SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 तैत्तिरीयसंहिता का. १. प्र... इति प्रति-उष्टाः । अरातयः । धूः । असि । धूर्व । धूर्वन्तम् । धूर्व । तम् । यः । अस्मान् । धूर्वति । तम् । धूर्व । यम् । वयम् । धूर्वीमः । त्वम् । देवानाम् । असि । सनितममिति सस्नितमम् । पप्रितममिति पप्रिं-तमम् । जुष्टंतममिति जुष्टं-तमम् । वह्नितममिति वह्नि-तमम् । देवहूतममिति देव-हूर्तमम् । अर्हृतम् । असि । हविर्धानमिति हविः-धानम् । दृहस्व । मा। ह्वाः । मित्रस्य॑ । त्वा । चक्षुषा । प्रेति । ईक्षे। मा । भेः । मा । समिति । विक्थाः । मा। त्वा ॥ ५॥ हिसिषम् । उरु । वाताय । देवस्य । त्वा । सवितुः । प्रसव इति प्र-सवे। अश्विनौः । बाहुभ्यामिति बाहु-भ्याम् । पूष्णः । हस्ताभ्याम् । अग्नये । जुष्टम् । निरिति । वपामि। अग्नीषोमाभ्यामित्य॒ग्नी-सोमाभ्याम् । इदम् । देवानाम् । इदम् । उ । नः । सह । स्फात्यै । त्वा । न । अत्यै । सुवः । अभि । वीति । ख्येषम् । वैश्वानरम् । ज्योतिः । दृहन्ताम् । दुर्याः । द्यावापृथिव्योरिति द्यावा-पृथिव्योः । उरु । अन्तरिक्षम् । अन्विति । इहि । अदित्याः । For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy