smiti| yajJapatiriti yajJa-patiH / AziSetyA-ziSA / "ghRtena / aktau / pazum / trAthAm / "revatIH / kakudi samanakti-saM yajatrairiti // tvadIyAnyaGgAni hRdayAdIni yajatrairyAgaissaGgacchantAM yAgasAdhanAni bhavantu / yahAyAgasAdhanaissaGgacchantAM yAgasAdhanamadhye vartantAm / gacchantAmiti laukiko vAkyazeSaH, anuSaGgasyAbhAvAt / 'aminakSiyajivadhipatibhyo'tran ' iti yajerananpratyayaH / 'vizvarUpo vai tvASTra upariSTAt pazumabhyavamIt '* ityAdi brAhmaNam // dakSiNasyAM zroNyAM samanaktisaM yajJapatiriti // yajJapatiryajamAna AziSA prArthanApadena saGgacchatAm / laukika eva vAkyazeSaH, lokikana bahuvacanena vaidikasya vyavahitatvAt / 'patyAvaizvarya' iti yajJapatizabde pUrvapadasya prakRtisvaratvam / ArvAcchAseH vipi itve kRduttarapadaprakRtisvaratvam // ___ 10 svadhiti svaruM ca jubAma kA tAbhyAM pazuM samanaktighRteneti // he svaro svadhite ghRtena prayAjazeSeNAnena aktau santau pazuM trAyethAM samaanena rakSatam / 'vajo vai svadhitirvajo yUpazakala: '* ityAdi brAhmaNam // - - *saM. 6.3-7. For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 8. bhabhAskarabhASyopetA 313 thA. revatIryajJapatiM priyadhA viza torau antarikSa sardevena // 14 // yajJapa'timiti yajJa-patim / priyadhati priydhaa| eti / vizata / uro iti / antarikSa / sajUriti sa-jUH / devena // 14 // vAtena / __"pazumudaJcannIyamAnamanumantrayate--revatIryajJapatimiti yajurAdikayA uro antarikSeti paJcapadayA rudrezavasumunisvarAkSarayA // kSIrAdirayimantaH pazavo revatIzabdenocyante / 'pazavo vai revatIH '* iti ca brAhmaNam / 'rayermatau bahulam ' iti samprasAraNam , 'saMjJAyAm ' iti matupo vatvam , 'vA chandasi' iti pUrvasavarNadIrghatvam , AmantritAyudAttatvam / avayaveSu samudAyazabdastaddharmazcoparyate / he revatIH rayimantaH pazvavayavAH, yajJapatiM yajamAnaM, priyadhA priyaM dhArayantya Avizata yajamAnasya yAgasiddhayartha avadAnAtmanA prItipUrvakaM tiSThata / priyaM dadhAtIti dadhAteH 'Atonupasarge kaH' iti kaH, TAp , kRduttarapadaprakRtisvaratvam , ' supAM suluk' iti jaso luk / yahA--priyadhA priyasya dhAraNena Avizata priyaM dhArayitvaiva yajamAne tiSThata / priyasya dhAnaM priyadhA / tRtIyaikavacane Ato lope udAttanivRttisvaratvam / yadvA-vyatyayena asaGkhyAyA api vidhArthe dhApratyayaH / priyaprakAreNetyarthaH / yajJadevatA vA yajJapatistAM prItipUrvakaM bhakSyatvena sayugbhAvena vA Avizata / yahA-sarve pazava ucyante--ayamasmAkameko hantuM nIyata iti udvegaM mA kArTa / *saM. 6-3-6. For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 taittirIyasaMhitA [kA. .. 3. vAtainAsya haviSastmanA yaz2a sama sya tanuvA bhava varSIyo varSIyasi asya / havirSaH / tmanA / yaja / samiti / asya / tanuvA / bhava / varSIyaH / varSIyAsi / yjnye| yajamAnasyopabhogAya prItipUrvakaM tasminvartadhvam / antarikSazabdena pazossuSirANi zrotrAdInIndriyANyucyante; samudAyApekSamekavacanam / he uro vistIrNa antarikSa zrotrAdIndriyasamudAya tvaM sajUH samAnaprItirbhUtvA / ' samAnasya chandasi' iti sabhAvaH, 'sasajuSoH' iti rutvam , 'tricakrAdInAmantaH' ityuttarapadAntodAttatvam / kena sajUH ? devena dIptimatA vAtena pazuprANena / kiJca tmanA AtmanA pazukSetrajJena ca sajUH / 'mantreSSAyAderAtmanaH ' ityAkAralopaH / evamAbhyAmapi saha tvaM * samAnaprItirbhUtvAsya haviSo yaja idaM pazvAtmakaM havirdehi yAgArthamidAnI sarvepi* yUyamanunAnItetyarthaH / 'kriyAgrahaNaM kartavyam' iti karmaNassampradAnatvAt 'caturthyarthe bahuLam chandasi' iti SaSThI / yanatirdAnakarmA / uro iti pAdAditvAnnighAtAbhAve SASThikamAmantritAyudAttatvam / ' nAmantrite samAnAdhikaraNe' iti tasyAvidyamAnavasvaniSedhAtparamAmantritaM nihanyate / kiJca-asya pazostanvA zarIreNa sambhava saMyujyasva / devabhUtasyApyasya pazozzarIraM mA hiMsIH / api ca-he varSIyaH pravRddhatarazrotrAdIndriyasamudAya varSIyasi pravRddhatare yajJe yajJapati yajamAnaM dhAH dhAraya avidhena sthApaya / haviSyamasya anubhAvaya *ka-gArthamidaM sarvamapi. For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 8.] bhabhAskarabhASyopetA 315 wr yajJe yajJapa'tiM dhAHpRthivyAssampRcaH yajJapa'timiti yajJa-patim / dhAH / "pRthivyAH / zIghraM yajJaM nirvataya / yahA-yajJaphale sthApaya yAgasAdhanadvAreNa yajamAnaM yajJaphalabhAnaM kuru / athavA-asya haviSo yajeti pUrva haviSaH prArthanA kRtA, adhunA tadeva havirucyate-he haviH asya pazostanvA sambhava pauSkalyena sampadyasva / punarapi tadevAmantryate-he varSIyo haviH varSIyasi yajJa yAgasAdhanadvAreNa yajJapatimavighnena sthApaya / dhA iti dadhAterleTi, 'bahulaM chandasi' iti zapo luk , 'itazca lopaH parasmaipadeSu' itIkAralopaH / tanuveti ' tanvAdInAM chandasi bahuLam ' ityuvaGAdezaH / yajJapatizabda uktsvrH|| 1"pazunihananasthAne nihanyamAnAya bahirupAsyati-pRthivyA iti // prastaranidhAne vyAkhyAtam / atraivaM vA-pRthivIsamparkadoSAtparoM rakSeti / 'pRthivyAssampRcaH pAhIti barhirupAsyatyaskandAyAskanna hi tadyadarhiSi skandati / iti ca brAhmaNam / yahA-ethivIsAmparkAdanyAnpazUnUkSeti // ___1panImAdityamudIkSayati-namasta AtAneti // he AtAna Aditya tubhyaM nama idamastu / Atanvanti vistArayanti vizvaM ja-. gadityAtAnAH AdityarazmayaH / 'Adityasya vai razmaya AtAnAstebhya eva nmskroti| iti brAhmaNam , 'pazcAllokA vA eSA prAcyudAnIyate yatpatnI '' iti ca / tanoterApatpicAdyac / __ *saM. 1-1-20 siM-6-3-8. For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 316 taittirIyasaMhitA [kA. 1. 3. pAhi namasta AtAnAnurvA prehi sampRca iti saM-pRcaH / pAhi / "nmH|te| yahA-Atanyante vistAryante mAskaraNetyAtAnAH razmayaH / karmaNi ghaJ , thAyAdisvareNottarapadAntodAttatvam / atra tu tadvAnA ditya evAtAna ityucyate // __ "prAcImudAnayanvAcayati-anarvA prehIti // kutsitamaraNaM gamanamarvA; ' bhrAtRvyo vA arvA '* iti ca brAhmaNam / 'avadyAvamAdhamArvarephAH kutsite' ityarteH kanin pratyayorvAdezazca nipAtyate tadrahita anarvA / bahuvrIhau ' nasubhyAm ' ityuttarapadAntodAttatvam / yasmAttvamanarvA anavadyA sadA bharturvazaMgatA tasmAtprehi prAcI gaccha, prAcyAM hi svargo lokaH / prazabdena prAktuM dyotyate, yathA 'preyamagAt ' iti / adhunA paramasukhasvarUpasvargaprAptihetutvaM gamanasyAha-ghRtasya kulyA manviti / ghRtakulyopalakSitasvargAkhyasthAnavizeSo ghRtakulyAzabdenocyate, tAmanugaccha tatra gacchetyarthaH / anorlakSaNe karmapravacanIyatvam / kimekAkinI satI ! netyAha-saha prajayA saha rAyapoSeNa gaccha / yadvAkiM kevalaM ghRtakulyopalakSitaM sthAnameva prApyate ? netyAha-saha prajayA saha rAyaspoSeNa pranAM dhanapoSaM ca prAmuhIti / prajAzabdaH kRduttarapadaprakRtisvareNAntodAttaH / 'uDidam ' iti raizabdAtparasyA vibhakterudAttatvam // *saM, 6-3-8. siM, 1-1-23 For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 8.] bhaTTabhAskarabhASyopetA 317 ghRtasya kulyAma saha prajayA saha rAyaspoSeNApo devIzzuddhAyuvazzu dvA yUyaM devA Uca zuddhA vayaM aataanetyaa-taan| anrvaa| preti| ihi / ghRtsy| kulyAm / anviti / saha / prajayati pra-jayo / saha / rAyaH / poSeNa / "ApaH / devIH / zuddhAyuva iti zuddha-yuvaH / zuddhAH / yUyam / 15apovekSamANAM patnI vAcayati--Apo devIriti catuSpadayAnuSTubhA vidyunmAlayA // he Apo devIH devyaH / 'vA chandasi' iti pUrvasavarNadIrghatvam / zuddhAyuvaH zuddhA ApaH zuddhAn dezakAlAdInicchanti AtmanaH pareSAM vA / 'chandasi parecchAyAmapi ' iti kyac , 'nacchandasyaputrasya' itItvapratiSedhe 'akatsArvadhAtukayoH' iti dIrghaH, 'kyAcchandasi' ityupratyayaH, 'jasAdiSu vA vacanaM prAGkau caGyupadhAyA' iti 'jasi ca ' iti guNo na kriyate / athavA-abjAtezzuddhAyuriti saMjJA, vyutpattimAtraM tu kriyate / tatra 'aprANijAtezcArajjvAdInAm ' ityU pratyayaH, 'tanvAdInAM chandasi' ityuvaG, 'vibhASitaM vizeSavacane bahuvacanam ' iti Apa ityasyAmantritasyAvidyamAnavatvaniSedhAtparamAmantritadvayaM nihanyate / zuddhAssvayamapi sarvadA zuddhAH yUyaM devAn pazorvAgAdInIndriyANi uddhaM prApayadhvaM svakAraNasthAnaM prApayata / yahA-imaM pazuM devAn udvaM vAhayata prApayata, yathA *43 For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 taittirIyasaMhitA [kA. 1. pra. 3. . pariviSTAH pariveSTArau vo bhUyA sma // 15 // de'vAn / Uvam / zuddhAH / vayam / pariviSTA iti pri-vissttaaH| pariveSTAra iti pri-vessttaarH| vaH / bhUyAsma // 15 // devena catuzcatvArizacca // 8 // devA bhajante tathA kuruta / vahatissvaritet , tasmANNyantAlloTi 'bahulaM saMjJAchandasoH' iti Niluka , 'bahulaM chandasi ' iti zapo luk , Gityapi bahulavacanAt vacyAdinA samprasAraNam , DhatvAdi, lope pUrvasya dIrgho'NaH' iti dIrghatvam / yahA-uhateranudAttetaH prAptikarmaNo loTi pUrvavacchapo luk / yadvA-devAnprati uva yathemaM pazuM devA bhuJjate tathA UvaM yatadhvamiti yAvat / atra devAnityatra nakArasya saMhitAyAM 'Ato' Ti nityaM ' iti rutvam , 'atrAnunAsikaH pUrvasya tu vA' ityanunAsikaH, . anunAsikAtparonusvAraH' / vayamapi yuSmAbhiH pariviSTAssarvatonupraviSTAH ata eva zuddhAH yuSmadavekSaNAdiyogyAH vaH yuSmAkaM pariveSTAraH sarvataH pariveSTAro bhUyAsma avekSaNAdinA / 'gatiranantaraH' iti parizabde pUrvapadaprakRtisvaratvam / pariveSTuzabde kRduttarapadaprakRtisvaratvam // iti tRtIye aSTamonuvAkaH. For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 9. bhaTTabhAskarabhASyopetA 319 vAkta A pyAyatAM prANasta A pyAyatAM cakSusta A pyAyatAH zro trata A pAyatAM yA te prANAJchu'vAk / te / eti / pyAyatAm / prANa iti pra-anaH / te / eti / pyAyatAm / ckssuH| te / eti / pyAyatAm / zrotram / te / eti / pyAyatAm / 'yA / te / prANAniti pra-anAn / 'patnI anupUrva pazoH prANAnApyAyayati / tatra vAcamApyAyayati-vAkta iti // he pazo tvadIyA vAk vAsthAnaM ApyAyatAM zuddhayatuM ; vuddhihetau zuddhau pyAyatilakSaNayA vartate / yahAjananAntare devatvaM gatasya vA tava vAk * vardhatAm / 'pazorvA Alabdhasya prANAn + ityAdi brAhmaNam // 'prANAnApyAyayati-prANasta iti // spaSTam / thAthAdisvareNa prANazabdontodAttaH // cakSurApyAyayati-cakSusta iti // gatam // zrotramApyAyayati-zrotraM ta iti // subodham // 'punarvAgAdInabhiprazati-yA te prANAniti bRhatyA paJcapadayA aSTartuvasuSaDaSTAkSarayA // he pazo tvadIyAnprANAn yA zuk jagAma prApa yA cakSurjagAma yA ca zrotraM jagAma, yaJca te krUramasmAbhiH kRtam / kiM punastat ? nikartanameva / yaccAnyadakSaHprabhRti mAMsa *ka-gatasya yA tava vAksA . siM. 6-3-9, For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 taittirIyasaMhitA kA. 1. pra. 3. gjagAma yA cakSuryA zrotraM yatte krUraM yadAsthita tatta A pyAyatAM tana etena zundhatAM nAbhista A pyAya tAM pAyusta A pyAyatA zuddhAzuk / jagAma / yaa| ckssuH|yaa|shrotrm / yat |te| krUram / yat / AsthitamityA-sthitam / tat / te| eti / pyAyatAm / tat / te / etena / shundhtaam| 'naabhiH| te / eti / pyAyatAm / 'pAyuH / te / eti / pyAyatAm / zuddhAH / caritrAH / zam / lobhena tvAmAsthitaM Azritya sthitam / 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam / tattataH / 'supAM suluk' iti paJcamyA luk / tatazzucaH krUrAdAsthAtuzca tvadIyaM prANAdikaM sarvamApyAyatAM tasmAdaniSTarUpAnnirmuktaM vardhatAm / kiJca-tasmAdeva nirmuktametena prakSALanena zundhatAM zuddhaM bhavatu / vyatyayenAtmanepadam // 'nAbhiM sammRzati-nAbhista iti // gatam // 'pAyuM sammRzati-pAyusta iti // gatameva // sampragRhya padaH prakSALayati sahaiva--zuddhA iti // caritrAzcaraNAH / 'atilUdhUsUkhanasahacara itraH' itItrapratyayaH / te *sa. ga-avaziSTasthaM, For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 5.] bhabhAskarabhASyopetA 321 caritrAzmayaH // 16 // zamo paMdhIbhyazzaM pRthivyai zamahobhyAmoadbhaya ityat-bhyaH // 16 // zam / oSadhIbhya ityoSadhi-bhyaH / zam / pRthivyai / 'zam / ahobhyAmityahaH-bhyAm / oSadhe / trAyasva / enam / zuddhAH anena kSALanena bhavantitizeSaH / zaM sukhaM zAntirvA / zAmyatevica / adbhaya oSadIbhyaH pRthivyAzca hetubhyaH, asya pazozzaM bhavatviti zeSaH / tAdarthya vA caturthI, abAdyartha zamastviti / 'uDidam' ityAdinA adbhayo vibhakterudAttatvam / oSadhizabdo dAsIbhArAdiH, 'oSadhezca vibhaktAvaprathamAyAm ' iti dIrghaH / 'udAttayaNo halpUrvAt ' iti pRthivyA vibhakterudAttatvam // ___ avaziSTA dakSiNatonuSTaSThamapo ninayati-zamahobhyAmiti // ahobhyAM ahnA rAcyA ca hetubhyAM pRthivyAzzaM bhavatu / kuta etat ? tasyA anantaraprakRtatvAt / ' ahorAtrAbhyAmeva ethivyai zucaM zamayati '* iti ca brAhmaNam / ahassahacaritA rAtrirapyaharityucyate, tata ekazeSaH / yadvA-vyatyayena virUpayorapyekazeSaH pravartate / 'sA prANebhyodhi pRthivIm '* ityAdi brAhmaNam // 1degvapAgrahaNadeze prAcInAgraM bahinidadhAti-oSadhe trAyasvainamiti // vyAkhyAtam + // ... *saM. 6-3-9. siM. 1-3-57. For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 taittirIyasaMhitA kA. 1. pra. 3 N Sadhe trAyasvaina svardhite maina hisI rakSasAM bhAgausIdamuha 5 rakSodhamaM tamo nayAmi yo'smAndRSTi yaM ca vayaM dviSma idamainamadhamaM to "svardhita iti sva-dhite / maa| enam / hi siiH| "rakSasAm / bhaagH| Asa / idam / aham / rakSaH / adhamam / tamaH / nayAmi / yH| asmAn / dveSTi / yam / ca / vayam / dviSmaH / idam / "svadhitiM nidadhAti-svadhite mainaM hiMsIriti // vyAkhyAtameva* // 1"upAkaraNabarhiSormUlaM lohitenAtA imAM dizaM nirasyatirakSasAM bhAgosIti // rakSasAM bhAgastvamasi / bhAgazabdaH 'karSAtvataH' ityantodAttaH / yatpunariha lohitabhakSaNe vyApTataM rakSastadidamadhamaM nikRSTaM tamo narakaM ahamadhvaryurnayAmi prApayAmi / kiJca-yosmAndRSTi yaM ca vayaM dviSmastamapyanaM dveSTAraM dveSyaM ca idameva prasiddha adharma tamo narakAkhyaM nayAmi / 'dvau vAva puruSau / ityAdi brAhmaNam // *saM. 1-3.5. siM. 6-3-9. For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 9.] bhabhAskarabhASyopetA 328 nayAmISe tvA ghRtena dyAvApRthienam / adhamam / tamaH / nayAmi / "iSe / tvA / "ghRtena / dyAvApRthivI iti dyAvA-pRthivI / preti / 1vapAmukhidati-iSe tveti // iT annaM, yajamAnasyaiSaNIyatvAt / ' icchata iva hyeSa yo yajate '* ityAdi brAhmaNam // yadvA-karmasiddhaM svargAdikaM karmanivRttiM vA icchatItIT yajamAnaH, tadarthaM tasyAbhimatasiddhayarthaM tvAmutkhidAmIvi zeSaH // 1*vapayA vapAzrapaNyau prorNoti-ghRteneti // he dyAvApTathivI dyAvAprathivyau dyAvAprathivyAtmake vapAzrapaNyau / 'vA chandasi' iti pUrvasavarNadIrghatvam / dyAvAprathivyAtmanA vapAzrapaNyau stUyete / yahA--dyotanAt dyauH / diverDivipratyayaH / pRthutvAtpTathivI / pratheSivanpratyayaH / he IdRzyau vapAzrapaNyau ghRtena snigdhatvAvatatulyayA vapayAtmAnaM prorvAthAM prakarSaNAcchAdayatam / yadvAghRtena salilena sarvaM jagatprorvAthAm / athavA-dyAvApTathivyAvevocyate / he dyAvAprathivyau ghRtasthAnIyayA vapayA vapAzrapaNyau prorvAthAm / evaM vA-he dyAvApTathivyau ghRtena salilena vizvaM prorvAthAm / anena vapAzrapaNyAcchAdanena AtmAnameva prorkhAthAm / ' dyAvApTathivI eva rasenAnakti '* iti brAhmaNam // 'divo dyAvA' iti dyAvAdezaH // *saM. 6-3-9. For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 taittirIyasaMhitA [kA. 1. pra. 3. vI provIthAmacchinno rAyassuvIra urvantarikSamanvihi vAyo vIhi UrdhvAthAm / "acchinnaH / rAyaH / suvIra iti su-viirH| "uru / antarikSam / anviti / ihi| "vAyo iti / vIti / ihi / stokAnAm / adhastAdvapAM parivAsayati-acchinna iti // vyAkhyAtam || eti-urvantarikSamanvihIti // vyAkhyAtameva / he vape utkhedanavibAdhite adhunA mahAntamantarikSAkhyaM panthAnaM anugaccheti vizeSaH / 'krUramiva vA etatkaroti yadvapAmutvidati / ityAdi brAhmaNam // __"AhavanIyasyAntimeSvaGgAreSu vapAyai pratitapyamAnAyai adhastAdahiSogramupAsyati-vAyaviti // he vAyo stokAnAM vIhi stokAnvIhi / 'kriyAgrahaNaM kartavyam ' iti sampradAnatvAccaturthyathe SaSThI / vIhi vividhaM gaccha pRthakpTathaksarvAnstokAnvibhaneti yAvat / 'tasmAdvibhaktA stokA ava padyante' iti brAhmaNam / prathamaM stokAngRhNAti, tato vRSTirUpeNa visRjati, tato mahAjalena vibhrAjati, tatastokAtmanA avapadyante pRthivyAmApa iti / evaM barhiragradahanajanmA vAyurAmannyate 'ayaM vA etatpazUnAM yadvapApam ', ityAdi brAhmaNam // *saM. 1-3.50. saM. 1-1-218. saM 6-3-9. For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 10.] bhAskarasAyopetA 325 __ stokAnA5 svAhonasa mArutaM gacchatam // 17 // saM te manasA manassaM prANene prANo "svAhA / uurdhvnbhsmityuurdhv-naasm|maarutm| gacchatam // 17 // adbhayo vIhi paJca ca // 9 // 'samiti / te / manasA / manaH / samiti / prANeneti pra-anena / prANa iti pra-anaH / vapAzrapaNyau praharati-svAheti // he vapAzrapaNyau yuvAM svAhA svAhute bhUtvA unabhasaM urdhvanamassaMjJaM mArutaM gacchataM, yathA tenaiva prahRte syAtAm / urdhva nabhata ityUrdhvanabhAH / Nama hiMsAyAM, atra tu gatikarmA, tasmAt 'gatikArakayorapi pUrvapadaprakRtisvaratvaM ca ' ityasunpratyayaH / 'urdhvanamA ha sma vai mAru-- to devAnAm '* ityAdi brAhmaNam // iti tRtIye navamonuvAkaH. SadAjyena hRdayamabhidhArayati-sante manaseti // he hRdaya te tava manasA manassthAnIyena mananIyena vAnena eSadAjyena devAnAM manassaGgatamastu, tathA devAnAmidaM sTahaNIyamastu yathA *saM. 6-3.9. .. .. *44 For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 326 www. kobatirth.org taittirIya saMhitA Acharya Shri Kailassagarsuri Gyanmandir juSTa' de'vebhyo' ha'vyaM ghR'tava'tsvAddaindraH prA'No aGgaiaGge ni de'dhyadai'ndro'pA'no [kA. 1.30 juSTa'm / de'vebhyaH' / ha'vyam / ghR'tave'dati' ghR'ta / / va't / svAhA' / ai'ndraH / prA'Na iti' pra - a'naH / / E teSAM mano na jahAtIti / samityupasargazruteryogyaM kriyApadamadhyAhiyate / kiJca tvadIyena prANena prANasthAnIyena prANasAdhanena vAnena pRSadAjyena devAnAM prANassaGgatostu / prANazabdasthAthAdisvareNAntodAttaH / etAdRzena devAnAM priyatamena pRSadAjyena tvAmabhighArayAmIti bhAvaH / tvaM ca tAdRzenAnenAbhighAritaM devAnAM juSTaM priyatamaM bhaviSyasi / ' SaSThayarthe caturthI vaktavyA' iti caturthI / ' nityaM mantre ' iti juSTazabda AdyudAttaH / kiJca - / havyaM ghRtavat anena pRSadAjyena tadvatkRtaM havanArha * ca bhavi - Syasi / ' chandasi ca ' iti havazabdAdyaH / yadvA - ' aco yat ' iti yat, tadA ucAdirdraSTavyaH / svAhA itthaM tvAmabhighArayAmIti svaiva prajApatervAgAha / yadvA - IdRzaM tvaM svAhAkAryaM ca bhaviSyasIti / prANApAnau vA etau pazUnAM yatSTaSadAjyaM pazoH khalu vA Alabdhasya hRdayamAtmAbhisameti ityAdi brAhmaNam // " For Private And Personal Use Only 'pazoravadAnAni sammRzati -- aindraH prANa ityanuSTubhA SaTdayA || indraH IzvaraH zArIra AtmA tasyAyamaindraH prANaH / 'aindraH khalu vai devatayA / iti brAhmaNam / saH asya +saM. 6-3-10. 1saM. 6-3-11. *taM ghRtavata saghRtaM tvaM bhakSaNAI. Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1..] bhAbhAskarabhASyopaitA 327 aGga aGge vi bobhuva'ddeva tvaSTabhUri te sa5sametu vighurUpA yatsalaaGga aGga ityaGge-aGge / nIti / dedhyat / aindraH / apAna ityapa-anaH / aGgeaGga ityngge-angge| vIti / bobhuvat / deva / tvaSTaH / bhUri / te / pazoraGgeaGge sarveSvavayaveSu nidedhyat niyamenAtyarthaM dhriyatAM tiSThatvityarthaH, aindratvAdeva / dhIG AdhAre, yaGagantAlleT , 'leTo' DATau' ityaDAgamaH, 'nAbhyastasyAci piti sArvadhAtuke' iti guNAbhAvaH alaghUpadhasyApi bahuLavacanAt / ydvaa-lttshshtraadeshH| astviti zeSaH / yahA-vikaraNavyatyayena zaH, 'eranekAcaH'. iti yaNAdezaH, 'itazca lopaH' / prANazabda uktasvaraH / 'aGga ityAdau ca' iti saMhitAyAM prakRtibhAvaH, AneDitasya ' anudAttaM ca ' ityanudAttatvam / 'nanti vA etatpazuM yatsaMjJapayanti '* ityAdi brAhmaNam / apAnaH adhovRttirvAyuH / sopyandraH ; 'aindro'pAnaH '* iti ca brAhmaNam / saH aGgeaGge asya pazovibobhuvat atyarthaM vibhavatu tiSThatviti yAvat / bhavateryaGagantAlleDAdi sarva pUrvavat , 'bhUsuvostiGi' iti hi [tIha ?] yalagante nAsti [pyasti?] / pUrvavadapAnazabdopi thAthAdisvareNAntodAttaH / evaM prANApAnavattvaM pazossampAdyate / tena sarvepi pazavaH prANApAnavantaH kRtA bhavanti / *saM. 6-3.11. For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 taittirIyasaMhitA [kA. 1.53. HROAL kSmANoM bhavatha devatrA yantamava'se sAsamiti saM-sam / etu / viSurUpA iti vissu-ruupaaH| yat / salakSmANa iti sa-lakSmANaH / bhaya / devatrota deva-trA / yantam / 'prANApAnAveva pazuSu dadhAti' *iti brAhmaNam / he deva tvaSTaH / pAdAditvAtprathamaM na nihanyate / 'nAmantrite samAnAdhikaraNe' iti tasyAvidyamAnatvaniSedhAvitIyaM nihanyata eva / bhUri sarva saMsametu saGgacchatAm / te tvattaH tvatprasAdAditi yAvat / 'tvASTrA hi devatayA pazavaH' iti brAhmaNam / etaduktaM bhavati, yadvikartane pazvaGgaM vicchinnmvshissttN| tatsarvaM tvayA AItayA ekIkAryamiti / evaM hi kRtsnana pazunA yAgaH kRto bhavati / 'prasamupodaH pAdapUraNe' iti samo dvivacanam / 'anudAttaM ca ' iti dvitIyasyAnudAttatvam / kiJca he pazo sarvepi yUyaM viSurUpA nAnArUpA atulyasvarUpA api santa idAnIM salakSmANaH samAnalakSaNA havIrUpeNa vAvadAnarUpeNa vA devAn gacchantastulyasvarUpA yadyasmAdbhavatha / tava khalu haviSTApattau sarvepi yuSmatsambandhinaH pazavo jAtyabhedAt havissvarUpAssampadyante / 'samAnasya chandasi' iti sabhAvaH / yahA-saha lakSmaNA vartanta iti salakSmANassalakSaNopetAH haviSTvApattyA sarvepi yUyaM bhvth| 'vopasarjanasya' iti sahasya sabhAvaH, 'adupadezAt ' iti lasArvadhAtukAnudAttatvam / 'viSurUpA hyete santassalakSmANaH *saM. 6-3-11. ka-yadrikartitavyaM pazvakaM vizi[zli]STaM. ka-sarvala. For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 10. ] www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir 329 sakhAyonu' tvA mA'tA pi'taro' madantu' zrIra'sya'gnistvA' zrINA'tvApa'ssaava'se / sakhA'yaH / anviti'i / tvA' / mAtA / pi'tara'H / ma'da'ntu' / 'zrIH / a'si' / a'gniH / tvA' / etarhi bhavanti ' iti brAhmaNam / tasmAddevatrA yantaM devAngacchantam / ' devamanuSyapuruSa ' iti trApratyayaH / sakhAyassamAnakhyAnA bandhavaH / ' samAne vyassacodAttaH ' itIJpratyayaH / te ca mAtarazca pitarazca tvAmanumadantu anumanyantAmanumodantAmiti yAvat / aho ! ayamasmatsambandhI pazurhavIrUpamApanno devAMstarpayituM yAti, tatassvayamapi devo bhavitA, tato vayamapi devIbhUya tena saha svarge moditAsmahe, tatassarvaM kulamanugRhItaM bhavi - pyatIti / tadevAha -- avase rakSaNAya tava cAtmanazca / tRptyarthaM vA, avatirhi tRptau ca pavyate / tasmAdasun / 'anumatamevainaM mAtrA pitrA suvargaM lokaM gamayati ' * iti ca brAhmaNam / madi harSe, daivAdikaH vikaraNavyatyayena zap // * ------ pArzvena homAtha vasAM prayauti AloDayati ---- zrIrasIti // zrIH zrapaNIyA pacanIyAsi he vase / pakkaM hi hUyate / AloDanajanmA vizeSaH pAkaH / zrIm pAke, kaiyAdikaH, tasmAtsampadAdilakSaNaH karmaNi kvip / yata evaM tasmAt agnireva svayamAgatya tvAM zrINAtu pAkavizeSazAlinIM karotu yassarvasya pAkaheturiti bhAvaH / kiJca - tathA kriyamANAM tvAM ApassamariNan saGgacchantu tvA mA mucan mA zoSaM gaman iti / rI gatireSaNayoH - * saM. 6-3-11. For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 taittirIyasaMhitA kA. 1.pra.3. mariNannvAtasya // 18 // tvA dhrajyai pUSNo rahyA apAmoSadhIzrINAtu / ApaH / samiti / ariNann / vaatsy| // 10 // tvA / dhrajyai / pUSNaH / ra yai / apAm / yAdikaH udAttet pvAdiH, tasmAt 'chandasi luGkiTaH ' iti laG, 'pvAdInAM dvasvaH' iti dvasvatvam, 'bhAbhyastayorAtaH' ityAkAralopaH / adbhissaGgatAyAM mayi ke guNAH ? iti cedAha-vAtasya tvA dhrajyai gamanAya / azuSkAyAM hi tvayi yAganirvRttyA vAto gacchati sadAgatirbhavatItyarthaH / tasmAdvAtasya dhrajyaitvAmApassamariNan iti / dhrajadhraji gatI, tasmAt 'in sarvadhAtubhyaH' itInpratyayaH / kiJca-pUSNaH Adityasya rau raMhaNAya udayAya / rahi gatau, iditvAnnum, pUrvavadinpratyayaH, udAttanivRttisvareNa pUSNo vibhaktirudAttA / kiJca-apAM coSadhInAM ca rasaM rohiNyai rohaNAya utpattaye / 'prayai rohilyai avyadhipyai' iti nipAtyate / tasmAhAtAdipravRttaye agnistvAM zrINAtu Apazca tvAM samariNan iti / ' uDidam ' ityAdinA adbhayo vibhaktirudAttA / oSadhizabdo dAsIbhArAditvAdAAdAttaH / 'pArthena vasAhomaM prayauti madhyaM vA etatpazUnAm '* ityAdi brAhmaNam / yahA-zrIH zrayaNIyA pArzvena mizrayitavyAsi / 'vibvaci' ityAdinA zrayateH vipi dIrghatvam / tasmAdAhavanIyognistvAM zrINAtu sevatAM bhakSayatu / / zrayatarvyatya *saM. 6.3.11. khi, ga-bhajatAma. For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 10.] bhaSTabhAskarabhASyopetA 331 nA rohiSya ghRtaM ghRtapAvAnaH pibata vasA vasApAvAnaH pibatAntarikSasya havirasi svAhA tvA ntarikSAya dirzaH pradiza Adizo oSadhInAm / rohiSyai / 'ghRtam / ghRtapAvAna iti ghRt-paavaanH| pibata / vaam| vasApAvAna iti vasA-pAvAnaH / pibata / antarikSasya / haviH / Asa / svAhA / tvA / antarikSAya / 'dishH| pradiza iti pr-dishH| Adiza ityAyena bhApratyayaH, dhAtozca. dIrghatvam / Apazca samariNan tvayyekIbhavantu / mA mucannityevamarthaM tvAM mizrayAmIti zeSaH, punazca tvAzabdazruteH / evaM kriyamANe ke guNA lokasya ? ityAha-vAtasyetyAdi // subodham // __'vasAM juhoti-ghRtamiti // he ghRtapAvAno ghRtasya pAtAro devA yUyaM ghRtaM vasAgataM pibata / he vasApAvAnaH vasAyAH pAtAraH, yUyamaMpi vasAM pibata / pibateH ' Ato manin ' ityAdinA vanip / he vase tvamantarikSasya antarikSavAsino devagaNasya havirasi / yasmAdevaM tasmAt antarikSAya tvAM svAhAkaromIti zeSaH // __ "vasAhomodrekeNa dizo juhoti digbhyo juhoti-dizaH pradiza iti // yadyapyekaiva nityA sarvagatA dik , tathApyupA. For Private And Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 332 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA vi'daza' u'ddiza'ssvAhA' di'gbhyo namo' di'gbhyaH // 19 // [kA. 1.30 diza'H / vi'diza' iti' vi-diza'H / u'ddiza' ityu't| diza'H / svAhA' / di'gbhya iti' dik-bhyaH / narmaH / digbhya iti dikU -bhyaH // 19 // vAta'syA'STAvi~zatizca // 10 // vibhedena sA bhidyate, yathA -- yatrAditya udeti sA prAcI, yatrAstameti sA pratIcI, yatra dRzya* mAno gacchati sA dakSiNA, yatrAdRzyamAno gacchati sodIcI, avAggatA adharA, udgatA UrdhvatyAdi / tatra dikzabdenAvizeSAtsarvAsAM grahaNam / pradigAdayastu zabdA vizeSavacanAH / yA iti cAdhyAhiyate / ayamarthaH pradigAdivizeSabhinnA yA dizaH tAbhyo digbhyassvAhA svAhutoyaM vasAzeSostu / namazcAstu tAbhyo digbhyaH / atra pradhAnabhUtAH dizaH prAcyAdayaH pradizaH / AsthitA dizaH AdizaH yA jantubhirAsthIyante / AgatA vA adhodizo madhyadizazca / vigatA vividhasvabhAvA dizo vidizaH / tAH punardakSiNapUrvAdayaH koNadizaH / udgatA diza uddizaH UrdhvadizaH / sarvatra ' parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam / yadvA- prAdhAnyena dizantIti pradizaH Agatya diza * ka - prakAza. +kha - adhogacchati yatra sAdhodik. ga - avAggatA madhyA. For Private And Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 11. bhabhAskarabhASyopaitA 333 samudraM gaccha svAhAntarikSaM gaccha 'samudram / gaccha / svAhA / antarikSam / ntItyAdizaH / vividhaM dizantIti vidizaH / urdhva dizantItyuddizaH / RtvigAdinA dizeH kina, kRduttarapadaprakRtisvaratvam / IdRzyo yA dizastAbhyassvAhA namazca digbhya iti / 'sAvekAcaH' iti vibhakterudAttatvam / 'dizo juhoti diza eva rasenAnakti '* iti brAhmaNam // iti tRtIye dazamonuvAkaH. 'upayaSTopayanati gudasya pracchedAt-samudraM gaccha svAhetyekAdazabhirmantraiH // samudrAdizabdavAcyAzca devatAH prasiddhAH / gudAvadAnaM ceha gacchetyucyate / samudravAcyA devatAM gaccha, svAhA karomIti zeSaH, samudrAya tvA svAhutaM karomIti / evamantarikSAdiSvapi yojyam / 'samudraM gaccha svAhetyAha reta eva taddadhAti / iti brAhmaNam / prajAvRddhihetutvAdupayajAmevamuktam / 'yajJena vai prajApatiH prajA asRjata tA upayabhireva 'ityAdi brAhmaNam // antarikSa prajAnAM prajananaM, 'antarikSaM hyanu prajAH prajAyante / / *saM. 6.3.11. siM. 6.4.1. *45 For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 taittirIyasaMhitA kA....pra. 3.. svAhA devara savitArai gaccha svAhAhorAtre gaccha svAhA mitrAvaruNau gaccha svAhA somai gaccha svAhA yajJaM gaccha svAhA chandA si gaccha / svAhA / devam / savitAram / gcch| svAhA / ahorAtre ityahaH-rAtre / gcch| svaahaa| 'mitrAvaruNAviti mitrA-varuNau / gancha / svaahaa| 'somam / gaccha / svAhA / 'yajJam / gaccha / savitA devassarvasya prerakaH, tena savitrA prasUta evAsmai prajAH prajanayati // 'ahorAtre prajAnAmAdhAratvena janmahetU, 'ahorAtre hyanu prajAH pra jAyante '* / 'ahassarvaikadeza' ityacsamAsAntaH, 'hemantazizirAvahorAtre' iti nipAtyate // prajAnAM prANApAnau mitrAvaruNau / tena 'prajAsveva prajAtAsu prANApAnau dadhAti '* / 'devatAhande ca' iti pUrvottarapadayoryugapatprakRtisvaratvam // 'somaH prajAnAM devatA, 'saumyA hi devatayA prajAH '* iti // 'yajJaH prajAnAmabhyudayakArI / tena 'prajA eva yajJiyAH karoti'* iti // - *saM 6.4.1. For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 11 mAbhAskarabhASyopetA 335 U gaccha svAhA dyAvApRthivI gaccha svAhA no divyaM gaccha svAhA ni vaizvAnaraM gaccha svAhATyasvAhA / 'chandAsi / gaccha / svAhA / 'dyAvApathivI iti dyAvA-pRthivI / gaccha / svAhA / "naH / divyam / gaccha / svAhA / "agnim / .. chandAMsi svayaM pazavaH, tena pazUnevAvarundhe yajamAnaH prajAnAmeva puSTayartham // "dyAvAethivyau prajAnAM vRddhihetU , tena 'prajA eva pranAtA dyAvApRthivImyAmubhayataH pari gRhNAti '* iti / 'divo dyAvA' iti dyAvAdezaH, pUrvavadubhayapadaprakRtisvaratvam // - "namassalilam / dive hitaM divyaM devemyo hitaM sasyAdyutpattihetutvena yAgahetutvAt varSanalamucyate, 'prajAmya eva prajAtAmyovRSTiM ni yacchati '* iti / samudreza niSekaH / tasya divyava rakSA 'bhave chandasi' iti yapratyayaH // , , ___ "vizveSAM narANAm sambandhI agnirvaizvAnaro jAThara ucyate / tena 'pranA eva prajAtA asyAM pratiSThApayati '* iti / AyuSmatIH karoti / 'nare saMjJAyAm ' iti pUrvapadasya dIrghatvam // *saM-6-4.1. vi. ga. sAmudre. ka. ga. divyena. atra sarveSveva kozeSvevaM pATho dRzyate / yuktastu-'niyamanaM ca samudre niSektavyasya divyeva rakSA' iti pAThaH / bAga. 'chandasi ca' For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 336 taittirIyasaMhitA [kA. 1. pra. 3. stvauSadhIbhyo mano me hArdi yaccha ta, tvacaM putraM natA ramazIya zugaMsi tamabhi zauca vaizvAnaram / gaccha / svAhA / abhya ityt-bhyH| tvA / oSadhIbhya ityoSadhi-bhyaH / manaH / me| hAdi / yaccha / "tanUm / tvacam / putram / naptAram / azIya / "zuk / ati / tam / __"varhiSi hattI nimArTi-ayastveti // hastagato gudAvadAnalepaH ucyate / apAmoSadhInAM ca siddhiryajamAnasya syAditi tvAM nimA ti zeSaH / barhiSyudakena zodhayAmItyarthaH / uktasvarau caitau / sa tvaM me hArdi harSavanmano yaccha dehi madIyaM mano hRSTaM kurviti yAvat / hRdi bhavo hArdaH hRdayavikAraH prArthanIyaH, sa ca harSaH prasAdo vA, sosyAstIti hArdi / 'hRdayasya hallekhayadaNalAseSu' iti hRdbhAvaH, vRSAditvAdAdyudAttatvaM draSTavyam / 'prANAnAM vA eSo'vadyati yo'vadyati gudasya mano me '* ityAdi brAhmaNam // __dhUmamanvIkSate-tanUmiti // zobhanatanvAdInAmAzAsanasya yuktatvAt zobhanAstanvAdayo gRhyante / tanvAdIni zobhanAnyazIya prAmuyAm / aznoteliGi 'bahulaM chandasi' iti zapo luk , sIyuDAdi / 'kRSicamitani' ityAdinA tanotarUpratyayaH // "hRdayazUlamuddAsayati-zugasIti // he hRdayazUla zuk zoka *saM. 6-4-1. - For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA 837 yosmAndveSTi yaM ca vayaM dviSmo dhA naudhAno rAjanitI varuNa.no muJca abhIti / zoca / yH|asmaan / dveSTi / yam / c| vayam / dvissmH|"dhaamnaudhaan iti dhaamnH-dhaamnH| rAjann / itaH / varuNa / naH / muzca / yat |aapH| stvamasi, tasmAhosmAndveSTi, yaM ca vayaM dviSmastamabhizoca Abhimukhyena zocaya / 'poLa Alabdhasya dRtyaM zuracchati sA hRdayazUlamabhi sameti' ityAdi brAhmaNam // sarva evAdbhirjiyante-dhAnodhAmna iti // dhAnodhAmnaH sthAnAtsthAnAt / kasya ? zugasIti prakRtatvAcchokasya / zokasthAnaM ca dveSTA dveSyazca 'yosmAndveSTi yaM ca vayaM dviSmaH iti yau prakRtau / ayamarthaH-itaH prakRtAcchokasya sthAnAt dveSTalakSaNAdveSyalakSaNAca, he rAjan varuNa asmAnmuJca dveSTrAdilakSaNAtsarvasmAcchokasthAnAdasmAnmuJceti / vIpsAyAM dvivacanam, AmreDitasya cAnudAttatvam / kizca-he varuNa tatobhizApAdasmAnmuJca / kutaH ? zokAbhitaptA vayaM he ApaH he agniyAH he varuNa iti yacchapAmahe yacchApenAsmAbhiH pApamupArjitaM tasmAdapItyarthaH / zApo hi prazastadevatAnAmasaGkIrtanena pareSAmanarthAzaMsanam / yathA-kazcicchokAbhitapta Aha-he ApaH yUyameveha jAlmaM draSTumarhatha ; 'Apovai sarvA devatAH '' iti manyAmaha iti / evaM gavAdiSvapi *saM 6-4-1. siM. 1-3.114 bA. 3-204. For Private And Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 taittirIyasaMhitA [kA. 1. pra. 3. yadApo aniyA varuNeti zAmahe tato varuNa no muJca // 20 // aniyAH / varuNa / iti / zAmahe / ttH| varuNa / naH / muJca // 20 // asi SaDizatizca // 11 // draSTavyam / nidarzanaM caitat prazastadevatAnAmanyAsAmapi / yathAhe Izvara, he tapana, he vidhAtariti / tatra laukikAnAM kRtAdyudAttAnAmAmantraNapadAnAmidamanukaraNam / tatazca satyapi padAtparatve AmantritanighAto nai pravartate / na hyatra mArjayamAnA abAdInAmantrayante / zapa Akroze svaritevAdAtmanepadam / yahA-'zapa upAlambhane ' ityAtmanepadam / vAcA zarIrasparza. namupAlambhaH / atoyamarthaH he ApaH yuSmabhyaM zapAmahe nedamasmAbhimA'tamiti / evaM yacchapAmahe satyasati vA viSaye zokAvegena tatopi pApAdasmAnmuJceti / agniyAzabdo yatpratyayAntontodAttaH / yathA 'patiraniyAnAm '* iti / tasya SASThikamAmantritAyudAttatvam / varuNetyapyaniyAzabdAnantaramAmantritAnukaraNatvAnna nihanyate, anyastu nihanyata eva // iti tRtIye ekAdazonuvAkaH. - *bA, 3.1-1, For Private And Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 389 haviSmatIrimA Apo haviSmAnde vo adhvaro haviSmA A vivAsa'haviSma'tIH / imAH / ApaH / haviSmAn / devaH / adhvaraH / huviSmAn / eti / vivAsati / ___ 'vasatIvarIPhNAti-haviSmatIriti catuSpadayA // ' anuSTubhA gRhNAti '* ityAdi brAhmaNam / imA vasatavirasiMjJA Apa haviSmatIH haviSmatyaH haviSA somena saMskAryeNa tadvatyaH somasaMskArakArakA ityarthaH / 'vA chandasi' iti pUrvasavarNadIrghatvam / etAbhizca somamanupravizya svayamapi haviSvamApannAbhirhaviSmAnastu / devo devanAdiguNodhvaro yAgaH, hiMsakarahitatvAt / 'nasubhyAm ' ityuttarapadAntodAttatvam / yahA~yAgenArAdhyo devassarvavijayI haviSmAnastu / 'anudAtte ca kudhapare' iti saMhitAyAM devo iti prakRtyA bhavati / tatazcAnenaiva prakAreNa yajamAnopi havi. pmAnsan AvivAsati AvivAsatu paricaratu devAn / 'Ato'Ti nityam ' iti saMhitAyAM nakArasya rutvam , ' atrAnunAsikaH pUrvasya tu vA', 'anunAsikAtparonusvAraH / tadartha metAbhirgRhyaH mANAbhiH haviSmAnbhagavAn sUryostu / etAsAM haviSTvasampAdanAya yAvadhaNamastaM neyAdityarthaH / 'yasyAgRhItA abhi nimrocet '* ityAdi brAhmaNam / pUrvavatsaMhitAyAM rutvam / 'devA vai yajJamAnIdhe vyabhajanta tato yadatyaziSyata '* ityAdi brAhmaNaM samastonuvAkaH / / *saM. 6.4-2. For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 340 taittirIyasaMhitA [kA. 1.pra. 3. wwwww ti haviSmA astu sUryaH / agnevopanagRhasya' sada'si sAdayAmi sumnAya sunninIssunne mA dhanendrAhuviSmAn / astu / sUryaH / agneH / vH| apannagRhasyetyapanna-gRhasya / sadasi / sAdayAmi / sunAya / sunninIH / sumne / mA / dhatta / indrAgniyoritIndra-agniyoH / bhAgadheyoriti bhaag-dheyiiH| 'tA jaghanena zAlAmukhIyaM vedyAM saMsRSTAtsAdayati-amerva iti // apanagRhasya avipannagRhasya nityagRhatya ca sadasi tadadhiSThite tatsamIpasthAne yuSmAn sumnAya sukhArtha sAdayAmi yajamAnasya sukhaM syAditi / he suminIH suninyaH sarvadA sukhhetubhuutaaH| pUrvavatpUrvasavarNadIrghatvam / mAmadhvaryumapi sumne dhatta sthApayata 'asmai vai lokAya gArhapatya AdhIyate '* ityAdi brAhmaNam // . tA AdAya dakSiNayA dvAropanihatya savyase nidhAya dakSiNena parItya dakSiNato yUpena saMsSTaSThAssAdayati-indrAgriyoriti // indrAprayorbhAgadheyIH bhAgabhUtA yUyaM stha / ' bhAgarUpanAmabhyo dheyaH ' iti svArthe dheyapratyayaH, 'kevalamAmakabhAgadheya' ityAdinA GIp / indrAgnizabdasya -- devatAdvandve ca' iti pUrvottarapadayoyugapatprakRtisvaratve 'nottarapadenudAttAdau' iti pratiSiddhe samAsAntodAttatvameva, tatra 'udAttayaNaH' iti vibhakterudAttatvam / ' sarvataH pariharati rakSasAmapahatyai '* iti brAhmaNam // *saM. 6-4-3. For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 341 niyobhAgadheyIsstha mitrAvaruNayo AgadheyIsstha vizveSAM devAnI bhA gadheyIsstha yajJe jAgRta // 21 // stha / 'mitrAvaruNayoriti mitraa-vrunnyoH| bhAgadheyoriti bhAga-dheyIH / stha / 'vizveSAm / devAnAm / bhAgadheyIriti bhAga-dheyIH / stha / 'yajJe / jAgRta // 21 // haviSmatIzcatustriAt // 12 // ___ *dakSiNese nidhAya etenaiva yathoktametya jaghanena gArhapatyaM pUrvavatsAdayati-mitrAvaruNayorbhAgadheyIstheti // subodham / 'mitrAvaruNau vA apAM netArau '* iti brAhmaNam / 'devatAinhe ca' iti pUrvottarapadayoH prakRtisvaratvam // pUrvayA dvAropanirdRtya dakSiNe ase nidhAyottarataH parItya uttarato yUpena saMsRSTAssAdayati-vizveSAM devAnAM bhAgadheyIsstheti // gatam / / ___ savyese nidhAyaitenaiva yathetametya jaghanenaivAnIdhriyaM dhiSNyaM saMspRSTAssAdayati-yajJe jAgRteti // he vasatIvaryaH, yajJesminjAgRta yajJArthamapramattA bhavata / 'AnIdhra upavAsayatyetadvai yajJasyAparAjitam ' ityAdi brAhmaNam 'A tRtIyasavanAtpari zere yajJasya santatyai , ityantam // iti tRtIye DAdazonuvAkaH. *saM. 6.4.3. si. 6.4.2. *46 For Private And Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 342 www. kobatirth.org 'taittirIya saMhitA hRde tvA' mana'se' tvA di've tvA sUryA'ya tvA'rdhvama'mama'dhva'raM kRdhi di'vi de'veSu hotrA' yaccha' soma' rAja'nnehya Acharya Shri Kailassagarsuri Gyanmandir -- hR'de / tvA' / mana'se / tvA / di've / tvA / sUryA'ya / tvA / U'rdhvam / i'mam / a'dhva'ram / kR'dhi' / di'vi / de'veSu' / hotraH / ya'ccha' / soma' / [kA. 1. pra.3. 1- dakSiNasya havirdhAnasyAntareNeSe rAjAnamupAvaharati avatArayati havidhAnAt - hRde tveti // he soma tvAM hRde hRdayavaco manuSyebhyaH uvaharAmIti zeSaH / ' hRde tvetyAha manuSyebhya evaitena karoti * ityAdi brAhmaNam / manase manasvibhyaH pitRbhyazca / ' pitRbhya evaitena karoti ' ityAdi brAhmaNam / dive divi - SThebhyo devebhyazca tvAmupAvaharAmi / sUryAya ca tvAmupAvaharAmi ; prAdhAnyAtpunarupAdAnam / devebhya evaitena karotyetAvatIrvai devatAstAbhyaH '* ityAdi brAhmaNam / hRde dive iti ' UDidam ityAdinA vibhakterudAttatvam / he soma avaropyamANazca tvamimamadhvaraM yajJamUrdhvaM kRdhi avighnena samAptaM kuru / UrdhvaM devAbhimukhaM vA kuru / yadvA -- imaM yajJamadhvaraM bAdhakarahitaM kuru / ' bahulaM chandasi' iti zapo lukU, zruzRNupukavRbhyazchandasi' iti herdhibhAvaH / kiJca divi divi sthiteSu deveSu hotrA asmadIyA 1 vAcaH stutirUpAH yaccha avasthApaya / tadarthaM he soma rAjan *saM. 6-4-3. 6 For Private And Personal Use Only , Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 13.] bhAbhAvasmAyopetA 343 va roha mA bhermA saM visthA mA tvA hisiSaM pra'jAstvamupAvaroha pUjArAjan / eti / ihi / aveti / roha / mA / bheH| mA / samiti / vikthaaH| maa| tvA / hisapam / prajA iti pra-jAH / tvam / upAvarohe ehi Agaccha * mama hastam / atra somarAjannityAranya mantrAntaram / yathAha bhagavAn-" hRde tvA manase tyA moma rAmodyava roheti dvAbhyAm " iti / tatazcApadAtparatvAtsomazabdo na nihanyate / ' nAmantrite samAnAdhikaraNe' iti tasyAvidyamAnavastvaniSedhAdrAjaniti nihanyate / Agatya ca mama hastaM havirdhAnAdavaroha / avarohaMzca mA bheH mA ca bhaiSIH mAmayaM bhetsyatIti / 'bahuLaM chandasi' itIDabhAvaH, vyatyayena sicivRddhirna kriyate / mA saMvidhAH mA ca kampiSThAH / kasmAdityAha-mA khalu tvAmahaM hiMsiSam, yAgasAdhanatvApacyA uttamA gatistvayA prApsyata iti / kA punassottamA gatirityAha-prajAssarvA daivIrmAnuSIzca upAvaroha anupraviza / prajAzca tvAmupAvarohantu anupravizantu / atassarvAsAmeva prajAnAmAdhipatye vartitumArabhase / sa kathaM mayA hiMsyase? ato mA bhaiSIriti / atra kRdhi yaccheti / tivibhaktI ; tatra kadhi yaccheti cArthasya gamyamAnatvAt 'cAdilope vibhASA' iti prathamA tiDDibhaktinihanyate; evaM mA ca bhermA ca saM visthAH ityatra tenaiva sUtreNa prathamA titibhaktirnanihanyate; ehi cAvaroha ca ityatrApi prathamAyAstena nighAtaH pravartata eva / For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 - taittirIyasaMhitA [kA... pra.3. stvAmupAvarohantu zRNotvagnissami dhA havai me zRNvantvApo dhiSaNAzca tyupa-avaroha / prajA iti pra-jAH / tvAm / upaavrohntvityup-avrohntu| zRNotu / agniH| samiti saM-irdhA / havam / me / zRNvantu / nanu gatyarthaloTA yuktatvAdvitIyAyAstitibhakteH 'loTca' iti nighAtena na bhavitavyam / 'vibhASitaM sopasargamanuttamam ' iti nihanyata evetyadoSaH / upAvarohetyatra 'gatirgatau' iti pUrvasyAnudAttatvam ; 'udAttavatA tiGA' iti samAsaH / tathA upAvarohatvityatrApi / 'brahmavAdino vadanti sa tvA adhvaryussyAdyassomamupAvaharan '* ityAdi brAhmaNam // ekadhanAdilakSaNA apo jighRkSan truci caturgrahItaM gRhItvA AhavanIye juhoti-zruNotvagniriti triSTubhA catuSpadayA // samidhyatenayAmiriti samidhAjyAhutirucyate / indheH kvip , anunAsikalopaH, ruduttarapadaprakRtisvaratvam / anayA sandIptayA AjyAhutyA tRptonirmadIyaM havamAhAnaM zRNotu / 'bahulaM chandasi' iti dvayateH prAkpratyayotpattassamprasAraNe kRte 'Rdoram / ityap / yahA-'bhAvenupasargasya ' ityapsamprasAraNaM ca / kiJcayAzcApo mayA gRhISyante tAzcAnayA''hutyA mama havaM zRNvantu / kIdRzyaH ? dhiSaNAH dhRSTAH yAgasampAdananipuNAH / 'dhRSedhiSa ca *saM. 6.4-3. For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhanu. 13. ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAskarabhASyopetA de'vIH / gR'Nota' prAvANo vi'duSo' nu // 22 // ya'jJa N zR'Notu' de'vasta'vi'tA havaM' me / devarApo apAM na I 345 ApaH : / dhi'SaNA'H / ca' / de'vIH / zR'Nota' / prA'vA'-H / vi'duSaH'H / nu // 22 // ya'jJam / zRNotu' / de'vaH / sa'vi'tA / hava'm / me / 'devaH / AH / I 1 saMjJAyAm' iti kyupratyayaH / devIH devyaH dAnAdiguNayuktAH / ' vA chandasi' iti pUrvasavarNadIrghatvam / yadvA --- dhiSaNAH vidyAH, 'vidyA vai dhiSaNA ' * iti / dAnAdiguNayuktAzca zRNvantviti / cazabdena tAsAM samuccayaH / adhunA pratyakSavaducyate - he mAMvANaH / grAvANo grAvakalpA ityeke / varSaNazIlA meghA ityanye / prAvANa evetyapare / yUyamapi zRNota zRNuta / " taptanaptanadhanAzva' iti tap / kiM ? viduSosya yajamAnasya yajJam / nu iti vitarke, nanu viduSosya yajJazzrotavya iti / kSipraM zruNuteti vA / yadvA - prathamAbahuvacanasya vyatyayena zas, nuzabda ivArthe, vidvAMsa iva zRNuta ityarthaH / kiJca - devasavitA sarvasya preraka H me madIyaM havaM zRNotu / ' savitRprasUta eva devatAmyo nivedyApocchaiti + iti brAhmaNam / apracAdayo me havaM zrutvA Agacchantu yajJaM nirvartayantviti bhAvaH // 'apsu barhiH prAsyAbhijuhoti -- devIrApaiti yajurantayA gAyayA // madintama ityantaM vyAkhyAtam / taM yathoktaguNaviziSTasaM. 1-2-3 17 *mA. 3-2-20 +saM. 6-4-30 For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 346 taittirIyasAhitA kA.1. pra.3. pAdya Urmira haviSya indriyAnmidintamastaM devebhyo devatrA dhatta zukra zukrapebhyo yeSAM bhAgasstha svAhA kApirasyapApAM mRdhra apAm / napAt / yaH / UrmiH / haviSyaH / indriyAvAnitIndriya-vAn / madintamaH / tam / devebhyaH / devatreta deva-trA / dhatta / zukram / zukrapebhya iti zukra-pebhyaH / yeSAm / bhaagH| stha / svAhA / 'kARSiH / asi / apeti / mUrmi devarA deveSu dhatta sthApayata / kimarthaM ? devebhyaH devArtha devAnAmevopabhogArtham / 'devamanuSyapuruSa' ityAdinA trApratyayaH / paDhA-devAdhInaM dhatta devAnAmevopabhogArtham / 'deye trA ca ' iti trApatyayo dadhAtiyogepi bhavati, devayAgArthamasmabhyaM dhatteti yAvat / punazca vizeSyate---zukra somaM somIbhaviSyantam / kebhyaH ? zukrapebhyaH devAnAM madhye ye zukrapAssomapAstebhyaH / punazca devA vizeSyante he ApaH yeSAM devAnAM yUyaM bhAgasstha bhAgabhUtA bhaviSyatha tebhyo dhattati / svAhA svAhutaM cedaM yuSmamyamAjyamastu / 'AhutyaivainA niSkrIya gRhNAtyatho haviSkRtAnAmevAbhighRtAnAM gRhNAti'* iti brAhmaNam / bhAgazabdaH 'karSAtvataH ' ityantodAttaH // maitrAvaruNacamasenAhutiM plAvayati-kArSirasIti // he Ajya *saM. 6-4-3. For Private And Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 13. ] www. kobatirth.org arrestria Acharya Shri Kailassagarsuri Gyanmandir sa'mu'drasya' vokSa'tyA' unna'ye / yama'gne' 1 a'pAm / mRdham / samu'drasya' / va'H / akSi'tyai / uditi' / na'ye' / 'yam / a'gne' pRtsviti' pR't-- su / 847 . apsu hutaM kArSiH karSaNIyamapanetavyamasi / 'kRServRddhizchandasi' iti kRSeriJpratyayaH / yasmAdevaM tasmAttvAmapaplAvayAmi apanayAmItyarthaH / apetyupasargazrutairyogyaM kriyApadamadhyAddiyate / kutaH punaridamavasIyata ityAha- apAM mRdhaM yasmAttvamapAM sambandhyaniSTarUpaM ; yuddhAbhidhAyinA mRdhazabdenAniSTarUpatvaM lakSyate / tadasyAstIti mRbhram | 'lugakArekArarephAzca vaktavyA: ' iti matvarthIyo rapratyayaH / doSarUpaM tvAmapanayAmItyarthaH / yadvA kaThinatvaM lakSyate ; AjyaM ca jalagataM cetkaThinaM bhavati i tasya doSarUpatvAdapanayAmIti / 'kArSirasItyAha zamalamevAsAmapa lAvayati '* iti brAhmaNam // ---- " barhiSyantayonnayati --- samudrasya va iti // samudrasyodakarAzeH pUrvedyurgRhItasya vasatIvarIzabdavAcyasya akSityai akSaNAya yuSmA - nunnaye maitrAvaruNacamasena gRhNAmIti / ' mitrAvaruNau vA apAM netArau ' * tasmAdadyamAnAH ' ityAdi brAhmaNam || " For Private And Personal Use Only 'kratukaraNaM juhoti - yamana iti tripadayA gAyatryA // ' yadyamiSTomo juhoti '* iti brAhmaNam / he agne yaM martyaM etsu saGgrAmeSu AvaH rakSasi / 'chandasi luDaDiTa: ' ityavaterlaG, *saM. 6-4-3. Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 tattirIyasaMhitA kA.1.3 pRtsu martyamAvo vAjeSu yaM junAH / sa yantA zazvatIriSaH // 23 // mayaMm / AvaH / vAjeSu / yam / junAH / sH| yantA / zazvatIH / iSaH // 23 // nu saptacatvArizacca // 13 // ADAgama udAttaH / 'mAMsTatsnUnAmupasaGyAnam ' iti etanAzabdasya edAvaH, 'sAvekAcaH' iti vibhakterudAttatvam / kaH punarasau? yaM etanAsu rakSasItyAha vAjeSvanneSu nimittabhUteSu / 'nimittAtkarmasaMyoge' iti saptamI / annArtha yaM junAH gacchasi / ju iti sautro dhAtuH vegitAyAM gatau vartate, tasmAtpUrvavalluG, bhApratyayaH, 'bahuLaM chandasyamAGayogepi ' ityaDabhAvaH / havIMSi grahItuM yasya sakAzaM sadA gacchasItyarthaH / sa eva khalu tvayA saGgAmeSu rakSyatvena grAhyate / yazca tvayaivaM rakSyate sa eva khalu tvayAnugRhItaH yantA yamayitA vazIkartA / 'na luT ' iti nighAtapratiSedhaH, udAttanivRttisvaro vyatyayena pravartate / kiM vazIkariSyatItyAha-zazvatIH nityAH iSaH annAdi prabhUtaM dhanaM prAmotItyarthaH / zazvacchabdAt 'ugitazca ' iti DIp // iti tRtIye trayodazonuvAkaH. For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskaramASyopetA 349 www tvama'gne rudro asuro maho divastva5 zoM mArutaM pRkSa IziSe / tvaM vAtai'tvam / agne / rudraH / asurH| mhH| divH| tvam / zardhaH / mArutam / pRkSaH / IziSe / tvam / 'ataH paraM yAjyAkANDaM vaizvadevam // tatra 'anaye rudravate puroDAzamaSTAkapAlaM nirvapedabhicaran '* ityasya puronuvAkyAtvamana iti jagatI // he bhagavannane svayaM rudra eva tvaM, yo rodayitA sarveSAmupasaMhAre / 'roderNilukka' iti rakpratyayaH / rodanahetumAha-asuraH nirasitA sarvAdhikArANAM / ' aseruran / ityuranpratyayaH / evaM saMhAramUrtirUpeNAgnisstUyate, zatrumAraNAdau rudravadbhAvAt / yathA 'eSA vA asya ghorA tanUH '* iti / yahA-rudravAn rudraH, matvarthIyokAraH, rudraparAkramavAnityarthaH / divo dyulokasya mahaH utsavakArI tvaM haviSAM pradAnena / 'uDidam ' iti vibhakterudAttatvam / yadvA-deva ucyate / divaH dhulokavAsinAM devAnAM mahaH mahAn mahAdeva ityarthaH / mahatIti mahaH, pacAdyac / tvameva prakSaH annasya IziSe / 'Izasse' itIDAgamaH / eMDityannanAma / prakSatizcAndasaH puNaktiparyAyaH, tataH kvip , 'sAvekAcaH' iti vibhakterudAttatvam / yasmAdanasyezile, tasmAttvameva mArutaM marutAM sambandhi zardhaH balaM ca, tvadAyattatvAt / tvaM vAtairvAtatulyaiH vAtanavaiH aruNaiH sandhyAvarNaiH azvairyAsi / zaMgayaH sukhagRhaM tvameva pUSA poSako *sa. 2-2-2. |ga--sarvAsurANAmadhikArANAM pAtrAdhikaraNe. kha. ga-balaM marudA. kha-sarvasurANAM daNDIkAraNe pAtrAdhikaraNe. *47 For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 taittirIyasaMhitA kA. 1. pra. 3. raruNairyAsi zaGganyastvaM pUSA vidhutaH pAsa nu tmanA / A vo rAjAnamadhvarasya rudra hotAra 5 satyayaja rodasyoH / agniM purA niyitnoravAtaiH / aruNaiH / yAsi / zaGgaya iti shN-gyH| tvam / pUSA / vidhata iti vi-dhataH / pAsi / nu / tmanA / eti / vaH / rAjAnam / adhvarasya / rudram / hotAram / satyayajamiti satya-yaja'm / roda'syoH / agnim / purA / tyitnoH| acittAbhUtvA vidhataH paricarataH pAsi carupuroDAzAdibhistvAmarcayato rakSasi / ' zvannukSanpUSan ' iti puSeH kaninpratyayo nipAtitaH / vidha vidhAne taudAdikaH, 'zaturanumaH' iti vibhakterudAttatvam / nu kSipraM tmanA AtmanA svayameva / 'mantreSvAGAderAtmanaH' ityAkAralopaH / he agne rudrarUpa evaMguNaviziSTastvaM rudratulyaparAkramo bhUtvA anayA ghorayA tanvA asmAkaM zatrUnmArayeti bhAvaH / 'eSA vA asya ghorA tanUryadrudraH '* ityAdi brAhmaNam // 'tasyaiva yAjyA-A va iti triSTup // he RtvigyajamAnAH adhvarasya rAjAnaM pradhAnAdhipati rudraM hotAramabhimatAnAM dAtAraM, AhvAtAraM vA / 'bahuLaM chandasi' iti samprasAraNam / rodasyoH *saM. 2-2-2. For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 351 www. cittAhiraNyarUpamarvase kRNudhvam / agnir hotA niSasAdA yarjIyAnut / hiraNyarUpamiti hiraNya-rUpam / ava'se / kRNudhvam / agniH / hotA / nIti / sasAda / dyAvAprathivyossatyayanaM satyasyAnnasya dAtAram / 'anyebhyopi dRzyate, iti vic , kRduttarapadaprakRtisvaratvam / yadvA-satyamamoghaM yajanaM yasya / 'parAdizchandasi bahulam ' ityuttarapadAyudAttatvam / yahA-satyameva yajanaM yasya / yadvA-satyasya paramArthasyAnanda*lakSaNasya saGgamayitAram / hiraNyarUpaM hiraNyavarNamagniM agnirUpeNAvasthitaM vaH yuSmAkamavase rakSaNAya tRptaye vA kRNudhvaM AtmasAtkurudhvam , zatrumAraNAdiyuSmadabhimatasiddhyarthaM bhajadhvamityarthaH / kavi hiMsAkaraNayoH, 'dhinvikRNvyoraca ' ityupratyayaH, vyatyayenAtmanepadam / karotervA vyatyayena pratyayaH / acittAtpurA, cittasyAbhAvo'cittaM antaHkaraNopasaMhAro maraNamiti yAvat / yahA--yasminsati cittaM nAsti tanmaraNameva / tataH prAgeva devaM bhanadhvamiti / 'parAdizchandasi bahulam ' ityuttarapadAAdAttatvam / kIdRzAdacittAt ? tanayinoH tanayinurmeghastAdazAt ; anizcitakAlatvAt / stana zabde curAdiradantaH, 'staniSipuSigadimadibhyo gerinuc ' itInucpratyayaH sakAralopazcAndasaH / 3" agnaye surabhimate puroDAzamaSTAkapAlaM nirvapedyasya gAvo vA puruSA vA pramIyeranyo vA bibhIyAt + ityasya puronuvAkyA *kha-paramAtmAnanda. siM. 2-2-2. For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 taittirIyasaMhitA [kA... pra. 3. pasthe mAtussurabhAvu loke / yuvA kaviH puruniSThaH // 24 // RtAvA dhartA kRSTInAmuta madhya yuddhH| yajIyAn / upastha ityupa-sthe / maatuH| surau| u / loke / yuvA / kaviH / puruniSTha iti puruniSThaH // 24 // RtAvetyRta-vA / dhartA / kRSTIagniteti triSTup // hotA devAnAmAhvAtA / pUrvavatsamprasAraNam / yajIyAn yaSTatamaH mAnuSAddhotuH / --tuzchandasi' iti yaSTazabdAdIyasunpratyayaH, 'turiSThemeyassu' iti TilopaH / yuvA nityataruNaH / kavirmedhAvI / puruniSThaH puruSu bahuSu sthAneSu sthitaH / 'Atazyopasarge ' iti kaH, thAvAdisvareNottarapadAntodAttatvam / RtAvA RtavAn yajJavAn / 'chandasIvanipau' iti vanipapratyayaH, 'anyeSAmapi dRzyate' iti dIrghaH / dhartA dhArayitA kRSTInAM manuSyANAm / 'nAmanyatarasyAm / iti nAma udAttatvam / uta api ca madhye teSAM manuSyANAM hRdaye iddhaH dIptaH / evaM sarvopakArI sarvasadguNAnvito'yamagniH mAtuH mAtRsthAnIyAyA vedeH, nirmAcyA vA zreyasAmupasthe upasthasthAnIye utsaGgasadRze* surabhau zobhanahavirgandhayukta loke Alokavati asminpradeze niSasAda niSIdati / 'chandasi luitiTa:' iti liT / soyamasmAkaM bheSajaM karotviti bhAvaH / 'eSA vA asya bheSajyA tanUryatsurabhimatIiti brAhmaNam // *ka-upasthasthAne kIdRze. siM. 2-2-2, For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.4] bhabhAskarabhASyopetA 353 sAdhvImakadevItiM no adya yajJasya jihvAmavidAma guhyAm / sa AyunAm / uta / madhyai / iddhaH / sAdhvIm / akH| devItimiti deva-vItam / naH / adya / yajJasya / jihvAm / avidAma / guhyAm / sH| tatraiva yAjyA-sAdhvImiti triSTup // yasmAdvayaM yajJasyAsya jihvAM jihvAsthAnIyaM bhagavantamagnimavidAma jJAtavantaH labdhavanto vA / vettevindatervA vyatyayena zapratyayaH, numabhAvazca / kIdRzIM jihvAM ? guhyAmaviduSAM gUhanIyAm / guhAyAM bhaveti digAditvA dyat , ' yato'nAvaH' ityAdyudAttatvam / tAdRzIM tAM bhaktisAmarthyAdvayamavidAma / tasmAdadya asminnahni, naH asmAkamasmAbhiH kriyamANAM devavItiM devabhakSa* devapUjAM vA sAdhvIM zobhanAM akaH karotu / 'chandasi luGkiTaH' iti luG, 'mantre ghasa' ityAdinA clelRk / kiJca-sa evAgniH AyuH vasAnaH AcchAdayan AyuSA parivIyamANaH asmAnvA AyuSA parivArayan AyuSmatosmAnkurvan, surabhissugandhiH carupuroDAzAdigandhayuktaH asmAnAgAdAgacchatu / pUrvavalluG, 'gAtisthA' ityAdinA sico luk / Agatya cAsmAkamAyurarthe, adyAsminnahani naH asmAkaM devahUtiM devA hUyante asyAmiti devahUtirAiSTiH tAM bhadrAM zobhanAM yathoktamanutiSThatAM akaH karotu iti / sa eva luG / devavItidevahUtizabdayoH dAsIbhArAditvAtpUrvapadaprakRtisvaratvam // *taM.-devabhAkta For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 354 www. kobatirth.org taittirIyasaMhitA Acharya Shri Kailassagarsuri Gyanmandir ' [kA. 1. pra. 3. rAgA'tsu'ra'bhirvasA'no bha'drAya'karde'vahU'tiM no a'dya / 'akra'nda'gnissta'naya'nna 5 Ayu'H / eti' / a'mA't / sura'bhiH / vasA'naH / bha'drAm / a'H / de'vahU'ti'mati' de'vahU'ti'm / na'H / a'dya / akra'nda't / a'gniH / sta'naya'nn / 56 ----- " agnaye kSAmavate puroDAzamaSTAkapAlaM nirvapetsaGgrAme saMyatte '* ityasya puronuvAkyA ---- akrandaditi triSTup // ayamanirakrandat krandatu zabdaM karotu asmacchatrukulaM dahan / chAndaso laG / stanayana dyauriva yathA dyaurdhanapaTalasaJchannA stanayati / stana zabde curAdiradantaH / yadvA -- krandayatu asmadripukulaM garjantIva dyaurantarikSaM ; divi hi garjantyAM bhayena janA mahAravaM kurvanti / kiM kurvannityAha-kSAma kSINaM, dagdhamasmacchatrukulaM rerihannatyarthaM lihan AsvAdayan sarvato dahana ityarthaH / kSayi jayi SAye kSaye ' bhUtepi dRzyante ' iti bhUtepi karmaNi manin pratyayaH / rihe - ryaGkagantAcchatRpratyayaH, 'nAbhyastAcchatuH ' iti numabhAvaH, " 4 abhyastAnAmAdiH ' ityAdyudAttatvam / kapilakAdInAM saMjJAchandasorvAlo ramApadyate ' iti ratvam / ' anyeSAmapi dRzyate ' iti kSAmazabdasya saMhitAyAM dIrghatvam / punazca vizeSyate-- vIrudhassamaan sammRkSan sandahan upalakSaNaM caitat tRNagulmalatA vanaspatInAmuvannityarthaH / kimIdRzI zaktirapyasya vidyata ityAha - vihImiti / hi yasmAdarthe vartate / ImityavadhAraNe / ; *saM. 2-2-2. For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhaTTabhAskarabhASyopetA 355 va dyauH kSAmA rerihavIrudhassamajann / sadyo jalAno vi hImiDo akhyadA iva / dyauH / kSAmaM / rerihat / vIrudhaH / samaJjaniti saM-aJjann / sadyaH / jajJAnaH / vIti / hi| Im / iddhaH / akhyat / eti / rodasI iti / yasmAdayamAnaH jajJAno jAyamAnaH / janI prAdurbhAve devAdikaH, 'bahuLaM chandasi' iti zapaH zluH / yaddA-jana janane juhotyAdikaH, vyatyayenAtmanepadam / sadya eva tatkSaNAdeva iddhaH dIptaH rodasI dyAvApTathivyau vyakhyat vyaceSTata vyapazyat / chAndaso luG, 'asyativaktikhyAtibhyoG,' 'hica' iti nighAtapratiSedhaH / svayaM ca bhAnunA tejasA antavAprathivyomadhye AbhAti samantAtprakAzate / yadvA-rodasI vyakhyat vicaSTe yathAvatprakAzayati / svayamapi tayormadhye bhAti / tasmAnmahAtejasAnena kiM hi nAma kartuM na zakyate iti bhAvaH / 'bhAgadheyenaivaina5 zamayitvA parAnabhi nirdizati / iti brAhmaNam / 'abhi vA eSa etAnucyati yeSAM pUrvAparA anvazcaH pramIyante puruSAhutiryasya priyatamAnaye kSAmavate puroDAzamaSTAkapAlaM nirvapet / ityasyApIyameva puronuvAkyA / tadaivaM yojanIyamayamevaMguNaviziSTonirasmAkaM pUrvAparapramAdahetuM pApaM kSAma kSINaM yathA tathA rerihat AsvAdayan nAzayan anena haviSA samiddhaH zabdaM karotviti / 'bhAgadheyenaivainaM zamayati naiSAM purAyuSoparaH pra mayite iti brAhmaNam / *ka-vicaSTe vipazyati. siM. 2-2-2. For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 356 taittirIyasaMhitA [kA. 1. pra. 3. rodasI bhAnunA bhAtyantaH / tve vasUni purvaNIka // 25 // hoto SA vastorerire yajJiyAsaH / kSAmaiva bhAnunA / bhAti / antaH / 'tve iti / vasUni / purvaNIkati puru-anIka // 25 // hotaH / dossaa| vastauH / eti / Irire / yajJiyAsaH / kSAma / ___ 'abhi vA eSa etasya gRhAnucyati yasya gRhAndahatyagnaye kSAmavate puroDAzamaSTAkapAlaM nirva pet '* ityasyApIyameva puronuvAkyA / tatra tvevaM vyAkhyeyam --kSAma kSINaM dagdhamasmagRhaM rerihat AsvAdayanvIrudho gRhAvayavAn sthUNAvaMzAdIn samajhan bhakSayannayaM khalvagnirakrandat / tasmAdimamidAnImevAnena haviSA prasannaM karomi, yathA punarasmadgRhaM na dhakSyatIti / 'bhAgadheyenaivainaM zamayati nAsyAparaM gRhAndahati '* iti brAhmaNam // . teSu triSvapi yAjyA-ve vasUnIti triSTup // he purvaNIka bahubala hotaH devAnAmAhvAtaH tve tvayi khalu erire| 'supAM suluk ' iti ze AdezaH / vasUni dhanAni vaashetutvaadvrisstthni| vA dhanAni havirlakSaNAni doSAvastoH rAtrAvahni ca yajJiyAsaH yajJArhAH AIrire Abhimukhyena prerayanti prakSipantItyarthaH / Ira gatau anudAttat / 'yajJavibhyAM ghakhanau, 'Ajjaserasuk' / kIdRze tvayItyAha--yasminpAvake tvayi *saM. 2-2-2. khi. ga.-vasiSThAni. For Private And Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 14. ] www. kobatirth.org bhAskarabhASyopaitA Acharya Shri Kailassagarsuri Gyanmandir vizvA' bhuva'nAni' yasmi'inthsa saubha'gAni dadhi're pA'va'ke / tubhyaM tA 357 1 i'va' vizvA' / bhuva'nAni / yasminn / samiti | saubha'gAni / da'dhi're / pA'va'ke / tubhya'm / tAH / sati vizvA bhuvanAni sarvANi bhUtajAtAni saubhagAni saubhAgyAni sandadhire samyagdhArayanti / ' subhagaM mantre ' ityaJ / tvadanugrahAt pUrva kimivAvasthitAnIti cet ? ucyate--kSAmeva kSAma kSINaM dagdhabahulamasmAkaM zatrubalaM [balena] yAdRzaM balaM, pUrvAparajanamaraNaM vA yAdRzaM gRhaM vA dagdhaM yAdRzaM tadiva pUrvamasubhagAni bhuvanAni tvatprasAdena subhagAni bhavantIti / tasmAdasmAkaM zatrubalaM pUrvAparamaraNaM gRhadAhaM ca zamayitvA subhagAnasmAnkuru zrImato yazasvinazca kuru / punAterNyantANNvul, udAtta nivRttisvareNa pAvakazabdasyAntodAttatvam // 7" agnaye kAmAya puroDAzamaSTAkapAlaM nirvapedyaM kAmau nopanamet '* ityasya puronuvAkyA tubhyaM tA iti gAyatrI || he aGgirasstama gantavyatama gatimattameti vA / agi ragi laghi gatyarthAH, asmAdasuni iruDAgamo nipAtyate / he agne tubhyaM tAH prasiddhAH vizvAssukSitayaH zobhanA kSitirgatiryAsAM tAH prajAH / ' naJsubhyAm ' ityuttarapadAntodAttatvam / yadvA - zobhanaM kSayanti vasantIti sukSitayo manuSyAH / ' mantinvyAkhyAna ' ityuttarapadAntodAttatvam / pRthakkAmAya nAnAvidhebhyaH kAmebhyaH kAmasiddhaye yemire yamanti tiM irugAgamo . *48 *saM. 2-2-3. For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 taittirIyasaMhitA kA.1. pra.3. aGgirastama vizvAssukSitayaH pRthak / agne kAmAya yemire |ashyaam ta kAmamagne tavotyazyAma rayi5 reyivassuvIram / azyAma vAmaaGgirastametyaGgiraH-tama / vizvAH / sukSitaya iti su-kSitayaH / pRthak / agne / kAmAya / yemire / azyAma / tam / kAmam / agne / tv| uutii| azyAma / rayim / rayiva iti rayi-vaH / suvIramiti su-vIram / azyAma / vAja'm / tvAmArAdhayitumAtmAnaM viSayebhyo vyAvartayanti / vyatyayenAtmanepadam / yadvA-pRthagyamayanti nAnAvidhairupAyairAtmAnaM yamayanti tvAmArAdhayitum / tasmAdvayamapyasmatkAmasiddhaye tvAmeva bhajAmaha iti bhAvaH / 'sa evainaM kAmena samardhayatyupainaM kAmo namati '* iti brAhmaNam // tatraiva yAjyA-azyAmeti triSTup / utyantaH prathamaH pAdaH // he agne taM kAmamazyAma aznuvImahi, yadarthamAtmA tubhyaM niveditaH / azU vyAptI, vyatyayena parasmaipadam , 'bahulaM chandasi' iti zapo luk , yAsuDAdi / tavotI tava rakSayA / avateH ktini jvaratvarAdinA uThAdezaH, 'utiyUtijUti ' iti ktina udAttatvaM nipAtyate, tRtIyaikavacanasya 'supAM suluk' *saM. 2.2-3. For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 359 bhi vAjayantozyAma dyumnamaMjarAjara te / zreSTha yaviSTha bhAratAgne dyuma ntamA bhara // 26 // vasau puruspRabhIti / vAjayantaH / azyAma / dyumnam / ajara / ajaram / te / zreSTham / yaviSTha / bhArata / agne / ghumantamiti dyu-mantam / eti / bhara / // 26 // vaso iti / puruspRhamiti puru-spRham / iti pUrvasavarNA dezaH / kiJca-he rayivaH rayiman / 'matuvasoH' iti rutvam , 'chandasIraH' iti matorvatvam / suvIraM rayimazyAma prApnuyAma, zobhanAH vIrAH putrAdayo yasmintaM putrapautrAdisamRddhihetuM dhanaM prApnuyAma / 'vIravIyau~ ca' ityuttarapadAdyudAttatvam / kiJca-vAjayantaH vAjamannamAtmana icchantaH / kyaci 'na chandasyaputrasya' itItvapratiSedhaH / yadA vayaM vAja lipsAmahe tadA vAjamannaM AbhimukhyenAbhuvImahi lipsemahi / svarAnavagrahau durghaTau / yahA-vAjamAcakSata iti Nic / kiJcahe ajara jarArahita anaramakSayaM dyumnaM yazaH te tvatprasAdAt azyAma bibhRyAma / 'najo jaramaramitramRtAH ' ityajarazabde uttarapadAdhudAttatvam // " agnaye yaviSThAya puroDAzamaSTAkapAlaM nirva petspardhamAnaH kSetre vA sanAteSu vA '* ityasya puronuvAkyA-zreSThamiti gAyatrI // *saM. 2.2-3. For Private And Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 taittirIyasaMhitA (kA... pra.3. - ha rayim / sarizvatAnastanyatU raucanasthA ajaraibhirnAnaMdaryivirayim / "saH / zvitAnaH / tanyatuH / rocanasthA iti rocana-sthAH / ajarebhiH / nAnadadbhiriti bhArateti prathamapAdAntaH / he agne yaviSTha yuvatama / yautiH pRthakkaraNe, 'kaninyuvRSi' ityAdinA yauteH kaninpratyayaH / pRthakkartRtama AdAya dAtaH / yahA-taruNatama bhArata yajJasya bhartAraH Rtvijo bharatAH / 'bhRmRzi' ityAdinA bibharteratacmatyayaH / etairutpAdita bhArata he vaso vAsaheto / ' zRsvasnihi ' ityAdinA vaserupratyayaH / zreSThaM prazasyatamaM ghumantaM dIptimantaM purusSTahaM purubhirbahubhissTahaNIyam / karmaNi vip / yahAbahvayasspTahA yasmin / ' parAdizchandasi bahulam ' ityuttarapadAntodAttatvam / IdRzaM rayiM dhanamasmabhyamAbhara spardhamAnebhya AcchidyAsmabhyaM dehi / 'sa evAsmAdrazAsi yavayati nainamabhicaran stRNute '* iti brAhmaNam // 10tatraiva yAjyA-sarizvatAna iti triSTup // yaH pAvakaH pAvayitA zodhayitA / punAteya'ntAt Nvuli Nilope udAttanivRttisvareNAntodAttatvam / purutamaH bahutamaH sarvAtmakatvAt / chAndasaM pratyayAdyudAttatvam / yahA-purUNAM pUraNaH / chAndasastamappratyayaH / purUNi bahUni pRthUni vistIrNAni puroDAzAdIni havIMSi bhavan bhakSayan / bharva hiMsAyAm / anuyAtyanukrameNa gacchati yanamAnagRhAn / sa khalvayamagnirhaviHpriyosmAmiH *saM. 2.2-3. kisa-pavate. For Private And Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAbhAskarabhASyopetA 361 anu. 14.] SThaH / yaH pAvakaH purutamaH purUNi pRthUnyagnirenuyAti bhavan / AryuSTe nAnadat-bhiH / yaviSThaH / yH| pAvakaH / purutama iti puru-tamaH / purUNi / pRthUni / agniH / anuyAtItyanu-yAti / bhavan / "aayuH| te / haviSArAdhyata ityarthaH, tasmAdayamasmacchanvinAzayatviti bhAvaH / adhunA tasyaiva havIMSi bhuJAnasya guNAnAha-zvitAnaH dIpyamAnaH / zvitA varNe anudAttet , tAcchIlikazcAnaz , lasArvadhAtukAnudAttatvAbhAvAt 'citaH' ityantodAttatvam , 'bahulaM chandasi' iti zapo luk / tanyatuH tanitA vistArayitA siddhInAM dIptInAM vA / 'Rtanyazci' ityAdinA tanoteryatucpratyayaH / rocanasthAH rocaneSu dIptimatsthAneSu sthitaH / 'anudAttetazca halAdeH' iti rocateryucpratyayaH / rocaneSu tiSThatIti vA tiSThateH kvip , kaduttarapadaprakRtisvaratvam / anarebhirjarArahitaiH akSINaiH / ' nojaramaramitramRtAH' ityuttarapadAdyudAttatvam, 'bahulaM chandasi' ityaisabhAvaH / nAnadadbhiratyartha nadadbhiH stuvadbhiH RtvigbhiH yajamAnagaNairvA parivRtaH / yaGDagantAcchatari 'abhyastAnAmAdiH / ityAdyudAttatvam / yaviSThaH yuvatamaH soyamevaMvidhosmadIyena haviSA tRptosmacchanvinAzayatviti zeSaH // 11 anaya AyuSmate puroDAzamaSTAkapAlaM nirva pedyaH kAmayeta sarvamAyuriyAm '* ityasya puronuvAkyA-AyuSTa ityanuSTup // *saM. 2-2.3. For Private And Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 taittirIyasaMhitA [kA... pra.3. vizvau ddhdymgnivrennyH| punaste prANa Ayati parA yakSma suvAmi te / AyurdA aMgre havirSoM juSANo vizvataH / dadhat / ayam / agniH / vareNyaH / punH| te / prANa iti pr-anH| eti / ayati / pareti / yakSmam / suvAmi / te / "AyurdA ityAyuH-dAH / agne / haviSaH / juSANaH / ghRtapratIka he yajamAna ayamagnirvareNyaH varaNIyaH / 'vRja eNyaH ', bRSAditvAdAdyudAttatvam / te tubhyaM vizvataH vizvamAyurdadhat dadhAtu / 'itarAbhyopi dRzyante' iti dvitIyAntAttasila / dadhAteleMTi 'leToDATau' ityaDAgamaH, 'ghorlopo leTi vA' ityAkAralopaH / 'yuSmattattatakSuSvantaHpAdam ' iti saMhitAyAM AyussakArasya Satvam / yadAyaM prasIdati tadAnIM gatopi prANaH punarAyati punarAbhimukhyenAsmAnprApnoti / i gatau bhauvAdika udAttat / yahA-punarapi* tvadIyaH prANa AyAtvasyA prasAdena / ahamapi tadarthaM tvadIyaM zatrupakSaM parAsuvAmi nAzayAmi / pU preraNe taudAdika udAttet / 'sa evaasminnaayurddhaati| iti brAhmaNam // tatraiva yAjyA-AyurdA iti triSTup // he agne AyurdAH asya yajamAnasya AyuSo dAtA edhi bhava / 'anyebhyopi dRzyate' iti dadAtarvici kaduttarapadaprakRtisvaratvam / haviSo *taM-yadvA yataH. tiM-Ayatyasya. saM. 2-2-3. For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhAbhAskarabhASyopaitA 363 ghRtapratIko ghRtyoniredhi|ghRtN pItvA madhu cAru gavya piteva putrama'bhi // 27 // rakSatAdamam / tasmai te pratiharyate jAtavedo vicarSaNe / iti ghRta-pratIkaH / ghRtayoniriti ghRt-yoniH| edhi / ghRtam / pItvA / madhu / cAru / gavyam / pitA / iva / putram / abhIti // 27 // rakSatAt / imam / "tasmai |te| pratiharyaMta iti prti-hryte| jAtaveda iti jAta-vedaH / vicaRSaNa iti juSANaH havissevamAnaH bhuJjAnaH / 'kriyAgrahaNaM kartavyam ' iti sampradAnatvAJcaturthyarthe SaSThI / juSI prItisevanayoH taudAdika anudAttet , tAcchIlikazcAnaz , havissevanazIlaH, lasArvadhAtukatvAbhAvAt 'citaH' ityantodAttatvam , 'bahulaM chandasi' iti zapo luk / ghRtapratIkaH ghRtArambhaH, ghRtaM khalvanerArambhaH / yahA-AdhArAbhiprAyamidaM ghRtayAgArambhaH / ghRtayoniH ghRtakAraNakaH, IdRzastvamasyAyurdAH edhi idaM ghRtaM pItvA / kIdRzaM ? madhu madhuraM cAru zobhanaM nirmalaM gavyam / 'gopayasoryat ', 'yato'nAvaH' ityAdhudAttatvam / kiM bahunetyAha-pitA putramivemaM yajamAnaM abhirakSatAt Abhimukhyana rakSatu // ___ 18 agnaye jAtavedase puroDAzamaSTAkapAlaM nirvapedbhUtikAmaH '* ityasya puronuvAkyA-tasmai ta iti gAyatrI // he ame *saM. 2-2.3. For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 taittirIyasahitA (kA.1.pra.3. agne janAmi suSTutim / divaspa ri prathamaM jajJe agnirasmadvitIyaM pari vi-caRSaNe / agne / jAmi / suSTutimiti su-stutim / "divaH / parIti / prathamam / jjnye| agniH / asmat / dvitIyam / parIti / jAtavedA jAtavedaH jAtaprajJa / yadvA-~-jAtAnAM bhUtAnAM veditaH / 'gatikArakayorapi ' ityasun / vicarSaNe vividhadarzana [vividhacarSaNe] vividhamanuSya, eteSAmutpAdakatvAt / tasmai te tAdRzAya tubhyaM pratihaTate kAmayamAnAya vakSyamANAM stutim / yahA-pratigantumicchate / yadvA-pratigRhNate* / harya gatau / suSTutiM zobhanAM stuti janAmi janayAmi / janeya'ntAlaT , 'bahulaM saMjJAchandasoH' iti Niluk / jAtavedaH ityasyAmantritasyApyavidyamAnavattvAt vicarSaNa ityetadapi na nihanyate / agne ityasyAvidyamAnatvAt janAmIti tiGantaM na nihanyate / 'man ktin vyAkhyAna ' . iti suSTutizabdasyAntodAttatvam / anye khalu durArAdhAH stutimapi na gRhNanti, tvaM tu stutiM ca pratigRhNAsi, dadAsi cepsitAni / tasmAt stutipriyAya te stutiM janayAmi / tvaM ca tAM pratigRhya yajamAnaM bhUtiM gamayeti bhAvaH / sa evainaM bhUtiM gamayati bhavatyeva + iti brAhmaNam // "tatraiva yAjyA-divasparIti triSTup // adhyarthe prishbdH| divaspari jhulokasyopari divaH adhi agniH prathamaM jajJe Adi*kha. ga-stutim / yadvA-prAtigacchate pratigRhate. saM. 2-2-3. For Private And Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 36F jAtavedAH / tRtIyamapsu nRmaNA aja'sramindhAna enaM jarate svaadhiiH| iti jAta-vedAH / tRtIyam / apsvityap-su / nRmaNA iti nR-manAH / ajasram / indhAnaH / tyAtmanA ajaniSTa / 'paJcamyAH parAvadhyarthe ' iti visarjanIyasya satvam , ata eva jJApakAtpaJcamI / asmat asmattaH pari asmAsvadhi dvitIyaM jajJe dvitIyaM janmAkarot vaizvAnarAtmanA / jAtavedAH jAtAnAM bhUtAnAM veditA, jAtadhano vA apsvantarikSe tRtIyaM jajJe tRtIyaM janma cakAra vaidyutAtmanA / yahA-apsu salile aurvAtmanA jajJe / ajasraM sarvadA sarveSvapi janmasu, nRmaNAH nRSu mano yasyopakaromIti sa nRmaNAH / 'parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam , 'chandasya'davagrahAt' iti Natvam / sarvadA prajAnAmevopakArArtha jajJa iti / tamenamevaMguNakaM indhAnaH samiJcarupuroDAzAdyaissandIpayan / indhI dIptau, raudhAdikaH, anudAttet , 'bhAnnalopaH' 'vibhASA veNvindhAnayoH' ityAdyudAttatvam / svAdhIH svA AtmIyaiva dhIryasya sa svAdhIH svakarmanirataH / 'anyeSAmapi dRzyate ' iti pUrvapadasya dIrghatvam , pUrvavaduttarapadAdyudAttatvam / yadvA-svamAtmAnaM dhyAyatIti svAdhIH AtmaniSThaH / 'dhyAyatessamprasAraNaM ca ' iti vip / indhAnaH karmaniSThaH, indhAnazca svAdhIzca enaM jarate stauti / z2a kyohAnau chandasi stutikarmA caurAdikaH AdhRSIyaH, vyatyayenAtmanepadam // *49 For Private And Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 366 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA zuci'H pAvaka' vandyogne' bR'hadva raucase / tvaM ghR'tebhi'rAhu'taH / zAno [kA. 1. pra. 3. 15 e'na'm / ja'rate / sva'dhIriti sva - dhIH / " zuciH / pA'va'ka' / vandya'H / agne' / bR'hat / vIti' / roca'se' / tvam / ghR'tebhi'H / Ahu'ta' ityA-hu'ta'H / "dy'jnyaanH| I 16 156 agnaye rukmavate puroDAzamaSTAkapAlaM nirvapedrukAmaH ' * ityasya puronuvAkyA -- zuciriti gAyatrI / vandyontaH prathamaH pAdaH // he ane / pAdAditvAnna nihanyate pAcikamAmantritAdyudAttatvam / pAvaka zodhaka, tvaM khalu zucizzuddhaH na kevalaM zodhayitA vandyasstutyazca sarveSAm / 'IDavandavRzaMsa' ityAdyudAtatvam / sa tvaM ghRtebhiH ghRtaiH / ' bahulaM chandasi' ityaisabhAvaH / anekapAtragatatvAdbahuvacanam / tairAhutaH Abhimukhyena maryAdayA vA hutaH / ' gatiranantaraH ' iti pUrvapadaprakRtisvaratvam / bRhat bhRzaM virocase vividhamanekaprakAraM dIpyase / tvaM hi zucitvAdiguNaiH prAgeva rocase, adhunA tu ghRtairapyAhuto bRhadvirocase / sa tvamasminyajamAne rucaM dehIti bhAvaH, zeSo vA / ' sa evAsmi brucaM dadhAti rocata eva ' * iti brAhmaNam // 6 16 tatraiva yAjyA -- dRzAna iti triSTup // atra prayAjAnme | ityagninA havIMSi prArthayatA ' azva dIrghamAyurastu devAH ' ityAyuzca prArthitam / tava prayAjAH 6 ityAdinA ca devaiH *saM. 2-2-3. +kha. ga- aneka pAkasAdhanatvA. For Private And Personal Use Only R. 10-51-8, Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 1.4] bhaTTabhAskarabhASyopetA 367 rukma urdhyA vyadyaudurmarSamAyuzthi ye rucAnaH / agniramRtau abhavadvarukmaH / urlA / vIti / addayaut / durmarSamiti duH-marSam / aayuH|thiye| rucaanH| agniH| amRtH| abhavat / vayobhiriti vayaH-bhiH // 28 // prattAnIti dAzataye zrUyate / tadidamatrocyate-dRzAnaH sAdhvaMzanirUpakaH / 'yudhibudhidRzaH kicca' ityAnacpratyayaH / rukmaH rocanazIlaH dIptimAn uA mahatyA / tayA dIptyeti sAmarthyAdgamyate / ayaM vyadyaut vividhaM prAptAvAn / dyu abhigamane, AdAdikaH, ato laG, 'uto vRddhiluki hali' iti vRddhiH / kiM prAptavAn ? durmarSa durdharSaM anyairapradhRSyamAyurjIvanamannaM vA / kIdRzaH? zriye zrayaNAya sevAyai tAdRzasyAyuSo lAbhAya rucAna icchan / vyatyayena lasArvadhAtukAnudAttatvAbhAvaH / tAcchIliko vA cAnaz / kiJca-atoyamagniramRtobhavat amaraNadharmA babhUva / vayobhiranairdevadattaiH prajAtibhiH / yadyasmAdenamagniM dyauH dhulokavAsI devagaNaH tAtsthyAllakSaNayA dyauriti vyapadizyate / ajanayat evaMguNakamakarot / suretAH amoghabIjaH / 'sormanasI' ityuttarapadAdyudAttatvam / tasmAdamRto bhaveti / yahA-ayamagniH durmarSamAyurjIvanamannaM vA zriye zrayituM devebhyo labdhaM rucAna icchan / tumarthe kepratyayaH, 'dRze vikhye ca' iti cakArasya anuktasamuccayArthatvAt / rukmaH pUrva meva dyotanazIlaH adhunAbhISTavaralAbhena urvyA mahatyA dIptyA vyadyaut vyadyutat vividhaM For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 368 taittirIyasaMhitA kA. 1. pra. 3. yobhiH|| 28 // yadena dyaurajanaya tsuretAH / A yadiSe nRpati tez2a yat / enam / dyauH / ajanayat / suratA iti su-retAH / "eti / yat / iSe / nRpatimiti nR-patim / tejaH / AnaMT / zuci / retaH / dIptavAn / dyuta dIptau, 'dyudyo luGi ' iti parasmaipadam, vikaraNavyatyayenADaM bAdhitvA clessinAdezaH, tasya 'chandasyubhayathA' iti sArvadhAtukatvAdiDabhAvaH, halantalakSaNA vRddhiH, 'bahulaM chandasi' itIDabhAvaH, halGyAdisaMyogAntalopau / atraiva hetumAha-amRtaH khalvayaM vayobhirabhavaditi / tadapi kuta ityAha-yadenaM dyaurevaMvidhamajanayaditi / tasmAdayamasmaddattAnyAtmIyAni havIMSi gRhItvA yajamAne rucaM dadhAtviti zeSaH // _11' agnaye tejasvate puroDAzamaSTAkapAlaM nirvapettejaskAmaH '* ityasya puronuvAkyA-A yaditi triSTup // yattanaH zuci zuddhaM, nRpatiM manuSyANAM rakSakam / 'pAterDatiH ' 'parAdizchandasi' ityuttarapadAdyudAttatvam / niSiktaM vRSTaM retaH udakaM AnaT abhute prAmoti iSe annAya sasyAdiniSpattaye / na hi vRSTamAtramudakaM tadutpAdane zaktamapitu pArthivenAgninA saMyuktam / *saM. 2-2-3. ka.-...saMyuktam / kevalodakenAsvinno nazyet / purevataprayaH / taM.-...........kevalopyuda............ / purevtrssyH| For Private And Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 14 . ] www. kobatirth.org bhAskarabhASyopetA Acharya Shri Kailassagarsuri Gyanmandir Ana' uci' reto' niSi'ktaM' dyaura'bhIkai / a'gnizzardha'manava'dyaM yuvA'na N svA'dhi - niSi'ta'miti' ni - sikta'm / dyauH / a'bhIke' / a'gniH / zardha'm / a'na'va'dyam / yuvA'nam / sva'dhiya'miti' sva-dhiya'm / ja'na'ya't / sU'daya't / ca' / 1 I *saM. 2-2-3. 369 " azU vyAptau vyatyayena parasmaipadam vyatyayenaiva zrampratyayaH, vazvAdinA SatvamADAgamaH / AGAbhimukhye, ayamAbhimukhyena prApat / soniH dyaurdIpyamAnaH / diveH kvip / abhIke Asanne kAle acirAdeva vakSyamANaguNaviziSTaM yajamAnaM janayat janayatu / janerleT / zardhaM balavantaM anavadyamavadyarahitam / 'naJsubhyAm ' ityuttarapadAntodAttatvam / yuvAnaM taruNaM svAdhiyaM svakarmanira taM, svAtmaniSThaM vA / IdRzaM yajamAnaM kuryAt, sUdayaJca sUdayatu ca / kiM ? yajamAnasya pApam / pUrvavachaT tiGaH paratvAnna nihanyate / IdRzo hi puruSastejasvI bhavatIti / sa evAsmi - ntejo dadhAti tejasvyeva bhavati' iti brAhmaNam / kecidAhuH --- yaditi liGgavyatyayaH, yamaniM zardhamanavadyaM yuvAnaM svAdhiyaM nRpatiM vRSTamudakamAnaT sognirdIpyamAnaH kSiprameva yajamAnasya tejo janayatu tejovirodhi ca sUdayatu iti / ' cAdiSu ca ' iti dvitIyasya tiGo nighAtapratiSedhaH, tiGaH paratvAt // " For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 370 - taittirIyasaMhitA [kA. 1. pra. 3. yai janayatsUdayacca / sa tejIyasA manasA tvota uta zikSa svapa'tyasya 1sH| tejiiysaa| mnsaa| tvotH| uta / shikss| svapatyasyati su-apatyasya' / zikSoH / agne| 18tatraiva yAjyA-sa tejIyaseti triSTup // he agne sa yajamAnaH pUrvoktaguNaviziSTo yastvayA tejasvIti saH tejIyasA tejasvitareNa manasA, tejanaM tejaH tadvatA nizitatareNa sAvadhAnenetyarthaH / 'asmAyAmedhAstrajo viniH,' 'vinmatolRk ,' 'TeH' iti TilopaH / tvotaH tvayA Utastvayaiva rakSitostviti zeSaH / 'tRtIyA karmaNi' iti pUrvapadaprakRtisvaratvam / tatra tvadUta iti vaktavye pRSodarAditvAdyaJjanalopaH / uta api ca svapatyasya zobhanaputrapautrAdeH / 'nasubhyAm ' ityuttarapadAntodAttatvam / zikSoH zaktumicchataH / 'sanimImA' ityAdinA isbhAvo' bhyAsalopazca, 'sanAzaMsabhikSa uH' / nRtamasya manuSyatamasya manuSyottamasya yajamAnasya rAyaH dhanAni zikSa yajamAnakAryasama rthAnkartuM kRtasaGkalpobhava* / sannantAlloT , jijJAsAyA avivakSitatvAt 'zikSerjijJAsAyAm ' ityAtmanepadAbhAvaH / yajamAnAya dehIti vivakSitam / prabhUtau prabhavArtha yajamAnasya, yathAyaM loke tejasvI bhavati tadarthamityarthaH / nimittAtkarmasaMyoge saptamI, 'tAdau ca' iti pUrvapadaprakRtisvaratvam / viJcate tava prasAdAdvayaM suSTutayaH zobhanA stutiryeSAM tAdRzAstvadvi *taM-saMkalpopi. For Private And Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 371 'zikSoH / agnai rAyo nRtamasya prabhUtau bhUyAma te suSTutayazca vsvH| agne sahantamA bhara dyumnasya prAsarAyaH / nRtamasyeti nR-tamasya / prabhUtAviti pra-bhUtau / bhUyAma / te / suSTataya iti su-stutyH| ca / vasvaH / "agne / sahantam / eti / bhr| SayAmeva zobhanAM stutiM sadA kurvantaH, vasvaH vasumanto bhUyAma bhavema amoghaprayatnAssyAmeti bhAvaH / bhavatervidhyAdi liG, 'bahulaM chandasi' iti zapo luk / 'lugakArekArarephAzca' iti vasuzabdAtparasya matvarthIyasya luk , 'jasAdiSu vA vacanaM chandasi prAGau caRpadhAyAH' iti guNAbhAvaH, 'vA chandasi' iti pUrvasavarNadIrghAbhAvaH hrasvAdapi bhaviSyatIti / yadvA-tava prabhUtau prabhAve vayaM bhUyAma prabhAvAnuguNamasmAsu kurviti bhAvaH / tadevAha-suSTutayastvAmeva stuvanto vayaM vasumantassyAma, yathA te prbhaavo| na hIyata iti // 19 agnaye sAhantyAya puroDAzamaSTAkapAlaM nirvapetsIkSamANaH ityasya puronuvAkyA-agne sahantamityanuSTup // he agne sahantamabhibhavantaM parAbhibhavakSama paryAptamityarthaH / IdRzaM rayiM dhanamAbhara Ahara / 'hRgrahorbhazchandasi' iti / dyumnasya yazasvinaH *ka.-bhaviSyatIti vakSyAmaH. ka.-yathA me prahIyato. saM. 2-2-3. For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 372 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taittirIyasaMhitA hA' ra'yim / vizvA' yaH // 29 // ca'rSNIra'bhya'sA vArjeSu sA'saha't / " dyu'mnasya' / prA'saheti' pra - sahA' / ra'yim / vizvA'H / yaH // 29 // caRRSaNIH / a'bhIti' / A'sA / puruSasyAsmadamitrabhUtasya prAsahA prahasanena tAdRzamasmadamitramabhibhUya tadIyaM rayimasmabhyamAbhara Ahara / paha marSaNe caurAdikaH udAttet AdhRSIyaH, tasmAdbhAve kvip, 'nahivRtivRSivyadhirucisahitaniSu kvau ' ityupasargasya dIrghatvam / yo bhavAn vizvAzcarSaNIH manuSyasenAH asmadvipakSabhUtAH vAjeSvanneSu nimittabhUteSu / upalakSaNaM caitat / asmAkamannAdikaM sAdhayituM abhisAsahat abhibhavatu / kiM kurvannityAha - AsA * AsanamAtreNaiva / AseH kvip, 'sAvekAcaH' iti vibhakterudAttatvam / saherleTi ' bahulaM chandasi' iti zapazzu dvirvacane tujAditvAdabhyAsasya dIrghatvam / yadvA -- gantAt 'leToDATau ' ityaDAgamaH tujAditvAbhAve, ajAderabhAvAt ' abhyastAnAmAdiH itvAdyudAttatvA' acyaniTi ' ityatra hi ' GityajAdau ' ityuktam / 'anudAtte ca' iti tarhi prApnoti ? 'chandasyubhayathA' ityArdhadhAtukatvAt na bhaviSyatItyadoSaH / yadvA - curAdiNyantAt ' chandasi luDuGkaTaH bhAvaH, iti luGkaGAdi, varNavyatyayenAbhyAsasyAkAraH, " caGayanyatarasyAm ' ityupottamasyodAttatvam || *ka. ha - abhibhavitumAsa. [kA. 1. pra. 30 For Private And Personal Use Only " Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.] bhabhAskarabhASyopetA 373 tamagne pRtanAsaha rayi sahasva A bhr|tv hi satyo adbhuto dAtA vAja'sya' goma'taH / ukSAnnAya vazAvAjeSu / sAsahat / "tam / agne / pRtanAsahamiti pRtanA-saham / rAyim / sahasvaH / eti / bhara / tvam / hi / styH| adbhutaH / dAtA / vAjasya / goma'ta iti go-mataH / ukssaanaayetyukss-annaay| tatraiva yAjyA-tamane pRtanAsahamityanuSTup // he agne sahasvaH mahAbala / ' matuvasoH' iti rutvam / etanAsaha sarvazatrusenAbhibhavanasamarthaM tatra paryAptaM rAyaM dhanaM Abhara Ahara / pUrvavadvatvam / saheH vip , kRduttarapadaprakRtisvaratvam / yasmAtvameva satyaH avitathaH adbhutaH AzcaryabhUtaH vAjasyAnnasya dAtA gomataH gosahitasya vAjasya* dAtetyarthaH / tasmAttAdazamannamasmabhyaM dehi yena vayaM zatrUnabhibhaviSyAma iti // 21 aprayenavate puroDAzamaSTAkapAlaM nirvapedyaH kAmayetAnavAn syAm + ityasya puronuvAkyA-ukSAnnAyeti gAyatrI // ukSA annaM yasya tasmai / evaM vazAnAya / somapTaSThAya some haviSi sthitAni pRSThAni stotrANi yasya sa somapTaSTaH, pRSThastotreNa some nArAdhyata ityarthaH / vyadhikaraNo bahuvrIhiH / matvarthIyo *ka-sAhitasya gavAM ca. saM. 2-2-4. kha-sa somapRSTaH stotrahIno. *50 For Private And Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 taittirIyasaMhitA kA.1. pra.3. nAya somapaSThAya vedhase / stomaividhemAmaye / vRdmA hi sUno asya asA cakre agnirjanuSAjmAnam / vazAnAyeti vazA-annAya / soma'pRSThAyeti somapRSThAya / vedhase / stomaiH / vidhema / agnaye / vayA |hi / sUno iti / asi / ajhasavetyAsahA / cakre / agniH / janu / ajma / annam / vA'kAraH, somavanati pRSThAni yasyeti / vedhase vidhAtre medhA. vine / uJchAditvAdantodAttatvam / IdRzAyAnaye tubhyaM stomaisstotrairvidhema paricarema, evaMguNakaM tvAM paricarema ityarthaH / vidhavidhAne taudAdikaH / 'kriyAgrahaNaM kartavyam' iti sampradAnatvAccaturthI, dvitIyArthe vA vibhaktivyatyayena / evamasmAbhisstutastvaM yajamAnamannavantaM kuru* / 'sa evainamannavantaM karotyanavAneva bhavati / iti brAhmaNam // tatraiva yAjyA-vadmAhIti triSTup // he sUno putra / kasya ? sahasaH yajamAnasya vA / yahA-putravatsarveSAmabhimatakArin / sUnuvatsUnuH upacArapadaM vA / athavA sotA sUnuH srvsyotpaadkH| sUteH 'suvaH kit' iti nupratyayaH / sa tvaM vadmAsi, vadatyanayeti vadmA vAk , tvaM vAgindriyam / tasyApi kAraNaM prANo *ka-kurviti zeSaH. +saM. 2-2-4. ka-athopa. kha. ga-...yeti tadbhAvAta. For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopetA 376 rammmmmmmmmm ____ sa tvaM ne Urjasana Urja dhA rAjeva sH| tvam / naH / Urjasana ityuurj-sne| Urjam / vA, tvayA hi sarve vadanti / asItyasya 'hi ca' iti nighAtapratiSedhaH / vadmAzabdauJchAdiSu draSTavyaH / punazcAgnirvizeSyate-admasahA adyata ityadmA annam / adermaninpratyayaH / admani sIdantItyAsadvA / 'anyebhyopi dRzyate' iti sadervanip , kaduttarapadaprakRtisvaratvam / 'sograbhugvibhanantiSThannAhAramajaraH kaviH '* iti jantUnAM sthitihetutvena pravartaka ityarthaH / yadvA-havIrUpenne prANinAM sthityarthameva tvaM sIdasIti / yasmAdevamata eva khalu anirbhagavAn januSA janmanA jAyamAna evAnaM cakre utpAditavAn / madhyamasya vA prathamavyatyayaH / 'janerusiH' ityusipratyayaH / kIdRzannaM ? * ajma ajantyetatsarvepi bhoktRtvenetyajma, sarvAbhilaSitamityarthaH / anermanin, 'valAdAvArdhadhAtuke veSyate' iti vIbhAvAbhAvaH / yasmAdevaM tvaM sarveSAM prANabhUtosi prANasya ca sthityarthamannamutpAditavAn tasmAtsa tAhagvidhastvaM naH* asmabhyamUrja annaM rasaM vA dhAH dehi / dadhAteleTi 'bahuLaM chandasi' iti zapo luk / he urjasane urjasonnasya dAtA sambhaktA vA / 'chandasi vanasana' ityAdinenpratyayaH, eSodarAditvAdvayaJjanasya lopaH / yadvA-urjA rasena tadvatAM rasavatAM annAdInAM dAtaH / UrzabdAnmatvarthIyokAraH / punarapi prArthitasya zIghrapradAnArthaM prarocayan stauti-he agne rAjeva jeH yathA rAjA sannidhimAtreNAnAyAsena zatru jayatyevaM tvaM zatru jayasi / jayateleTi pUrvavacchapo luk / kiJca-avRke, vRkA hiMsakAH kAma *tai. u. 4.13. For Private And Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 376 tattirIyasaMhitA kA... pra.3. jeravRke kSeSyantaH / agna AyUSi // 30 // pavasa A suvorjamiSa ca naH / Are bodhasva ducchunAm / agne parvasva svA asme vrcstudhaaH| rAjA / iva / jeH / avRke / kSeSi / antH| *agne / AyUpi // 30 // pavase / eti / suva / Urjam / irSam / c|nH| Are / bAdhasva / ducchAm / agne / parvasva / svapA iti su-aaaH| krodhAdayaH, tadrahite puruSa svAtmanirate antaH madhye tadIye hRdaye kSeSi kSayasi nivasasi tamanugRhItum / kSi nivAsagatyoH, pUrvavacchapo luk / sa tvaM yajamAnamannavantaM kurviti // _23 agnaye pavamAnAya puroDAzamaSTAkapAlaM nirvapedagnaye pAvakAyAnaye zucaye jyogAmayAvI'* ityasti trihaviSkaSTiH / tatrAnaye pavamAnAyetyasya puronuvAkyA-agna AyUSIti gAyatrI // he agne AyUMSi jIvanAnyannAni vAsmadIyAni tvaM khalu pavase zodhayasi, yathA vardhante, yathA vA na kSIyante / ata urja rasaM kSIrAdikamiSamannaM cAsmabhyamAsuva Abhimukhyena suva preraya utpAdayetyarthaH / Are dUre nItvA bAdhasva bAdhaya nAzaya ducchunAmupadravaM jyogAmayAvitvalaNam / 'uta yadItAsurbhavati jIvatyeva '* iti brAhmaNam // "tatraiva yAjyA-agne pavasveti gAyatrI // he agne sa tvaM *saM. 2-2.4. For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhanu. 14.] bhAbhAskarabhASyopetA 377 vIryam / dadhatpoSa rayiM mayi / agne pAvaka rociSA mandrayA deva asme iti / vrcH| suvIryamiti su-vIryam / ddht| poSam / rayim / mayi / agne / pAvaka / rocio / mandrayo / deva / jihvaryA / eti / pavasva svapAH zobhanakarmA / 'sormanasI alomoSasI' ityuttarapadAdyudAttatvam / asme asmabhyam / 'supAM suluk ' iti zeAdezaH / varcaH balaM, * suvIrya zobhanavIryayuktaM pavasva zodhaya vardhaya / 'vIravIryoM ca ' ityuttarapadAdyudAttatvam / agne ityasyAvidyamAnatvAt pavasveti na nihanyate / kiM kurvannityAhapoSaM puSTiM rayiM dhanaM ca mayi dadhat dhArayan sthApayan varSoM me dhehIti / 'abhyastAnAmAdiH' ityAdyudAttatvam / 'yadagnaye pavamAnAya nirvapati punAtyevainam '* iti brAhmaNam // ... ___ agnaye pAvakAyetyasya puronuvAkyA-agne pAvaketi gAyatrI // he agre pAvaka zodhaka / 'nAmantrite samAnAdhikaraNe' iti pUrvasyAvidyamAnavattvaniSedhAtparamAmantritaM nihanyate / rociSA rocanazIlayA mandrayA zlakSNayA madanazIlayA vA he deva jihvayA tvadIyayA vAcA vA devAnAvakSi Avaha Ahvaya yakSi ca yaja ca / ubhayatrApi leTi 'bahulaM chandasi' iti zapo luk , tiGaH paratvAdyakSIti na nihanyate, 'cAdiSu ca ' iti dvitIyA tiDhibhaktirna nihanyate / iSvA ca devAnyajamAnasya abhimataM rasaM *saM.-2-2-4. For Private And Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 378 taittirIyasaMhitA [kA.1. pra.3. jihvayA / A devAn vakSi yakSi ca / sa naH pAvaka dIdivogne devA5 ihA vaha / upa yajJa havizva nH| agnizzuci vratatamazzucirviprazzudevAn / vakSi / yAH / ca / "sH| naH / pAvaka / dIdivaH / agne / devAn / iha / eti / vaha / upeti / yajJam / haviH / ca / naH / "agniH| zucivratatama iti zucivrata-tamaH / shuciH| viprH| sampAdayeti bhAvaH / 'pUta evAsminnannAdyaM dadhAti '* iti ca brAhmaNam // tatraiva yAjyAsa naH pAvaketi gAyatrI // he agne pAvaka zodhaka dIdivaH dIpyamAnaH / ' chandasi luGkiTaH' iti diveliTU 'kkasuzca' iti kvasurAdezaH, 'vasvekAjAvasAm' iti niyamAdiDabhAvaH, vali lopaH, tujAditvAdabhyAsasya dIrghaH, 'ugidacAm ' iti num, 'matuvasoH' iti rutvam / sa tvaM naH asmAkamihAsminkarmaNi devAnAvaha / AhUya ca naH asmAkamimaM yajJaM ca havizca upAvaha devebhya upahara, devAnprApayetyarthaH / devAnityasya nakArasya saMhitAyAM pUrvavadrutvAnunAsikAnusvArAH // 1. agnaye zucaye '* ityasya puronuvAkyA-agnizzucivrata *saM.-2-2-4. For Private And Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anu. 14.] bhabhAskarabhASyopaitA 379 ciH kaviH / zucI rocata aahetH| udagne zucaya'stava zukrA bhrAnti shuciH| kaviH / zuciH / rocate / Aheta ityaahutH| uditi / agne / zucayaH / tava / zukrAH / tama iti gAyatrI // ayamagnissvayameva tAvat zucivratatamaH zuddhakarmatamaH zuddhAnnatamo vA / agnitvAdeva sarvametatsambandhi zuddhamityarthaH / kiJca-yasmAdayaM vipraH medhAvI brAhmaNo vA tatopi zucizzuddhaH ; tadasya dvitIyaM zuddhikAraNamityarthaH / kiJca-yatazcAyaM kaviH krAntadarzanaH vazIkatavAGyo vA tatazca zucizzuddhaH ; tRtIyamidaM zuddhikAraNam / atha caturthamucyateyasmAdayamAhutaH maryAdayA zAstroktavidhinA hutastatopi hetoridAnI zucirbhUtvA rocate / 'gatiranantaraH ' iti pUrvapadaprakRtisvaratvam // tatraiva yAjyA-udane iti gAyatrI // he agne tava zukrAstenovizeSAH zucayazzuddhAH bhrAjanto dIpyamAnAH / vyatyayena parasmaipadam / udIrate udgacchanti / Ira gatau AdAdikaH anudAttet , 'AtmanepadeSvanataH' ityadAdezaH / kiJca-tavaiva svabhUtAni sarvANi tAni jyotIMSi arcayaH arciSazca tvadIyA eva / yahA-tavArcayaH arcayitAraH yAgAdibhirArAdhayitAraH jyotIMSi bhavanti jyotIrUpAssampadyante / aya'ntAt 'aca For Private And Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 taittirIyasaMhitA [kA.1.pra.3. Irate / tava jyotiipyrcyH||31|| bhrAja'ntaH / Irate / tava / jyotI pi / arcayaH // 31 // puruniSThaH purvaNIka bharAbhi vobhirya AyUSi viprazzucizcaturdaza ca // 11 // de'vasya' rakSohaNo vibhUstva5 somAtya'nyAnagApRthivyA iSe tvA de vAkta saM te samudra5 haviSmatIrhade tvama'gne rudrazcaturdaza // 14 // de'vasya' gamadhye haviSmatIH pavasa ekatrizat // 31 // devsyaarcyH|| hariH om tatsat. iH' itIpratyayaH / yata evaM mahApramAvastvaM tasmAdasmadabhimataM zIghraM sampAdayati bhAvaH // iti yajurvedavivaraNe tRtiye caturdazonuvAkaH. iti bhaTTakauzikabhAskaramizraviracite jJAnayajJAkhye yajurvedabhASye prathame kANDe tRtIyaH prapAThakaH. For Private And Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir APPENDIX. kANDAnukramaNikA. atha kANDakramaH. 2 3 puroDAzIyamadhvaragrahadAkSiNAnyagnayAdheyapunarA 7 dheye agnayupasthAnamaiSTikaM yAjamAnaM tadvidhirvAjape 8 5 ' kANDazeSAnyathA kANDam ' iti vacanAt kANDazeSasaMyuktAni kANDAni krameNa nirdizyante- saM-- 1 me kANDe 1 me prabhe 1 mAnuvAkamArabhya 13 zAnuvAkaparyantam. 'saM - 1, 2, 1 - 13. 3,1-13. taccheSaH bA - 1, 4, 8 mAnuvAkaH bA - 1, 1, 1 mAnuvAkazca saM-1, 4, 1 mAnuvAkamArabhya 36 zAnuvAkaparyantam tatra 30 zAnuvAkAdUrdhva A3, 16zAnuvAkamArabhya 21zAnuvAkaparyantaM taccheSaH. *saM -- 1,4, 37zAnuvAkamAramya 39 zAnuvAkaparyantam. 'brA - 1,2, 1 mAnuvAkaH bA - 1, 1, 7mAnuvAkazca // AdhAnavidhiHbA - 1,1,2yAnuvAkamArabhya 6SThAnuvAkaparyantam. bA. 1,1, 8 mAnuvAkamArabhya 10 mAnuvAkaparyantaM ca // 'saM - 1,5, 3yAnuvAkaH / punarAdheyavidhiH saM - 1,9,1 - 2 vAkau. 4rthAnuvAkazca / brA - 1, 3, 1 mAnuvAkazca // " saM-- 1, 1, 1 - 6 nuvAkau 10 mAnuvAke 1 - 6 mantrAH agnyupasthAnavidhiH saM-1, 5, 7- 8- 9vAkAH. saM - 1, 1, 1 0 mAnuvAkaH 7mamantrAdiH 6, bhe 1 - 6SThAnuvAkAH // aiSTikayAjamAnavidhiH saM-1, 6, 7 mAnuvAkamArabhya 11 zAnuvAkaparyantam. saM- 1,7,1. 3 - 6 anuvAkAzca. F pazya. For Private And Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kANDAnukramaNikA. 12 . . 15 20 16 17. yastadvidhI rAjasUyaH kAmyAH pazavazceSTayo dAiyaM brAhmaNamupAnuvAkyamagnistadvidhiH kANDe pUrvaM dvicatvAriMzikamuttaraM zikaM tadagnyupAnuvAkyamityAcakSate'dhvarAdInAM trayANAM vidhiryA 10saM-1,7,7mAnuvAkamArabhya 12zAnuvAkaparyantam. "brAM-1,3,2yAnuvAkamArabhya 9mAnuvAkaparyantam. 12saM-1,(maH praznaH antimAnuvAkaM varjayitvA. braa-1,5,5maanuvaakshc|| 19saM-2,1,1mAnuvAkamArabhya 10mAnuvAkaparyantam. "saM-2,2,1-11. 3,1-13. 4,1-13nuvAkAH // 1[saM-2,5prazne 1mAnuvAkamArabhya 6SThAnuvAkaparyantam. tasminne va prazne 11ze'nuvAke 'devA vai sAmidhenIranUcya' ityAdiranuvAkazeSaH / tasminneva kANDe 6prazne 1-6vAkAzca / brA-1,3,10 mAnuvAkastaccheSaH // 16saM-3yaH kANDaH. pratipraznamantimAnuvAkavarjam. "saM-4caturtha kANDaM 1-4,7 zbheSvantimAnuvAkaM 6,6-9vAkAMzca varjayitvA. (saM-4,2,7mAnuvAkAdUrdhvaM A-3,17zonuvAkaH. saM-4,3,11zAnuvAkAdUrdhvaM A-3,18zonuvAkaH. saM-4,4,9 mAnuvAkAdUrdhva A-3,19zonuvAkazca.) brA-1,5,7-8nuvAko. 10saM-5,1,1-10vAkAH. tatraiva 2tIyaprazne 1-10anuvAkAH. ____3tIyaprazne 1-11vAkAH. 4rthaprazne 1-11vAkAH 1degsaM-5,5me prazne 1-10nuvAkAH. 6SThe prazne 1-10 nuvAkAH. ___prazne 1--10 nuvAkAzca // 20adhvaravidhiH-saM-6SThaM kANDam. 7,1me prazbhe1-3yonuvAkAH. brA-1,5,9-12nuvAkAH // grahavidhiH brA-2,2,1-4vAkAH, For Private And Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. kANDAnukramaNikA. 22 23 . jyA rAjasUyavidhissatrAyaNamazvamedhastasya kramaH 'pazcAdau sAtrikA dazinyonuvAkonAH. 'SaDanuvAkamAgnika mahApRSThaM nAma. 'he .zike dazinyau. 'trayanuvAkaM dvicatvAriMzikaM daharapRSThaM nAma. 'baiMzikottamA dazinI. 'dvicatvAriMzikAvanuvAko. 'dazinyuttamazca. bA 1,4rthe prabhe 1mAnuvAkaH, 5me prazne 4rthonuvAkazca taccheSaH // dAkSiNavidhiH brA-2,2,5monuvAkaH // "saM-1,1,14. 2,14. 3,14. 4,40. 5,11. 6,12. 7,13. 8,22. 2,1,11. 2,12. 3,14. 4,14, ... 5,12. 6,11-12. 3,1,11. 2,11. 3,11. 4,11. 5,11. 4,1,11. 2,11. 3,13. [4,12. 7,15.] // "brA-1 me kANDe 6-8 praznAH 4,9-10vAkau, 5,6SThAnuvAkazca. saM-7,1,4-10 vAkAH. 2,1-10. 3,1-10. 4,1-11 5,1-10 bA-1,2,2-6nuvAkAH. brA-1,4,5-7nuvAvAkAzca. (brA-1,4,5-7nuvAkAH adhvarAdividhizeSA ityeke.) "saM-7,1,11-20. 2,11-20. 3,11-20. 4,12-22. 5,11-24. 'saM-4,4,12. 6,6-9. 7,15. "saM-5,5, 11-24. 6,11-23. "saM-5,1,11. 2,11-12. saM-5, 7,11-24. (A-3,20-21.) saM-5,7,25-26. 'saM-5, 2,12. 4,12. "saM-7,5,25. For Private And Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kANDAnukramaNikA. 25 28 11 32 11 pravayaMstadvidhiragnihotravidhioMtArastabidhirupahomAH kaukilossavAssUktAni nakSatreSTayaH puroDAzavidhimedhapitRmedhau dAyeM hautraM pAzukaM cAcchidrakANDamazcamadhavidhirityetAvanti zAkhAkA 35 BA nnddaani|| A-7maH prabhaH (' namo vAce' iti praznaH) 28A-8 (devA vai satramiti praznaH.) "yA. 2,1maH praznaH. brA-1,4,3-4vAko ca taccheSau. 2 A. 3,1-13. bA. 2,2,6-3,11. bA-2,4-5prabhau. "bA-2,6SThaH praznaH. bA-1,4,2yAnuvAkastaccheSaH, bA-2,7maH praznaH. bA-2, (maH praznaH. brA-2,8,8mAnuvAkAdU . A-3,14-15___vAko taccheSau. *bA-3,1maH praznaH. brA-1,5,1-3vAkAH taccheSAH. brA-3,2-3prabhau. brA-3,4rthaH praznaH. aA-4rthaH prabhaH. brA-3,5maH praznaH. saM.-2,5,7mAnuvAkamArabhya 11vAke 'lokacAbhijayati' ityantam. tAvadhiH. saM-1,7,2yAnuvAkaH. saM-2,6,7-10vAkAzca taccheSAH. brA-3,6STaH praznaH. "bA-3,7maH praznaH . "bA-3,8-9prazno. For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kANDAnukramaNikA. 45 upaniSado vedAntAstAstrayyassAhityo yAjJikyo vAruNyazcetyetAvattittiriH provAca // .. athASTau kAThakAni sAvitranAciketacAtu:travaizvasRjAruNAH paJca citayo divazzyenayopAmAzveSTayassvAdhyAyabrAhmaNamaSTamamatha zlokAH // 4849 62 iti prathamo'dhyAyaH 2838 35-9-29 zAkhAdi yAjamAnaM ca hotRRn hautraM ca dArzikam / tadvidhInpitRmedhaM ca navAhuH kasya' tadvidaH // 1 // adhvaraprabhRti trINi tdvidhirvaajpeyike| savAzzukriyakANDe ca navendoriti dhAraNA // 2 // 10-11 32 25-26 4degA-,1-12 vAkAH. A-6SThaH praznaH. "A-5,13-15vAkAH. *brA-3,10. brA-3,11. "bA-3,12,5. brA. 3,12,6-9. 4 A---1.maH praznaH 5degbrA-3,12,1-2. "brA-3,12,3-4. 52A-2yaH praznaH. *itaH paramupari nihitA aGkAH prathamAdhyAye tattadaGkAGkitakANDAna sUcayanti. prijApaterityarthaH For Private And Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kANDAnukramaNikA. 39 . 3 . triSvagnyAdheyapUrveSu agnau ca svidhidvye| vidhau caivAgnihotrasya saptasvagnimRSi viduH // 3 // avaziSTAni yAni syuH kANDAnyanyAni SoDaza / vizvAndevAnRSIsteSu vidurvedavido janAH // 4 // sabrAhmaNo rAjasUyaH pshubndhsshessttibhiH| upAnuvAkyaM yAjyAzca azvamedhassabrAhmaNaH // 5 // satrAyaNaM copahomAssUktAni ca shessttibhiH| sautrAmaNI sahAcchidraiH hautraM medhazca SoDaza // 6 // kANDanAmopaniSatsu kAThakAgniSu havyavAT / tadiSTikANDayorvizve brahmAnAyavidhAvRSiH // 7 // aikAgniko vidhiHkANDaM vaizvadevamiti sthitiH / AraNyako vidhiH kANDamaruNAstatradaivatam // 8 // kANDazeSAnyathAkANDaM vidadhyAttu vickssnnH| yathA sArasvate pAThe jJAnamAtramihocyate // 9 // atha kaannddRssiinetaanudkaaalibhishshuciH| 42-44 50-51 52 - *prasugmantote praznadvayam. aditenumanyasvetyAdayaH pariSecanamantrAH. amaye svAhe tyAdayo vaizvadevamantrA ekonacatvAriMzata, For Private And Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kANDAnukramaNikAH avyagrastarpayennityamanaiH parvASTamISu ca // 30 // kANDopAkaraNeSvetAnpurastAtsadasaspateH / juhuyAtkANDasamAptau ca zrutireSA snaatnii||11|| iti dvitIyodhyAyaH. hotRRnpravaryakANDaM ca yAzyopaniSado viduH| aruNAmnAyavidhizcaiva kAThake parikIrtitau // 1 // 'rudrA nArAyaNazcaiva medho yazcaiva pitriyH| etadAraNyakaM sarvaM nAvratI zrotumarhati // 13 // kArIbazvArtha pitryAca divAkItyeti yeSu ca / 'rudrAssantatirityetAvanuvAkau ca sAtrikau // 14 // hotRvidhyavasAne cAnuvAkacatuSTayam" / sUkteSu sUktaM yatsaurya medho yazcaiSa pitriyH||15|| kAThakAni ca sarvANi sarvANyAraNyakAni c| divAkIAni zAkhAyAmetAvantIti dhaarnnaa||16|| *kANDAnukramavyAkhyayAntu 'kAThake parikIrtitAH sAvitracityAdayaH' iti vyAkhyAtam, 45-52 8,42-44 siM.4,5. saM-2,4,7-10. saM-1,8,5, 2,6,12. brA-1, 3,10. 6,8-9. bA. 2,6,16. siM-7,3,10. **brA-1,2,3-4. briA. 2,3,8-11. brA. 2,8,7mAnuvAke 'jagatastasthuSazca' ityantam, For Private And Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kANDAnukramaNikA. kalpe pitRvidhizcaiva pravargyavidhireva ca / kAThakAnAM vidhizcaiva kArIrIvidhireva ca // 17 // aruNAmnAyavidhizcaiva zatarudravidhistathA / kalpeSu tu ya AmnAtA mntraastaanpytndritH||18|| yathAkramamupAkRtyAdhIyIteti cocyate / akSAralavaNaM bhUmau mukhena pazuvatkaviH // 19 // catUrAtrantu bhuJjIta kArIryadhyayane vratam / kArIravratavaccApi kAla * vratamihocyate // 20 // na tatra pazuvaJjyAnna ca bhUmAviti sthitiH / kAla* vrataM tu yatproktaM agnikANDe tadiSyate // 21 // sAvitrIbhyaH' prabhRtyUrdhvamauSadhyanuvAkAditi / samitkalApaM tryahamAharanti mRgAreSTyAm // 22 // eSvanyeSu tu yAnanyAnyamAnAcakSate dvijAH / tAnyathoktAnyathoktaizcAdhIyIteti ca shaasnm||23|| svAdhyAyabrAhmaNaM kANDaM kAThake paThito vidhiH / svayambhUzcAtra daivatyaM sarvabhUtAdhipapatiH // 24 // *kArA. vaizampAyano yAskAyaitAM prAha paiGganye / yAskastittiraye prAha ukhAya prAha tittiriH // 25 // te-8,9,9. SsaM - 4,7,15 +saM--4,2,6. For Private And Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42-4 25-26 kANDAnukramaNikA. ukhazAkhAmimAM prAha AtreyAya yazasvine / tena zAkhA praNIteyamAtreyIti ca socyate // 26 // yasyAH* padakadAtreyo vRttikArastu kunnddinH| tAM vidvAMso mhaabhaagaaN| bhadramabhuvate mahat // 27 // trizIrSANaM navAtmAnamaSTapucchaM dviraMsakam / triMzatpakSaM samanvicchecchakuni brahmasambhavam // 28 // upaniSadosya ziroviMsau bhuvanapaternava yAnyA tmA sH| kaThavihitAni viduH puccheSTau yadapi ca zeSamata__ stau pakSau // 29 // mantrAtmA dharmazRGgosAvaSTAsyopaniSatkakut / vidhyaGga**RSabhasvarvicaturhotRlalAmavAn // 30 // zAkhAdyAdi vipApmAnaM vidhimantramayaM zubham / sAmAnya mataM panthAnaM diva aahurmniissinnH||31|| rahasyamUla RparNo yajuSpuSpapravAlavAn / yjnykrmphlshshriimaanviprbhrmrsevitH|| 32 // 42 45-52 42-44 42-44 bhyasyAM. mahAzAkhAM. brahmasammitama 81,8,9,15,28,29,35,37,38. kANDAH pazaGgoSTakATha **9,11,18,20,22,26,27,29,35,41. kANDAH zakama. sAmAnta. For Private And Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 . kANDAnukramaNikA. chandasskandharazAkhAzAkho brAhmo vRkssssaakssaadessH| yastaM vidyAtsa RSirviprassa svargacchedAptA kIrtim etAnRSInyajurvede yaH paThanveda vedavit / RSINAmeti sAlokyaM svayambhozvaiti sAmyatAm* svayambhozcaiti sAmyatAmiti // 34 // iti tRtIyodhyAyaH. kANDAnukramaNikA sampUrNA. *svayambhUzcAtra devatam. For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra mr my oo 20 pRSThe. paGkI. 32 28 3 prokSitA sthA 2 devo 33 2,4 di'vaska'mbha 34 1 de'vasya' 5 cirtastha 1 prajA'tAstha' 38 41 Urm 44 0000 46 "" 48 "" 6m 66 u w v "7 51 www. kobatirth.org 56 6 "de'vasya' 1 yo'narva 3 niste 61 1 viSNostUpo 78 14 vi'itvA 2 i'maM no 106 6 dAkSaNaH 114 8 sassrAva "" 13 zuddhAzuddhapatrikA. azuddham. 2 // 13 // 5 // 14 // 2 // 13 // 4 rudrAstvA 5 sAdityAstvA 9 sasssrAva 11548 vitvA Acharya Shri Kailassagarsuri Gyanmandir zuddham. prokSitAssthA "devo di'vasska'mbha' de'vasya' cirtasstha pra'jA'tasya' // 12 // // 13 // 11 98 11 "rudrAstvA sA "dityAstvA 20 de'vasya' yo'gnerva' hyagniste viSNosstUpo vittvA imaM nau dakSiNaH sa ~srAva saGkasrAva vittvA For Private And Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir EEEEEEE pRSThe. * pato. azuddham, zuddham. . 117 18 yat yat / 127 3 // 2 // // // // 2 // 128 2 vahA~ svAhA 129 , prIthavI pRthivI 167 3 41 14 173 , payassva payasva178 2 dabhann // dabhann // 14 // 194 1 // 17 // // 18 // 201 3 agne 'agne 219 4 ete iti ete iti 231 5 adabdaH adabdhaH 239 1 dhAraye dhAraye 242 5 krato krto| 256 3 varuNayoH varuNayoH 283 6 etat / tvam / "etat / tvam / 296 2 Ahe 300 7 tvA upa tvA / upa 306 1 mA yajJa mA yajJa 309, gharSA dharmA 317 4 anarvA "anarvA 354 5 akrandat akrandat 371 . ,, suSTataya suSTutaya aha For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaTTabhAskarabhASyasya zuddhAzuddhasUcikA, pRSThe. azuddham. zuddhama. 17 19 18 13 206 24 13 27' 9 30 3 48 13 67 12 81. 14 anudAttaM anudAtta DadAttet udAttet pesTa zRsva * briA . 2-1-2. eraci eraja keSu ca kaseSu ca yaddabharai yaddabhaira rupratyayaH rUpratyayaH 17 18 20 dhAne zIkA 3-1-122. 3,1-2 roH prakRtibhAvaH prakRtibhAvaH ranucchrayati --- ranUcchyati iyartha masi / miti / IDabhAvaH dhibhAvaH u. 2-9. u. 2-8. ghAne zikA 90 dhyarthaM 126 130 . 134 157 4 9. 18 nA . For Private And Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhama - - __pRSThe. pato. 168 3 233 260 308 13 m m azuddham. liGi dupadasya grandhi 1-1-4 mAskaraNa rukmavate tRtiyaH dupadhasya granthi 1-3-1 bhAskaraNa rukmate m 366 mh s 380 tRtIye For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only