SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] त्वा । उ॒पस्थ॒ इत्युप—स्थे । स॒यासि॒ । अग्ने॑ । - ह॒व्यम् । रक्षस्व ॥ ६ ॥ मा त्वा॒ षत्वारिश्शच्च ॥ ४ ॥ 101 I 1 दे॒वः । वः॒ः । स॒वि॒ता । उदिति । पुनातु । अच्छि॑द्रेण । प॒वित्रे॑ण । वसः । सूर्य॑स्य । र॒श्मिभि॒रिति॑ र॒श्मिभिः॒ः । आप॑ः । दे॒वीः । अ॒मे॒पुव॒ इत्य॑ग्रे–पु॒व॒ः । अ॒मे॒ग॒व॒ इत्य॑ग्रे - गुव॒ः । अने॑ । इ॒मम् । य॒ज्ञम् । न॒य॒त् । अये॑ । य॒ज्ञप॑ति॒मिर्त य॒ज्ञ-प॒ति॒म् । ध॒त्त॒ । युष्मान् । इन्द्र॑ः । अ॒वृणीत् । वृत्र॒तूर्य इति वृत्र - तूर्ये । यूयम् । इन्द्र॑म् । अ॒वृणीध्व॒म् । वृ॒त्र॒तूर्य इति वृत्र - तूर्ये । प्रोक्षिता इति॒ प्र - उक्षिताः । स्थ॒ । अ॒ग्नये॑ । व॒ः । जुष्ट॑म् । प्रेति॑ । उ॒क्षामि॒ । अ॒ग्नीषोमा॑भ्या॒मित्य॒श्री - सोमा॑भ्याम् । शुन्ध॑ध्व॒म् । दैव्या॑य॒ । कर्म॑णे दे॒वय॒ज्याय॒ इति॑ दे॒वय॒ज्यायै । अव॑धूत॒मित्यव॑ – धूत॒म् । रक्षः । अव॑धूता॒ इत्यव॑धूता॒ः । अरा॑तयः । अदि॑त्याः । त्वक् । अ॒सि॒ । प्रतीति॑ । पृथि॒वी । वे॒त्तु । अ॒धि॒षव॑ण॒मित्य॑धि - सव॑नम् । अ॒सि॒ । वा॒न॒स्प॒त्यम् । प्रतीतं । 1 I 1 - I त्वा॒ ॥ ७ ॥ 1 *14 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy